% Text title : yogasuutra by maharShii pata.njali with and without Vedic Accents % File name : yogasuutra.itx % Category : sUtra, yoga % Location : doc\_yoga % Transliterated by : Accents by BS % Proofread by : Sunder Hattangadi and Kirk Wortman, BS % Description-comments : Accents from Yoga\_Sutra\_Full.pdf notes by Paul Harvey % Latest update : July 15, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Patanjali Yogasutra with and without Vedic Accents ..}## \itxtitle{.. pAta~njalayogasUtrANi sasvara ..}##\endtitles ## || महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥ \section{|| प्रथमोऽध्यायः ॥ ॥ समा\'धि\-पा\`दः ॥} a\`थ योगानु\'शास\`नम् ॥ 1\.1॥ योगश्चित्तवृत्ति\'निरो\`धः ॥ 1\.2॥ त\`दा द्र\`ष्टुः स्व\`रू\`पेऽ\'वस्था\`नम् ॥ 1\.3॥ वृत्तिसारूप्यमि\'तर\`त्र ॥ 1\.4॥ वृ\`त्त\`यः पञ्चतय्यः क्लि\'ष्टाऽक्लि\`ष्टाः ॥ 1\.5॥ प्र\`मा\`णवि\`प\`र्ययवि\`क\`ल्पनि\`द्रास्मृ\`तय\'H ॥ 1\.6॥ प्र\`त्यक्षा\`नु\`माना\`ग\`माः प्र\'माणा\`नि ॥ 1\.7॥ वि\`प\`र्य\`यो मि\'थ्याज्ञा\`नमतद्रूप\'प्रति\`ष्ठम् ॥ 1\.8॥ श\`ब्दज्ञा\`ना\`नुपा\`ती वस्तुशून्यो\' विक\`ल्पः ॥ 1\.9॥ a\`भा\`वप्रत्ययालम्बना वृ\'त्तिर्नि\`द्रा ॥ 1\.10॥ a\`नु\`भूतविषया\`सम्प्रमोष\'H स्मृ\`तिः ॥ 1\.11॥ a\`भ्या\`सवै\`रा\`ग्या\`भ्यां त\'न्निरो\`धः ॥ 1\.12॥ त\`त्र स्थि\`तौ य\'त्नोऽभ्या\`सः ॥ 1\.13॥ स\` तु दी\`र्घकालनै\`रन्तर्यस\`त्कारा\`सेवि\`तो दृ\'ढभू\`मिः ॥ 1\.14॥ दृ\`ष्टानुश्रविकवि\`ष\`यवि\`तृष्णस्य व\`शीकारसंज्ञा\' वैरा\`ग्यम् ॥ 1\.15॥ त\`त्प\`रं पु\`रु\`षख्या\`तेर्गुण\'वैतृ\`ष्ण्यम् ॥ 1\.16॥ वि\`त\`र्कवि\`चा\`रा\`नन्दा\`स्मि\`तारूपा\`नु\`ग\`मात् स\'म्प्रज्ञा\`तः ॥ 1\.17॥ (स्मितास्वरूपानुगमात्, स्मितानुगमात्) वि\`रा\`मप्रत्यया\`भ्या\`सपू\`र्वः स\`ंस्कारशे\`षोऽ\`न्यः ॥ 1\.18॥ भ\`वप्र\`त्य\`यो विदेहप्रकृति\'लया\`नाम् ॥ 1\.19॥ श्र\`द्धावी\`र्यस्मृ\`तिस\`मा\`धिप्र\`ज्ञापूर्वक i\'तरे\`षाम् ॥ 1\.20॥ तीव्रसंवेगाना\'मास\`न्नः ॥ 1\.21॥ मृ\`दुम\`ध्या\`धिमा\`त्र\`त्वात् ततोऽपि\' विशे\`षः ॥ 1\.22॥ ईश्वरप्रणि\'धाना\`द्वा ॥ 1\.23॥ क्ले\`शक\`र्मवि\`पा\`का\`श\`यैर\`प\`रामृष्टः पुरुषविशेष\' ईश्व\`रः ॥ 1\.24॥ त\`त्र नि\`र\`तिश\`यं सर्वज्ञ\'बी\`जम् ॥ 1\.25॥ (सर्वज्ञत्वबीजम्) स पू\`र्वेषामपि गुरुः कालेनान\'वच्छे\`दात् ॥ 1\.26॥ त\`स्य वा\`चकः प्र\`णव\'H ॥ 1\.27॥ तज्ज\`पस्तदर्थ\'भाव\`नम् ॥ 1\.28॥ त\`तः प्र\`त्यक्चे\`त\`ना\`धिग\`मोऽ\`प्यन्तराया\'भाव\`श्च ॥ 1\.29॥ व्या\`धिस्त्या\`नस\`ंशयप्र\`मा\`दा\`लस्या\`वि\`र\`ति\- भ्रा\`न्तिदर्शना\`ल\`ब्धभू\`मिकत्वा\`न\`व\`स्थि\`त\`त्वानि चि\`त्तवि\`क्षे\`पास्तेऽ\'न्तरा\`याः ॥ 1\.30॥ दु\`ःखदौ\`र्मनस्या\`ङ्ग\`मेजयत्वश्वा\`सप्र\`श्वा\`सा विक्षेपस\'हभु\`वः ॥ 1\.31॥ तत्प्र\`ति\`षे\`धा\`र्थमेकत\'त्त्वाभ्या\`सः ॥ 1\.32॥ मै\`त्रीक\`रु\`णामु\`दि\`तो\`पे\`क्षा\`NAM सु\`खदु\`ःखपुण्यापुण्यवि\'षया\`NAM भा\`वनातश्चित्त\'प्रसा\`दनम् ॥ 1\.33॥ प्र\`च्छर्दनवि\`धा\`र\`NA\`भ्यां वा\' प्राण\`स्य ॥ 1\.34॥ वि\`ष\`य\`व\`ती वा प्र\`वृ\`त्तिरु\`त्प\`न्ना म\`न\`सः स्थि\'तिनि\`ब\`न्धि\`नी ॥ 1\.35॥ विशोका वा\' ज्योतिष्म\`ती ॥ 1\.36॥ वीतरागविषय\'M वा चि\`त्तम् ॥ 1\.37॥ स्व\`प्ननि\`द्राज्ञानाल\'म्बन\`M वा ॥ 1\.38॥ यथाभिमत\'ध्याना\`द्वा ॥ 1\.39॥ प\`र\`माणु प\`र\`मम\`ह\`त्त्वान्तोऽस्य व\'शीका\`रः ॥ 1\.40॥ क्षी\`णवृ\`त्तेर\`भिजातस्येव\' म\`णेर्ग्र\`ही\`तृग्र\`ह\`णग्रा\`ह्येषु तत्स्थतद\`ञ्ज\`न\`ता स\'माप\`त्तिः ॥ 1\.41॥ तत्र श\`ब्दा\`र्थज्ञा\`नवि\`क\`ल्पैः स\`ङ्की\`र्णा स\`वि\`त\`र्का स\'माप\`त्तिः ॥ 1\.42॥ स्मृ\`ति\`प\`रि\`शु\`द्धौ स्व\`रू\`पशू\`न्येवा\`र्थमा\`त्रनि\`र्भा\`सा नि\'र्वित\`र्का ॥ 1\.43॥ e\`तयैव स\`वि\`चा\`रा नि\`र्वि\`चा\`रा च सूक्ष्मविषया\' व्याख्या\`ता ॥ 1\.44॥ सू\`क्ष्मवि\`ष\`य\`त्वं चालिङ्गपर्य\'वसा\`नम् ॥ 1\.45॥ ता एव सबीज\'H समा\`धिः ॥ 1\.46॥ नि\`र्वि\`चारवै\`शा\`र\`द्येऽध्यात्म\'प्रसा\`दः ॥ 1\.47॥ ऋ\`त\`म्भ\`रा त\'त्र प्र\`ज्ञा ॥ 1\.48॥ श्रु\`ता\`नुमानप्र\`ज्ञा\`भ्याम\`न्यवि\`ष\`या विशे\'षार्थ\`त्वात् ॥ 1\.49॥ त\`ज्ज\`H स\`ंस्कारोऽन्यसंस्कारप्र\'तिब\`न्धी ॥ 1\.50॥ त\`स्या\`पि नि\`रो\`धे स\`र्वनि\`रो\`धान्निर्बी\'जः समा\`धिः ॥ 1\.51॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे प्रथमः समा\'धि\-पा\`दः ॥ \section{|| द्वितीयोऽध्यायः ॥ ॥ साध\'न\-पा\`दः ॥} त\`प\`ःस्वा\`ध्यायेश्वरप्रणिधानानि क्रि\'यायो\`गः ॥ 2\.1॥ स\`मा\`धिभा\`वनार्थः क्ले\`शत\`नू\`क\`र\`NA\`र्थश्च ॥ 2\.2॥ a\`वि\`द्या\`स्मि\`तारा\`गद्वे\`षा\`भि\`नि\`वे\`शाः क्ले\`शाः ॥ 2\.3॥ a\`वि\`द्या क्षे\`त्रमु\'त्तरे\`षां प्र\`सु\`प्तत\`नुवि\`च्छि\`न्नो\'दारा\`णाम् ॥ 2\.4॥ a\`नि\`त्या\`शु\`चिदु\`ःखा\`ना\`त्मसु नि\`त्यशु\`चिसु\`खात्मख्याति\'र\`वि\`द्या ॥ 2\.5॥ दृ\`ग्द\`र्शनश\`क्त्योरे\`का\`त्म\`तेवा\'स्मि\`ता ॥ 2\.6॥ सु\`खा\`नुश\`यी रागः ॥ 2\.7॥ दु\`ःखा\`नुश\`यी द्वेषः ॥ 2\.8॥ स्व\`र\`सवा\`ही वि\`दु\`षोऽपि त\`था\`रूढोऽ\`भि\`नि\`वेशः ॥ 2\.9॥ ते प्र\`तिप्र\`स\`वहे\`याः सू\`क्ष्माः ॥ 2\.10॥ ध्या\`नहे\`यास्तद्वृत्तयः ॥ 2\.11॥ क्ले\`शमू\`लः क\`र्मा\`श\`यो दृ\`ष्टादृष्टजन्मवे\'दनी\`यः ॥ 2\.12॥ स\'ति मू\`ले त\'द्विपा\`को जात्या\'युर्भो\`गाः ॥ 2\.13॥ ते ह्ला\`दप\`रि\`ताप\'फ\`लाः पुण्यापुण्यहे\'तु\`त्वात् ॥ 2\.14॥ प\`रि\`णामतापस\`ंस्कार\'दु\`ःखैर्गु\`णवृ\`त्तिवि\`रो\`धाच्च दु\`ःखमेव सर्व\'M विवे\`किनः ॥ 2\.15॥ हे\`यं दु\`ःखम\'नाग\`तम् ॥ 2\.16॥ द्र\`ष्टृ\`दृश्य\`योः स\`ंयो\`गो हे\'यहे\`तुः ॥ 2\.17॥ प्र\`का\`शक्रि\`यास्थि\'तिशी\`लं भू\`तेन्द्रियात्म\`कं भो\`गापवर्गा\`र्थं दृ\`श्यम् ॥ 2\.18॥ वि\`शे\`षाविशेषलि\`ङ्ग\`मा\`त्रालिङ्गानि गुण\'पर्वा\`णि ॥ 2\.19॥ द्र\`ष्टा दृ\'शिमा\`त्रः शु\`द्धोऽपि प्र\`त्यया\'नुप\`श्यः ॥ 2\.20॥ त\`द\`र्थ e\`व दृ\'श्यस्या\`त्मा ॥ 2\.21॥ कृ\`ता\`र्थं प्र\'ति न\`ष्टमप्य\`न\`ष्टं तदन्यसाधा\'रण\`त्वात् ॥ 2\.22॥ स्वस्वा\`मिश\`क्त्योः स्व\`रू\`पोपलब्धिहेतुः स\`ंयोगः ॥ 2\.23॥ त\`स्य हेतु\'र\`वि\`द्या ॥ 2\.24॥ त\`द\`भा\`वात् स\`ंयो\`गाभा\`वो हा\`नं तद्दृशे\"H कैव\`ल्यम् ॥ 2\.25॥ वि\`वे\`कख्यातिर\`वि\`प्ल\`वा हा\'नोपा\`यः ॥ 2\.26॥ त\`स्य स\`प्त\`धा प्रान्तभूमि\'H प्र\`ज्ञा ॥ 2\.27॥ योगाङ्गानु\'ष्ठा\`नाद\`शु\`द्धिक्ष\`ये ज्ञा\`नदी\`प्तिरा विवेक\'ख्या\`तेः ॥ 2\.28॥ य\`मनि\`य\`मा\`सनप्रा\`णायामप्र\`त्या\`हारधा\`र\`णाध्या\`नस\`मा\`धयोऽष्टा\'वङ्गा\`नि ॥ 2\.29॥ a\`हि\`ंसास\`त्या\`स्ते\`यब्र\`ह्म\`चर्या\`प\`रि\`ग्र\`हा य\`माः ॥ 2\.30॥ जा\`तिदे\`शका\`लस\`म\`या\`न\`व\`च्छि\`न्नाः सा\`र्वभौ\`मा म\'हाव्र\`तम् ॥ 2\.31॥ शौ\`चस\`न्तोषतपःस्वा\`ध्यायेश्वरप्रणिधानानि\' निय\`माः ॥ 2\.32॥ वि\`त\`र्कबा\`ध\`ने प्रतिपक्ष\'भाव\`नम् ॥ 2\.33॥ वि\`त\`र्का हि\`ंसादयः कृ\`तका\`रि\`ता\`नु\`मो\`दि\`ता लो\`भक्रो\`धमो\`हपू\`र्व\`का मृ\`दुम\`ध्या\`धि\`मा\`त्रा दु\`ःखा\`ज्ञा\`ना\`न\`न्तफ\`ला इति प्र\`तिपक्ष\'भाव\`नम् ॥ 2\.34॥ a\`हि\`ंसाप्र\'तिष्ठा\`यां तत्स\`न्नि\`धौ वै\'रत्या\`गः ॥ 2\.35॥ स\`त्यप्र\'तिष्ठा\`यां क्रि\`याफला\'श्रय\`त्वम् ॥ 2\.36॥ a\`स्ते\`यप्र\'तिष्ठा\`यां सर्वरत्नो\'पस्था\`नम् ॥ 2\.37॥ ब्र\`ह्म\`च\`र्यप्र\'तिष्ठा\`यां वी\'र्यला\`भः ॥ 2\.38॥ अप\`रि\`ग्र\`ह\`स्थै\`र्ये ज\`न्मक\`थ\`न्तासम्बोधः ॥ 2\.39॥ शौ\`चात् स्वा\`ङ्गजु\`गु\`प्सा प\`रैर\'संस\`र्गः ॥ 2\.40॥ स\`त्त्वशु\`द्धिसौ\`मनस्यै\`काग्र्येन्\`द्रियजया\`त्मदर्शनयोग्य\'त्वानि\` च ॥ 2\.41॥ स\`न्तो\`षादनुत्तमसु\'खला\`भः ॥ 2\.42॥ का\`येन्द्रियसिद्धिर\`शु\`द्धिक्ष\`यात् तपसः ॥ 2\.43॥ स्वा\`ध्या\`याद् i\`ष्टदे\`व\`तासम्प्रयोगः ॥ 2\.44॥ स\`मा\`धिसि\`द्धिरीश्वरप्र\'णिधा\`नात् ॥ 2\.45॥ स्थिरसुख\'m आस\`नम् ॥ 2\.46॥ प्र\`य\`त्नशैथिल्यानन्तस\'माप\`त्ति\`भ्याम् ॥ 2\.47॥ ततो द्व\`न्द्वान\'भिघा\`तः ॥ 2\.48॥ त\`स्मिन्सति श्वा\`सप्र\`श्वा\`स\`योर्ग\`ति\`वि\`च्छेदः प्रा\'णाया\`मः ॥ 2\.49॥ बा\`ह्या\`भ्यन्तरस्त\`म्भवृ\`त्तिर्दे\`शका\`लस\`ङ्ख्याभिः प\`रि\`दृ\`ष्टो दी\'र्घसू\`क्ष्मः ॥ 2\.50॥ बा\`ह्या\`भ्यन्तरवि\`ष\`या\`क्षे\`पी चतुर्थः ॥ 2\.51॥ त\`त\`H क्षी\`य\`ते प्रकाशा\'वर\`णम् ॥ 2\.52॥ धा\`र\`णासु च योग्यता\' मन\`सः ॥ 2\.53॥ स्ववि\`ष\`या\`स\`म्प्रयो\`गे चि\`त्त\`स्व\`रूपानुकार\' i\`वे\`न्द्रि\`या\`NAM प्र\'त्याहा\`रः ॥ 2\.54॥ त\`त\`H प\`र\`मा वश्यते\'न्द्रिया\`णाम् ॥ 2\.55॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे द्वितीयः साध\'न\-पा\`दः ॥ \section{|| तृतीयोऽध्यायः ॥ ॥ विभू\'ति\-पा\`दः ॥} दे\`शबन्धश्चित्तस्य\' धार\`NA ॥ 3\.1॥ त\`त्र प्रत्ययैकतान\'ता ध्या\`नम् ॥ 3\.2॥ त\`दे\`वा\`र्थमा\`त्रनि\`र्भा\`सं स्व\`रूपशून्यमिव\' समा\`धिः ॥ 3\.3॥ त्रयमेकत्र\' संय\`मः ॥ 3\.4॥ तज्ज\`यात्प्र\'ज्ञालो\`कः ॥ 3\.5॥ तस्य भूमि\'षु वि\`नि\`योगः ॥ 3\.6॥ त्र\`यमन्तरङ्ग\'M पूर्वे\`भ्यः ॥ 3\.7॥ त\`द\`पि ब\`हि\`र\`ङ्गं नि\'र्बीज\`स्य ॥ 3\.8॥ व्यु\`त्थाननि\`रो\`धस\`ंस्कार\`योर\`भि\`भ\`वप्रा\'दुर्भा\`वौ नि\`रो\`धक्षणचि\`त्तान्व\`यो निरोधप\'रिणा\`मः ॥ 3\.9॥ तस्य प्र\`शान्तवाहिता\' संस्का\`रात् ॥ 3\.10॥ स\`र्वार्थतै\`काग्र\`त\`योः क्ष\`यो\`द\`यौ चि\`त्तस्य स\`माधिप\'रिणा\`मः ॥ 3\.11॥ त\`तः पु\`नः शा\`न्तोदि\`तौ तु\`ल्यप्र\`त्य\`यौ चि\`त्तस्यैकाग्रताप\'रिणा\`मः ॥ 3\.12॥ e\`तेन भू\`तेन्द्रियेषु ध\`र्मल\`क्ष\`NA\`व\`स्थाप\`रि\`NA\`मा व्या\'ख्या\`ताः ॥ 3\.13॥ शा\`न्तो\`दि\`ता\`व्य\`प\`देश्यधर्मानुपा\'ती ध\`र्मी ॥ 3\.14॥ क्रमान्यत्वं परिणामान्य\'त्वे हे\`तुः ॥ 3\.15॥ प\`रि\`NA\`म\`त्र\`य\`स\`ंय\`माद् अतीतानाग\'तज्ञा\`नम् ॥ 3\.16॥ श\`ब्दार्थप्र\`त्य\`या\`नामि\`त\`रेत\`राध्या\`सात् सङ्करस्तत्प्र\`वि\`भागस\`ंय\`मात्सर्वभूतरु\'तज्ञा\`नम् ॥ 3\.17॥ स\`ंस्कारसा\`क्षात्क\`र\`णात्पूर्वजा\'तिज्ञा\`नम् ॥ 3\.18॥ प्र\`त्ययस्य परचि\'त्तज्ञा\`नम् ॥ 3\.19॥ न\` च तत्सा\`लम्ब\`नं तस्याविषयी\'भूत\`त्वात् ॥ 3\.20॥ का\`यरू\`पस\`ंय\`मात्तद्ग्रा\`ह्यश\`क्तिस्त\`म्भे च\`क्षुःप्र\`का\`शास\`म्प्रयो\`गेऽ\'न्तर्धा\`नम् ॥ 3\.21॥ सो\`पक्र\`मं नि\`रु\`पक्र\`मं च कर्म तत्स\`ंय\`माद\`प\`रा\`न्तज्ञा\`नमरि\'ष्टेभ्यो\` वा ॥ 3\.22॥ मैत्र्यादि\'षु ब\`ला\`नि ॥ 3\.23॥ बलेषु हस्तिब\'लादी\`नि ॥ 3\.24॥ प्र\`वृ\`त्त्यालो\`कन्या\`सात्सूक्ष्मव्यवहितविप्रकृ\'ष्टज्ञा\`नम् ॥ 3\.25॥ भुवनज्ञानं सूर्ये\' संय\`मात् ॥ 3\.26॥ चन्द्रे ताराव्यू\'हज्ञा\`नम् ॥ 3\.27॥ ध्रुवे तद्ग\'तिज्ञा\`नम् ॥ 3\.28॥ नाभिचक्रे कायव्यू\'हज्ञा\`नम् ॥ 3\.29॥ कण्ठकूपे क्षुत्पिपासा\'निवृ\`त्तिः ॥ 3\.30॥ कू\`र्मना\`ड्यां स्थै\`र्यम् ॥ 3\.31॥ मूर्धज्योतिषि सिद्ध\'दर्श\`नम् ॥ 3\.32॥ प्रा\`तिभा\`द्वा स\`र्वम् ॥ 3\.33॥ हृ\`द\`ये चि\'त्तस\`ंवित् ॥ 3\.34॥ स\`त्त्वपु\`रु\`ष\`योर\`त्य\`न्तास\`ङ्कीर्ण\`योः प्र\`त्य\`यावि\`शे\`षो भोगः प\`रा\`र्थ\`त्वात्स्वा\`र्थस\`ंय\`मात्पुरु\'षज्ञा\`नम् ॥ 3\.35॥ त\`तः प्रा\`तिभश्रा\`वणवे\`दना\`दर्शास्वादवार्ता\' जाय\`न्ते ॥ 3\.36॥ ते स\`मा\`धावु\'पस\`र्गा व्युत्थाने\' सिद्धयः ॥ 3\.37॥ ब\`न्ध\`का\`रणशै\`थि\`ल्यात्प्र\`चा\`रस\`ंवेद\`नाच्च चि\`त्तस्य परशरी\'रावे\`शः ॥ 3\.38॥ u\`दा\`नज\`याज्जलप\`ङ्कक\`ण्ट\`कादिष्व\`स\`ङ्ग u\'त्क्रान्ति\`श्च ॥ 3\.39॥ समानज\'याज्ज्व\`ल\`नम् ॥ 3\.40॥ (समानजयात्प्रज्वलनम्) श्रो\`त्राका\`श\`योः स\`म्ब\`न्धस\`ंय\`माद्दिव्यं श्रो\`त्रम् ॥ 3\.41॥ का\`याका\`श\`योः स\`म्ब\`न्धस\`ंय\`माल्ल\`घुतूल\- स\`मा\`प\`त्तेश्चाका\'शग\`म\`नम् ॥ 3\.42॥ ब\`हि\`र\`क\`ल्पि\`ता वृत्तिर्म\`हा\`वि\`दे\`हा ततः प्र\`का\`शावरणक्षयः ॥ 3\.43॥ स्थू\`लस्व\`रू\`पसू\`क्ष्मा\`न्वया\`र्थ\`व\`त्त्वस\`ंय\`माद्भू\'तज\`यः ॥ 3\.44॥ त\`तो\`.अणि\`मादिप्रादुर्भावः का\`यस\`म्पत्त\`द्ध\`र्मानभि\'घात\`श्च ॥ 3\.45॥ रू\`पला\`वण्यबलव\`ज्रस\`ंह\`न\`न\`त्वानि का\'यस\`म्पत् ॥ 3\.46॥ ग्र\`ह\`णस्व\`रू\`पा\`स्मि\`ता\`न्वया\`र्थ\`व\`त्त्वस\`ंय\`मादिन्द्रि\'यज\`यः ॥ 3\.47॥ त\`तो\` म\`नो\`ज\`वि\`त्वं विकरणभावः प्रधान\'जय\`श्च ॥ 3\.48॥ स\`त्त्वपु\`रु\`षा\`न्य\`ताख्या\`तिमा\`त्रस्य स\`र्वभा\`वाधि\`ष्ठातृ\`त्वं सर्वज्ञा\'तृत्व\`M च ॥ 3\.49॥ तद्वै\`राग्यादपि दोषबीजक्षये\' कैव\`ल्यम् ॥ 3\.50॥ स्था\`न्यु\`प\`नि\`म\`न्त्र\`णे स\`ङ्गस्म\`याक\`र\`णं पुनरनिष्ट\'प्रस\`ङ्गात् ॥ 3\.51॥ क्ष\`णतत्क्र\`म\`योः स\`ंय\`माद्विवेक\'जं ज्ञा\`नम् ॥ 3\.52॥ जा\`ति\`ल\`क्षणदे\`शैर\`न्य\`तान\`व\`च्छे\`दात् तु\`ल्य\`योस्त\`तः प्र\'तिप\`त्तिः ॥ 3\.53॥ ता\`र\`कं स\`र्ववि\`ष\`यं सर्वथा\'विष\`यम\`क्र\`मञ्चेति विवेक\'जं ज्ञा\`नम् ॥ 3\.54॥ स\`त्त्वपु\`रु\`ष\`योः शु\`द्धिसाम्ये\' कैव\`ल्यमिति ॥ 3\.55॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे तृतीयो विभू\'ति\-पा\`दः ॥ \section{|| चतुर्थोऽध्यायः ॥ ॥ कैव\'ल्य\-पा\`दः ॥} ज\`न्मौ\`षधिम\`न्त्रत\`पःस\`मा\`धि\`जाः सि\`द्धय\'H ॥ 4\.1॥ जा\`त्यन्तरपरिणामः प्रकृ\'त्यापू\`रात् ॥ 4\.2॥ नि\`मि\`त्त\`म\`प्र\`यो\`ज\`कं प्र\`कृ\`ती\`नां वरणभेदस्तु त\`तः क्षेत्रि\'क\`वत् ॥ 4\.3॥ नि\`र्माणचि\`त्तान्यस्मि\'तामा\`त्रात् ॥ 4\.4॥ प्र\`वृ\`त्तिभे\`दे प्र\`योज\`कं चित्तमेकम\'नेके\`षाम् ॥ 4\.5॥ त\`त्र ध्या\`न\`जम\'नाश\`यम् ॥ 4\.6॥ क\`र्माशु\`क्लाकृ\`ष्णं योगिनस्त्रिविधमि\'तरे\`षाम् ॥ 4\.7॥ त\`तस्तद्वि\`पा\`कानुगु\`NA\`नामेवा\`भि\`व्यक्तिर्वा\'सना\`नाम् ॥ 4\.8॥ जा\`तिदे\`शका\`लव्य\`व\`हि\`ता\`नामप्या\`नन्त\`र्यं स्मृ\`तिस\`ंस्कार\`योरेक\'रूप\`त्वात् ॥ 4\.9॥ ता\`साम\`ना\`दि\`त्वं चाशिषो\' नित्य\`त्वात् ॥ 4\.10॥ हे\`तुफ\`ला\`श्रया\`लम्ब\`नैः स\`ङ्गृ\`ही\`त\`त्वादे\`षाम\`भा\`वे त\'दभा\`वः ॥ 4\.11॥ a\`ती\`तानागतं स्व\`रू\`पतोऽ\`स्त्य\`ध्वभेदा\'द्धर्मा\`णाम् ॥ 4\.12॥ ते व्य\`क्तसू\`क्ष्मा गु\'णात्मा\`नः ॥ 4\.13॥ प\`रि\`NA\`मै\`क\`त्वाद्व\'स्तुत\`त्त्वम् ॥ 4\.14॥ व\`स्तुसा\`म्ये चि\`त्तभे\`दात्त\`योर्विभ\'क्तः प\`न्थाः ॥ 4\.15॥ न चै\`कचि\`त्त\`त\`न्त्रं वस्तु तद\`प्र\`मा\`ण\`कं त\'दा कि\`M स्यात् ॥ 4\.16॥ तदु\`प\`रा\`गापे\`क्षि\`त्वाच्चि\`त्त\`स्य व\`स्तु ज्ञा\'ताज्ञा\`तम् ॥ 4\.17॥ स\`दा ज्ञा\`ताश्चि\`त्तवृत्तयस्तत्प्र\`भोः पुरुषस्यापरि\'णामि\`त्वात् ॥ 4\.18॥ न तत्स्वाभास\'M दृश्य\`त्वात् ॥ 4\.19॥ एकसमये चोभयानव\'धार\`णम् ॥ 4\.20॥ चि\`त्ता\`न्तरदृ\`श्ये बु\`द्धिबु\`द्धेर\`ति\`प्रसङ्गः स्मृ\`तिस\'ङ्कर\`श्च ॥ 4\.21॥ चि\`तेर\`प्र\`ति\`स\`ङ्क्र\`मा\`यास्त\`दा\`का\`राप\`त्तौ स्वबुद्धिस\'ंवेद\`नम् ॥ 4\.22॥ द्र\`ष्टृदृ\`श्यो\`प\`र\`क्तं चित्त\'M सर्वा\`र्थम् ॥ 4\.23॥ त\`द\`स\`ङ्ख्येयवा\`सनाभिश्चि\`त्र\`म\`पि प\`रा\`र्थं संहत्य\'कारि\`त्वात् ॥ 4\.24॥ वि\`शे\`षदर्शिन आत्मभावभावना\'विनिवृ\`त्तिः ॥ 4\.25॥ त\`दा वि\`वे\`कनि\`म्नं कैवल्यप्राग्भा\'रं चि\`त्तम् ॥ 4\.26॥ तच्छि\`द्रेषु प्रत्ययान्तराणि स\'ंस्कारे\`भ्यः ॥ 4\.27॥ हा\`नमे\`षां क्लेश\'वदु\`क्तम् ॥ 4\.28॥ प्र\`स\`ङ्ख्या\`नेऽप्यकुसीदस्य स\`र्व\`था वि\`वे\`कख्या\`तेर्धर्ममेघ\'H समा\`धिः ॥ 4\.29॥ त\`तः क्लेशकर्म\'निवृ\`त्तिः ॥ 4\.30॥ त\`दा सर्वावरणम\`ला\`पेतस्य ज्ञा\`नस्या\`न\`न्त्याज्ज्ञे\'यम\`ल्पम् ॥ 4\.31॥ त\`तः कृ\`ता\`र्था\`नां परिणामक्रमसमाप्ति\'र्गुणा\`नाम् ॥ 4\.32॥ क्ष\`ण\`प्र\`ति\`यो\`गी प\`रि\`NA\`मापरान्तनिर्ग्रा\'ह्यः क्र\`मः ॥ 4\.33॥ पु\`रु\`षार्थशू\`न्या\`नां गु\`NA\`नां प्रतिप्रसवः कै\`व\`ल्यं स्व\`रू\`पप्र\`ति\`ष्ठा\` वा चि\`तिश\'क्तिरि\`ति ॥ 4\.34॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे चतुर्थः कैव\'ल्य\-पा\`दः ॥ ॥ इति श्री पातञ्जल\-योग\-सूत्राणि ॥ \chapter{niHsvara} || महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥ \section{|| प्रथमोऽध्यायः || || समाधि\-पादः ||} अथ योगानुशासनम् ॥ 1\.1॥ योगश्चित्तवृत्तिनिरोधः ॥ 1\.2॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ 1\.3॥ वृत्तिसारूप्यमितरत्र ॥ 1\.4॥ वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ 1\.5॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ 1\.6॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ 1\.7॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ 1\.8॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ 1\.9॥ अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ 1\.10॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ 1\.11॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ 1\.12॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ 1\.13॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ 1\.14॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ 1\.15॥ तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ 1\.16॥ वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ 1\.17॥ (स्मितास्वरूपानुगमात्, स्मितानुगमात्) विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ 1\.18॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ 1\.19॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ 1\.20॥ तीव्रसंवेगानामासन्नः ॥ 1\.21॥ मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ 1\.22॥ ईश्वरप्रणिधानाद्वा ॥ 1\.23॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ 1\.24॥ तत्र निरतिशयं सर्वज्ञबीजम् ॥ 1\.25॥ (सर्वज्ञत्वबीजम्) स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ 1\.26॥ तस्य वाचकः प्रणवः ॥ 1\.27॥ तज्जपस्तदर्थभावनम् ॥ 1\.28॥ ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ 1\.29॥ व्याधिस्त्यानसंशयप्रमादालस्याविरति\- भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ 1\.30॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ 1\.31॥ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ 1\.32॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ 1\.33॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ 1\.34॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ 1\.35॥ विशोका वा ज्योतिष्मती ॥ 1\.36॥ वीतरागविषयं वा चित्तम् ॥ 1\.37॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ 1\.38॥ यथाभिमतध्यानाद्वा ॥ 1\.39॥ परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ 1\.40॥ क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ 1\.41॥ तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ 1\.42॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ 1\.43॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ 1\.44॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ 1\.45॥ ता एव सबीजः समाधिः ॥ 1\.46॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ 1\.47॥ ऋतम्भरा तत्र प्रज्ञा ॥ 1\.48॥ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ 1\.49॥ तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ 1\.50॥ तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ 1\.51॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे प्रथमः समाधि\-पादः ॥ \section{|| द्वितीयोऽध्यायः || || साधन\-पादः ||} तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ 2\.1॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ 2\.2॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ 2\.3॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ 2\.4॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ 2\.5॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ 2\.6॥ सुखानुशयी रागः ॥ 2\.7॥ दुःखानुशयी द्वेषः ॥ 2\.8॥ स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ 2\.9॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ 2\.10॥ ध्यानहेयास्तद्वृत्तयः ॥ 2\.11॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ 2\.12॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ 2\.13॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ 2\.14॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ 2\.15॥ हेयं दुःखमनागतम् ॥ 2\.16॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ 2\.17॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ 2\.18॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ 2\.19॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ 2\.20॥ तदर्थ एव दृश्यस्यात्मा ॥ 2\.21॥ कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ 2\.22॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ 2\.23॥ तस्य हेतुरविद्या ॥ 2\.24॥ तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ 2\.25॥ विवेकख्यातिरविप्लवा हानोपायः ॥ 2\.26॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ 2\.27॥ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ 2\.28॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ 2\.29॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ 2\.30॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ 2\.31॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ 2\.32॥ वितर्कबाधने प्रतिपक्षभावनम् ॥ 2\.33॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ 2\.34॥ अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ 2\.35॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ 2\.36॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ 2\.37॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ 2\.38॥ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ 2\.39॥ शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ 2\.40॥ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ 2\.41॥ सन्तोषादनुत्तमसुखलाभः ॥ 2\.42॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ 2\.43॥ स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ॥ 2\.44॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥ 2\.45॥ स्थिरसुखम् आसनम् ॥ 2\.46॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ 2\.47॥ ततो द्वन्द्वानभिघातः ॥ 2\.48॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ 2\.49॥ बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ 2\.50॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ 2\.51॥ ततः क्षीयते प्रकाशावरणम् ॥ 2\.52॥ धारणासु च योग्यता मनसः ॥ 2\.53॥ स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ 2\.54॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ 2\.55॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे द्वितीयः साधन\-पादः ॥ \section{|| तृतीयोऽध्यायः || || विभूति\-पादः ||} देशबन्धश्चित्तस्य धारणा ॥ 3\.1॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ 3\.2॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ 3\.3॥ त्रयमेकत्र संयमः ॥ 3\.4॥ तज्जयात्प्रज्ञालोकः ॥ 3\.5॥ तस्य भूमिषु विनियोगः ॥ 3\.6॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ 3\.7॥ तदपि बहिरङ्गं निर्बीजस्य ॥ 3\.8॥ व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ 3\.9॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ 3\.10॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ 3\.11॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ 3\.12॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ 3\.13॥ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ 3\.14॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ 3\.15॥ परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ 3\.16॥ शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ 3\.17॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ 3\.18॥ प्रत्ययस्य परचित्तज्ञानम् ॥ 3\.19॥ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ 3\.20॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ 3\.21॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ 3\.22॥ मैत्र्यादिषु बलानि ॥ 3\.23॥ बलेषु हस्तिबलादीनि ॥ 3\.24॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ 3\.25॥ भुवनज्ञानं सूर्ये संयमात् ॥ 3\.26॥ चन्द्रे ताराव्यूहज्ञानम् ॥ 3\.27॥ ध्रुवे तद्गतिज्ञानम् ॥ 3\.28॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ 3\.29॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ 3\.30॥ कूर्मनाड्यां स्थैर्यम् ॥ 3\.31॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ 3\.32॥ प्रातिभाद्वा सर्वम् ॥ 3\.33॥ हृदये चित्तसंवित् ॥ 3\.34॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ 3\.35॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ 3\.36॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ 3\.37॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ 3\.38॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ 3\.39॥ समानजयाज्ज्वलनम् ॥ 3\.40॥ (समानजयात्प्रज्वलनम्) श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ 3\.41॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूल\- समापत्तेश्चाकाशगमनम् ॥ 3\.42॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ 3\.43॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ 3\.44॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ 3\.45॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ 3\.46॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ 3\.47॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ 3\.48॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ 3\.49॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ 3\.50॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ 3\.51॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ 3\.52॥ जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ 3\.53॥ तारकं सर्वविषयं सर्वथाविषयमक्रमञ्चेति विवेकजं ज्ञानम् ॥ 3\.54॥ सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ 3\.55॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे तृतीयो विभूति\-पादः ॥ \section{|| चतुर्थोऽध्यायः || || कैवल्य\-पादः ||} जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ 4\.1॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ 4\.2॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ 4\.3॥ निर्माणचित्तान्यस्मितामात्रात् ॥ 4\.4॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ 4\.5॥ तत्र ध्यानजमनाशयम् ॥ 4\.6॥ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ 4\.7॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ 4\.8॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ 4\.9॥ तासामनादित्वं चाशिषो नित्यत्वात् ॥ 4\.10॥ हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥ 4\.11॥ अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ 4\.12॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ 4\.13॥ परिणामैकत्वाद्वस्तुतत्त्वम् ॥ 4\.14॥ वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ 4\.15॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ 4\.16॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ 4\.17॥ सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ 4\.18॥ न तत्स्वाभासं दृश्यत्वात् ॥ 4\.19॥ एकसमये चोभयानवधारणम् ॥ 4\.20॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ 4\.21॥ चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ 4\.22॥ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ 4\.23॥ तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ 4\.24॥ विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ 4\.25॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ 4\.26॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ 4\.27॥ हानमेषां क्लेशवदुक्तम् ॥ 4\.28॥ प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ 4\.29॥ ततः क्लेशकर्मनिवृत्तिः ॥ 4\.30॥ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ 4\.31॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ 4\.32॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ 4\.33॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ 4\.34॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे चतुर्थः कैवल्य\-पादः ॥ ॥ इति श्री पातञ्जल\-योग\-सूत्राणि ॥ ## Proofread by Sunder Hattangadi, Kirk Wortman, BS Vedic accents by BS \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}