अन्तर्यामी मम भगवान्

अन्तर्यामी मम भगवान्

कवि डाॅक्टर श्रीधर भास्कर वर्णेकरः, नागपुरम् तुङ्गहिमाचलकिरीटशाली । गङ्गायमुनारेवामाली । रविशशिमण्डलदिव्यकुण्डली । अगणितऋषिमुनिविभूतिमान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ १॥ शान्तो दान्तो नित्यसंयमी । यागी योगी द्दढयमनियमी । महामनस्वी स्वात्मविक्रमी । जगद्गुरुर्यो विद्यावान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ २॥ स्वसिति सनातनवैदिकमन्त्रम् । गायति रामायणं पवित्रम् । भागवतं भारतं विचित्रम् । महामनीषी प्रतिभावान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ३॥ देशे देशे निपीडितानाम् । विवासितानां विपट्गतानाम् । असहायानां दीनजनानाम् । आश्रयदाता करुणावान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ४॥ भवतु शरीरं चित्तं वित्तम् । सदैव भारतसेवायत्तम् । सर्वस्वं भारताय दत्तम् । स एव परमेश्वरो महान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ५॥ ॥ इति अन्तर्यामि मम भगवान् ॥ Encoded and proofread by Srinivas Kommireddy srinivas.kommireddy at googlemail.com
% Text title            : antaryAmI mama bhagavAn
% File name             : antaryAmImamabhagavAnWarnekar.itx
% itxtitle              : antaryAmI mama bhagavAn
% engtitle              : God within
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Shridhar Bhaskar Warnekar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Srinivas Kommireddy srinivas.kommireddy at googlemail.com
% Proofread by          : Srinivas Kommireddy
% Indexextra            : (Scan)
% Latest update         : December 6, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org