% Text title : Brahmavidya % File name : brahmavidyA.itx % Category : misc, sahitya, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : May 13, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmavidya ..}## \itxtitle{.. brahmavidyA ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः निरस्तमायाकृतसर्वभेदं नित्यं विभुं निष्कलमप्रमेयम् । अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥ इति विवेकचूडामणिकारेण शंकरभगवद्पादेन ब्रह्मलक्षणं समीक्षितम् । शारीरके भाष्येऽपि \-यस्मादादौ बुद्धा आदिबुद्धाः प्रकृत्येव स्वभावत एव तथा नित्यप्रकाशस्वरूपः सवितैव नित्यबोधस्वरूपा इति आत्मनः सूर्यवत् नित्यप्रकाशस्वरूपत्वं नित्यबोधरूपत्वं च उक्तम् । मांसमेदोस्थियुक्तशरीररहितत्वादसौ अकायम् । अज्ञानादिदोषशून्यत्वात् विशुद्धम् । क्लेशकर्मविपाकाशयैरपरामृष्टत्वादसौ अपापविद्धमित्युच्यते । तथा हि ईशावास्येस्ष्टमे मन्त्रे\- स पर्यगात् शुक्रमकायमब्रणमस्नाविरं शुद्धमपापविद्धमिति । तत्र बृद्ध्यर्थकाद् बृहि धातोः ब्रह्मशब्दो निष्पन्नः । बृंहति बर्द्धते निरतिशयमहत्त्वलक्षणबुद्धिमान् भवतीत्यर्थः इति कोशवचनं श्रूयते । छान्दोग्ये\- सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् तैतरीये \-सत्यं ज्ञानमनन्तं ब्रह्म (2/1/1) तत्र आनन्दं ब्रह्मेति व्यजानात् (3/6/1) बृहदारण्यके \-सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म(5/4/9) तत्र \-सत्यस्य सत्यम्(2/3/6) पुनस्तत्र अन्नमयादिपञ्चकोशव्यतिरिक्तो शुद्धबुद्धमुक्तस्वभावश्चात्मा विज्ञानमानन्दं ब्रह्म(3/9/28) इति । श्रुतिस्मृतिष्वपि सत् चित् एवम् आनन्दस्वरूपं ब्रह्म इति सयौक्तिकं स्वरूपलक्षणं प्रमाणितम् । ब्रह्मणो ज्ञानरूपं तु स्वत एव प्रमाणम् । अत्र आनन्दं ब्रह्मवाचकम् । स्वगत\-सजातीय\-विजातीयभेदराहित्यं त्रिकालावाधितम् अखण्डं ब्रह्म । तल्लक्षणं सच्चिदानन्दमयमिति अर्थात् सर्वदा वर्तमानं स्वप्रकाशचैतन्यम् आनन्दस्वरूपमिति वेदान्तडिण्डिमः । अत्र सच्चिदानन्दमिति प्रयोजनम्, अखण्डमिति विषयः, शास्त्रविषययोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धः, तत्कामोऽधिकारीति अनुबन्धचतुष्टयमुक्तम् । सत्यज्ञानानन्दादि पदैर्विशिष्टं ब्रह्म अन्येभ्यो जागतिकविषयेभ्यो भिन्नम् । एतानि सत्यज्ञानादीनि विशेषणानि ब्रह्मणः स्वरूपलक्षणार्थं मन्तव्यम् । ज्ञानमेव ब्रह्मणः स्वरूपमात्रं न धर्मो वेति । अद्वैतप्रतिपादितं विशुद्धं ब्रह्म एकमेवाद्वितीयमिति वेदान्तविद्भिः स्थिरीकृतम् । ब्रह्मणः तटस्थलक्षणं तु जन्माद्यस्य यतः इति । अथ वा तैतरीये\- यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति यत्प्रयत्त्यभिसंविशन्ति (3/1) तद् ब्रह्म इति । अनेन सृष्टिस्थितिलयात्मकादीनि कार्याणि ब्रह्मणः तटस्थलक्षणेऽभिप्रेतानि । अखिलाधारत्वात् । अत्र जगदन्तर्भूतामनादिभावभूतां मायां प्रति अकारणत्वेपि न ब्रह्मणो जगज्जन्मादि कारणत्वहानिः । तदेव शुद्धचैतन्यं जीवब्रह्मैक्यं प्रमेयं तत्रैव वेदान्तानां तात्पर्यात् । अज्ञाननिवृत्तिः स्वरूपानन्दावाप्तिश्चास्य ब्रह्मणो मुख्यप्रयोजनमुक्तम् । तथाहि छान्दोग्ये\-तरति शोकमात्मवित् (3/1/3) मुण्डकेऽपि\- ब्रह्मविद् ब्रह्मैव भवति(3/2/9) इत्यादिश्रुतेश्च । एवंभूत आत्मा स्वाधीनः । यदधीनं समस्तं विवर्तभूतं जगत् । कोऽयं हेतुः ? सर्वेषां चिदचिद्रूपाणां भूतजन्तूनामन्तर्गतत्वात्, सर्वभूतान्तरात्मेति प्रसिद्धत्वाच्च । यच्चोक्तं बृहदारण्यके\-यः सर्वाणि भूतान्यान्तरो यमयति (3/7/15) यस्य सर्वाणि भूतानि शरीरम् (तत्र 3/7/16) इति निरञ्जनस्य निर्लिप्तस्य निःसंगस्य लक्षणविवेको दिङ्मात्रं प्रदर्शितम् । इत्यलं पल्लवितेन । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}