% Text title : manomImAMsA % File name : manomImAMsA.itx % Category : yoga % Location : doc\_yoga % Author : Brahma % Proofread by : Jonathan Wiener wiener78 at sbcglobal.net, NA % Latest update : August 2, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. manomImAMsA ..}## \itxtitle{.. manomImAMsA ..}##\endtitles ## नायं जनो मे सुखदुःखहेतु\- र्न देवतात्मा ग्रहकर्मकालाः । मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ॥ 1॥ मनो गुणान्वै सृजते बलीय\- स्ततश्च कर्माणि विलक्षणानि शुक्लानि कृष्णान्यथ लोहिनानि तेभ्यः सवर्णाः सृतयो भवन्ति ॥ 2॥ अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे । मनः स्वलिङ्गं परिगृह्य कामा\- न्जुषन्निबद्धो गुणसङ्गतोऽसौ ॥ 3॥ दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि । सर्वे मनोनिग्रहलक्षाणान्ताः परो हि योगो मनसः समाधिः ॥ 4॥ समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनो विनश्य\- द्दानादिभिश्चेदपरं किमेभिः ॥ 5॥ मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेनि भीष्मो हि देवः सहसः सहीया\- न्युञ्ज्याद्वशे तं स हि देवदेवः ॥ 6॥ तम्दुर्जयं शत्रुमसह्यवेगम\- रुन्तुदं तन्न विजित्य केचित् । कुर्वन्त्यसद्विग्रहमत्र मर्त्यै\- र्मित्राण्युदासीनरिपून्विमूढाः ॥ 7॥ देहं मनोमात्रमिमं गृहीत्वा ममाहसित्यन्धधियो मनुष्याः । एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥ 8॥ जनस्तु हेतुः सुखदुःखयोश्चे\- त्किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्वचित्सन्दशति स्वदद्भि\- स्तद्वेदनायां कनमाय कुप्येत् ॥ 9॥ दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन निहन्यते क्वचि\- त्क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ 10॥ आत्मा यदि स्यात्सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः । न ह्यात्मनोऽन्यद्यदि तन्मृषा स्या\- त्क्रुध्येत कस्मान्न सुखं न दुःखम् ॥ 11॥ ग्रहा निमित्तं सुखदुःखयोश्चेत्\- किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ 12॥ कर्मास्तु हेतुः सुखदुःखयोश्चे\- त्किमात्मनस्तद्धि जडाजडत्वे । देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ 13॥ कालस्तु हेतुः सुखदुःखयोश्चे\- त्किमात्मनस्तत्र तदात्मकोऽसौ । नाग्नेर्हि तापो न हिमस्य तत्स्या\- त्क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ 14॥ न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाहमः संसृतिरूपिणः स्या\- द्देवं प्रबुद्धो न बिर्भति भूतैः ॥ 15॥ एतां स आस्थाय परात्मनिष्ठा\- मध्यासितां पूर्वतमैर्महर्षिभिः । अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ॥ 16॥ इति मनोमीमांसा सम्पूर्णा । ## Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}