जीवन्मुक्तगीतिः

जीवन्मुक्तगीतिः

शराङ्कवसुचन्द्रवर्षे फेब्रुअरीमासस्य पञ्चदशदिने न्यूयार्क- नगरे रचिता जीवन्मुक्तगीतिः भण्डारकरोपाह्वत्र्यम्बकशर्मणा संस्कृतश्लोकेषु अनूदिता चेत्ताडितोऽस्ति भुजगः कुरुते फणां स्वां वह्निर्ज्वलत्यतितरां चलितेन्धनः सन् । व्योमान्तरं च भवति प्रतिनादयुक्तं मर्माहताकुपितकेसरिगर्जितेन- ॥ १॥ विद्युद्विदारितहृदम्बुदराजिरम्भः पूरेण पूरिततलां जगतीं विधत्ते । पर्याकुलं भवति चेन्नितरां तवान्त- स्तत्त्वं ध्रुवं प्रकटयन्ति महन्महान्तः ॥ २॥ म्लानं मनो भवतु, मन्दतरा च दृष्टिः, प्रेम प्रतारकमथाफलमस्तु सख्यम् । आपच्छतं क्षिपतु दैवगतिः स्वकीयं सान्द्रं तमोऽप्यवरुणद्धु समृद्धिमार्गम्- ॥ ३॥ कोपाहितभ्रुकुटिभङ्गपदं विहन्तुं कुर्याद्यदि प्रकृतिरद्य न विस्मरेस्त्वम् । दिव्योऽसि याहि सुहृदग्रत एव नित्यं नो वामदक्षिणदिशौ पुरतस्तु लक्ष्यम् ॥ ४॥ देवोऽपि नास्मि मनुजो न पशुस्तथाहं नारी न चास्मि च पुमान्न मनः शरीरम् । शास्त्राणि विस्मयपराणि मम स्वरूपं नालं प्रकाशयितुमद्य यतोऽस्मि सोहम् ॥ ५॥ पूर्वं दिवाकरनिशाकरजन्मतोऽपि प्राग्धूमकेतुगणतारकमवृन्दसूतेः । दिक्कालयोरपि यदा न जनिस्तदानो- मासं तथा``ह''मधुना भविता च नित्यम् ॥ ६॥ भूः शोभना, किरणभास्वरभास्करोऽपि चन्द्रः प्रकाशमधुरो वियदुज्ज्वलं च । हेतोरधीनमखिलं विचरत्यभीक्ष्णं बन्धेन जीवति पुनर्विलयं प्रयाति- ॥ ७॥ विस्तार्य कञ्चुकमिव स्वमसत्यजालं तेषामुपर्यथ च तानि दृढं गृहीत्वा । भूस्वर्गलोकनिरयान्सदसच्च चित्तं चित्रं सदा वयति नैकविचारसूत्रैः ॥ ८॥ दिक्कालकार्यकरणादिकमेव सर्वं जानीहि मित्र! बहिरावरणं न सत्यम् । अस्मीन्द्रियादपि परो मनसो विचाराद् द्रष्टाखिलस्य जगतः खलु साक्षिरूपः ॥ ९॥ द्वैतं बहुत्वमसदस्ति सदेकमेवं मय्येव विश्वमखिलं ह्यहमेव सर्वम् । द्वेषो न चास्ति मयि नापि विभिन्नभावो मत्तो यतोऽस्ति न परं प्रियतामयोऽहम् ॥ १०॥ स्वप्नं त्यजेस्त्वमिह बन्धनमुक्तिहेतोः गूढं निबोध तव नास्ति भयावकाशः । छाया ममैव किमु साध्वसकारणं स्यात्? ``सोऽहं'' न चान्यदिति चिन्तय नित्यमेव ॥ ११॥ स्वामिविवेकानन्दरचिता (The Song of the Free) जीवन्मुक्तगीतिः साहित्याचार्य-एम० ए०-अध्यापक-भण्डारकरोपाह्वत्र्यम्बकशर्मणा संस्कृतश्लोकेषु अनूदिता । Song of the Free by Swami Vivekananda The wounded snake its hood unfurls, The flame stirred up doth blaze, The desert air resounds the calls Of heart-struck lion's rage. The cloud puts forth it deluge strength When lightning cleaves its breast, When the soul is stirred to its in most depth Great ones unfold their best. Let eyes grow dim and heart grow faint, And friendship fail and love betray, Let Fate its hundred horrors send, And clotted darkness block the way. All nature wear one angry frown, To crush you out - still know, my soul, You are Divine. March on and on, Nor right nor left but to the goal. Nor angel I, nor man, nor brute, Nor body, mind, nor he nor she, The books do stop in wonder mute To tell my nature; I am He. Before the sun, the moon, the earth, Before the stars or comets free, Before e'en time has had its birth, I was, I am, and I will be. The beauteous earth, the glorious sun, The calm sweet moon, the spangled sky, Causation's law do make them run; They live in bonds, in bonds they die. And mind its mantle dreamy net Cast o'er them all and holds them fast. In warp and woof of thought are set, Earth, hells, and heavens, or worst or best. Know these are but the outer crust - All space and time, all effect, cause. I am beyond all sense, all thoughts, The witness of the universe. Not two nor many, 'tis but one, And thus in me all me's I have; I cannot hate, I cannot shun Myself from me, I can but love. From dreams awake, from bonds be free, Be not afraid. This mystery, My shadow, cannot frighten me, Know once for all that I am He. -- Swami Vivekananda Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi Song of the Free by Swami Vivekananda Sanskrit translation by Tryambak bhANDarakara
% Text title            : jIvanamuktigItiH
% File name             : jIvanamuktigItiH.itx
% itxtitle              : jIvanamuktigItiH (anuvAdakaH bhANDarakaramahodayaH)
% engtitle              : The Song of the Free with original (composed by Vivekananda)
% Category              : vedanta, misc, sAhitya, upadesha, vivekAnanda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Texttype              : advice
% Author                : Engilsh poem Song of the Free by Swami Vivekananda, Sanskrit translation by Tryambak Bhandarkar
% Language              : Sanskrit
% Subject               : hinduism/Vedanta
% Indexextra            : (Yugacharya Vivekananda)
% Latest update         : January 21, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org