जीवन्मुक्तस्तोत्रम्

जीवन्मुक्तस्तोत्रम्

अखण्डं परमाद्वैतं स्वतन्त्रं परमं शिवम् । सर्वगं सच्चिदानन्दं जीवन्मुक्तं नमाम्यहम् ॥ १॥ निरालम्बं निरातङ्कं द्वैताद्वैतविवर्जितम् । सर्वात्मानं सदा शान्तं जीवन्मुक्तं नमाम्यहम् ॥ २॥ चिन्मयं परमं तीर्थं सुनित्यं नित्यनिर्मलम् । ब्रह्मचित्तं सतां सेव्यं जीवन्मुक्तं नमाम्यहम् ॥ ३॥ सर्वसद्गुणसम्पूर्णं शुद्धसत्त्वमयं शुभम् । जन्ममृत्युजरातीतं जीवन्मुक्तं नमाम्यहम् ॥ ४॥ धन्यं धन्यं सदा धन्यं स्वरूपावस्थितं परम् । सुखरूपं सदा पूर्णं जीवन्मुक्तं नमाम्यहम् ॥ ५॥ द्वेष्यं नास्ति प्रियं नास्ति यस्य नास्ति शुभाशुभम् । स्वार्थहीनं समं शुद्धं जीवन्मुक्तं नमाम्यहम् ॥ ६॥ भवन्ति यस्य कर्माणि लोककल्याणहेतवे । मायातीतं गुणातीतं जीवन्मुक्तं नमाम्यहम् ॥ ७॥ ईश्वरं सर्वविश्वानां सर्वविश्वस्वरूपकम् । सर्वोपाधिविहीनं तं जीवन्मुक्तं नमाम्यहम् ॥ ८॥ चित्स्वभावं स्वतन्त्रं च हेयोपादेयवर्जितम् । निष्कलं परमानन्दं जीवन्मुक्तं नमाम्यहम् ॥ ९॥ नैव निन्दाप्रशंसाभ्यां यस्य विक्रियते मनः । आत्मतृप्तं सदा तुष्टं जीवन्मुक्तं नमाम्यहम् ॥ १०॥ नित्यं जाग्रदवस्थायां सुप्तवद् योऽवतिष्ठते । पुण्यापुण्यविहीनं तं जीवन्मुक्तं नमाम्यहम् ॥ ११॥ माया नास्ति जगन्नास्ति यस्य ज्ञानमहोदधेः । सर्वदोषविनिर्मुक्तं जीवन्मुक्तं नमाम्यहम् ॥ १२॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । अन्तर्व्योमवदाच्छन्नं जीवन्मुक्तं नमाम्यहम् ॥ १३॥ यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । कुर्वतोऽकुर्वतो वा तं जीवन्मुक्तं नमाम्यहम् ॥ १४॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोन्मुक्तं जीवन्मुक्तं नमाम्यहम् ॥ १५॥ यः समस्तार्थजालेषु व्यवहार्यपि शीतलः । निर्द्वन्द्वं वासनाहीनं जीवन्मुक्तं नमाम्यहम् ॥ १६॥ चैत्यवर्जितचिन्मात्रे पदे परमपावने । अक्षुब्धचित्तं विश्रान्तं जीवन्मुक्तं नमाम्यहम् ॥ १७॥ इदं जगदहं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्ते न स्फुरति जीवन्मुक्तं नमाम्यहम् ॥ १८॥ स्वयमेव स्वयं हंसं स्वयमेव स्वयं स्थितिम् । स्वयमेव स्वयं पश्यन् जीवन्मुक्तं नमाम्यहम् ॥ १९॥ ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी । स्वच्छरूपो महामौनी जीवन्मुक्तं नमाम्यहम् ॥ २०॥ शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः । नित्यानन्दः प्रसन्नात्मा जीवन्मुक्तं नमाम्यहम् ॥ २१॥ इति जीवन्मुक्तस्तोत्रं सम्पूर्णम् । Proofread by Jonathan Wiener wiener78 at sbcglobal.net
% Text title            : jIvanamuktastotram
% File name             : jIvanamuktastotram.itx
% itxtitle              : jIvanamuktastotram
% engtitle              : jIvanamuktastotram
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jonathan Wiener wiener78 at sbcglobal.net
% Source                : shrutiratnAvalI
% Indexextra            : (shrutiratnAvalI)
% Latest update         : August 27, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org