% Text title : bhaktivardhinI % File name : bhaktivardhinI.itx % Category : misc, puShTimArgIya, vallabhaachaarya, advice % Location : doc\_z\_misc\_general % Author : vallabhAchArya % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bhaktivardhinI ..}## \itxtitle{.. bhaktivardhinI ..}##\endtitles ## yathA bhaktiH pravR^iddhA syAttathopAyo nirUpyate | bIjabhAve dR^iDhe tu syAttyAgAchChravaNakIrtanAt || 1|| bIjadArDhyaprakArastu gR^ihe sthitvA svadharmataH | avyAvR^itto bhajetkR^iShNaM pUjayA shravaNAdibhiH || 2|| vyAvR^itto.api harau chittaM shravaNAdau yatetsadA | tataH prema tathA.a.asaktirvyasanaM cha yadA bhavet || 3|| bIjaM taduchyate shAstre dR^iDhaM yannApi nashyati | stehAdrAgavinAshaH syAdAsaktyA syAdgR^ihAruchiH || 4|| gR^ihasthAnAM bAdhakatvamanAtmatvaM cha bhAsate | yadA syAdvyasanaM kR^iShNe kR^itArthaH syAttadaiva hi || 5|| tAdR^ishasyApi satataM gR^ihasthAnaM vinAshakam | tyAgaM kR^itvA yatedyastu tadarthArthaikamAnasaH || 6|| labhate sudR^iDhAM bhaktiM sarvato.apyadhikAM parAm | tyAge bAdhakabhUyastvaM duHsaMsargAttathA.annataH || 7|| ataH stheyaM haristhAne tadIyaiH saha tatparaiH | adUre piprakarShe vA yathA chittaM na duShyati || 8|| sevAyAM vA kathAyAM vA yasyAsaktirdR^iDhA bhavet | yAvajjIvaM tasya nAsho na kvApIti matirmama || 9|| bAdhasambhAvanAyaM tu naikAnte vAsa iShyate | haristu sarvato rakShAM kariShyati na saMshayaH || 10|| ityevaM bhagavachChAstraM gUDhatattvaM nirUpitam | ya etatsamadhIyIta tasyApi syAddR^iDhA ratiH || 11|| iti shrIvallabhAchAryavirachitA bhaktivardhinI samAptA | ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}