% Text title : yogavishaya % File name : yogavishaya.itx % Category : yoga % Location : doc\_yoga % Author : Guru Matsyendranaatha % Transliterated by : Mike Magee ac70 at cityscape.co.uk % Proofread by : Mike Magee ac70 at cityscape.co.uk, Shankara % Latest update : October 20, 1998, April 25, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. yogaviShayaH ..}## \itxtitle{.. yogaviShayaH ..}##\endtitles ## gurushcha guruputrashcha ye चान्ये गुरुबान्धवाः । अन्येषाञ्च क्रमाज्ज्येष्ठास्तेषां पादौ नमाम्यहम् ॥ 1॥ यादृशी ##?## भावनातीतं तं गुरुं प्रणमाम्यहम् । भ्रान्तश्च भ्रमते लोको निर्भ्रान्तः कृतनिश्चयः ॥ 2॥ तस्य सिध्यन्ति पुरुषा आदिनाथे व्यवस्थिताः । कुलजातिसमायुक्तः सुचरित्रगुणान्वितः ॥ 3॥ गुरुभक्तियुतो धीमान् स शिष्य इति कथ्यते । अकुलेनादिनाथेन केजापूपीनवासिना ॥ 4॥ कृपयैव परं तत्त्वं मीननाथोऽपि बोधितः । मीननाथोऽपि सच्छिष्यं प्रत्युवाच समाहितः ॥ 5॥ त्वं गुरुस्त्वञ्च शिष्यश्च शिष्यस्य च गुरोरपि । नानयोरपि भेदोऽत्र समसिद्धिः प्रजायते ॥ 6॥ उमाशङ्करपुत्रोऽहं मीननाथो मुनीश्वरः । कथयामि परं तत्त्वं कुलाकुलविबोधकम् ॥ 7॥ आधारः स्वाधिष्ठानञ्च मणिपूरमनाहतम् । विशुद्धिराज्ञा कौलानि षट् चक्राणि शुभानि च ॥ 8॥ आधारश्च गुदे तस्थौ स्वाधिष्ठानञ्च लिङ्गके । मणिपूरं नाभिगतं हृदये चाप्यनाहतम् ॥ 9॥ विशुद्धिः कण्ठदेशे च आज्ञाचक्रं भ्रुवोर्मुखम् । चक्रभेदमिति ज्ञात्वा चक्रातीतं निरञ्जनम् ॥ 10॥ इडा वहति वामे च पिङ्गला वहति दक्षिणे । इडापिङ्गलयोर्मध्ये सुषुम्ना सुखरूपिणी ॥ 11॥ आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे । द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्धे चतुष्के नासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वराणाम् हं क्षं तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ 12॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । पञ्चकर्मेन्द्रियैर्युक्ताः क्रियाशक्तिसमुद्यताः ॥ 13॥ नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः । पञ्चज्ञानेन्द्रियैर्युक्ताः बुद्धिशक्तिसमन्विताः ॥ 14॥ पावकश्शक्तिमध्यस्थो नाभिचक्रे रविः स्थितः । बन्धमुद्रा कृतास्सर्वे नासाग्रे तु सुलोचनम् ॥ 15॥ अकारो वह्निदेशे च उकारो हृदि संस्थितः । मकारश्चः भ्रुवोर्मध्ये वचनाच्च निबोधयेत् ॥ 16॥ ब्रह्मग्रन्थिरधष्कारे विष्णुग्रन्थिर्हृदि स्थितः । रुद्रग्रन्थिर्भ्रुवोर्मध्ये विमुच्यन्ते त्रयस्तथा ॥ 17॥ अकारो ब्रह्म इत्याहुः उकारो विष्णुरुच्यते । मकारो च शिवं साक्षाच्छान्तेश्शान्ततरं परम् ॥ 18॥ कण्ठसङ्कोचनं कृत्वा द्वे नाड्यौ स्तम्भयेद् दृढम् । रसना पिड्यमाना तु षोडशश्चोर्ध्वगामिनी ॥ 19॥ त्रिकूटं त्रिहठं चैव कोल्हाटं शिखरं तथा । त्रिशिखं वज्रमोङ्कार मूर्ध्वनासं भ्रुवोर्मुखम् ॥ 20॥ आकुञ्चयेद्रविञ्चैव पश्चान्नाडी प्रवर्तते । भेदे त्रिहठसङ्घट्टमुभयोश्शशिदर्शनम् ॥ 21॥ प्रणवा गुदनाला च नलिनी सर्पिणी तथा । बङ्कनालि क्षया शौरी कुण्डली कुण्डलाः स्मृताः ॥ 22॥ कुण्डलीं चालयेत् प्राणो भेदिते शशिमण्डले । ## वर् ## कुण्डली चालयेत् प्राणान् सिध्यन्ति वज्रगुम्फानि नव द्वाराणि बन्धयेत् ॥ 23॥ सुमनः पावनारूढः स गाढं निर्गुणस्तथा । ब्रह्मस्थाननिनादेन शङ्खिन्यामृतवर्षिणी ॥ 24॥ षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् । सर्वेषां स्नापनं देहे क्रियते देवतार्चनम् ॥ 25॥ चन्द्रामृतेन चिद्रुपमीश्वरं स्नाप्य भक्तितः । मनःपुष्पं तथा देयमर्चतेत्परमं शिवम् ॥ 26॥ आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् । दृश्यते देहरूपेण सर्वव्यापी निरञ्जनः ॥ 27॥ हंस हंस पदे वाक्यं प्राणिनां देहमाश्रितः । सम्प्राणापानयोर्ग्रन्थिरूपे ##?## .अत्यभिधीयते ॥ 28॥ सहस्रमेकञ्च युतं षट्छतं चैव सर्वदा । उच्चारपदतो हंसः सोऽहमित्यभिधीयते ॥ 29॥ पूर्वभागे अधो लिङ्गं शङ्खिन्यां चैव पश्चिमम् । ज्योतिर्लिङ्गं भ्रुवोर्मध्ये रक्तशुक्लात्मकं शिवम् ॥ 30॥ पूर्वपश्चिमदिग्भागे वज्रदण्डे व्यवस्थिते । द्वौ षष्टिभोगिनी स्थानं पश्चाल्लिङ्गं प्रकाशयेत् ॥ 31॥ शीताशीतं परं स्थानं मेदोमज्जाभिपूरितम् । स्रवति ब्रह्मणः स्थानात् सिञ्चते भुवनत्रयम् ॥ 32॥ सर्वव्याधिक्रियाकर्म वातपित्तसमन्वितम् । दशाष्टदोषरहितं मीननाथेन कथ्यते ॥ 33॥ ॥ इति मत्स्येन्द्रनाथविरचितं भक्तिसं ##?## सम्पूर्णम् ॥ ## Encoded and proofread by Mike Magee ac70 at cityscape.co.uk Proofread by Shankara \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}