% Text title : Brahmavigyana Samhita % File name : brahmavigyAnasamhitA.itx % Category : misc, advice % Location : doc\_z\_misc\_general % Proofread by : Pranav Tendulkar, NA % Latest update : December 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmavigyana Samhita ..}## \itxtitle{.. brahmavij~nAnasaMhitA ..}##\endtitles ## प्राक्कथनम् विवेकादि साधनवद्भिरेव सफला ब्रह्मविद्या लभ्यते । क्लेश प्रवाह पूरिते मायावर्तावृते कामक्रोधादि हिंसक जन्तु सङ्कुले भव वारिधौ पतितानां त्रयताप तापितानां जीवानां ब्रह्मात्मतत्त्व विज्ञान पोतादेव समुद्धारः । ब्रह्मविज्ञान पोत लाभस्तु विवेकादि साधनैर्भवति । येन मानव शरीरमांसाद्यापि यदि साधन सम्पतिर्न सम्पादिता तस्य तु निरर्थक जीवनम् । ब्रह्मविज्ञान प्राप्तौ साधनचतुष्टय सम्प्राप्तिरेव परमं साधनम् । साधन सम्पदं विना तद् विज्ञानं सफलयितुं यः इच्छति सोऽति मूढः । उक्तं च \- मातुरङ्के समासीनो गृहीतुं चन्द्रमिच्छति । बालो यथा तथैवाज्ञो विज्ञानं साधनैर्विना ॥ 1॥ विषयेऽस्मिन्निदमाख्यानं श्रूयते । एकदाऽश्विनीकुमारौ देव भिषजौ ब्रह्मज्ञानिनो महर्षेर्दधीचः वेदादि शास्त्रमधीत्य ब्रह्मविज्ञान श्रवणस्य च जिज्ञासां कृतवन्तौ ॥ महर्षिणा साधन शून्यत्वात् ताभ्यां नोपदिष्टा ब्रह्मविद्या । उक्तं च \- यदा भवन्तौ साधन सम्पन्नौ भविष्यतः तदा ब्रह्म\-विद्यामुपदेक्ष्यामीति, तौ विचारितवन्तौ, वस्तुतः स एव ब्रह्मविज्ञानस्याधिकारी यो विवेकादि साधन सम्पन्नः । अतएव विवेकादि साधन सम्पतिरेवावश्यं सम्पादयितव्या, इत्यवधार्य महर्षिसमीपात् निर्जग्मतुः । अथ कदाचित् देवराज इन्द्रोः महर्षेर्वीतरागस्य दधीचः प्रशंसां श्रुत्वा तदाश्रममाजगाम । महर्षिणा तस्यातिथ्यं कृतम् । स्वागतं महाभाग ? किन्ते प्रियं करवाणि इतितं पप्रच्छ, मह्यं ब्रह्मविद्यामुपदिश इत्युक्तं देवराजेन । कि भवान् तदधिकारी जातः ? महर्षिणा मन्देनोक्तम् । अनेन किं प्रयोजनं ? ब्रह्मविद्यया स्वयमाधिकारित्वं प्रादुर्भविष्यति इति सगर्वः शक्रः प्रोवाच । तत्त्वदर्शिना मतिमता ब्रह्मर्षिणामनसीदं समालोचितम्, अयं किल देवराजो विवेकादि शून्यः विषय लोलुपः दुराग्रही च नास्ति ब्रह्मविद्याधिकारीति । अथ तावदादौ वैराग्यं जनयितुं महर्षिणोक्तम् । हे देवराज ! जीवनं ते तुच्छ शूकर तुल्यं, अतस्त्वं न ब्रह्मविद्याधिकारी । तवाशुचि शूकरस्य च सुख दुःखञ्च समानमेव । यथा यावती शूकराय विष्ठाऽस्वाद्या प्रियाच तथैव तावती भवते सुधा स्वादिष्टा वल्लभाचास्ति यथा भवता शची रम्भादयप्सरस\-आलिङ्ग्य च यावती मात्रायां सुखमनुभूयते । तथैव शूकरेणाऽपि शूकरीमालिङ्ग्य च तावती मात्रायां सुखमनुभूयते । देवराज ! त्वं यथा विष्ठाशूकरीं च विलोक्य तत्र घृणां कृत्वासमुद्विजते तथैव शूकरोपि सुधां शची च विलोक्य तथैव करोति । एवं मृत्युत्रासोऽपि समानमेव । रागद्वेषाधीनत्वमपि तुल्यमेवोभयोः । एवं तव जीवनं तुच्छं शूकर\-जीवन तुल्यमेव . विवेक साधनैर्विना न भवान् ब्रह्मविद्याधिकारी । \ldq{}पयः पानं भुजङ्गानां केवलं विषवर्धनम्.\rdq{} इव स्वस्यैतादृशीं निन्दां श्रुत्वा देवेन्द्रो महर्षि प्रति चुकोप, \ldq{}नायं ब्रह्मविद्याचार्यः\rdq{} अपितु कश्चिच्छत्रुपक्षीयो गुप्तचरः । इति विनिश्चित्य परुषवाक्यैः ऋषिन्निर्भत्स्योक्तम्, भो कपटमुने ! अद्यारभ्य कस्मैचिदपि ब्रह्मविद्या नोपदेष्टव्या । यदि मदीय वचन परिपालनं न भविष्यति तदा तव शिरः वज्रेणैव पोथयिष्यामि । इत्युक्त्वा स आश्रमादपससार । अथ कियत् कालानन्तरं अश्विनीकुमारौ साधनसम्पदं सम्पाद्य प्रतिनिवृतौ, महर्षि मुखात् विदित वृतान्तौ तावूचतुः अथ च किं भविष्यति किल? भवता तु प्रतिज्ञातं यदा साधन सम्पन्नौ भवन्तौ भविष्यतः तदा ब्रह्मविद्यामुपदेक्ष्यामीति । सत्यवादिनोभवतः प्रतिज्ञा मिथ्या भवितुं नार्हति । जीवनादपि सत्यपालनं गरिष्ठम् । महर्षिणोक्तं ब्रह्मविद्यामुपदेक्ष्यामि, परन्तु न जाने सा पूर्णा भविष्यति न वा ? मध्य एव देवेन्द्रो यदि शिरश्छेत्स्यति तदा किं भविष्यति । अश्विनीकुमारावुपायं विचिन्त्योचतुः, यथा भवतः सत्यवचनस्य शिरसश्चरक्षणं स्यात् तदेव कर्तव्यं, अथ तावत् इदानीं तव शिरच्छित्वा अन्यत्र निधाय अश्वशिरस्त्वयि संयोज्यते । आवयोसञ्जीवनी विद्या प्रभावेण जीवनं लब्ध्वा तेनाश्वशिरसा, आवाभ्यां ब्रह्मविद्योपदेष्टव्या । यदा च देवराजस्य वज्रेण तव शिरश्च्छेदः भविष्यति तदा भवतः स्वाभाविकं शिरः संयोजयिष्यावः । तथैवास्तु इत्येवमनुज्ञाते सति अश्विभ्यां तथैव कृतम् । महर्षिणा ताभ्यामश्वशिरसा मधु ब्रह्मविद्यां समुपदेष्टु प्रारेभे । तद्ज्ञात्वा इन्द्रो वज्रण तदश्वोयं शिरः अच्छिनत् । अश्विभ्यां मानुषीयं शिरः समधत्ताम् । तदनन्तरं स्वशिरसा शेषां ब्रह्मविद्यामुपदिदेश । इत्याख्यानेन सिध्यति ब्रह्मविद्यानोपलभ्यते साधनविना । साधनहीनो देवराजो मौढ्यान्महर्षि द्वेषं कृत्वा पुरुषार्थ भ्रष्टोऽभूत् । अथ च प्राक् मानव शरीरेण विवेकादि साधनानि सम्पादितव्यानि, तदनन्तरं ब्रह्मविज्ञानस्य ज्ञानं भविष्यति । \-\- स्वामी स्वयम्भू तीर्थ ज्ञानाद्विहीनोऽपि, गुरुप्रसादात् लभामहे नूनमिदं महत्वम् । पङ्कस्य कीटोपि सुपुष्प सङ्गात् आप्नोति भालं वृषवाहनस्य ॥ क॥ विद्या वियुक्तस्त्रयतापयुक्तः मार्गे मुनीनां मन आदधामि । कृतञ्च यत्तत् परकीयमेव सत्यं कलेर्जीव\-स्वभाव एषः ॥ ख॥ वेदान्तसिन्धुं भ्रमभूरिपूर्णम् सच्छिद्रया क्षुद्रतरी धियाऽहम् । पारं चिकीर्षुर्मम मोह एषः खद्योत\-दीप्तिर्न निशातमो यथा ॥ ग॥ स्वान्तः सुखाय लिखितां शुचिब्रह्मविद्याम् श्रद्धा\-विवेक\-बलिनः पुरुषा अधीत्य । नूनं विहाय कलि कुञ्जर भूरि भीतिम् तेजस्विनो मृगपतेः पदतां लभन्ते ॥ घ॥ वेदान्त\-सिन्धुं परिलोड्य यत्नैः यो ब्रह्मविज्ञान\-सुधा\-सुकुम्भम् । नीत्वागतः लोकहिताय भूमौ तीर्थोत्तरः स्वामिवरः \ldq{}स्वयम्भू\rdq{} || ङ॥ प्रथमोऽध्यायः (ब्रह्मविज्ञान का मूलस्रोत) सर्वेषु दुःखेषु जगद्गतेषु कर्तव्य तैवास्ति विशाल\-दुःखम् । तस्यां स्थितायां न सुखातिरेकम् तस्माच्च तन्नाश\-विधि\-र्विधेया ॥ 1॥ द्वितीयोऽध्यायः (विचार का महत्व) विचार एवास्ति परं निधानं बीजं विशुद्धं सुख पादपस्य । तस्यैव शक्तिर्हि नवाङ्कुरश्च विचारवान्भाति नरो धरायाम् ॥ 2॥ तृतीयोऽध्यायः (आत्मसमर्पण) आनन्दसिन्धोस्तव वारिविन्दोः पुरः किमास्ते विधि\-लोक\-सौख्यम् । पादारविन्देषु रतिं प्रयच्छ श्रुत्वा बलेर्गां हरिरालिलिङ्ग ॥ 3॥ चतुर्थोऽध्यायः (ऋषिदत्तकला) संसार भोगान् विषमन्यमानाम् औदास्य भावं सततं वहन्तीम् । पप्रच्छ राजा महिषीं स्वकीयाम् किमस्ति चित्ते तव पद्मनेत्रे ॥ 4॥ पञ्चमोऽध्यायः (भोगों की असारता) किमस्ति तत्त्वं प्रियकारि वस्तुतः किमीरितं विप्रियकारि मे वद । अनिष्टमिष्टं न च वेद्मि मन्दधीः त्वमेव तत् बोधयितुं प्रवर्तसे ॥ 5॥ षष्ठोऽध्यायः (रहस्यमयी नारी) पुरा ददौ मे जनको मदर्थम् सखीं सतीं सौम्यस्वभावशीलाम् । परन्तु साऽन्यामसतीं स्वभाव दुष्टां सखीं प्राप्य विदूषिताऽभूत् ॥ 6॥ सप्तमोऽध्यायः (आस्तिकता) जहाति श्रद्धारहितं नरं यशः सुखञ्च लक्ष्मीश्च विवेकिनी मतिः । लतां सुश्रद्धां परमार्थ\-मञ्जुल\- फल\-प्रदां प्राप्य सुखी नरः स्यात् ॥ 7॥ अष्टमोऽध्यायः (ईश्वरसिद्धि) सद्युक्तिभिः वेद\-पुराण\-शास्त्रैः संसार\-निर्माण\-विधिञ्च दृष्ट्वा । संसिद्धमेवेश्वरकर्तृकत्वम् परन्तु कर्ता स विलक्षणोऽस्ति ॥ 8॥ नवमोऽध्यायः (रहस्योद्घाटन) पिता मदीयः परतत्त्वमुच्यते सखीं सती बुद्धिमवेहि भूपते । असत्स्वभावा ह्यसती विचार्यताम् यस्यास्तु सङ्गेन मतिर्विदूषिता ॥ 9॥ दशमोऽध्यायः (आत्मदर्शन) असु\-तनु\-मति\-मुक्तं पञ्चकोशादतीतम् परम\-सुख\-निधानं शुद्ध चैतन्यरूपम् । इति मनसि निजं स्वं स्वात्मना संविचार्य सपदि विषमचक्षुर्लक्ष्य सिद्धिञ्चकार ॥ 10॥ एकादशोऽध्यायः (विद्यानगर) महीप पुत्रस्य वधू प्रभावतः नराधिपो मन्त्रिगणाः सभासदः । नराश्च नार्यश्च तथा विटा नटाः समे जना जीवनमुक्तितां ययुः ॥ 11॥ द्वादशोऽध्यायः (संसार है ही नहीं) प्रभासते विश्वमिदं जडात्मकम् चिदात्म\-भित्तौ प्रतिबिम्बरूपकम् । स्वतो न सत्ता जगतश्च विद्यते यथा प्रतीति\-र्नगरस्य दर्पणे ॥ 12॥ त्रयोदशोऽध्यायः (ब्रह्मराक्षस से शास्त्रार्थ) ततः पयः पूरप्रवाहितस्य हृदस्य कूले वटपादपस्थः । खादन् विवादे विजितान् मनुष्यान् स राक्षसः लोचन\-गोचरोऽभूत् ॥ 13॥ चतुर्दशोऽध्यायः (गुहा में ब्रह्माण्ड दर्शन) विलोकितं तत्र विचित्र लोकम् प्रविश्य राज्ञा तु गिरेर्गुहायाम् । पुनस्तदाऽगत्य विलोक्य सृष्टिम् पप्रच्छ मर्माणि मुनि महीपः ॥ 14॥ पञ्चदशोऽध्यायः (मन का संसार) यथैव चित्तेन सुचिन्तितेन प्रबुध्यते चेतसि स्वप्नजालम् । तथैव विश्वं चिति भासमानम् स्वप्नं हि विश्वं विबुधाः वदन्ति ॥ 15॥ षोडशोऽध्यायः (सङ्कल्पसिद्धि) प्रतीयते काल पदार्थ वस्तु विभावितं भावनयैव सर्वम् । भावेन सिद्धिर्जगतश्च जाता का कुत्र भावेन विना प्रतीतिः ॥ 16॥ सप्तदशोऽध्यायः (वरुण का यज्ञ) वितण्डया विप्र कुलान्स वारुणिः विजित्य तान् नीरनिधौन्यमज्जयत् । कहोल\-पुत्रेण पराजितः स वै मुनिस्तु गार्या बहु खिन्नतां गतः ॥ 17॥ अष्टादशोऽध्यायः (सुषुप्तो से समाधि का अन्तर) अविद्यया प्रावृत\-चित्त\-वृत्तिः भवेत्सुषुप्तिर्न चिदात्म भासः । प्रकाश\-चैतन्य\-युतः समाधिः कथं सुषुप्तिर्हि समाधितुल्या ॥ 18॥ एकोनविंशतिरध्यायः (ज्ञान की पराकाष्ठा) चैतन्यपूर्णोऽस्मि स्वभावतोऽहम् तस्मान्निरोधे मनसः क्व लाभः । सर्वत्र शुद्धोऽस्मि विनिश्चयो मे कार्ये समाधावपि तुल्यरूपः ॥ 16॥ विंशतिरध्यायः (गूढतत्त्व) गुह्याति गुह्यं भवता यदुक्तम् चैतन्य\-रूपेण विभासमानम् । दृश्यं प्रपञ्चञ्च तदेकरूपम् सर्व न तद्बुद्धि पदं गतं मे ॥ 20॥ एकविंशतिरध्यायः (ज्ञानियों की विभिन्न स्थितियाँ) बुद्धेर्विभेदैः स्थितयो विभिन्नाः विवेकिनां ज्ञानवतां लसन्ति । संसारकार्येऽपि समाधि\-मग्ना केऽप्यात्म\-सन्धान\-विशेष\-लग्नाः ॥ 21॥ द्वाविंशतिरध्यायः (ब्रह्म का साक्षात्कार) ब्रह्मादिदेवैरुपगीयमानम् साक्षात्परब्रह्म तदाविरासीत् । यद्वेद\-तत्त्वं निहितं गुहायाम् आकाशवाण्या तु तदेव मुक्तम् ॥ 22॥ त्रयोविंशतिरध्यायः (चेतन ही सार) सिद्धान्तसारः प्रतिपादितोऽयम् ब्रह्मैव सत्यं जगदस्ति मिथ्या । जीवेशयोः कोऽपि न कुत्र भेदः संसारतत्त्वन्तु चिदात्मकत्वम् ॥ 23॥ पुण्यप्रदः पापहरो मनोज्ञः गुह्याति गुह्यो मुनि\-ज्ञान\-गम्यः । संसार\-जीवेश\-रहस्य\-पूर्णः ग्रन्थो मयोक्तः भवपोत रूपः ॥ 24॥ ग्रन्थस्य दोषाः सकलाः मदीयाः गुणाः गुरूणाञ्च विचारणीयाः । शुक्तौ च मुक्ताः गरलं भुजङ्गे स्वातेर्जलं किन्तु समानमेव ॥ 25॥ इति स्वामी स्वयम्भूतीर्थविरचिता श्रीवेदव्याससूतसंवादरूपा ब्रह्मविज्ञानसंहिता समाप्ता । ## Proofread by Pranav Tendulkar, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}