% Text title : jAtisambandha brahmavaivartapurANe % File name : jAtisambandhaBVP.itx % Category : purana % Location : doc\_z\_misc\_general % Transliterated by : pranav.tendulkar at gmail dotcom % Proofread by : vrushaliagarkar at gmail dotcom % Description-comments : brahmakhaNDe adhyAya 10 % Latest update : January 28, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Relations brahmavaivartapurANa ..}## \itxtitle{.. जातिसम्बन्धं ब्रह्मवैवर्तपुराणान्तर्गतम् ..}##\endtitles ## पिता तातस्तु जनको जन्मदाता प्रकीर्तितः । अम्बा माता च जननी जनयित्री प्रसूरपि ॥ 139॥ पितामहः पितृपिता तत्पिता प्रपितामहः । अत उर्ध्व ज्ञातयश्च सगोत्राः परिकीर्तिताः ॥ 140 ॥ मातामहः पिता मातुः प्रमातामः एव च । मातामहस्य जनकस्तत्पिता वृद्धपूर्वकः ॥ 141 ॥ पितामही पितुर्माता तच्छ्वश्रूः प्रपितामही । तच्छ्वश्रूश्च परिज्ञेया सा वृद्धप्रपितामही ॥ 142 ॥ मातामही मातृमाता मातृतुल्या च पूजिता । प्रमातामहीति ज्ञेया प्रमातामहकामिनी॥ 143 ॥ वृद्धमातामही ज्ञेया तत्पितुः कामिनि तथा । पितृभ्राता पितृव्यश्च मातृभ्राता च मातुलः ॥ 144 ॥ पितृष्वसा पितुर्मातृष्वसा मातुः स्वसा स्मृता । सूनुश्च तनयः पुत्रो दायादश्चाऽत्मजस्तथा॥ 145 ॥ धनभाग्वीर्यजश्चैव पुंसि जन्ये च वर्तते । जन्यायां दुहिता कन्या चाऽऽत्मजा परिकीर्तिता ॥ 146 ॥ पुत्रपत्नी वधूर्ज्ञेया जामाता दुहितुः पतिः । पतिः प्रियश्च भर्ता च स्वामी कान्ते च वर्तते ॥ 147 ॥ देवरः स्वामिनो भ्राता ननान्दा स्वामिनः स्वसा । श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ॥ 148 ॥ भार्या जाया प्रिया कान्ता स्त्री च पत्नी प्रकीर्तिता । पत्निभ्राता श्यालकश्च स्वसा पत्न्याश्च श्यालिका ॥ 149 ॥ पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः । सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ॥ 150 ॥ भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः । आवुत्तो भगिनीकान्तो भगिनीपतिरेव च ॥ 151 ॥ श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना । श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने ॥ 152 ॥ अन्नदाता भयत्राता पत्नीतातस्तथैव च । विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥ 153 ॥ अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी । माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा ॥ 154 ॥ मातुर्माता पितुर्माता श्वश्रूःपित्रोः स्वसा तथा । पितृव्यस्त्री मातुलानी मातरश्च चतुर्दश ॥ 155 ॥ पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च । तत्पुत्राद्याश्च ये वंश्याः कुलजाश्च प्रकीर्तिताः ॥ 156 ॥ कन्यापुत्रश्च दौहित्रस्तत्पुत्राद्याश्च बान्धवाः । भागिनेयसुताद्याश्च पुरुषा बान्धवाः स्मृताः ॥ 157 ॥ भ्रातृपुत्रस्य पुत्राद्यास्ते पुनर्ज्ञातयः स्मृताः । गुरुपुत्रस्तथा भ्राता पोष्यः परमबान्धवः ॥ 158 ॥ गुरुकन्या च भगिनी पोष्या मातृसमा मुने । पुत्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ॥ 159 ॥ पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः । कन्यायाः श्वशुरे चैव तत्संबन्धः प्रकीर्तितः ॥ 160 ॥ गुरुश्च कन्यकायाश्च भ्राता सुस्निग्धबान्धवाः । गुरुश्वशुरभ्रातृणां गुरुतुल्यः प्रकीर्तितः ॥ 161 ॥ बन्धुता येन सार्धं च तन्मित्रं परिकीर्तितम् । मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ॥ 162 ॥ बान्धवो दुःखदो दैवान्निःसंबन्धोऽसुखप्रदः । संबन्धास्त्रिविधाः पुंसां विप्रेन्द्र जगतीतले ॥ 163 ॥ विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः । मित्रं तु प्रीतिजं ज्ञेयं स संबन्धः सुदुर्लभः ॥ 164 ॥ मित्रमाता मित्रभार्या मातृतुल्या न संशयः । मित्रभ्राता मित्रपिता भ्रातृतातसमौ नृणाम् ॥ 165 ॥ चतुर्थं नामसंबन्धमित्याह कमलोद्भवः । जारश्चोपपतिर्बन्धुर्दुष्टसंभोगकर्तरि ॥ 166 ॥ उपपत्न्यां नवज्ञा च प्रेयसि चित्तहारिणी । स्वामितुल्यश्च जारश्च नवज्ञा गृहिणीसमा ॥ 167 ॥ संबन्धो देशभेदे च सर्वदेशे विगर्हितः । अवैदिको निन्दतस्तु विश्वमित्रेण निर्मितः ॥ 168 ॥ दुस्त्यजश्च महद्भिस्तु देशभेदे विधीयते । अकीर्तिजनकः पुंसां योषितां च विशेषतः ॥ 169 ॥ तेजीयसां न दोषाय विद्यमाने युगे युगे ॥ 170 ॥ इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे जातिसंबन्धनिर्णयो नाम् दशमोऽध्यायः ॥ 10॥ ## Encoded and proofread by Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}