% Text title : Importance of Dharma Conveyed by Vyasa Maharshi % File name : dharmamahimA.itx % Category : misc, advice, vyAsa, bRihaddharmapurANam % Location : doc\_z\_misc\_general % Author : Vyasa % Proofread by : NA % Description/comments : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 1| 30\-47 || 2| 1\-12 || % Latest update : March 27, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Importance of Dharma ..}## \itxtitle{.. dharmamahimA ..}##\endtitles ## जाबालिरुवाच । महर्षे के कलौ धर्माः किमाचाराश्च कीदृशाः । वर्णानामाश्रमाणाञ्च किं कृत्वा मुच्यते भयात् ॥ 1॥ वक्ता ज्ञाता भवानेव कर्ता चासि प्रवर्तकः । पृच्छामि त्वां महाबाहो वद मे शृण्वतः प्रभो ॥ 2॥ व्यास उवाच । धर्मे मतिर्भवतुः वः सततोत्थितानां सह्येक एव परलोकगतस्य बन्धुः । अर्थाः स्त्रियश्च निपुणेरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम् ॥ 3॥ धर्मः सनातनः सर्वैः सेवनीयः सदा मुने । धर्म एव परो बन्धुः पिता माता पितामहः ॥ 4॥ धर्मो गुरुः सत्य एको धर्म एव परा गतिः । धर्म आत्मा क्रिया धर्मस्तीर्थानि धर्म एव हि ॥ 5॥ धर्मो धनं सर्वदेवो धर्म एव न संशयः । धर्मः सम्पद् विपद् धर्मराहित्यं व्यर्थजीवनम् ॥ 6॥ सदसत्कर्मणां द्रष्टा धर्म एव सनातनः । धर्मे मतिः परो लाभस्तस्य ह्यपचयोऽन्यथा ॥ 7॥ सा चातुरी चातुरी या धर्मरक्षाकरी भवेत् । सहस्रोपद्रवैर्युक्तो यो न धर्मं जहाति हि । स धीर उच्यते सद्भिर्धर्महात्वात्महा मतः ॥ 8॥ धर्मार्थे क्रियते भार्या धर्मार्थे क्रियते सुतः । धर्मार्थे क्रियते गेहं धर्मार्थे क्रियते धनम् । धर्मार्थे क्रियते देहो धर्मार्थे सुस्थिरा मही ॥ 9॥ धर्मार्थे वर्षतीन्द्रोऽपि धर्मार्थे तपते रविः । धर्मार्थे वहते वायुर्धर्मार्थेऽग्निर्ज्वलत्यसौ ॥ 10॥ धर्मार्थानि पुराणानि धार्मिकः पूज्यतेऽमरैः ॥ 11॥ अधार्मिकमुखं दृष्ट्वा पश्येत् सूर्यं सदा नरः ॥ 12॥ धार्मिको यच तत्तीर्थं स देशो निरुपद्रवः । नाधर्मे रमतां बुद्धिर्यतो धर्मस्ततो जयः ॥ 13॥ धर्मश्चतुष्पात् सम्पूर्णो वृषरूपधरश्चरन् । पाति लोकानिमान् मूर्त्तस्तस्मै धर्माय वै नमः ॥ 14॥ \ldq{}सत्यं दया तथा शान्तिरहिंसा\rdq{} चेति कीर्तिताः । धर्मस्यावयवास्तात चत्वारः पूर्णतां गताः ॥ 15॥ सर्वप्रभेदैः सम्पूर्णा एते सत्ययुगे मताः । एतेषां ह्रसते पादस्त्रेतायां द्वापरे पुनः ॥ 16॥ द्वौ पादौ पाद एकश्च कलौ सोऽन्ते विनङ्क्ष्यति । तस्माद्धर्मे मतिः कार्या सुरासुरनरादिभिः ॥ 17॥ स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् । यथा स्वल्पमधर्मं हि जनयेत्तु महाभयम् ॥ 18॥ ॥ इति बृहद्धर्मपुराणे व्यासजाबालिसंवादे प्रथमोऽध्यायान्तर्गता धर्ममहिमा सम्पूर्णा ॥ (धर्मस्यावयवाः \- सत्यं दयां शान्तिः अहिंसा) सूत उवाच । एवं श्रुत्वा स जाबालिः प्राह व्यासं मुनीश्वरम् । सत्यादेर्वद मे भेदान् धर्मावयवरूपिणः ॥ 1॥ व्यास उवाच । (सत्यं) अमिथ्यावचनं सत्यं स्वीकारप्रतिपालनम् । प्रियवाक्यं गुरोः सेवा दृढञ्चैव व्रतं कृतम् ॥ 2॥ आस्तिक्यं साधुसङ्गश्च पितुर्मातुः प्रियङ्करः । शुचित्वं त्रिविधञ्चैव ह्रीरसञ्चय एव च ॥ 3॥ (त्रिविध शौच \- कायिक वाचिक मानसिक) एवं द्वादशधा सत्यं दयां मे वदतः शृणु । (दयां) परोपकारो दानञ्च सर्वदा स्मितभाषणम् ॥ 4॥ विनयो न्यूनताभावस्वीकारः समतामतिः । षड्विधेयं दया प्रोक्ता शृणु शान्तिमथ मुने ॥ 5॥ (शान्तिः) अनसूयाल्पसन्तोष इन्द्रियाणाञ्च संयमः । असङ्गमो मौनमेवं देवपूजाविधौ मतिः ॥ 6॥ अकुतश्चिद्भयत्वञ्च गाम्भीर्यं स्थिरचित्तता । अरुक्षभावः सर्वत्र निस्पृहत्वं दृढा मतिः ॥ 7॥ विवर्जनं ह्यकार्याणां समः पूजापमानयोः । श्लाघा परगुणेऽस्तेयं ब्रह्मचर्यं धृतिः क्षमा ॥ 8॥ आतिथ्यञ्च जपो होमस्तीर्थसेवार्यसेवनम् । अमत्सरो बन्धमोक्षज्ञानं संन्यासभावना ॥ 9॥ सहिष्णुता सुदुःखेषु अकार्पण्यममूर्खता । एवमादिगुणा विप्र शान्तित्वेन प्रकीर्तिताः ॥ 10॥ (अहिंसा) अहिंसात्वासनजयः परपीडाविवर्जनम् । श्रद्धाचातिथिसेवा च शान्तरूपप्रदर्शनम् ॥ 11॥ आत्मीयता च सर्वत्र आत्मबुद्धिः परात्मसु । इति नानाविधाः प्रोक्ता अहिंसेति महामुने ॥ 12॥ ॥ इति बृहद्धर्मपुराणे व्यासजाबालिसंवादे द्वितीयोऽध्यायान्तर्गता धर्मावयवमहिमा सम्पूर्णा ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः 1| 30\-47 ॥ 2| 1\-12 || ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}