% Text title : Hasyashikarashatakam % File name : hAsyashIkarashatakam.itx % Category : misc, sahitya % Location : doc\_z\_misc\_general % Author : G.S.S. Murthy murthygss at gmail dot com % Transliterated by : G.S.S. Murthy % Proofread by : G.S.S. Murthy % Latest update : July 7, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hasyashikarashatakam ..}## \itxtitle{.. hAsyashIkarashatakam ..}##\endtitles ## सङ्कलनकर्ता \- जि\. एस्\. श्रीनिवासमूर्तिः \section{bhUmikA} आधुनिककाले आङ्ग्लभाषायां हास्यरसोद्दीपकः यः मितवाक्यग्रथितः प्रबन्धः \ldq{}जोक्\rdq{} इति कथ्यते, तस्य परिचयः संस्कृतभाषायां अस्यां पुस्तिकायां क्रियते । शतं हास्यशीकराः अस्यां पुस्तिकायां प्रकाश्यन्ते । नवरसेषु हास्यरसः परिगणितोऽपि संस्कृतसाहित्ये शिष्टजनास्वादनयोग्यहास्यरसजनकाः रचनाः विरला एव । नाटकाङ्गभूतविदूषकपात्रमुखेन तथा रूपकाङ्गभूतप्रहसनेषु च यत् हास्यमिति प्रयुज्यते तत् बहुशः अश्लीलतासीमानं ग्राम्यतां च प्राप्नोति । पद्य\-गद्य\-चम्पूकृतिषु हास्यरसः न दृश्यते एव इति कथयामः यदि तत् सत्यदूरं न भवति । वैद्या अपि हास्यशीलता आयुर्वृद्धये स्वास्थ्यक्षेमाय च इत्यामनन्ति । किञ्च, संस्कृतकृतिरचयितारः संस्कृतयोगक्षेमाय नूतनविधाः अन्यभाषासाहित्यशाखाप्रचोदिताः कृतीः रचयेयुः इति सर्वे संस्कृतविद्वांसः संस्कृतप्रेमिणः अभिलषन्ति । तदभिलाषपूरणे हास्यशीलतावृद्धये च इयं रचना किञ्चित्करी चेत् अयं लेखकः कृतार्थः नूनम् । इमे शिष्टजनपठनयोग्याः हास्यशीकराः आङ्ग्लभाषायाम् अन्यभाषासु च बहुशः प्रचलिता, \ldq{}ब्लाग्\rdq{}रूपेण संस्कृते http://simplesanskrit.blogspot.com/ जालपुटे अनूद्य लेखकेन प्रकाशिताः एव । अतः केषाञ्चित् पाठकानामत्र नव्यता न द्योतयेत । तथापि संस्कृतसमृद्ध्यर्थं कृताम् इमां कृतिं सर्वे पठन्तु, पठित्वा हसन्तु, मोदन्तामिति सप्रश्रयमाशास्ते लेखकः । इति शम्, ji.es.shrInivAsamUrtiH बेङ्गलूरु\-78 \section{hAsyashIkarashatakam} \section{1\. bAlacheShTA\-1} रजन्यां कार्यनिरता माता बालं सुतमवदत्, \ldq{}वत्स, गृहपृष्ठे संमार्जनी कोणे वर्तते तामानय\rdq{} इति। बालः प्रत्यवदत्, \ldq{}अहं न गच्छामि । बहिः गाढः अन्धकारः\rdq{} इति । माता प्रत्यवदत्, \ldq{}मा भैषीः, ईश्वरः सर्वदा सर्वत्र तव रक्षकः भवति । भयं परित्यज्य गच्छ\rdq{} इति । भीतः बालः पुनरवदत्, \ldq{}अम्ब, ईश्वरः अधुना गृहपृष्ठेऽपि वर्तते किम्.\rdq{} माता अवदत् \ldq{}निस्संशयं वत्स\rdq{} इति । बालः, \ldq{}बाढं गच्छामि\rdq{} इति वदन् गृहपृष्ठद्वारपर्यन्तमगच्छत् । तत्र स्थित्वा कवाटमीषदुद्घाट्य अवदत्, \ldq{}ईश्वर, कृपया कोणे स्थितां संमार्जनीं मह्यं देहि\rdq{} इति । \section{2\. shvashrUH\-snuShA\-1} सायं यदा पुरुषः कार्यालयात् गृहमागतः तदा तस्य भार्या अश्रुपूर्णनयना आसीत् । पुरुषः चकितः खिन्नश्च तामपृच्छत्, \ldq{}किमिदम्? किं प्रवृत्तम्?\rdq{} | भार्या अवदत्, \ldq{}अद्य तव जनन्या परिभूताऽस्मि\rdq{} | सः अवदत्, \ldq{}कथमिव वा भवेत्? सा अन्यनगरे वर्तते खलु?\rdq{} | सा प्रत्यवदत्, प्रातः तस्याः सकाशात् तुभ्यं पत्रमेकं समागतम् । तत् कुतूहलाविष्टा पिधानमपावृत्य अपठम् । तत्र अन्ते तया लिखितम्, \ldq{}प्रिये स्नुषे, कृपया एतत् पत्रं मम पुत्राय देहि\rdq{} इति । \section{3\. madyapAnam\-1} पानलोलः पिता तरुणं पुत्रमात्मना सह पानागारमनयत् । पुत्रस्य इदमेव प्रथमपानमासीत् । उभौ पातुं प्रारभेताम् । पुत्रः प्रारम्भ एव पितरमवदत्, \ldq{}तात, कथय कदा अहं पानात् विरमै ।\rdq{} कतिपयचषकानापीय पिता पुत्रं स्खलितवाचावदत्, \ldq{}पुत्र, पश्य तत्र द्वौ दीपौ दृश्येते । यदा चत्वारः दृश्यन्ते तदा पानात् विरमस्व.\rdq{} पुत्रः चकितः प्रत्यवदत्, \ldq{}तात, तत्र एक एव दीपः दृश्यते खलु\rdq{} | \section{4\. mativibhramaH\-1} मनोवैद्यालये कश्चन रुग्णः पार्श्वपर्यङ्के निषीदन्तमन्यं रुग्णमब्रवीत्, \ldq{}भोः, वयस्य, ईश्वरेण अहं जगतः सार्वभौमः नियुक्तोऽस्मि\rdq{} | \ldq{}यद्वदसि तत् मृषा खलु । मया त्वं न नियुक्तोऽसि\rdq{} इति प्रत्यवददन्यः । \section{5\. mauDhyam\-1} देवदत्तः एकदा जटकाख्यतुरगशकटिकायां गच्छति स्म । मार्गे देवदत्तः शकटिकाचालकं पप्रच्छ, \ldq{}भोः, नगर्यां का वार्ता?\rdq{} | किञ्चिच्चकितः चालकः अवदत्, \ldq{}आर्य, न काचिदपि वार्ता श्रुता मया । परं तु मम वयस्यः कूटमेकं ददौ । तदित्थं, \ldq{}मम पितुः पुत्रः वर्तते यः मम अग्रजोऽपि न अनुजोऽपि न भवति । सः कः? आर्यः कथयितुमर्हति । \ldq{}देवदत्तः चिरमचिन्तयत् तथापि उत्तरं दातुं न शशाक । पराभूतः अवदत्, \ldq{}न जाने । सः कः? कथय\rdq{} इति । उच्चैर्विहस्य चालकः अवदत्, \ldq{}आर्य, अहमेव\rdq{} | देवदत्तोऽपि उच्चैर्जहास, \ldq{}रुचिरं खलु तव कूटम् । तव नाम किम्?\rdq{} चालकः अवदत्, \ldq{}मम नाम मोहम्मद् उस्मान्\rdq{} | \ldq{}बाढं, त्वं कुत्र वससि?\rdq{} | \ldq{}मुस्लिम् मोहल्लायाः प्रथम वीथ्याम्\rdq{} | देवदत्तः कृच्छ्रेण चालकस्य नामधामविशेषान् कण्ठस्थमकरोत् । अथ कदाचित् सः तस्य वयस्येन नरदत्तेन सममिलत् । कुशलप्रश्नानन्तरं नरदत्तं पप्रच्छ, \ldq{}मित्र, अहं कूटमेकं वदामि । उत्तरं कथयसि किम्?\rdq{} इति । नरदत्तः प्रत्यवदत्, \ldq{}अथ किम्, उत्तरं दातुं यते । कथय । \ldq{}देवदत्तः अकथयत्, \ldq{}मम पितुः पुत्रः एकः वर्तते । सः मम अग्रजोऽपि न, मम अनुजोऽपि न । सः कः ?\ldq{}नरदत्तः चिरं विचिन्त्य अवदत्, \ldq{}क्षमस्व, उत्तरं न मे भाति \ldq{}इति । देवदत्तः उच्चैः विहस्य अवदत्, \ldq{}सरलं खलु कूटम् । सः मोहम्मद् उस्मान् यः मुस्लिम् मोहल्लायाः प्रथमवीथ्यां वसति\rdq{} इति । नरदत्तश्च उच्चैर्जहास उस्मान् वर्यस्य नामधामविशेषान् कण्ठस्थं चकार च । \section{6\. dAmpatyam\-1} देवदत्तः चिराय अकृतोद्वाहः आसीत् । तस्य सर्वे वयस्याः विवाहिता बभूवुः । बहवः देवदत्तमपृच्छन् । \ldq{}कुतस्त्वमकृतोद्वाहः वर्तसे? किम् कारणम् ?\rdq{} इति । देवदत्तस्य इदमेव उत्तरमासीत्, \ldq{}अहं किं करवाणि? याः कन्याः मह्यं रोचन्ते ताः मम मात्रे न रोचन्ते\rdq{}| कश्चन वयस्यः नरदत्तनामा देवदत्तमसूचयत्, \ldq{}वयस्य काञ्चन त्वन्मातृसदृशीं कन्यां निश्चिनु । तदा सा तव मात्रे रोचते\rdq{} | देवदत्ताय नरदत्तस्य सूचना अरोचत अवदच्च, \ldq{}बाढम्, तथैव करिष्यामि\rdq{} इति । दिनेषु गच्छत्सु एकदा नरदत्तः देवदत्तेन सह सममिलत् । देवदत्तमपृच्छत्, \ldq{}मित्र, त्वं किं विवाहितोऽसि । \ldq{}नैव, मित्र\rdq{} | \ldq{}कुतः? त्वं मम सूचनां नाङ्गीकृतवान् किम्?\rdq{} | \ldq{}मित्र, तव सूचनामनुसृत्य एव कृच्छ्रेण मन्मातृसदृशीं कन्यामेकां अवरयम् । सा मम मात्रे भृशमरोचत । परं तु किं कथयानि?\rdq{} नरदत्तः अवदत्, \ldq{}कुतः परं तु? कथय\rdq{} | देवदत्तः अवदत्, \ldq{}कन्या मम पित्रे न अरोचत खलु \rdq{} | \section{7\. dAmpatyam\-2} अक्बरमहाराजः अमात्यं बीरबलमवदत्, \ldq{}सखे, महाराजोऽप्यहं भार्याधीनः एव भवामि । अतः मम मनः दूयते । किं करवाणि?\rdq{} इति । बीरबलः प्रत्यवदत्, \ldq{}प्रभो, अत्र विचित्रं किम्? चिन्तनीयं किम्?\rdq{} इति । अक्बरः अपृच्छत्, \ldq{}किम् त्वमपि तव भार्याधीनः?\rdq{} इति । बीरबलः अब्रवीत्, \ldq{}निस्संशयं प्रभो अहं भार्याधीन एव । सर्वे गृहस्थाः भार्याधीना एव\rdq{} इति । \ldq{}कथमित्थं ब्रवीषि? अहं भवेयम्, त्वं भवेः, तत्कारणात् सर्वे गृहस्थाः भार्याधीना इति न सिद्ध्यति\rdq{} इति । बीरबलः अगदत्, \ldq{}आज्ञापयतु महाराजः, राजसभामामन्त्रयाव । सभ्यान् सर्वान् अस्मिन् विषये प्रष्टुमर्हति महाराजः । \ldq{}अक्बरेन बीरबलस्य सूचना अङ्गीकृता राजसभा च आमन्त्रिता । अक्बरः कुशलप्रश्नानन्तरं सभ्यान् अवदत्, \ldq{}भोः सभ्याः इदानीं राजमन्त्रणाय इयं सभा न आहूता । बीरबलः वदति, \ldq{}सर्वे गृहस्थाः भार्याधीना एव\rdq{} इति । अस्मिन् विषये मम संशयः अस्ति । अत एव यूयमत्र आहूताः । ये सभ्याः बीरबलस्य वाक्यमनुमोदन्ते ते मम वामपार्श्वे आगत्य निषीदन्तु । ये नानुमोदन्ते ते मम दक्षिणपार्श्वे आगत्य निषीदन्तु \ldq{}इति । बहवः राज्ञः वामपार्श्वे एकैकशः आगत्य न्यषीदन् । एक एव राज्ञः वामपार्श्वं न जगाम । अन्ततः सः शनैः चलन् राज्ञः दक्षिणपार्श्वमागत्य न्यषीदत् । विस्मितः राजा तमपृच्छत्, \ldq{}सखे, किमिदम्? त्वमेक एव बीरबलमतं नानुमोदसे?\rdq{} | सः मन्दं मन्दमुत्तरमब्रवीत्, \ldq{}प्रभो, एतद्विषये किमपि वक्तुं न समर्थोऽस्मि । मयि निर्गच्छति गृहात् मम भार्या मामवोचत्, \ldq{}कदापि जनवृन्दं मा प्रविश\rdq{} इति । अत एव अहं वामपार्श्वं नागच्छम्\rdq{} इति । \section{8\. dAmpatyam\-3} पतिपत्न्योः वाग्वादः अभवत् । कुपितः पतिः अवदत्, \ldq{}त्वयि विधाता इयत्सौन्दर्यं इयन्मौढ्यं च कुतः अयुजत् ?\ldq{}इति । पत्नी अवदत्, \ldq{}शृणु, विधाता तथा मामियतीं सुन्दरीमकरोत् यथा त्वं मां वृणुयाः । तथा मामियतीं मूढामकरोत् यथाहं त्वां वृणुयाम् \ldq{}इति । \section{9\. skhalitAbhij~nAnam\-1} कदाचन देवदत्तः रात्र्यां बेङ्गलूरुनगरात् जालार्पेट्टैपुरं गन्तुं बेङ्गलूरु\-चेन्नै रेल्\-यानमारुरोह । रेल्\-यानः जालार्पेट्टैपुरं रात्रौ एकवादनसमये उपागच्छति खलु । अतः सः रेल्\-शयनकोष्ठ\-निर्वाहकं प्रार्थयत्, \ldq{}अहं कुम्भकर्णवत् स्वपिमि । कृपया भवान् मां बलात् प्रबोध्य जालार्पेट्टैपुरे मम रेल्\-यानात् अवरोहणे साहाय्यं करोतु \rdq{} इति । निर्वाहकः देवदत्तस्य प्रार्थनामन्वमन्यत, \ldq{}तथैव करोमि\rdq{} इत्यवदच्च । यदा परेद्युः प्रातः रेल्\-यानः चेन्नैनगरीमागतः, तदा भ्रुकुटिं कृत्वा दन्तान् कटकटाय्य च इतस्ततः चलन्तं \ldq{}यदि मम दृष्टिपथं गतो भवति तं निर्वाहकं हनिष्यामि\rdq{} इति वदन्तं देवदत्तमितरे अपश्यन् । अन्यतमः अन्यमवदत्, \ldq{}असौ कुतः भ्रान्तचित्त इव इत्थमुच्चैर्जल्पन् अटति?\rdq{} इति । सः प्रत्यवदत्, \ldq{}अस्य विचित्रचेष्टितं न किञ्चित् खलु । प्रायेण त्वं जालार्पेट्टैपुरे निर्वाहकेन बलात् प्राबोधितं रेल्\-यानात् निष्कासितं इतोऽप्यधिकमपभाषमाणं नरं नापश्यः\rdq{} इति । \section{10\. vinodapriyatA\-1} नरसिंहः वयस्यैः सह न्यूयार्क् नगर्यां कस्मिन्श्चित् बहुभूमिसौधे पञ्चाशत्तम भूमौ निवसति स्म । कदाचित् ते यदा उद्योगात्स्वनिवासं प्रतिनिवर्तितुं प्रवृत्ताः तदा विद्युत्\-भङ्गः अभवत् । अतः निवासं प्राप्तुं सौधस्य सोपानश्रेणिं पद्भ्यामेव आरुह्य गमनं तेषामनिवार्यमभवत् । सोपानश्रेणिमारोढुं प्रवृत्ताश्च । आरोहणायासपरिहरणाय एकैकः काञ्चन कथां श्रावयेत् इति तैः स्वीकृतः । नरसिंहं विहाय सर्वे यथाशक्ति कथाः श्रावयामासुः । नरसिंहस्तु अवदत्, \ldq{}अहं मम कथाम् आरोहणान्ते एव कथयामि । सा कथा भयावहा वर्तते \rdq{} इति । इतरे सममन्यन्त च । ते यदा आरोहणस्य अन्तिमदशां प्राप्ताः तदा नरसिंहमितरे अवदन्, \ldq{}मित्र, इदानीं तावत् तव कथां श्रावयसि कच्चित्?\rdq{} इति । नरसिंहः कथयति, \ldq{}भो वयस्याः, इयमेव मम कथा । द्वारतालकस्य (##door-lock##) उद्घाटकः (##केय्##) मम उद्योगस्थाने एव वर्तते । अहं तं मया सह आनेतुं विस्मृतवान्\rdq{} इति । \section{11\. mauDhyam\-2} ताम्रकेशिन्यः ललनाः रूपवत्यः अपि मन्दबुद्धयः इति सर्वे आमनन्ति खलु । कदाचित् काश्चन ताम्रकेशिन्यः समेत्य कस्याञ्चित् प्रागल्भ्यस्पर्धायाम् भागमगृह्णन् । प्राश्निकः अन्यतमामपृच्छत्, \ldq{}14 गुण्यः, | गुणकः, फलं किम्?\rdq{} | सा अवदत्, \ldq{}147\rdq{} | इतराः ताम्रकेशिन्यः एकस्वरे उच्चैरवदन्, \ldq{}प्राश्निकः अन्यं प्रश्नं पृच्छतु\rdq{} इति । तासां प्रार्थनां सम्मान्य प्राश्निकः तामपृच्छत्, \ldq{}द्विपञ्चाङ्कयोः संयोजनात् फलितम् किम्?\rdq{} | सा झटिति प्रत्युत्तरमदात्, \ldq{}पञ्चविंशतिः\rdq{} | पुनरपि सर्वा ताम्रकेशिन्यः उच्चैरभाषन्त, \ldq{}अन्यं प्रश्नं पृच्छतु\rdq{} | प्राश्निकः अपृच्छत्, \ldq{}एकस्य एकं संयोजय\rdq{} | सा विचिन्त्य अवदत्, \ldq{}द्वे\rdq{} | इतराः प्रसभं तारस्वरेण अवदन्, \ldq{}कृपया प्राश्निकः अन्यं प्रश्नं पृच्छतु\rdq{} | \section{12\. skhalitAbhij~nAnam\-2} काचन वृद्धा पलितकेशिनी दन्तहीना नमिताकृतिः दण्डावलम्बिनी वीथ्यां शनैर्गच्छति स्म । कश्चन युवा तां दृष्ट्वा तस्याः वयोगौरवात् तां प्रणनाम । सा सुदीर्घं तं विलोक्य सहर्षमवदत्, \ldq{}रे, बहूनि वर्षाणि गतानि खलु त्वां वीक्ष्य! तदा कृशः अद्य स्थूलः, तदा उपनेत्रं नासीत् अद्य त्वं उपनेत्रधारी, तदा श्मश्रुहीनः इदानीं तु वदने प्रभूतं श्मश्रु, गच्छता कालेन महान् खलु विकारः । इदानीमेव तव नाम स्मरामि । तव नाम रामसामि इति \rdq{} | \- युवा किञ्चिद्विहस्य अवदत्, \ldq{}आर्ये, मम नाम रामसामि इति न, मम नाम कृष्णमूर्तिः\rdq{} | \- वृद्धा झटित्युवाच, \ldq{}तव नामन्यपि विकारः किम्? कालस्य गतिः कियती कुटिला!\rdq{} | \section{13\. kR^IpaNatA\-1} ब्रह्मदत्तः नगर्यां प्रथितः धनिकः न्यायवादी (##लव्येर्##) आसीत् । तथापि कृपणः सः कस्मैचिदपि दीनाय कदापि धनं न ददौ । दीनसहायः देवदत्तनामा तमागत्य अपृच्छत्, \ldq{}आर्य, भवान् प्रथितः न्यायवादी प्रभूतं धनमर्जितवान् च । कथमिदं यत् भवान् कदापि दीनेभ्यः साहाय्यं धनरूपेण न कृतवान्\rdq{} इति । ब्रह्मदत्तः गम्भीरस्वरेण अवदत् । \ldq{}भोः, भवता विदितं किं मम मात्रा अर्बुदरोगग्रस्तया रुग्णालयसेवार्थं प्रत्यहं दशसहस्रं रूप्यकाणि व्ययितानि इति?\rdq{} | किञ्चित्सम्भ्रान्तः देवदत्तः अवदत्, \ldq{}न विदितम्\rdq{} इति । ब्रह्मदत्तः पुनरुवाच, \ldq{}भवता विदितं किं यन्मम कलत्रयुतः भ्राता युद्धे व्रणितः भूत्वा उद्योगासमर्थः चक्रयुतासने सञ्चरन् कालं क्षपयति?\rdq{}| देवदत्तः कुण्ठितवचनः नम्रः बभूव । पुनरवदत् ब्रह्मदत्तः, \ldq{}भवता विदितं किं यन्मम अनुजायाः भर्ता मार्गापघाते अम्रियत । मम अनुजायाः त्रीण्यपत्यानि इति?\rdq{} | यावत् देवदत्तः \ldq{}भवतः क्षमां याचे । नितरां दुःखितोऽस्मि\rdq{} इति विवदिषुरासीत् तावदेव ब्रह्मदत्तः उवाच, \ldq{}यद्यहं तेभ्यः किञ्चिदपि साहाय्यं न दत्तवान् इतरेभ्यः किं प्रयच्छेयम्?\rdq{} | \section{14\. madyapAnam\-1} कश्चन ब्रह्मदत्तनामा शुण्डापाने आत्मनः चषकस्य पुरतः उपविष्टः पानमपिबन्नेव चिन्तामग्नः आसीत् । अन्यः कश्चन विश्वदत्तनामा धूर्तः तं दृष्ट्वा सपदि तं पानमपिबत् । ब्रह्मदत्तः रोदितुं प्रारभत । विश्वदत्तः तं सान्त्वयितुमवदत्, \ldq{}भ्रातः, कुतः रोदिषि? अहं अन्यमेकं पानं तुभ्यं क्रीणामि । विनोदायैव खलु अहं तव पानमपिबम् \ldq{}इति । ब्रह्मदत्तः रुदन्नेव प्रत्यवदत्, \ldq{}भ्रातः, किं ब्रवीमि? आप्रातः अद्य मम महती दुर्दशा । प्रातः चिराय सुप्तः उद्योगालयं वेलामतिक्रम्य गतः । मम अधीक्षकः कुपितः उद्योगात् मां निष्कासितवान् । गृहं प्रतिनिवर्तितुमुद्यतः अहं याननिःस्थानमगच्छं यत्र मम यानः केनापि चोरेण मुषितः आसीत् । भाटकयानमेकमारुह्य गृहमगच्छम् । भाटकयाने एव अहं मम धनस्यूतमनवधानेन त्यक्तवान् । गृहं गतः विटपुरुषेण सह रममाणां मम भार्यामपश्यम् । विषण्णः किङ्कर्तव्यतामूढः शुण्डापानमागत्य प्राणत्यागार्थं विषपूर्णं चषकं पिपासामि । तदपि त्वं पिबसि । अहो धिङ्मां दुर्भाग्यम् । \rdq{} \section{15\. vinodapriyatA\-2} अहं साक्षात्करं (##television##) vilokayan Asam | दूरवाण्याः घण्टा व्यनदत् । दूरवाण्यां ललना काचिदपृच्छत्, \ldq{}सुन्दरेण सह संलपितुमिच्छामि\rdq{} | अहमेकाकी वसामि, मम नाम सुन्दरो न । दूरवाणीसङ्ख्यास्खलनं व्यक्तमभवत् । तथापि विनोदाय तामहमवदम्, \ldq{}सुन्दरः अधुना अत्र नास्ति । सुन्दराय अपि कश्चित्सन्देशः?\rdq{} सा अवदत्, \ldq{}सुन्दरः कदा पुनरागमिष्यति?\rdq{} \ldq{}प्रायेण दशवादनसमये आगमिष्यति\rdq{} \ldq{}भवान् श्यामः किम्?\rdq{} मम नाम श्यामः न । तथाप्यहमवदम्, \ldq{}बाढम्, अपि कश्चित् सन्देशः सुन्दराय?\rdq{} ईषद्प्रक्षुब्धवाण्या सा अवदत्, \ldq{}सः मामवादीत्\rdq{}, \ldq{}अद्य रात्र्यां गृहे एव तिष्ठामि । मया सह दूरवाण्यां संलप\rdq{} इति । \rdq{} | अहमवदम्, \ldq{}सः एकहोरायाः प्राक् रेखया सह विहर्तुमगच्छत्\rdq{} भूयोऽपि क्रुद्धा सा अवदत्, \ldq{}रेखा का?\rdq{} \ldq{}सा तस्याः प्रियवयस्या\rdq{} | \ldq{}तदवगतम् । परन्तु सा का?\rdq{} \ldq{}अहं न जाने । अपि कश्चित् सन्देशः सुन्दराय? \rdq{} \ldq{}कृपया तं वक्तुमर्हसि, \ldq{}गृहमागतः सः मया सह दूरवाण्यां संलपतु\rdq{} इति\rdq{} \ldq{}अपि भवती श्यामा?\rdq{} अहमपृच्छम् । \ldq{}श्यामा का?\rdq{} तस्याः कोपः परां काष्ठां प्राप । \ldq{}सः श्यामया सह दशवादनात् पश्चात् विहर्तुं गमिष्यति । क्षमां याचे । भवती श्यामा इत्यचिन्तयम् । \rdq{} \ldq{}सुन्दरः क्षमां याचेत न भवान् । भवान् कृपया सुन्दरं वक्तुमर्हति, \ldq{}शीला दूरवाण्यां अवादीत् यत् त्वं तया सह संल्लपितुमर्हसि इति\rdq{} | सपदि तया सम्पर्कः त्रुटितः । ईश्वरः निर्दोषं सुन्दरं रक्षतु मां क्षमतां च । \section{16\. dAmpatyam\-4} न्यायाधीशः: कच्चित् स्वीकुरुषे यत् त्वम् चतुर्वारं परिधानविपण्याः चोरयितुं अन्तरगच्छः? अभियुक्तः: बाढम्, प्रभो । न्यायाधीशः: त्वं किमचोरयः? अभियुक्तः: परिधानमेकम्, प्रभो । न्यायाधीशः: चतुर्वारं त्वं भित्तिं भङ्क्त्वा विपण्याः अन्तरगच्छः, कथमेकं परिधानमेव अचोरयः । अभियुक्तः: किं करवाणि? त्रिवारं मुषितपरिधानवर्णः मम पत्न्यै नारोचत । \section{17\. vAkchAturyam\-1} प्रथितभौतशास्त्रज्ञः ऐन्श्टैनः सापेक्षतावादमधिकृत्य वारं वारं नैकविद्यालयेषु सभाङ्गणेषु भाषते स्म । सभायां ऐन्श्टैने भाषमाणे तस्य कार्\-यानस्य सारथिः सभाङ्गणस्य कस्मिंश्चन पीठे एव उपविशति स्म । गच्छत्सु दिनेषु ऐन्श्टैनस्य भाषणवाक्स्रोतः सारथेः कण्ठगतमभवत् । कार्\-यानेन कदाचन तयोः सभाङ्गणं गच्छतोः, सारथिः ऐन्श्टैनमवदत्, \ldq{}आर्य, यदा भवान् क्लान्तः तदा अहमेव भवतः भाषणं कर्तुं यते.\rdq{} ऐन्श्टैनः अवदत्, \ldq{}तथास्तु, अद्य एव मम स्थाने मम परिधानं परिधाय त्वमेव भाषस्व । अहं तव परिधानं परिधाय सभायां उपविशामि । \ldq{}तौ तथैव अकुरुताम् । सारथिः मनागपि स्खलनम् विना बभाषे । भाषणानन्तरं कश्चन सभ्यः कठिनं प्रश्नमेकमपृच्छत् । सारथिः असम्भ्रान्तः तत्क्षणमेव \ldq{}आर्य, तव प्रश्नः अतीव सरलः । मम सारथिरपि उत्तरं दातुं समर्थः,\rdq{} इति वदन् ऐन्श्टैनं अङ्गुल्या निरदिशत् । \section{18\. dAmpatyam\-5} वृद्धौ बयस्यौ परस्परम् संलपन्तौ आस्ताम् । \ldq{}देवदत्त, अहो कालस्य महिमा, अस्मद्वयस्येषु बहवो दिवं गताः । परन्त्वहं अस्मद्वयस्यस्य ब्रह्मदत्तस्य मरणं भूयो भूयो शोचामि ।\rdq{} \ldq{}कुत इत्थं, वयस्य ?\rdq{} \ldq{}ब्रह्मदत्ते उपरते अहं तस्य विधवां पर्यणयं खलु ।\rdq{} \section{19\. vAkchAturyam\-2} चन्द्रदत्तसूर्यदत्तौ वयस्यौ पादकन्दुकक्रीडासक्तौ परस्परं संलपन्तौ आस्ताम् । चन्द्रदत्तः: वयस्य, अपि स्वर्गे पादकन्दुकक्रीडा प्रचलति ? सूर्यदत्तः: न जाने, परन्तु यद्यहं त्वत्तः पूर्वं स्वर्गं गच्छेयं तदा तत्र सा क्रीडा प्रचलति न वा इत्युदन्तं तुभ्यम् आगत्य निवेदयामि । चन्द्रदत्तः: बाढम्, यद्यहं त्वत्तः पूर्वं स्वर्गं गच्छेयं अहमपि तथैव करोमि । विधिवशात् सूर्यदत्तः चन्द्रदत्तात् पूर्वं दिवमगात् । कतिपयदिवसानन्तरं सूर्यदत्तः चन्द्रदत्तस्य प्रत्यक्षमभवत् । चन्द्रदत्तः । वयस्य, स्वर्गादागतः किम्? सूर्यदत्तः :बाढम् चन्द्रदत्तः: स्वर्गे का वार्ता? तत्र पादकन्दुकक्रीडा प्रचलति किम्? सूर्यदत्तः: वयस्य, तुभ्यं वार्ताद्वयमानयामि । एका शुभा अन्या अशुभा । चन्द्रदत्तः: स्वर्गे पादकन्दुकक्रीडा प्रचलतीति शुभा वार्ता । सूर्यदत्तः । तुष्टोऽस्मि । का भवेदशुभा वार्ता ? चन्द्रदत्तः । आगामिनि रविवासरे तत्र त्वं क्रीडिष्यसि । \section{20\. madyapAnam\-2} रत्नदत्तः शुण्डापानं गत्वा पानमेकमक्रीणात् । चषकात् किञ्चित् पानं पीत्वा शेषं पानं पानहरस्य मुखे प्राक्षिपत् । यावत् पानहरः चकितः सम्भ्रान्तश्च वक्तुमुद्यतः तावदेव रत्नदत्तः रोदितुं प्रारभत पानहरमवदच्च, \ldq{}सखे, तव क्षमां याचे । किं करवाणि । एतत् दुष्कर्म महता यत्नेनापि रोद्धुमशक्तोऽहम् । पाने पाने एवमेव करोमि । परां व्रीडामनुभवामि रोदिमि च । जनाः कथयन्ति एषः मानसिकव्याधिः इति । \ldq{}पानहरः स्नेहशीलः अनुभवी च तमवदत्, \ldq{}आर्य, मा शुचः । मनोवैद्यमेकमहं जानामि । तेन सङ्गम्य तस्य उपदेशं प्राप्नुहि । शुभं भूयात्\rdq{} इति । रत्नदत्तः वैद्यस्य नामधामविशेषान् पानहरात् लब्ध्वा तस्य उपकृतिं प्रशस्य शुण्डापानात् निरगच्छत् । गतेषु कतिपयमासेषु यदा रत्नदत्तः पुनरपि तदेव शुण्डापानमागतः तदा तं पानहरः अभ्यजानात् तमवदच्च, \ldq{}आर्य, अपि त्वं तं मनोवैद्यमगच्छः?\ldq{}रत्नदत्तः जगाद, \ldq{}बाढं सखे । त्वयाहं भूर्युपकृतोऽस्मि । मम व्याधिः निरस्तः\rdq{} इति । पानहरः प्रीतोऽभूत् । रत्नदत्तः यथापूर्वं पानं क्रीत्वा पातुं प्रारभत । किञ्चित् पीत्वा चषके अवशिष्टं पानं यथापूर्वं पानहरस्य मुखे प्राक्षिपत् । पानहरः दिग्भ्रान्तः रुष्टश्च अभाषत, \ldq{}आर्य किमिदम्? पुनरपि मम मुखे पानं प्रक्षिपसि? व्याधिः निरस्तः इति च वदसि?\ldq{} | रत्नदत्तः शान्त एव अवदत्, \ldq{}अथ किम् । इदानीं तु यथापूर्वं कुर्वन्नपि अहं व्रीडितो न भवामि न रोदिमि च ।\rdq{} \section{21\. mauDhyam\-3} अमरसिंहः वयस्येन सह कदाचन देवालयं गतः । सर्वे पादुके अवतार्य देवालयं प्रविशन्ति खलु । पादस्यूतपादुकाधारी अमरसिंहस्तु पद्भ्यां पादस्यूतौ (##socks##) cha अवतार्य देवालयं प्रविष्टः । पादस्यूतयोः एकः कृष्णवर्णः अपरः रक्तवर्णश्च आस्ताम् । वयस्यः तौ दृष्ट्वा अमरसिंहमपृच्छत्, \ldq{}मित्र, किमिदम्? एकः पादस्यूतः कृष्णवर्णः अन्यः रक्तवर्णश्च भवतः ?\rdq{} अमरसिंहः उत्तरमदात्, \ldq{}सखे, न जाने कथमित्थमभूदिति । मम गृहेऽपि सदृशौ पादस्यूतौ स्तः ययोः एकः रक्तः अन्यः कृष्णश्च\rdq{} | \section{22\. bAlacheShTA\-2} कश्चन सज्जनः मुहुर्मुहुः उत्प्लवन्तं द्वारघण्ठासङ्घट्टने सततं प्रयतन्तम् कमपि वामनं बालकं कस्यचिद्गृहस्य पुरतः अपश्यत् । बालकस्य साहाय्यार्थं सः सज्जनः तत्समीपं गत्वा द्वारघण्ठां समघट्टयत्, आत्मनः सुकृत्या नितरां प्रीतश्च तमवदत्, \ldq{}तव ईप्सितं प्राप्तं खलु । अद्य किं करवाव?\rdq{} इति । किशोरः \ldq{}किं करवाव? आवां द्रुतं धावाव\rdq{} इत्युच्चैर्वदन् सपद्येव अधावत् । \section{23\. dAmpatyam\-6} कश्चन पुरुषः तस्य वैद्यमवदत्, \ldq{}मम भार्यायाः श्रवणसूक्ष्मता क्षयं जिगमिषतीव भाति । किं करणीयम्?\rdq{} वैद्यः प्रत्यवदत्, \ldq{}भवान् प्रथमतः इमां परीक्षां करोतु । महानसे किमपि कार्यं कुर्वत्याः तस्याः पश्चात् विंशतिहस्तदूरे स्थितः भवान् तां प्रश्नमेकं पृच्छतु । सा यदि प्रत्युत्तरं न ददाति तदा दशहस्तदूरे स्थितः तमेव प्रश्नं पृच्छतु । तदापि सा प्रत्युत्तरं न ददाति चेत् तदा पञ्चहस्तदूरे स्थितः तमेव प्रश्नं पृच्छतु । यावत् सा प्रत्युत्तरं न ददाति तावत् इत्थं तस्याः समीपं गच्छन् प्रश्नमावर्तयतु । तदा तस्याः श्रवणसूक्ष्मता कियतीत्यवगता भवति । \rdq{} पुरुषः गृहं गत्वा महानसे अन्नं पचन्त्याः भार्यायाः पश्चादेत्य विंशतिहस्तदूरे स्थितः अपृच्छत्, \ldq{}प्रिये, अद्यावयोःअशनाय किम् \ldq{}इति । यदा सा न प्रत्यवदत् सः पञ्चदशहस्तदूरे स्थितः तमेव प्रश्नमपृच्छत् । सा तदापि न प्रत्यवदत् । दशहस्तदूरे स्थितः प्रश्नमपृच्छत् । पञ्चहस्तदूरे स्थितः प्रश्नमपृच्छत् । यदा द्विहस्तदूरे स्थितः प्रश्नमपृच्छत् तदा तस्याः उत्तरमशृणोत्, \ldq{}त्रिवारमहमकथयम्, \ldq{}अद्य कदलीशाकसमन्वितंसूपम् दध्यन्नं च इति\rdq{} | तव श्रवणसूक्ष्मता शोचनीया खलु\rdq{} | \section{24\. vAkchAturyam\-3} एकदा केचन जनाः विमाने प्रयान्ति स्म । मध्येमार्गं विमानस्य यानयन्त्रे दोषः समपद्यत । पतनभीतिः प्रादुरभूत् । आपत्काले विमानकञ्चुकी सर्वेषां प्राणरक्षककञ्चुकान् वितरति खलु । तथैव विमानकञ्चुकी यथाविधि वितरणार्थं कञ्चुकान् सङ्ख्याय सर्वान् इत्थमवदत्, \ldq{}भोः, निवेदितुं दुःखितोऽस्मि यत् विमानपतनभीतिरस्ति । अत्र कश्चित् धर्मनिष्ठः अस्ति किं यः ईश्वरं भक्त्या प्रार्थयितुं शक्तः?\rdq{} सज्जन एकः अवदत्, \ldq{}अहं धर्मनिष्ठः दैवभक्तश्च । अहं सर्वेषां क्षेमाय ईश्वरं प्रार्थयामि\rdq{} इति । विमानकञ्चुकी तं सज्जनमवदत्, \ldq{}आर्य, कृतज्ञोऽस्मि । अत्र वयं एकविंशतिः स्मः । परन्तु प्राणरक्षककञ्चुकास्तु विंशतिरेव सन्ति । कृपया भवान् आत्मनः क्षेमाय ईश्वरं प्रार्थयतु । अन्येभ्यः अहं कञ्चुकान् वितरामि\rdq{} इति । \section{25\. shvashrUH\-snuShA\-2} स्नुषाः श्वश्रुवः परस्परं बहुमानेन न अवलोकयन्ति इति प्रथा अस्ति खलु । तां प्रथां प्रत्याख्यातुं काश्चन स्नुषाः श्वश्रुवः योजनामेकामरचयन् । योजना सर्वाः दूरस्थितं देवालयमेकं सन्दृश्य तत्र श्वश्रूणां स्नुषाणां परस्परं प्रीतिपूर्वकवृत्त्यर्थम् ईश्वरं प्रार्थयिष्यन्ति इत्येषा आसीत् । परन्तु श्वश्रुवः एकेन बस्\-यानेन देवालयं गता स्नुषाः अन्येन बस्\-यानेन गताः । विधिवशात् श्वश्रूणां यानं दुर्घटनाग्रस्तमभवत् सर्वाः बस्\-यानस्थितश्वश्रुवः मृताश्च । स्नुषाः दुःखदां वार्तामशृण्वन् अश्रूण्यमुञ्चन् च । परन्तु एका स्नुषा प्रभूतं रोदितुं प्रारभत । अन्याभिः सान्त्वनं निष्फलमभवत् । \ldq{}कुतः इयतीं यातनामनुभवसि इति पृष्टा सा प्रत्यवदत्, \ldq{}मम श्वश्रूः तद्याने न प्रातिष्ठत गृहे एव तिष्ठति\rdq{} इति । \- \- \- \- \section{26\. dAmpatyam\-7} दम्पती कलहमकुरुताम् । पश्चात् परस्परं मौनमाचरताम् । अपरेद्युः पतेः सूर्योदयात् प्रागेव उद्योगाय गमनं समपद्यत । अतः तस्य प्रातःप्राबोधनार्थं पत्नीं प्रति प्रार्थना आवश्यकी अभवत् । तथापि तां प्रति मौनं भङ्क्तुं नैच्छत् । अतः रात्रौ तस्यै पत्रकमेकमलिखत्, \ldq{}मां प्रातः पञ्चवादनसमये प्राबोधय\rdq{} इति । तं पत्रकं तस्याः उपधानस्य उपरि न्यवेशयत् । अपरेद्युः यदा पतिः जागृतः तदा अष्टवादनसमयः आसीत् । यावत् क्रुद्धः पत्नीं पिप्रच्छिषुरासीत् तावदेव आत्मनः उपधानस्य निकटे पत्रकमेकमपश्यत् । तस्मिन् पत्न्या लिखितमासीत्, \ldq{}इदानीं पञ्चवादनसमयः जागृहि\rdq{} इति । \section{27\. vAkchAturyam\-4} कदाचित् आङ्ग्ललोकसभायां कश्चन सभ्यः भाषणं कुर्वतीं सभ्यामुद्दिश्य इत्थमवदत्, \ldq{}यद्यहं भवत्याः पतिरभविष्यम् तदा भवत्यै विषमदास्यम्\rdq{} | सा सभ्या सपद्येव प्रत्यवदत्, \ldq{}महोदय, अथ किम्, यदि भवान् मम पतिरभविष्यत् निस्संशयमहं सहर्षं तद्विषमपास्यम्\rdq{} इति । \section{28\. bAlacheShTA\-3} कश्चित् पोगण्डः तस्य अनुजेन अर्भकेन सह गृहाद्बहिः खेलति स्म । सहसा अर्भकः उच्चैः रोदितुं प्रारभत । तयोः पितामहः गृहाद्बहिरागत्य तं पोगण्डमवदत्, \ldq{}अर्भकं किमर्थं रोदयसि? सः यद्वाञ्छति तद्देहि\rdq{} इति । पोगण्डः प्रत्यवदत्, \ldq{}अर्भकः आतपे शोषणार्थं निवेशितं रक्तं मरिचं वाञ्छितवान् । तस्मै तमहं दत्तवान् । सः मरिचं वदने निक्षिप्य इदानीं रोदिति\rdq{} इति । \section{29\. vAkchAturyam\-5} कदाचन कानिचन मित्राणि सपणमदीव्यन् । तेषु ब्रह्मदत्तो नाम देवने पराजितः पञ्चसहस्ररूप्यकमितं धनहानिमवाप्तवान् हृदयाघातेन तत्रैव मृतिमगाच्च । इतराणि मित्राणि शोकसूचनार्थमुत्थाय पुनः देवने निरताण्यभवन् । देवनान्ते एकः अवदत्, \ldq{}अस्मासु कः ब्रह्मदत्तस्य पत्न्यै दुखवार्तां निवेदयति? \ldq{}इति । अन्यः देवदत्त नामा अवदत्, \ldq{}अहं समीक्ष्य कौशलेन यथा सा भृशं न क्लिश्यते तथा स्तोकं निवेदयामि\rdq{} इति । सः ब्रह्मदत्तस्य गृहं गत्वा ब्रह्मदत्तस्य भार्यामवदत्, \ldq{}भवति, भवत्याः भर्ता अद्य देवने रूप्यकानां पञ्चसहस्रात् च्युतः\rdq{} इति । सा भ्रुमुटिं कृत्वा झटित्यवदत्, \ldq{}वद तं मृतिं यातु \ldq{}इति । देवदत्तः प्रसह्य \ldq{}भवति तथैव निवेदयामि \ldq{}इति वदन् तस्याः गृहात् निष्क्रान्तः । \section{30\. shitabuddhiH\-1} बालकेन सह पुरुष एकः श्मश्रुवर्धकविपणिं प्रविष्टः । पुरुषः श्मश्रुसंस्कारपीठमारुरोह । श्मश्रुवर्धकः तस्मै यथाविधि श्मश्रुसंस्कारं कृतवान् च । तदनन्तरं पुरुष अवदत्, \ldq{}भोः, इदानीं अस्मै बालकाय श्मश्रुसंस्कारं भवान् करोतु । अत्रान्तरे कार्यमन्यं कृत्वा पुनरागच्छामि । \ldq{}पुरुषः निर्गतश्च । श्मश्रुवर्धकः पुरुषस्य वचः संमान्य बालकस्य श्मश्रुसंस्कारं कृत्वा बालकमवदत्, \ldq{}बाल, अत्रैव तव पित्रे प्रतीक्षस्व । शीघ्रमेव आगमिष्यति\rdq{} इति । बालकः अवदत्, \ldq{}सः मम पिता न भवति । मार्गे मां दृष्ट्वा अवदत्, \ldq{}तव श्मश्रुसंस्कारं कारयामि । मया सह आगच्छ\rdq{} इति । अतः तेन सह अहमागतः\rdq{} इति । वञ्चितः श्मश्रुवर्धकः पुरुषस्य बालकस्य च श्मश्रुसंस्कारं मूल्यं विनैव अकरोत् खलु । \section{31\. vAkchAturyam\-6} प्रसिद्धलेखकः जार्ज् बर्नार्ड् षावर्यः कदाचित् प्रसिद्धराजनयप्रसक्ताय विन्स्टन् चर्चिलाय आत्मनः नाटकस्य प्रथमप्रदर्शनं द्रष्टुं प्रवेशपत्रं प्राहिणोत् । चर्चिलः षावर्याय उत्तरपत्रमलिखत् । \ldq{}अनुगृहीतोऽस्मि । परन्तु अनवधानात् प्रथमप्रदर्शनं द्रष्टुं न शक्नोमि । भवतः नाटकस्य द्वितीयप्रदर्शनं भवेद्यदि अहं तद्द्रष्टुमिच्छुः अस्मि । \ldq{}अभिभूतः षावर्यः द्वितीयप्रदर्शनार्थं चर्चिलाय द्वे प्रवेशपत्रे प्राहिणोत् इत्थमलिखच्च, \ldq{}महोदय, द्वे प्रवेशपत्रे प्रेषिते । यदि भवतः कोऽपि सुहृत् भवेत् तमपि आनयतु\rdq{} इति । \section{32\. dAmpatyam\-8} केचन स्त्रियौ समलपताम्: एका । अहं नितरां क्लान्ता । सदैव मम भर्त्रा सह कलहः सम्भवति । अतः मम भारः दशकिलोमितः न्यूनतरः जातः । अन्या । दुःखिताऽस्मि । कुतस्त्वं विवाहविच्छेदं न कुर्यात्? एका । अधुनैव न । मम भारः अद्यापि समुचितभारात् दशकिलोमितः अधिकतर एव वर्तते । \section{33\. dAmpatyam\-9} येन चोरेण स्वगृहे भित्तिचौर्यं कृतं सः आरक्षकैः बद्धः वर्तते इति वार्तां श्रुत्वा कश्चन पुरुषः आरक्षकालयं गत्वा आरक्षकमवदत्, \ldq{}भोः, अहं चोरेण सह संलपितुमिच्छामि \ldq{}इति । आरक्षकेन किमर्थमिति पृष्टः सः प्रत्यवदत्, \ldq{}चोरं प्रष्टुमिच्छामि, \ldq{}मम भार्यां प्रबोधयन् विना रात्रिमध्यं कथं त्वं गृहं प्रवेष्टवान् । अहं चिरकालात् तथा कर्तुमशक्तोऽस्मि \ldq{}इति । \section{34\. vAkchAturyam\-7} कश्चित् दीनः याचकः पथि देवसिंहं यत्किञ्चिद्धनमयाचत । देवसिंहः । यदि द्वे रूप्यके तुभ्यं ददामि तदा त्वं पानशुण्डां गत्वा मद्यं क्रीणासि किम्? याचकः । न कदाचित्, प्रभो । देवसिंहः । देवनगृहे धनस्य पणसे किम्? याचकः । न कदाचित्, प्रभो । देवसिंहः । कृपया मया सह मद्गृहमागच्छ । मद्येन विना देवनेन विना नरस्य का अवस्था भवतीति मम भार्या पश्यतु । \section{35\. dAmpatyam\-10} भार्या महानसे इतस्ततः परिभ्रमन्तं मक्षिकाहनने उद्यतम् भर्तारमपश्यत् । भार्या: किं कुरुषे? भर्ता: मक्षिकाहनने उद्यतोऽहम् । भार्या: सफलः अभूः कच्चित् ? भर्ता: निस्संशयम् । पञ्चमक्षिकाः अवधिषम् । तासु तिस्रः मक्षिकावधूः । भार्या: स्त्रीपुरुषविवेकः कथमभूत्? भर्ता: सः स्पष्ट एव । तिस्रः दूरभाषायन्त्रस्य उपरि स्थिताः द्वौ मद्यचषकस्योपरि स्थितौ । \section{36\. vAkchAturyam\-8} काचन ललना विपणिवीथ्यां गच्छन् विपण्यां पञ्जरस्थं शुकमेकमपश्यत् । शुकस्य सौन्दर्यमनुभवन् तत्रैव क्षणमात्रं तस्थौ । शुकः तामवदत्, \ldq{}भवति, कुरूपासु प्रथमा खलु भवती\rdq{} इति । अतिकुपिता सा भ्रुकुटिं कृत्वा द्रुतं स्वोद्योगाय निर्जगाम । यदा सा सायमुद्योगात् प्रतिन्यवर्तत तदापि तं शुकमपश्यत् । तदापि शुकः तामवदत्, \ldq{}भवति, कुरूपासु प्रथमा खलु भवती\rdq{} इति । परेद्युः यदा सा स्वोद्योगाय गच्छन् तं शुकमपश्यत्, स शुकः पुनरुवाच, \ldq{}भवति, कुरूपासु प्रथमा खलु भवती\rdq{} इति । अतीव कुपिता सा तद्विपणिं प्रविश्य आपणिकमवदत्, \ldq{}अयि, भोः, तव शुकः दुर्वचांसि वदति । यदि सः पुनरपि यदि तथैव कथयति अहं राजभटे अभियोगं दास्यामि\rdq{} इति । आपणिकः तस्याः क्षमामयाचत अवदच्च, \ldq{}भवति, अद्यप्रभृति सः शुकः दुर्वचांसि यथा त्वां न भणति तथा करोमि\rdq{} इति । सायमुद्योगात् प्रतिनिवर्तनसमये सा सकुतूहलं तं शुकमपश्यत् । तदा शुकः अवदत्, \ldq{}आर्ये\rdq{} इति । सा भ्रुकुटिं कृत्वा प्रत्यवदत्, \ldq{}ततः किम्\rdq{} | सः शुकः सगर्वमभणत्, \ldq{}मम कथनेन किम्? भवती वेत्ति खलु\rdq{} इति । \section{37\. vaidyaH\-1} वृद्धौ स्ववैद्ययोः विषये संलपतः स्म । प्रथमः अवदत्, \ldq{}भोः, तव वैद्यः विश्वासानर्हः । कस्मैचिद्रुग्णाय सः मूत्रपिण्डव्याधिनिवारणार्थं औषधानि प्रायच्छत् । स रुग्णः पित्थकोशव्याधिना मृतः खलु\rdq{} इति । द्वितीयः अवदत्, \ldq{}तव वैद्यस्य विषये किं भणसि?\rdq{} इति । प्रथमः प्रत्यवदत्, \ldq{}यदि मम वैद्यः तुभ्यं मूत्रपिण्डव्याधिनिवारणाय औषधानि प्रदास्यति, तदा त्वं निस्संशयं मूत्रपिण्डव्याधिना एव मरिष्यसि\rdq{} इति । \section{38\. dAmpatyam\-11} अमेरिकादागतौ दम्पती अरब्\-देशे प्रयातः स्म । तत्र कश्चन अरब्\-देशस्थः तौ दृष्ट्वा भर्तारमवदत्, \ldq{}भोः, उष्ट्राणां शतं तुभ्यं दास्यामि । त्वं तव स्त्रियं मह्यं देहि\rdq{} इति । चिरेण विचिन्त्य भर्ता तमवदत् । \ldq{}मम स्त्रियं न दास्यामि । सा विक्रयाय न भवति\rdq{} इति । कुपिता भार्या भर्तारमवदत्, \ldq{}कुतस्त्वं तद्वक्तुं चिरेण विचिन्तयसि?\rdq{} इति । भर्ता प्रत्यवदत्, \ldq{}इतः अमेरिकामुष्ट्राणां शतं कथं नेष्यामि इत्यचिन्तयम्\rdq{} इति । \section{39\. vinodapriyatA\-1} मद्यपानजनितदुष्परिणामानां विषये कश्चन प्राज्ञः सभायां भाषते स्म । सः सर्वेषां बोधयितुं प्रयोगमेकमकरोत् । चषकं मद्येन पूरयित्वा चञ्चलं कृमिमेकं तस्मिन् न्यक्षिपत् । कृमिः तूर्णमम्रियत । तदा सभामुद्दिश्य अभाषत । \ldq{}आर्याः, कथयत, अस्मात् प्रयोगात् किमवगतम्?\rdq{} | धर्मदत्तः झटित्युत्थाय अवदत्, \ldq{}भोः, इदं सुस्पष्टम् । मद्यपानं कृमिरोगं रुणद्धि\ldq{}इति । \section{40\. shitabuddhiH\-2} कृषीवलः कृच्छ्रेण गोडुम्बानवर्धयत् परन्तु चोराः पक्वानि goDumbAni (##water melons##) chorayanti sma | चोरान् निरोद्धुं सः दारुफलके \ldq{}सावधाना भवेत, अत्र गोडुम्बनिवहे किञ्चनगोडुम्बं विषपूरितं वर्तते\rdq{} इति लिखित्वा दारुफलकं क्षेत्रस्य पुरतः अस्थापयत् । न कोऽपि पक्वानि फलान्यचोरयत् कृषीवलः कृतार्थः प्रीतः अभवच्च । परन्तु कतिपयदिनेषु गतेषु यदा कृषीवलः क्षेत्रमगच्छत् तदा तत्र फलके, \ldq{}सावधाना भवेत । इदानीमस्मिन् क्षेत्रे द्वे फले विषपूरिते स्तः\rdq{} इति लिखितं दृष्ट्वा दिङ्मूढः अभवत् । \section{41\. dAmpatyam\-12} तस्मिन् दिवसे वृद्धदम्पत्योः विवाहादनन्तरं पञ्चाशद्वर्षाः गताः आसन् । दम्पती औत्सुक्येन सम्भ्रमेण च तदवसरमुत्सवरूपेण आचरतः स्म । सायमीश्वरं प्रार्थयितुं देवालयं गतौ । प्रीतः ईश्वरः प्रत्यक्षो भूत्वा ताववदत्, \ldq{}भोः, युवयोः अन्योन्यप्रेम्णा प्रीतोऽस्मि । युवां पृथक् पृथक् वरमेकं याचेथाम् । \ldq{}पत्नी प्रथमं वरमयाचत, \ldq{}प्रभो, अहं मम पत्या सह जगत्पर्यटनं कर्तुमिच्छामि\rdq{} इति । ईश्वरः प्रत्यवदत्, \ldq{}तथास्तु, पत्युराशा तु का\rdq{} इति । झटिति चपलचित्तः पतिरवदत्, \ldq{}प्रभो, वयसि मत्तः त्रिंशत्वर्षैः न्यूनां भार्यां वाञ्छामि\rdq{} इति । \ldq{}तथास्तु । श्वः प्रभाते युवयोः वाञ्छे फलिष्यतः\rdq{} इति वदन् ईश्वरः अन्तर्दधे । पत्नी नितरां दुःखिता अभवत्, पतिः नितरां हृष्टोऽभवत् । पृथक् पृथक् पर्यङ्के सुप्तवन्तौ कथमपि रात्रिमनयताम् । शर्वर्यां प्रभातायां कोऽपि दूतः जगत्पर्यटनाय ताभ्यां विमानानुमतिपत्रमानयत् । पत्नी एव उत्थाय यानानुमतिपत्रं जग्राह । वृद्धः पतिः पर्यङ्कादुत्थातुं न शशाक । हन्त, सः पत्न्याः वयसि त्रिंशद्वर्षैः ज्यायान् समभवत् खलु । \section{42\. devanam\-1} देवसिंहः देवनशूरः इति प्रथितः आसीत् । कार्यालयेऽपि सर्वैः सह पणबन्धं कृत्वा दीव्यति स्म । कार्यालयस्य कार्ये अनासक्तः कार्यमग्नानन्यान्श्च बाधते स्म । कार्यालयस्य अधीक्षकः तस्य देवनमोहजातहानिमसहमानः तं स्वकोष्ठमागन्तुमादिदेश । देवसिंहः कोष्ठं यथानिर्दिष्टं प्रविवेश च । \ldq{}देवसिंह, कार्यालये देवनं न कार्यमिति त्वया विदितमेव । तथापि देवने सक्तः अन्यान्श्च बाधसे । अद्यप्रभृति देवनात् विरमेः । देवनात् विरमसि न चेत् त्वामुद्योगात् निस्कासयिष्यामि\rdq{}. देवसिंहः, \ldq{}यथाज्ञापयत्यार्यः\rdq{} इति वदन् शनैः कोष्ठात् निष्क्रान्तः । कतिपयक्षणेषु देवसिंहः अधीक्षकस्य कोष्ठं तस्य अनुमतिमादाय पुनः प्रविवेश अवदच्च, \ldq{}आर्य, कार्यालये अद्यैव मम अन्तिमदेवनं भवति खलु । अतः अधुना भवता सह देवितुमिच्छामि । अनुमन्यतामार्यः\rdq{} | अधीक्षकः विहस्य अवदत्, \ldq{}मया सह किं देवनम्? कः पणः?\rdq{} | देवसिंहः झटित्यवदत्, \ldq{}आर्य भवतः उरोपृष्ठदेशे बृहत्श्यामचिह्नमस्ति । भवान् वेत्ति किम्?\rdq{} | चकितः अधीक्षकः अवदत्, \ldq{}किम् वदसि? न कदापि । निस्संशयं मम उरोपृष्ठदेशे किमपि चिह्नं नास्ति\rdq{}. देवसिंहः प्रत्यवदत्, \ldq{}आर्य, चिह्नं न भवति चेत् सहस्ररूप्यकानि भवते दास्यामि । परन्तु इदानीमेव परीक्षा भवेत् । \ldq{}अधीक्षकः मनस्येव अचिन्तयत्, \ldq{}मूढोऽसौ विना कारणं मह्यं सहस्रं रूप्यकानि दातुं सिद्धोऽस्ति । बाढम्, तस्मै समुचितं पाठमुपदिशामि । ममापि सहस्रं रूप्यकानां लाभो भवति\rdq{} | \ldq{}देवसिंह, वृथा पराजितो भवसि । मूर्खस्त्वम् । पश्य किमस्ति?\rdq{} इति वदन् कञ्चुकं शरीरादपानयत् विवस्त्रमुरोपृष्ठम् देवसिम्हाय अदर्शयच्च । तूर्णं देवसिंहः कोष्ठात् बहिः स्थितं सहोद्योगिनं हरदत्तनामानमाह्वयत्, \ldq{}हरदत्त, आगच्छ, पश्य, अधीक्षकस्य विवस्त्रमुरोपृष्ठम् । यथाप्रतिज्ञातं मह्यं द्विसहस्रं रूप्यकानि देहि\rdq{} इति । \section{43\. hAsyakR^ichChraH\-1} शस्त्रचिकित्सार्थं रुग्णालयं प्रवेशितस्य ब्रह्मदत्तस्य तदानीं शस्त्रचिकित्सा करणीया आसीत् । तदा काचन शुश्रूषिका सचक्रासन्द्याम् उपविष्टं तथापि सोद्वेगं स्वहस्ताभ्यां द्रुतं सचक्रासन्द्याः चक्रे चालयन्तं वैद्यशालायाः प्राङ्गणे भ्रमन्तं तमपश्यत् । तया सोद्वेगभ्रमणस्य कारणं पृष्टः ब्रह्मदत्तः प्रत्यवदत्, \ldq{}भोः, शस्त्रचिकित्सागारे स्थिता शुश्रूषिका अवादीत्, \ldq{}मा भैषीः, शस्त्रचिकित्सा निर्विघ्नं सुखान्त्यं भविष्यति\rdq{} इति । शुश्रूषिका प्रत्यवदत्, \ldq{}भोः, यदि सा त्वाम् इत्थमवादीत् त्वं निर्भयो भवेः खलु?\rdq{} इति । ब्रह्मदत्तः प्रत्यवदत्, \ldq{}भोः, सा मां नावादीत्, सा शस्त्रचिकित्सकमवादीत् खलु!\rdq{} इति । \section{44\. vAkchAturyam\-9} कस्मिन्श्चिद्ग्रामे \ldq{}प्रह्लादचरित्रम्\rdq{}नाम नाटकं नाट्यते स्म । तत्र ब्रह्मदत्तदेवदत्तौ हिरण्यकशिपुप्रह्लादपात्रधारिणौ आस्ताम् । केनापि कारणेन नाटकप्रयोजकेन हिरण्यकशिपुपात्रधारिणे ब्रह्मदत्ताय देयं मासिकवेतनं न दत्तम् । अतः ब्रह्मदत्तः कुपितः आसीत् । सायं नाटके नाट्यमाने विष्णोः । प्रत्यक्षीकरणाङ्कः प्रचलन्नासीत् । ब्रह्मदत्तेन, \ldq{}बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत्, सः अस्मिन् स्तम्भेऽप्यस्ति किम्?\rdq{} इति रङ्गस्य वामस्तम्भं दर्शयन् भणितव्यमासीत् । प्रह्लादपात्रधारिणा देवदत्तेन, \ldq{}निस्संशयम्, तात\rdq{} इति भणितव्यमासीत् । तदा झटिति वामस्तम्भान्तर्हितविष्णोः प्रादुर्भावः भाव्यः आसीत् । कुपितः ब्रह्मदत्तस्तु वामस्तम्भस्थले दक्षिणस्तम्भं दर्शयन्, \ldq{}बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत् सः अस्मिन् स्तम्भेऽप्यस्ति किम्\rdq{}\rdq{} इत्यपृच्छत् । दिग्भ्रान्तोऽपि प्रह्लादपात्रधारी देवदत्तः प्रत्युत्पन्नमतिः अवदत्, \ldq{}तात, विष्णुः तस्मिन् स्तम्भे नास्ति । अस्मिन् स्तम्भे अस्ति\rdq{} इति वदन् वामस्तम्भमदर्शयत् । \section{45\. vAkchAturyama\-10} सुन्दरी कन्या काचन वस्त्रापणं प्रविश्य किञ्चन वस्त्रमवृणोत् युवानं विक्रेतारमपृच्छत्, \ldq{}दशमीटर्\-मितवस्त्राय कति रूप्यकाणि?\rdq{}. युवा स्मितवदनः अवदत्, \ldq{}सुन्दरि, एकेन चुम्बनेन प्रति\-मीटर्\-वस्त्रं क्रीणीयात् \ldq{}इति । कन्या ईषदपि न प्रक्षुब्धा अवादीत्, \ldq{}बाढम्, दशमीटर्मितं वस्त्रं देहि\rdq{} इति । युवा सोत्साहं वस्त्रं ममौ साशंसः तस्याः हस्ते न्यक्षिपच्च । तदा सा कञ्चन वृद्धं तस्याः निकटे स्थितं दर्शयन्नवदत्, \ldq{}अयं मम पितामहः तुभ्यं वस्त्रमूल्यं ददाति\rdq{} इति । \section{46\. dAmpatyam\-13} मातुलः । \ldq{}वत्स, अद्य त्वमभिनन्दनीयः खलु । अद्यैव तव आनन्ददायकदिवसेषु महत्तमः दिवसः \rdq{} | स्वस्रीयः । \ldq{}आर्य, मम उद्वाहः अद्य न भवति । श्वः खलु भविता \rdq{} मातुलः :\ldq{}जानामि, वत्स, अत एव ब्रवीमि, \ldq{}अद्यैव तव आनन्ददायकदिवसेषु महत्तमः\rdq{} इति । \rdq{} \section{47\. hAsyakR^ichChraH\-2} विमानानि उड्डयनात् प्राक् उड्डयनावश्यवेगं प्राप्तुं तदर्थरचितमार्गे कतिचननिमिषपर्यन्तं प्रद्रवन्ति खलु । एकदा विमानमित्थं प्रद्राव्य एकघण्ठावेलामतिक्रम्य भूतले एव स्थगितः अभवत् । तदनन्तरं विमानमुदडयत । विमानस्थः यात्रिकः गगनसखीमपृच्छत् । \ldq{}कुतः विमानमित्थं स्थगितमभवदिति । गगबसखी प्रत्युवाच, \ldq{}उड्डयनपूर्वधावने विमानचालकः विमानयन्त्रे असामान्यशब्दमश्रौषीत् । अपरं विमानचालकमानेतुं विलम्बः अभवत्\rdq{} इति । \section{48\. vAkchAturyam\-11} काचन स्त्री श्यामानाम्नी उदरवेदनया बाधिता अन्यामपृच्छत्, \ldq{}वैद्यं द्रष्टुमिच्छामि । तव परिचितः वैद्यः कोऽप्यस्ति किम्?\rdq{}. \ldq{}अहं कञ्चन प्रथितं वैद्यं वेद्मि । परन्तु तस्य दर्शनशुल्कमधिकं वर्तते । प्रथमदर्शने रूप्यकाणां त्रिशतं देयम् । उत्तरदर्शनेषु रूप्यकाणाम् शतं देयम्,\rdq{} इत्यवदत् । श्यामा तद्वैद्यस्य वैद्यागारमगात् । मितव्ययं काङ्क्षमाणा स्वप्रगल्भतां प्रयुयुजे, वैद्यमित्थमवदच्च, \ldq{}आर्य, अहं पुनरागतास्मि । उदरवेदना अद्यापि बाधते,\rdq{} इति । वैद्यः प्रगल्भतरः अवदत्, \ldq{}भवति, भवती गतदर्शने दत्तं भेषजमेव पुनः त्रिवासरपर्यन्तं सेवताम्\rdq{} इति । \section{49\. dAmpatyam\-15} काचन कन्या वृत्तपत्रिकायां विज्ञापनामेकां प्रकाशितवती । \ldq{}पतिमेकं वाञ्छामि\rdq{} इति । अपरेद्युः शतानि पत्राणि तया स्वीकृतानि । सर्वेषु पत्रेषु इदमेव निवेदितम्, \ldq{}मम पतिं स्वीकुरु\rdq{} | \section{50\. shitabuddhiH\-3} कदाचन कृपणः वणिक् ब्रह्मगुप्तः तस्य मित्राय धनिकाय देववर्मणे रक्तं प्रदाय मरणोन्मुखाय तस्मै जीवदानमकरोत् । कृतज्ञः देववर्मा अमूल्यं marsiDIs\-kAr\-यानम् उपायनरूपेण ब्रह्मगुप्ताय ददौ । ब्रह्मगुप्तः नितरां तुष्टः अभवत् । पुनः देववर्मा रुग्णः अभवत् । तस्मै रक्तदानमवश्यमभवत् । पुनरपि ब्रह्मगुप्तः सहर्षं मित्राय देववर्मणे रक्तं ददौ । इदानीं तु देववर्मा मित्राय ब्रह्मगुप्ताय किमपि उपायनं न ददौ । अतुष्टः ब्रह्मगुप्तः देववर्माणमवदत्, \ldq{}कथमिदम् । तदानीम् तु कार्\-यानमुपायनं अददः । इदानीं तु किमपि न ददासि?\rdq{} | देववर्मा प्रत्यवदत्, \ldq{}क्षमस्व माम् । इदानीं तु मम देहे प्रभूतं तव रक्तं प्रवहति खलु\rdq{} | \section{51\. vAkchAturyam\-11} भार्या: यद्यहं दिनपत्रिका अभविष्यम् तदा सदा तव हस्तयोः अस्थास्यम् । भर्ता । निस्संशयम् प्रिये, यदि मम भार्या दिनपत्रिका अभविष्यत् तदा प्रत्यहं सा नवा अभविष्यत् । \section{52\. vArdhakyam\-1} काचन वृद्धा बेङ्गलूरु नगरस्य रेल्\-निःस्थानस्य वेदिकायां स्थिता निकटे स्थितं कञ्चन पुरुषमपृच्छत् । वृद्धा: \ldq{}भोः, मैसूरुनगरं प्रति रैल्\-यानं निष्क्रान्तं किम्?\rdq{} पुरुषः: \ldq{}बाढम्\rdq{} | वृद्धा: \ldq{}शिमोग्गानगरात् रैल्\-यानमागतं किम्?\rdq{} पुरुषः:\rdq{}बाढम्\rdq{} | वृद्धा: \ldq{}चेन्नै नगरं प्रति रैल्\-यानं निष्क्रान्तं किम्? पुरुषः \ldq{}मातः, अहं न जाने । त्वया कुत्र गन्तव्यम्?\rdq{} वृद्धा: \ldq{}पुत्र, लोहपथं तर्तुं वाञ्छामि । \rdq{} \section{53\. dAmpatyam\-16} काचन स्त्री वैद्यालयं गत्वा वैद्यं पृच्छति, \ldq{}भोः, किमिदं कृतं भवता? यदा भवता मम भर्तरि शस्त्रचिकित्सा कृता तदा प्रभृति सः मयि औदासीन्यं दर्शयति, विरक्त इव भाति । विषण्णोऽहं भृशम्\rdq{} इति । वैद्यः प्रतिवदति, \ldq{}देवि, मया किञ्चिदपि दुष्कर्म न कृतम् । सः क्षीणदृष्टिरासीत् । तस्य दृष्टिः यथा सामान्या भवति तथा तस्य नयनयोः शस्त्रचिकित्सा कृता खलु \ldq{}इति । \section{54\. hAsyakR^ichChraH\-3} द्वौ नरौ स्वर्गद्वारे सममिलताम् तथा मिथः समभाषेताम् । प्रथमः अवदत्, \ldq{}तव मरणं कथमभूत् ?\rdq{} द्वितीयः: \ldq{}शैत्यसाधने (##refrigerator##) मृतः अभूवम् । कथमभूत् तव मरणम्?\rdq{} प्रथमः । \ldq{}मम पत्नी केनापि परपुरुषेणसह रमते इति सन्दिह्य अपराह्ने तस्यै पूर्वसूचनं न ददन् अहम् उद्योगालयात् गृहं प्रतिनिवृत्तः । सा शय्यागारे एकाकिनी प्रसाधने निरता मया दृष्टा । प्रबलशङ्काबाधितेन मया मम सौधे । प्रथमतलात् आचतुर्थतलं प्रसभं सोपानमारुह्य सर्वासु कक्ष्यासु मार्गणं कृतम् । कुत्रापि न कोऽपि मम दृष्टिपथं गतः । नितरां क्लान्तः पञ्चमतलमारोढुं सोपाने पदं न्यविशम् । झटिति हृदयवेदनया मृतोऽभूवम् \rdq{} | द्वितीयः: \ldq{}हन्त भोः! यदि भवान् प्रथमतले एव निवेशिते शैत्यसाधने अमृगयिष्यत तदा आवां द्वावपि जीवितौ अभविष्याव । \rdq{} \section{55\. dAmpatyam\-17} कस्यचित् नरस्य भार्या मृता । मृतायाः शवं शवपेटिकायां विनिवेश्य शववाहकाः शवपेटिकां शवागारमानयन् । शवागारे शवपेटिका अकस्मात् शवागारस्य भित्त्या विघट्टिता । तदा पेटिकायाः क्षीणकण्ठेन व्याह्रियमाणं किमपि क्रन्दितं श्रुतम् । यदा शववाहकैः पेटिकायाः पिधानमपावृतम् तदा सा स्त्री सजीवा इत्यवगतम् । तस्याः भर्ता विस्मितः किञ्चिद्भीतश्च तामुपचर्य गृहमानाययत् । सा ततः दशवर्षाणि जीवित्वा कालधर्ममगात् । पुनः मृतां तां शवपेटिकायां विनिवेश्य शववाहकाः शवागारमानयन् । तदा मृतायाः पतिः शववाहकानवदत्, \ldq{}भोः, शवागारस्य अन्तः सावधानं चलत । पेटिका भित्त्या विघट्टेत\ldq{}इति । \section{56\. vArdhakyam\-2} कश्चन वृद्धः कश्चन युवा च विपण्यां परस्परमकस्मात् समघट्टयेताम् । वृद्धः अवदत्, \ldq{}क्षम्यताम् । भवन्तमहं नादर्शम् । मम पत्नी अस्मिन् जनौघे मम दृष्टिपथात् लुप्ता । तां मृगयामि । \ldq{}इति । युवा प्रत्यवदत्, \ldq{}किञ्चित्करमेतत् । अहमपि मम भार्यां मृगयामि । सा चिराय मम दृष्टिपथात् लुप्ता ।\rdq{ }वृद्धः अवदत्, \ldq{}किंरूपा सा । तस्याः मार्गणे अहं तव सहायः भवेयम्\rdq{} इति । युवा सगर्वं सदुःखं च अवदत्, \ldq{}सा वरारोहा कुम्भस्तनी पृथुश्रोणी करतलोदरी खलु । भवतः भार्या किंरूपा?\rdq{} इति । वृद्धः प्रत्यवदत्, \ldq{}मम भार्यायाः वार्ता तावदस्तु, भवतः भार्यामेव विचिनवाव\rdq{} इति । \section{57\. hAsyakR^ichChraH\-4} कश्चित् पुरुषः तमनुसृत्य भषतः शुनकात् भीतः धावति । शुनकस्तु भषन् तमभिधावति । अन्य एकः तं पुरुषं वदति, \ldq{}रे, कुतः भषतः शुनकात् भीतः धावसि? न जानासि किम् यत् भषनशीलः शुनकः न दशति, दशनशीलः शुनकः न भषतीति?\rdq{} इति । पुरुषः प्रत्यवदत् \ldq{}अहं ध्रुवं जानामि । परं तु अयं शुनकः तमाभाणकं जानाति वा न वा इति संशयग्रस्तः धावामि\rdq{} इति । \section{58\. dAmpatyam\-18} पृच्छकः कोट्यधीश्वरं पृच्छति, \ldq{}आर्य, तव कोट्यधीश्वरत्वस्य किम् कारणम्?\rdq{} कोट्यधीश्वरः, \ldq{}मम धर्मपत्नी एव कारणम्\rdq{} पृच्छकः: \ldq{}तव धर्मपत्नी वनितामणिः खलु । तव विवाहात् पूर्वं त्वं किमभवः?\rdq{} कोट्यधीश्वरः, \ldq{}अहं दशकोट्यधीश्वरः अभवम्\rdq{} | \section{59\. shitabuddhiH\-4} क्रैस्तप्रार्थनामन्दिरे रविवासरे प्रार्थनानन्तरं मन्दिरस्य धारणार्थं धनसङ्ग्रहणं कुर्वन्ति । तदा विपर्यस्तशिरस्त्राणमेकं एकस्य हस्तात् अन्यस्य हस्तं प्रतिपादयन्ति । सर्वे यथाशक्ति धनं शिरस्त्राणे निवेशयन्ति । एकस्मिन् प्रार्थनामन्दिरे प्रार्थनानन्तरमर्चकः शिरस्त्राणं धनसङ्ग्रहणाय भक्तवृन्दे निहितवान् । त्रयः कृपणाः वयस्याः धनदाने अनिच्छवः एकत्र तत्र आसन् । यदा शिरस्त्राणमपश्यन्, तदा तेष्वेकः मूर्छितवत् सहसा ध्ररायामपतत्, अन्यौ द्वौ पतितं तं वहन्तौ द्रुतं मन्दिरात् बहिः अगच्छताम् । \section{60\. dAmpatyam\-19} भार्या: कुतस्त्वं सर्वदा तव हस्तस्यूते मम चित्रं निवेश्य उद्योगालयं गच्छसि? भर्ता: प्रिये, यदा उद्योगस्थले कृच्छ्राणि सम्भवन्ति तदा त्वदीयचित्रावलोकनेन तानि सुगमानि भासन्ते । भार्या: अहो मम अद्भुतशक्तिः । भर्ता: [नीचस्वरेण] बाढम्, तव चित्रं पश्यन् चिन्तयामि, \ldq{}अस्याः कठिनतरा बाधा कास्ति?\rdq{} इति । \section{61dAmpatyam\-20} परस्थलवासी कश्चन उपाहारालयं गत्वा परिचारिकामाहूय तां वदति, \ldq{}भोः, शृणु, मह्यं कवोष्णां kAfIM, अर्धपक्वमपूपद्वयं च कृपया आनय\rdq{} इति । परिचारिका मनाक् चकिताऽपि ग्राहकसमीप्सितमाज्ञां मन्यमाना तथैव कवोष्णां kAfImardhapakvamapUpadvayaM च आनयति, भोजनफलकस्योपरि निवेशयति च । तदा सः ग्राहकः तां वदति, \ldq{}बहुनि दिनान्यतीतानि मद्गृहं गत्वा । गृहोत्कण्ठा मां बाधते । अत्र आसने उपविश्य मां यथामति मद्गृहिणीवत् गर्हस्व\ldq{}इति । \section{62\. shitabuddhiH\-5} कृपण एकः सततम् अर्जितधने स्तोकं धनं व्यययित्वा, किञ्चिद्धनं भार्यायै प्रदाय शेषं धनं एकस्यां पेटिकायां निक्षिपति स्म । अवसानकाले सन्निहिते भार्यामवदत्, \ldq{}प्रिये, मम धनप्रियता तव ज्ञाता एव । मयि उपरते मम सधनां धनपेटिकां मया सह निवेश्य भूगतां कुरु । \ldq{}भार्या अवदत्, \ldq{}प्रिय, निस्संशयं तथैव करोमि, अलं चिन्तया\rdq{} इति । कृपणः असूनत्यजत् । विधेया अपि तु स्वार्थपरा भार्या तस्य धनपेटिकात् धनमादाय बैङ्के (##बन्क्##) स्वसङ्ख्याने (##account##) nyasya तद्धनसमानमौल्यं चैकं (##cheque##) भर्तृनाम्नि विलिख्य तत् धनपेटिकायां न्यक्षिपत् भर्तुः शवेन साकं भूगतमकरोच्च । \section{63\. vArdhakyam\-4} वृद्धदम्पती अन्यदम्पत्योः गृहे भोजनं स्वीकृतवन्तौ । भोजनानन्तरं पत्नी महानसं गते, पती तु भोजनगृहे एव संलपन्तौ आस्ताम् । वृद्धः इतरमवदत्, \ldq{}ह्यः आवां कांश्चन भोजनशालां गतौ यत्र भोजनं रसवत्तरमासीत् । \rdq{} इतरः अपृच्छत्, \ldq{}तद्भोजनालयस्य नाम किम्?\rdq{} वृद्धः चिरमचिन्तयत्, परन्तु तन्नाम स्मृतिपथं नागच्छत् । तदा वृद्धः इतरमपृच्छत्, \ldq{}भोः, तत्पुष्पस्य नाम किं यत् श्वेतवर्णं मनोहरगन्धि निदाघकाले भूरि प्रभवति च?\rdq{} इतरः अपृच्छत्, \ldq{}मल्लिका इति नाम किम्?\rdq{} इति । वृद्धः प्रत्यवदत्, \ldq{}आम्, तदेव, उपकृतोऽस्मि\rdq{} इति । वृद्धः तदा महानसदिशि पश्यन् उच्चैरवदत्, \ldq{}मल्लिके, मल्लिके, तद्भोजनशालायाः नाम किम्, यत्र आवां ह्यः भोजनमकुरुताम्?\rdq{} इति । \section{64\. udyoginaH\-1} द्वौ सिह्मौ मृगालये आस्ताम् । एकः मृगालये जातः अपरः वने जातः । एकदा तौ मृगालयात् पलायितौ । मृगालयपालास्तु वनं गतं वन्यसिह्मं कतिपयदिवसेष्वेव पुनरपि निर्बध्य मृगालयमानयन् । मृगालये जातं नागरसिह्मं नगरं गतमन्विष्य त्रिमासादूर्ध्वं मृगालयमानीतवन्तः । द्वौ सिह्मौ परस्परमभाषेताम् । वन्यसिह्मः । भोः वयस्य! त्वमेतावत्कालं कुत्र गतः । वने परिभ्रमन्तं मां लीलया न्यगृह्णन् । नागरसिह्मः । किं वदामि? अहं नगरे कस्मिंश्चित्सर्वकारकार्यालये दिवसानि लेख्यपत्रवृन्देष्वन्तरितः लीलया अयापयम् । वन्यसिह्मः । उदरपोषणं तु कथमभवत्? नागरसिह्मः । प्रत्यहं कार्यालयोद्योगिनमेकमखादम् । उद्योगिनः सह्स्रशः सन्ति खलु । एकः न्यूनः अभवत् यदि तत्र कोऽपि न जानाति । वन्यसिह्मः । कथमिदानीं बद्धः अभूः ? नागरसिह्मः । मया प्रमादः आचरितः खलु । ह्यः kAfIpariveShTAraM बालमखादम् । सपद्येव तस्य अनुपस्थितिः सर्वैः लक्षिता । सर्वे तस्य मार्गणे प्रवृत्ताः अभवन् । तदा लेखपत्रवृन्देष्वन्तर्हितं मां दृष्ट्वा भयात् पलायितवन्तः । मृगालयपालाः आगत्य मां पञ्जरे बबन्धुः । \section{65\. dAmpatyam\-21} चिरकालानन्तरं द्वे वृद्धे सख्यौ अमिलताम् । परस्परकुशलानन्तरं एका अन्यामपृच्छत् । एका: \ldq{}कच्चित् कुशली तव भर्ता?\rdq{} अन्या: \ldq{}मम दौर्भाग्यात् सः दैवाधीनः अभवत् । \rdq{} एका: \ldq{}सुभृशं खिन्नास्मि । किमभवत् ?\rdq{} अन्या:\rdq{} एकस्मिन् दिवसे तं शाकाय वृन्ताकमानेतुं विपणिं प्रेषितवती । मध्येमार्गं सः हृदयाघातात् मृतः । \rdq{} एका: \ldq{}पश्चात् त्वं किमकरोः ?\rdq{} अन्या: \ldq{}किं करवाणि? शाकाय गृहस्य शाकवाटिकायामारोपितं कूष्माण्डमेव अपचम् । \rdq{} \section{66\. hAsyakR^ichChraH\-5} ब्रह्मदत्तः मरणशय्यायां शयानः आसीत् । तस्य आप्तवयस्यः शम्भुः तं द्रष्टुं तत्र आगतः । शम्भुः ब्रह्मदत्तस्य शय्यायाः निकटे स्थित्वा ब्रह्मदत्तमपश्यत् । ब्रह्मदत्तः वक्तुमशक्तः सखेदं शम्भुं हस्तसंज्ञाभिः पत्रं लेखनीं च दातुं प्रार्थयत् । शम्भुः तथैव अकरोत् । यावत् ब्रह्मदत्तः पत्रे किमपि अलिखत् तावदेव सः असूनत्यजत् । खिन्नः शम्भुः तत्समये तत्पत्रपठनं नोचितमिति मत्वा कञ्चुकस्यूते निक्षिप्य गृहं गतः । गृहे पत्रं व्यस्मरत् अतः नापठच्च । अन्येद्युः ब्रह्मदत्तस्मरणसभा आयोजिता यत्र शम्भुः ब्रह्मदत्तस्य विषये किमपि भाषितुं सर्वैः प्रार्थितः । यावत् भाषितुं प्रारब्धवान् तावदेव सः ब्रह्मदत्तलिखितं पत्रं सस्मार यत् दिष्ट्या तस्य कञ्चुकस्यूते एव पिहितमासीत् । सः उच्चैरवदत्, \ldq{}अयि भोः, मरणशय्यायां शयानस्य ब्रह्मदत्तस्य अन्तिमसन्देशः अधुनैव मम कञ्चुकस्यूते वर्तते । तं सन्देशं सर्वे शृण्वन्तु । \ldq{}इति । पत्रमपावृत्य प्रथमं तत्र लिखितं स्वगतमपठत्, \ldq{}रे मूर्ख । मम श्वासाधारस्य आम्लजनकनालस्योपरि स्थितोऽसि\rdq{} | \section{67\. vAkchAturyam\-13} परिव्राजकवेषधरः कश्चन भिक्षार्थं ग्रामे अटति स्म । कोऽपि तस्मै भिक्षां न ददौ । अन्ततः कस्याश्चित् गृहिण्याः गृहस्य पुरतः गत्वा भिक्षां ययाचे । गृहिणीमकथयच्च, \ldq{}भवति! भिक्षां ददातु । यदि भवती भिक्षां न ददाति तदा यथाहं अन्यस्मिन् ग्रामे समाचरं तथैव अत्रापि समाचरामि । \ldq{}तापसः तपोबलेन मां शपेदिति चिन्तयन्ती गृहिणी भीता तस्मै भिक्षां ददौ । भिक्षां दत्त्वा तं परिव्राजकमपृच्छत्, \ldq{}भगवन्! अन्यस्मिन् ग्रामे भवता किमाचरितम्?\rdq{} | भिक्षाम् कवलयन् परिव्राजकः अवदत्, \ldq{}अयि भोः! निरशनव्रतं समाचरम्\rdq{} इति । \section{68\. vAkchAturyam\-14} क्रैस्तालयपूजकः अम्रियत, स्वर्गद्वारे अन्यैः मृतैः साकं स्वर्गप्रवेशानुमत्यै प्रतीक्षते स्म च । तस्य पुरतः आतपोपनेत्रे वर्णरञ्जितवस्त्रे च धारयमाणः कश्चन आर्यः अपि प्रतीक्षते स्म । स्वर्गद्वारपालकः तमार्यमवदत्, \ldq{}भोः, कस्त्वम्? कथय । तव स्वर्गप्रवेशयोग्यता अस्ति किमिति परीक्षे \ldq{}इति । स आर्यः अवदत्, \ldq{}अहं विमानचालकः आसम् । कतिपयवर्षेभ्यः पूर्वम् उद्योगात् निवृत्तः अभवम् \ldq{}इति । स्वर्गद्वारपालकः स्मयमानः तमवदत्, \ldq{}स्वागतं भोः, इमे कौशेयवस्त्रे, इमं सौवर्णदण्डं च गृहाण, स्वर्गे सुखमास्व, \ldq{} इति । अथ द्वारपालकः क्रैस्तालयपूजकं तथैव अपृच्छत् । क्रैस्तालयपूजकः गम्भीरस्वरेण अवदत्, \ldq{}भोः, अहं त्रयस्त्रिंशत् वर्षात् लण्डन्\-नगरे जेम्स्\-क्रैस्तालयस्य पूजकः आसम्\rdq{} इति । द्वारपालकः तमवदत्, \ldq{}बाढम्, इमे कार्पासवस्त्रे इमं दारुदण्डं च गृहाण । स्वर्गे सुखमास्व \ldq{}इति । ईषत्कुपितः क्रैस्तालयपूजकः द्वारपालकमपृच्छत्, \ldq{}अहो, कथमित्थम्? अस्मै विमानचालकाय सौवर्णदण्डं कौशेयवस्त्रे च दत्तानि, मह्यं पूजकाय दारुदण्डं कार्पासवस्त्रे च दत्तानि । इदं न्याय्यं किम्?\rdq{} | स्मयमानः द्वारपालकः अवोचत्, \ldq{}यदा त्वया क्रैस्तालये धर्मोपदेशः कृतः तदा सभ्याः सर्वे अस्वपन्, यदा सः विमानमचालयत् तदा विमानयात्रिकाः सर्वे ईश्वरं प्रार्थयन्त । अत एव सः स्वर्गसुखाय योग्यतरः, \ldq{} इति । \section{69\. shitabuddhiH\-6} कुतूहली बालः मातरमपृच्छत्, \ldq{}अम्ब, कुतस्तव कतिचनशिरोरुहाः पलिताः?\rdq{} इति । माता अस्मिन् समये बालाय सद्वर्तनबोधनं कर्तुं शक्यमिति मन्यमाना तमवदत्, \ldq{}वत्स, तव एकैकं दुर्वर्तनं मम एकैकं शिरोरुहं पलितं करोति\rdq{} इति । मुग्धः बालः सपदि प्रत्यवदत्, \ldq{}अम्ब, इदानीमेव जानामि \rdq{}मातामह्याः सर्वे शिरोरुहाः कुतः पलिता\rdq{} इति\rdq{} इति । \section{70\. mauDhyam\-4} कश्चन पुरुषः आरक्षकमुपेत्य अध्यक्षिपत्, \ldq{}आर्य, कष्टमापतितम् । मम गृहात् चोराः साक्षात्करम् (##T.V.##) एकं विहाय सर्वाणि वस्तून्यादाय पलायितवन्तः \ldq{}इति । आरक्षकः अपृच्छत्, \ldq{}आश्चर्यम् खलु । कुतः साक्षात्करम् आदाय न गताः?\rdq{} | पुरुषः प्रत्यवदत्, \ldq{}अहं साक्षात्करे चलचित्रं प्रेक्षमाणः आसम् खलु \ldq{}इति । \section{71\. hAsyakR^ichChraH\-6} शर्वर्यां गाढान्धकारे पर्जन्यः तडित्स्तनितसहितधारासम्पातैः वर्षति स्म । ब्रह्मदत्तः एकाकी विजने राजपथे चलति स्म । \ldq{}किञ्चित् कार्\-यानमागच्छेत् यदि चालकं प्रार्थयित्वा कार्\-याने गच्छेयम्\rdq{} इति चिन्तयन् जलसिक्तः तमसि तडित्ज्वलितराजपथे न्यस्तदृष्टिः शनैः प्राचलत् । तदा किमपि यानं शिरोदीपं विना शनैः आगच्छदिव दृष्टम् । कार्\-यानस्य द्वारमपावृतमासीत् । झटिति कार्\-यानमारुह्य पृष्ठपीठे उपाविशत् । यदा सिक्तोत्तरीयं परित्यज्य सावधानं परितः तमस्येव दृष्टिमचालयत् तदा तस्मै अवगतमभवत् यत् चार्\-चालकस्थानम् रिक्तमासीत्, कार्\-याने अन्यः कोऽपि नासीत्, परन्तु कार्\-यानं चलन्नेव आसीत् । दिग्भ्रान्तः भयभीतश्च अभवत् । पर्जन्ये निरन्तरं वर्षति सति सः कुत्र वा गच्छेत् । पीठे एव नमितसङ्कुचिताङ्गः ईश्वरं प्रार्थयन् तस्थौ । सपदि कार्\-यानस्य वेगः वर्धन्निव अभात् । राजपथे दृष्टिं न्यदधात् । कस्यापि हस्तः यानस्य मार्गनियन्त्रणचक्रं भ्रामयन्निव बभौ । पूर्वमेव भीतस्य ब्रह्मदत्तस्य भयं सीमातीतमभवत् । दैववशात् राजपथपार्श्वे ज्वलन् दीपः दृष्टः । झटिति कार्\-यानादवातरत् । दीपः अनतिदूरे स्थितस्य कस्यचन उपाहारगृहस्य आसीत् । तं गृहं प्रति द्रुतं प्राचलत् । अचिरेणैव उपाहारगृहमवाप च । उपाहारगृहे परिधानशोषणं कृत्वा उपाहारं भक्षयितुं प्रारभत । तदा द्वौ बृहत्कायौ सिक्तवस्त्रौ पुरुषौ तत्र आगतौ । तयोः एकः ब्रह्मदत्तं क्रूरदृष्ट्या पश्यन् अन्यमवदत्, \ldq{}रे, अयमेव धूर्तः यः यदा आवां अस्मत्\-कार्\-यानस्य पृष्ठे यानं हस्ताभ्यां बलात् प्रणुदन्तौ आस्व तदा झटिति कार्\-याने समुपाविशत्\rdq{} इति । \section{72\. bAlacheShTA\-4} \ldq{}कुतः रोदसि, वत्स?\rdq{} माता अपृच्छत् । बालकः प्रत्यवदत्, \ldq{}अम्ब! पिता भित्तौ चित्रम् आलम्बयितुम् मुद्गरेण कीलकं प्रहरति स्म । तदा तस्य अङ्गुली व्रणिता । अत एव, \ldq{} इति रोदननिरुद्धकण्ठः सगद्गदमवदत् । माता बालकमाश्वासयन्ती प्रत्यवदत्, \ldq{}किञ्चित्करं खलु तत् । मा रुदः । त्वया हसितव्यम् आसीत्, \ldq{} इति । बालकः उच्चैः रुदन् अवदत्, \ldq{}अम्ब! मया हसितमेव, \ldq{} इति । \section{73\. vAkchAturyam\-15} कश्चन पूजकः राजपथे चरन् अन्योन्यं वाग्युद्धं कुर्वतः कांश्चन बालकानपश्यत् । बालकान् वाग्युद्धात् वारयितुम् तानभिससार पप्रच्छ च, \ldq{}बालकाः, यूयं कुतः इत्थं कलहं कुर्वन्तः स्थ । किं कारणम्?\rdq{} इति । तेषु एकः प्रत्यवदत्, \ldq{}अयं सुन्दरः ग्रामशुनकः सर्वत्र अटति । वयं सर्वे तम् आबद्ध्य गृहं नेतुं वाञ्छामः । अस्मासु एकेन एव तं नेतुं शक्यं खलु । अतः यः मृषावादे अन्यान् जयति स एव शुनकं गृहं नयेत् इति अस्माभिः निर्णीतम् । इदानीमस्मासु एकैकः अन्यान् मृषावादे जेतुं यतते\rdq{} इति । पूजकः गम्भीरध्वनिना अवदत्, \ldq{}बालकाः! मा एवम् । अनृतं कदापि न ब्रूयात् । यदा अहं बालः आसं तदा कदापि मया अनृतं नोक्तम्\rdq{} इति । गतेषु केषुचित् क्षणेषु, बालकेषु यविष्ठः कश्चन तदा अवदत्, \ldq{}एष पूजक एव शुनकं नेतुं योग्यः इति भाति । स एव शुनकं नयतु\rdq{} इति । \section{74\. vAkchAturyam\-16} कदाचन काचित् स्त्री नद्याः तटे भर्तुः जीर्णकञ्चुकस्य नवीकरणे निरता आसीत् । तदा अकस्मात् तस्याः हस्तात् सूची नद्याः जले न्यपतत् । तदा सा उच्चैः रोदितुमारब्धा, \ldq{}मम भर्ता मां ताडयति यद्यहं तस्य कञ्चुकं न नवीकृत्य गृहं गच्छामि चेत्\rdq{} इति । ईश्वरः तस्याः रोदनं शृण्वन् तत्र आगत्य तस्यै जलात् एकां सुवर्णसूचीं उद्धृत्य ददौ । सा रुदन्ती एव अवदत्, \ldq{}सा सूची मम न भवति\rdq{} इति .तदा ईश्वरः तस्यै जलात् एकां रजतसूचीं उद्धृत्य ददौ । तदापि सा अवदत्, \ldq{}सा सूची मम न भवति\rdq{} इति । तदा ईश्वरः जलात् आयससूचीम् उद्धृत्य तस्यै ददौ । सा हृष्टा अवदत्, \ldq{}सा सूची एव मम\rdq{} इति । तदा तुष्टः ईश्वरः तिस्रः अपि सूचीः तस्यै सत्यवचनायै ददौ । तदा सन्तुष्टा सा ईश्वरं संस्तुत्य गृहं गता । अन्येद्युः सा भर्त्रा साकं नदीतटे गच्छति स्म । तस्याः भर्ता पदस्खलनात् नद्याः जले न्यपतत् । सा ईश्वरं प्रार्थयामास, \ldq{}परमेश्वर, मम पतिं देहि\rdq{} इति । ईश्वरः तत्र आगत्य तस्यै विक्रमादित्यं जलादुधृत्य \ldq{}किमयं तव भर्ता\rdq{} इत्यपृच्छत् । सा अवदत्, \ldq{}बाढं स एव मम भर्ता\rdq{} इति । तदा कुपितः ईश्वरः तामपृच्छत्, \ldq{}कथमिदानीम् असत्यं वदसि?\rdq{} इति । \ldq{}प्रभो! श्रुणुश्व, यद्यहं, \ldq{}अयं मम पतिर्नभवति\rdq{} इत्यवदिष्यं तदा त्वं भोजराजं मम भर्तारं च मह्यम् अदास्यः । इदानीं मम स्वास्थ्यं समुचितं न भवति । पतित्रयप्रीणने अशक्ता खलु । मां क्षमस्व \ldq{}इति । कृपालुः ईश्वरः तस्याः अङ्के विक्रमादित्यमेव न्यवेशयत् । \section{75\. vAkchAturyam\-17} कश्चन युवा कार्यालये विवर्णवदनः चिन्तामग्नः आसीत् । तस्य मित्रं तमपृच्छत्, \ldq{}भोः, चिन्ताक्रान्तः असि इति मे भाति । किमापन्नम्?\rdq{} इति । \rdq{} किं वदानि । श्वः मम श्वश्रुवः जन्मदिनम् । तदवसरे मया तस्यै किञ्चिदुपायनम् देयम् । उचितमुपायनं किमिति चिन्तयामि \ldq{} | मित्रं प्रत्यवदत्, \ldq{}भण, परुत् त्वया किं दत्तम्?\rdq{} \ldq{}मया तस्यै बहुमूल्यं श्मशानस्थलं क्रीतम् \rdq{} मित्रम् उच्चैः हसति वदति च, \ldq{}त्वया महार्घम् उपायनमेव दत्तम् । ऐषमः त्वया तस्यै किमपि न देयं खलु.\rdq{} \ldq{} कथमित्थं वदसि?\rdq{} \ldq{}श्रुणु, श्वः यदा त्वं तया सह मिलसि, सा त्वां पृच्छेत् । \ldq{}जामातः, ऐषमः मह्यं किमुपायनं प्रयच्छसि \rdq{} इति । तदा त्वं स्मितवदनः इत्थं वदेः, \ldq{}मातः, मया परुत् दत्त्तमुपायनं त्वया अद्यापि न उपयुक्तं खलु । अतः ऐषमः किञ्चिदपि न ददामि\rdq{} इति\rdq{} | \section{76\. bAlacheShTA\-5} पिता पुत्रं बालं स्वापयितुं यतमानः अस्ति । बालं स्वकोष्ठे तल्पे शाययित्वा द्वारं पिधाय बहिरागच्छति । कतिपय क्षणादनन्तरमेव बालः उच्चैः क्रोशति, \ldq{}तात, अहं जलं पिपासामि । मह्यं जलपूर्णं चषकमानय \ldq{}इति । पिता उच्चैः प्रतिवदति, \ldq{}वत्स, इदानीं त्वया जलं न पेयम् । तूष्णीं स्वपिहि\rdq{} इति । कतिपयक्षणादनन्तरं पुनः बालः उच्चैः वदति, \ldq{}तात, मह्यं पिपासा बाधते । द्रुतं जलमानय \ldq{}इति । क्रुद्धः पिता उच्चैः प्रतिवदति, \ldq{}पश्य, अहं जलं न आनयामि, यदि पुनः जलार्थं क्रोशसि, तदा त्वां दण्डयामि \ldq{}इति । पुनः कतिपयनिमेषादनन्तरं बालः उच्चैः वदति, \ldq{}तात, यदा त्वं मां दण्डयितुं ममकोष्टम् आगमिष्यसि तदा मह्यं जलमानयेः\rdq{} इति । \section{77\. hAsyakR^ichChraH\-7} कश्चन पण्डितः वाग्मी कदाचित् ग्राममेकमगच्छत् । यदा ग्रामवासिनः तस्य पाण्डित्यं वाग्मितां च अवगच्छन्, ते तमवदन्, \ldq{}पण्डितवर्य! अस्मानुद्दिश्य प्रवचनं भवान् करोतु\rdq{} इति । पण्डितः अनुमेने निर्दिष्ट दिवसे विर्दिष्टवेलायां प्रवचनमारभत च । प्रवचन विषयः, \ldq{}भारवेः अर्थगौरवम्\rdq{} इत्यासीत् । पण्डितस्य निरर्गलवाग्धाराभिः ग्रामीणाः सुसिक्ताः अभवन् । परं तु प्रवचने ते किमपि नावगच्छन् । गतेषु कतिचननिमिषेषु कश्चन सभ्यः निश्शब्दं सभाभवनात् बहिरगच्छत् । तं निर्गच्छन्तं दृष्ट्वा कतिचन अन्येऽपि सभामत्यजन् । इत्थं अर्धमुहूर्ते गते, पण्डितं विहाय सभायामेक एव ग्रामीणः आसीनः आसीत् । परिभूतः पण्डितः तमवदत्, \ldq{}प्रिय, त्वम् एक एव प्रवचने आसक्तः इति भाति\rdq{} इति । सः ग्रामीणः अवदत्, \ldq{}आर्य, यस्यां कुथायां भवान् आसीनः सा मम भवति । प्रवचनान्ते सा मया गृहं नीयते । प्रवचनान्तं प्रतीक्षमाणः स्थितोऽस्मि\rdq{} इति । \section{78\. vAkchAturyam\-18} मृगराजस्य विवाहे मूषिक आगत्याभ्यनन्दतित्थम् । \ldq{}केसरि! तव विवाहेन तुष्येऽहं सुदिवसः प्राप्तः\rdq{} || आखोर्धार्ष्ट्यं दृष्ट्वा मृगराजानुजोऽभर्त्सयत कुपितः । \ldq{}रे रे मूषिक! कथय क्व त्वं क्व मृगराजो भ्राता ॥ \rdq{} मूषिक अवदत् सभयं । \ldq{}क्षमस्व बन्धो मम धार्ष्ट्यं कृपया । अहमप्यभवं सिंहः त्वदग्रजवदुपयमात् पूर्वम् \rdq{}|| \section{79\. udyoginaH\-1} त्रयः बालकाः परस्परं आत्मनः पितॄणां धावनरयविषये सगर्वं कत्थन्ते स्म । प्रथमः । अये, शृणुतं, मम पिता धनुर्धारी । तेन क्षिप्तः शरः यावत् लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति । द्वितीयः । तद्यत्किञ्चित् खलु । शृणुतं, मम पिता गुलिकास्त्रधारी । यावत् तेन क्षिप्ता गुलिका लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति । तृतीयः । युवां कुतः कत्थेथे? शृणुतम् । मम पिता सर्वकाराधिकारी खलु । तस्य रयः अमेयः । तस्य उद्योगालयस्य पिधानवेला सायं पञ्चवादनसमयः । तथापि उद्योगालयं रयात् निष्क्रामन् अस्मद्गृहं सार्धचतुर्वादनसमय एव उपैति । \section{80\. shitabuddhiH\-7} मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम् । पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेटभिधानि मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते न्यवेशयत् । विपणी तच्चौर्यं नापश्यत् । ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्, \ldq{}पश्य, मम साहसम् । विपणिना अदृष्ट एव सुकरमहमचूचुरम्\rdq{} इति । देवदत्तः तं \ldq{}तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम्? | आगच्छ, विपणिं पुनः प्रविशाव\rdq{} इत्यब्रवीत् । तौ विपणिं प्रविष्टौ । देवदत्तः विपणिनमवदत्, \ldq{}आर्य, अनुमन्यसे चेत् तुभ्यं मायामेकां दर्शयितुमिच्छामि\rdq{} इति । विपणी अनुमेने । देवदत्तः विपणिनमवदत्, \ldq{}मह्यं त्रीणि चाकोलेट्\-मिष्टानि देहि\rdq{} इति । विपणी तथैव अकरोत् । देवदत्तः तानि प्रसभमखादत् । क्रुद्धः विपणी देवदत्तमपृच्छत्, \ldq{}तत्र का माया?\rdq{} | देवदत्तः अवदत्, \ldq{}इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि भवन्ति\rdq{} इति । \section{81\. mauDhyam\-5} कश्चन युवा भारतीयप्रशासनिकसेवापरीक्षायाः वाचिकपक्षे भागं वहति स्म .सः कदा भारतं स्वातन्त्र्यमलभत इति पृष्टः उत्तरमदात्, \ldq{}कतिपयवर्षेभ्यः प्राक् प्रारब्धःसततः प्रयत्नः अन्ततः क्रिस्तशके 1947 वर्षे सफलः अभवत्\rdq{} इति । अस्मद्स्वतन्त्रतायाः कारणभूतः कः इति पृष्टः सः प्रत्यवदत्, \ldq{}बहवः कारणभूताः । यद्यहं तेष्वेकतमं आख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः\rdq{} इति । तदा कच्चिदुत्कोचग्रहणं देशे उल्बणतमं सङ्कटमिति पृष्टः सः प्रत्युवाच, \ldq{}इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्\rdq{} इति । तुष्टाः प्राश्निकाः तमवदन्, \ldq{}भोः, अस्मद्प्रश्नाः गोप्याः । अन्येभ्यः न वक्तव्याः । गम्यताम्\rdq{} इति । कोष्ठात्बहिः यदा स युवा आगतः तदा अन्ये अर्थिनः तमपृच्छन्, \ldq{}भोः, ब्रूहि, किं पृष्टम्?\rdq{} | सः अवदत्, \ldq{}प्रश्नाः गोप्याः । वक्तुं न शक्नोमि\rdq{} इति । तेषुकश्चन धर्मसिंहनामा तमवदत्, \ldq{}प्रश्नाः गोप्याः भवेयुः । उत्तराणि गोप्यानि न भवन्ति । तानि मे निभृतं ब्रूहि\rdq{} इति । तदा स युवा आत्मना दत्तानि उत्तराणि तस्मै समार्पयत् । प्रगल्भः धर्मसिंहः तान्युत्तराणि कण्ठगतान्यकरोत् । यदा धर्मसिंहः वाचिकपरीक्षार्थम् आहूतः तदा आदौ प्राश्निकेन सः पृष्टः, \ldq{}तव जन्म कदा अभवत्?\rdq{} इति । सः प्रत्यवदत्, \ldq{}कतिपयवर्षेभ्यः प्राक् प्रारब्धः सततःप्रयत्नः अन्ततः क्रिस्तशके 1947 वर्षे सफलः अभवत्\rdq{} इति । उत्तरेण विस्मितः तमपृच्छत्, \ldq{}तव पितुर्नाम किम्?\rdq{} इति । सः प्रत्यवदत्, \ldq{}\ldq{}बहवः कारणभूताः । यद्यहं तेष्वेकतममाख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः\rdq{} इति । रुष्टः प्राश्निकः अपृच्छत्, \ldq{}भ्रान्तः असि किम्?\rdq{} इति । सः विनीतः प्रत्युवाच \ldq{}इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्\rdq{} इति । \section{82\. shitabuddhiH\-8} कदाचित् न्यायवादी वृद्धश्च विमानयाने परस्परपार्श्वपीठयोः उपविष्टौ आस्ताम् । अध्वा दीर्घ आसीत् । कालयापनाय परस्परं समभाषेताम् .सर्वज्ञंमन्यः न्यायवादी वृद्धं जडमतिममनुत तमवदच्च, \ldq{}भोः, कच्चित् कालयापनाय क्रीडितुमिच्छसि ?\rdq{} इति । वृद्धः अवदत्, \ldq{}का क्रीडा?\rdq{} न्यायवादी । प्रश्नमेकं प्रक्ष्यामि । यदि सदुत्तरं न दास्यसि तदा मह्यं पञ्चाशत्रूप्यकाणि दास्यसि । ततः त्वं मां प्रश्नमेकं प्रक्ष्यसि । यद्यहम् सदुत्तरं न दास्यामि तदा अहं तुभ्यं पञ्चशतं रूप्यकाणि दास्यामि । अवगच्छसि किम्? क्रीडितुम् अनुमनुषे किम्?\rdq{} वृद्धः सुषुप्सुरासीत् तथापि क्रीडितुमनुमेने । न्यायवादी वृद्धमपृच्छत्, \ldq{}चन्द्रः भूम्याः कियद्दूरे अस्ति?\rdq{}. वृद्धः, \ldq{}न जाने\rdq{} इति वदन् तस्मै पञ्चाशत्रूप्यकाणि ददौ । वृद्धः न्यायवादिनमपृच्छत्, \ldq{}आरोहणे द्विपाद् अवरोहणे तु त्रिपाद् कोऽयम्?\rdq{} | न्यायवादी बहुकालमचिन्तयत् तथापि तस्मै उत्तरं नाभात् तदा पराजितः वृद्धाय पञ्चशतं रूप्यकाणि ददौ । वृद्धः धनं स्वीकृत्य स्वप्तुमारभत । न्यायवादी पराभूतः तं वृद्धं पुनः अपृच्छत्, \ldq{}तव प्रश्नस्य उत्तरं किम्?\rdq{} | वृद्धः, \ldq{}न जाने\rdq{} इति वदन् न्यायवादिने पञ्चाशत्रूप्यकाणि दत्त्वा सुखं सुष्वाप । \section{83\. hAsyakR^ichChraH\-8} त्रयः पुरुषाः कस्मिंश्चित् निर्जने द्वीपे नौकाघातात् क्षिप्ता अभवन् । किङ्कर्तव्यतामूढाः ते ईश्वरं प्रार्थयामासुः । काले गते कश्चन दिव्यरूपधारी पुरुषः प्रत्यक्षः अभूत् । सः तानवदत्, \ldq{} भोः, ईश्वरेण प्रेषितोऽहम् । प्रीतोऽस्मि, एकैकः एकं वरं वृणीताम् \ldq{}इति । प्रथमः अवदत्, \ldq{}देव, मां मद्गृहं प्रहिणोतु\rdq{} इति । तथैव अभवत् । द्वितीयोऽपि तथैव स्वगृहमगच्छत् । देवेन पृष्टः तृतीयः स्मितवदनः अवदत्, \ldq{}देव, अहमेकाकी अस्मि । अत्र मम मित्रयोः पुनरागमनं वाञ्छामि\rdq{} इति । हन्त! ते मित्रे पुनरागते । \section{84\. dAmpatyam\-22} स्त्री पत्या सह कलहमकरोत् । तदनु स्वमातरं दूरवाण्या अवदत्, \ldq{}अम्ब, पुनः मम भर्ता मया सह कलहमकरोत् । तेन सह जीवनं दुष्करम् । तव गृहमागमिष्यामि\rdq{} इति । माता अवदत्, \ldq{}वत्से, त्वमत्र आगमिष्यसि चेत् सः सुखी एव भविष्यति । तस्य अपराध: दण्डनीयः । अहमेव तत्र आगमिष्यामि । मम उपस्थित्या एव तं दण्डयिष्यसि\rdq{} इति । \section{85\. vAkchAturyam\-19} क्रिस्तदेवालयस्य अर्चकः साप्ताहिकप्रवचनाय देवालये जनान् समीक्षते स्म । चिराय एक एव कर्षकः आगतः । अर्चकः तमपृच्छत्, \ldq{}भोः अद्य मम प्रवचनाय एक एव आगतोऽसि । किमहं प्रभाषै उत न?\rdq{} इति । कर्षकः सप्रश्रयं प्रत्यवदत्, \ldq{}भगवन्, भवान् किमित्थं पृच्छति । कुक्कुटपरिवेषणसमये यदि एक एव कुक्कुटः आगच्छति तदा तस्मै खाद्यं न देयं किम्?\rdq{} इति । कर्षकप्रत्युत्तरेण विस्मितः अर्चकः तमवदत्, \ldq{}भोः, तव विवक्षितमवगतम् । अवहितः शृणु\rdq{} इत्युक्त्वा निरर्गलं सार्धघटिकापर्यन्तं बभाषे । अन्ते अर्चकः कर्षकमपृच्छत्, \ldq{}भोः, कच्चिन्मम प्रवचनं समीचीनम्?\rdq{} इति । तदा कर्षकः प्रत्यवदत्, \ldq{}भगवन्, खादनसमये यदि एक एव कुक्कुटः समागतः तदा सर्वं द्रोणप्रमाणं खाद्यं तस्मै न समर्पयामि खलु \ldq{}इति । \section{86\. hAsyakR^ichChraH\-9} भार्या: \ldq{}प्रिय! मम कार्\-यानस्य वाय्विन्धनमिश्रके (##चर्बुरेतोर्##) जलं प्रविष्टम् इति भाति\rdq{} | भर्ता: प्रिये! कथमिदं स्यात्? तव कार्\-यानम् इदानीं कुत्रास्ति? भार्या: [सगद्गदम्] अस्मत्\-प्लवन\-कासारे (##swimming pool##) \section{87\. hAsyakR^ichChraH\-10} एकदा सुहृदौ अमरसिंहधर्मसिंहौ मृगयार्थं गुलिकास्त्रधारिणौ वनमगच्छताम् । मृगयाप्रसङ्गे धर्मसिंहः भल्लूकेन भृशं व्रणितः विगतासुरिव ज्ञानशून्यः अभवत् । अमरसिंहः ससाध्वसं चलदूरभाषकेन नगरस्थितनगरभटालयस्य सम्पर्कमकरोत् अवदच्च, \ldq{}भोः! मयि मम सुहृदि च मृगयार्थं वने विचरतोः मम सुहृद् भल्लूकेन व्रणितः शेते । सः न प्रतिभाषते, न जाने यदि मृतः भवेत् । भवान् कृपया निर्दिशतु मया किं करणीयमिति \rdq{}. नगरभटः प्रत्युवाच, \ldq{}भोः! प्रथमं तावत् त्वया दृढं ज्ञातव्यम् यदि तव सुहृत् सजीवः मृतो वा इति\rdq{} | अमरसिंहः प्रत्यवदत्, \ldq{}भोः! कतिपय क्षणान् तावत् निरीक्षताम् । वदामि\rdq{} इति । कतिपयक्षणानन्तरं नगरभटः दूरवाण्यां गुलिकास्त्रप्रयोगजनितशब्दमशृणोत् । सपदि एव अमरसिंहः दूरवाण्यामवदत्, \ldq{}भोः! इदानीं मम सुहृत् निस्संशयं मृतः\rdq{} इति । \section{88\. madyapAnam\-3} धर्मसिंहः कोल्कतानगरे कस्मिन्श्चित्शुण्डापाने मदिरां पातुं प्रतिसायमागच्छति । मदिरायाः काचकूपी(##bottle##)त्रयं क्रीणाति एकैकं पिबति च । एकदा कुतूहलात् शौण्डिकः तमपृच्छत्, \ldq{}आर्य! कुतः एककाले एव काचकूपीत्रयं क्रीणासि? इतरे तु एकां काचकूपीं पीत्वा एव अन्यां क्रीणन्ति\rdq{} इति । धर्मसिंहः स्मितवदनः व्यवृणोत्, \ldq{}भोः! मम भ्रातरौ स्तः । एकः दिल्लीनगरे वसति, अन्यः मुम्बयी नगरे । अस्मिन्नेव काले सायं द्वावपि तन्नगरस्थशुण्डापाने काचकूपीत्रयमितां मदिरां क्रीणीतः । प्रथमा काचकूपी आत्मनः पानार्थम् । द्वितीया तृतीया तु भ्रात्रोः पानार्थम् । एकदेशे मिलितुमशक्ताः एवं संज्ञामकरवाम । यदा मदिरां पिबामः एकस्थले एव मदिरां पिबन्तः इव भावं विन्दामः \ldq{}इति । धर्मसिंहस्य उत्तरात् तृप्तः शौण्डिकः स्वस्थानं प्रति न्यवर्तत । एवमेव प्रत्यहं धर्मसिंहः सायमागच्छति काचकूपीत्रयं क्रीणाति, पिबति च । एकस्मिन् दिवसे धर्मसिंहः काचकूपीद्वयमेव अक्रीणात् । शौण्डिकः मनसि अशङ्कत, \ldq{}अस्य भ्रात्रोः अन्यतरस्य दुरवस्था आपतिता भवेत्\rdq{} इति । अपरेद्युः यदा धर्मसिंहः आगत्य काचकूपीद्वयमक्रीणात्, तदा शौण्डिकः सविनयं तमपृच्छत्, \ldq{}अपि तव भ्रातरौ कुशलौ?\rdq{} इति । धर्मसिंहः स्मयमानः अवदत्, \ldq{}निस्संशयं, सखे!\rdq{} इति । \ldq{}कथं काचकूपीद्वयमेव क्रीणासि?\rdq{} इति । धर्मसिंहः गम्भीरस्वरेण अवदत्, \ldq{}सखे! इदानीमहं मद्यपानात् विरतः । काचकूपीद्वयं तु मम भ्रात्रोः एव\rdq{} इति । \section{89\. vAkchAturyam\-20} काचन मान्या स्त्री औषधापणिं गता । सा आपणिकमपृच्छत्, \ldq{}भोः! मया सियनैड् विषः क्रयणीयः । अत्र लभ्यते किम्?\rdq{} इति । चकितः आपणिकः तामपृच्छत्, \ldq{}आर्ये, किमर्थं विषं क्रीणासि?\rdq{} इति । सा गम्भीरस्वरेण तं प्रत्यवदत्, \ldq{}अहं मम भर्त्रे विषं दातुमिच्छामि\rdq{} इति । दिग्भ्रान्तः आपणिकः अवदत्, \ldq{}आर्ये! किं वदसि? यदि तदर्थं तुभ्यं विषं विक्रीणइ मां त्वां च आरक्षकाः कारागारं नयेयुः । इतः कृपया अपसर \ldq{}इति । तदा सा आत्मनः वित्तस्यूतात् छायाचित्रमेकमुद्धृत्य तस्मै अदर्शयत् यस्मिन् छायाचित्रे आपणिकस्य पत्न्या सह तस्याः पतिः रतिक्रीडायां निरतः आसीत् । निर्वर्णः उद्विग्नश्च आपणिकः अवदत्, \ldq{}असंशयं तुभ्यं सियनैड् विक्रीणे । त्वया प्रथममेव वक्तव्यमासीत् यत् वैद्यनिर्देशात् विषं क्रीणामि\rdq{} इति । \section{90\. nyAyavAdI\-2} न्यायालये न्यायवादी साक्षिस्थानस्थितं वैद्यं परीक्षते । न्यायवादी: वैद्यवर्य! यदा त्वया कुणपपरीक्षणार्थं कर्तनं कृतं तदा कर्तनात् प्राक् त्वया नाडीपरीक्षणं कृतं किम्? साक्षी: न कृतम् । न्यायवादी: कच्चित् त्वया तस्य रक्तसंमर्दः परीक्षितः? साक्षी: न परीक्षितः । न्यायवादी: तस्य श्वसनं परीक्षितं किम्? साक्षी: सर्वथा न । न्यायवादी: अतः, कच्चित् मन्यसे भाव्यं यत् सः तव परीक्षणात् पूर्वं जीवितः आसीत्? साक्षी: न हि । न्यायवादी: कथं त्वं निस्संशयं मन्यसे? साक्षी: यतः परीक्षणात् पूर्वमेव तस्य मस्तिष्कं मम लेखनतले (##तब्ले##) स्थापितमासीत् । न्यायवादी: तथापि भाव्यं खलु सः जीवित एव आसीत्? साक्षी: [विमृश्य] यदि तत् भाव्यं सः कुत्रापि न्यायवादी एव भवति । \section{91\. hAsyakR^ichChraH\-11} पत्रदूतः (##पोस्त्मन्##) कस्यचित् जनस्य गृहं प्रति पत्रवितरणाय गच्छति यदा सः बृहत्सारमेयेन सह स्थितं कञ्चन बालकं पश्यति । सः सारमेयात् भीतः तं बालकं पृच्छति, \ldq{}बाल! कच्चित् तव सारमेयः दशति?\rdq{} इति । बालकः प्रतिवदति, \ldq{}मम सारमेयः कदापि कमपि न दशति\rdq{} इति । यावत् भयमुक्तः पत्रदूतः पुरतः गच्छति तावदेव स सारमेयः तं दशति । दंशबाधितः पत्रदूतः रुष्टः बालं पृच्छति, \ldq{}रे! कुतः अनृतं वदसि । त्वां ताडयामि\rdq{} इति । बालकः प्रतिवदति, \ldq{}अहमनृतं न वदामि । अयं सारमेयः मम न भवति खलु, \ldq{} इति । \section{92\. hAsyakR^ichChraH\-12} हरिदत्तः धर्मदत्तः सन्जयदत्तश्च वयस्याः आसन् । त्रयोऽपि एककाले एव स्वर्गमगच्छन् । तत्र चित्रगुप्तः तानवदत्, \ldq{}भोः! शृणुत, पृष्टप्रश्नस्य सत्यमेव उत्तरं प्रदेयम् । यदि कोऽपि असत्यं वदेत् तर्हि सः स्वर्गात् बहिष्क्रियते \ldq{}इति । अथ । सः हरिदत्तमपृच्छत्, \ldq{}कच्चित् भूलोके परदाररतः अभवः?\rdq{} \ldq{}कदापि न प्रभो\rdq{} इत्यवदत् हरिदत्तः । \ldq{}बाढम्, इमानि कौशेयवस्त्राणि परिधाय स्वर्गसुखमनुभव\rdq{} इति । हरिदत्तः तुष्टः कौशेयवस्त्राणि परिजग्राह । चित्रगुप्तः धर्मदत्तमपि तथैव अपृच्छत् । \ldq{}कदा कदा परदाररक्तः अभवम् .परन्तु पश्चात् तप्तः स्वदारास्वेव रतः अभवम्\rdq{}इति । चित्रदत्तः तस्मै कार्पासवस्त्राणि ददौ । चित्रगुप्तेन तथैव पृष्टः सन्जयदत्तः उत्तरमदात्, \ldq{}क्षमस्व माम् । अहं सदा परदारास्वेव रतः अभवम्\rdq{} इति । तस्मै चित्रगुप्तः वल्कलानि ददौ । काले गते एकदा सन्जयदत्तः हरिदत्तेन सह सममिलत् । तदा दुःखसागरे निमग्नं हरिदत्तं सन्जयदत्तः अपृच्छत्, \ldq{}मित्र! किमिदम्? कुतः दुःखमग्नः असि?\rdq{} इति । \ldq{}ह्यः वल्कलवस्त्रधारिणीं मम भार्यामत्र अपश्यम् \rdq{} इति निर्विण्णः हरिदत्तः अवदत् । \section{93\. dAmpatyam\-22} पतिः पत्नीं वदति, \ldq{}प्रिये! अहं मममित्रमेकम् अद्यरात्रौ भोजनाय आह्वयम्\rdq{} इति । पत्नी वदति, \ldq{}अरे, किमिदम्? मत्तोऽसि किम्? गृहमव्यवस्थितं वर्तते । वस्त्राणि क्रेतुमापणं जिगमिषामि । अद्य भक्ष्यभोज्ययुतभोजनपाके मम आस्था नास्ति । \rdq{} पतिः, \ldq{}अहं सर्वं जानामि\rdq{} | पत्नी । \ldq{}अथ कुतः मित्रम् आह्वयः?\rdq{} पतिः, \ldq{}मुग्धः सः परिणेतुं वाञ्छति\rdq{} | \section{94\. vAkchAturyam\-21} भर्ता: प्रिये, यदि मह्यं प्रभूतं स्वं मम पिता न अदास्यत् त्वं मां अवरिष्यः किम्? भार्या: प्रिय, यदि न केवलं तव पिता अन्यः कोऽपि तुभ्यं प्रभूतं स्वम् अदास्यत्, तदापि अहं त्वाम् अवरिष्यम् । \section{95\. nyAyavAdI\-2} न्यायवादी: इदानीं वयमभियोगे जितवन्तः खलु । कच्चिद्वदसि यदि त्वया चौर्यं कृतम्? अभियुक्तः: ह्यः न्यायालये भवतः वादसरणीं श्रुत्वा शङ्कितोऽहं यदि मया चौर्यं कृतं वा न वा । \section{96\. shitabuddhiH\-9} काचन कार्\-यानचालिका राजपथे आरक्षकेण अवरुद्धा । अवरोधकारणं पृष्टः आरक्षकः प्रत्यवदत्, \ldq{}आर्ये! अनुज्ञातवेगमतिक्रम्य वाहनं त्वया चालितम् । कृपया दर्शय तव चालनानुज्ञापत्रम् । स्त्री प्रत्यवदत्, \ldq{}आर्य! मम अनुज्ञापत्रं नास्ति । त्रिवारं मदिरापानमत्ता कार्\-यानचालनमकरवमिति कारणात् आरक्षकैः तत् स्वायत्तीकृतम्\rdq{}. चकितः आरक्षकः अपृच्छत्, \ldq{}आर्ये! कृपया वाहनस्य पञ्जीसङ्ख्यापत्रं दर्शय\rdq{} इति । स्त्री प्रत्यवदत्, \ldq{}तन्नास्ति, अहं इमं कारयानमपाहरम् \rdq{} | आरक्षकः, \ldq{}अपाहरः?\rdq{} स्त्री, \ldq{}बाढम्, न केवलं कार्\-यानमपाहरं, तस्य स्वामिनं हत्वा तस्य कायं खण्डशः निकर्त्य कार्\-यानस्य सामग्रीकोष्ठे न्यवेशयम्\rdq{} आरक्षकः नितरां भ्रान्तः स्वनियामकेन सह दूरवाण्या समलपत् साहाय्यं प्रार्थयच्च । क्षणात् नियामकः कतिचन आरक्षकैः सह तत्र वाहने आगच्छत् । तां स्त्रियं स्वगुलिकास्त्रस्य लक्ष्यं कृत्वा अवदत्, \ldq{}कृपया यानादवातर\rdq{}.स्त्री अवातरत् अपृच्छच्च, \ldq{}आर्य, किमापतितम्?\rdq{} नियामकः, \ldq{} आर्ये! मम आरक्षकः वदति, \ldq{}त्वं, कार्\-यानमपहृत्य तस्य स्वामिनमहन्\rdq{} इति । दिग्भ्रान्ता इव स्त्री अवदत्, \ldq{}किं?किं? अहमहनम्? \ldq{}इति । नियामकः अवदत्, \ldq{}कार्\-यानस्य सामग्रीकोष्ठम् अपावृणु\rdq{} इति । स्त्री सामग्री\-कोष्ठम् अपावृणोत् । सामग्री कोष्ठे न किञ्चिदपि वस्तु अवर्तत । नियामकः, \ldq{}कच्चिदिदं तव यानम्?\rdq{} स्त्री, \ldq{}आर्य! निःसंशयम्\rdq{} | \ldq{}तर्हि तव यानस्य पञ्जीसङ्ख्यापत्रं दर्शय\rdq{} | \ldq{}पश्य, इदं पत्रम्\rdq{} इति वदन्ती पञ्जीसङ्ख्यापत्रमदर्शयत् । \ldq{}तव चालनानुज्ञापत्रं दर्शय\rdq{} | हस्तस्यूतात् अनुज्ञापत्रमुद्धृत्य स्त्री अदर्शयत् । नियामकः उद्भ्रान्तः तामवदत्, \ldq{}आर्ये! क्षमस्व माम् । आरक्षकः मामवादीत् त्वं कारयानमपहृत्य, कार्\-यानस्वामिनं हत्वा, तस्य कलेवरं निकर्त्य यानस्य सामग्री\-कोष्ठे न्यवेशयः । त्वया साकं न कार्\-यानपञ्जीसङ्ख्यापत्रं न च तव चालनानुज्ञापत्रं वर्तेते इति । \rdq{} स्त्री, \ldq{}अहो! अनृतस्य पराकाष्ठा खलु । स च प्रायेण अवादीत् यदहं अनुज्ञातवेगमतिक्रम्य कार्\-यानचालनमकार्षं च?\rdq{} \section{97\. vAkchAturyam\-22} वैद्यः चिकित्सां लब्धवता केनचन सह दूरवाण्यां समलपत्, \ldq{}भोः, त्वया दत्तं वित्तकोषपत्रं(##cheque##) पुनरागतम् खलु\rdq{} इति । चिकित्सितः प्रत्यवदत्, \ldq{}क्षम्यतां, मम जानुवेदना च पुनरायाता\rdq{} इति । \section{98\. vAkchAturyam\-23} कार्\-याने उद्योगालयं गच्छन् नर एकः स्वोद्योगालयस्य निकटे कार्\-यानसंस्थापनाय स्थलम् मार्गयति स्म । कुत्रापि अवकाशः न दृष्टः । स्वकार्याय त्वरितं गन्तुकामः ईश्वरं यावत् प्रार्थयत्, \ldq{}प्रभो! त्वत्कृपया यदि कार्\-संस्थापनाय अवकाशः लभ्यते चेत् अद्य प्रभृति धूमपानं न करिष्यामि\rdq{} इति तावदेव अवकाशः दृष्टः । झटिति ईश्वरमवदत्, \ldq{}विस्मर यदुक्तम् प्रभो । इदानीमेव अवकाशः लब्धः\rdq{} इति । \section{99\. dAmpatyam\-23} परिचारिका वेतनवृद्धिम् अवाञ्छत् । सा तस्याः स्वामिनीं प्रार्थयत, \ldq{}भवति, अहं मम मासिकवेतने वृद्धिं काङ्क्षामि\rdq{} | स्वामिनी सगर्वमपृच्छत्, \ldq{}वृद्धिः कुतः?\rdq{} | परिचारिका प्रत्यवदत्, \ldq{}भवति, त्रीणि कारणानि भवन्ति । अहं वस्त्रधावने भवत्याः चतुरतरा\rdq{} | स्वामिनी रुष्टा अपृच्छत्, \ldq{}को वदति त्वं चतुरतरा इति?\rdq{} | परिचारिका: \ldq{}भवत्याः भर्ता । किञ्च अहं पाककलायामपि भवत्याः चतुरतरा\rdq{} | स्वामिनी: \ldq{}मृषा खलु । को वदति इत्थम्?\rdq{} परिचारिका: \ldq{}भवति! भवत्याः भर्ता एव । अपि च अहं भवत्याः कामकलायामपि चतुरतरा ।\rdq{} स्वामिनी [सरोषम्] \ldq{}हञ्जे! पुनः मम भर्ता अवदत् किम्?\rdq{} परिचारिका: \ldq{}नहि, नहि, भवत्याः निष्कुटपालकः अवदत्\rdq{} स्वामिनी चकिता निर्वाक्या अभवत् । सावधानं परिचारिकाम् अपृच्छत्, \ldq{}भगिनि! कियतीं वेतनवृद्धिमपेक्षसे?\rdq{} \section{100\. shitabuddhiH\-10} सहोदरी सहोदरं पृच्छति: भ्रातः, पितामह्यै तस्याः जन्मदिने किम् उपायनं दातुम् इच्छसि? सहोदरः: अहं तस्यै पादकन्दुकं दास्यामि । सहोदरी: व्यर्थः खलु । सा पादकन्दुकेन किं वा करिष्यति? सहोदरः: यतः, सा मम जन्मदिने मह्यं भगवद्गीताम् अदात् khalu । \-iti sham\- ## Compiled/written, encoded, and proofread by G.S.S. Murthy murthygss at gmail dot com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}