% Text title : Jyotirvidya Vivekah % File name : jyotirvidyAvivekaH.itx % Category : misc, sahitya, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : May 13, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jyotirvidya Vivekah ..}## \itxtitle{.. jyotirvidyAvivekaH ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः सिद्धान्त\-संहिता\-होरारूपस्कन्धत्रयात्मने । नमो ज्योतिः स्वरूपाय निगमागमचक्षुषे ॥ इदं संस्कृतवाङ्मयं विश्ववाङ्मयसमुदाये मूर्द्धन्यमिति वचनं सर्वथा युक्तियुक्तं सत्यञ्च । अस्य सर्वांगपूर्णं कलेवरं सर्वानपि विश्वजनान् विस्मापयतीति नैवात्युक्तिः । वेदस्य षडंगेषु ज्योतिषं हि नयनमिति स्तिरीकृतम् । यच्चोक्तं भास्कराचार्यैः\- \ldq{}वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चांगमध्येऽस्य तेनोच्यते । संयुतोऽपीतरैः कर्णनासादिभिः चक्षुषांगेन हीनो न किञ्चित्करः \rdq{} || इति । अन्यत्र लगधेनापि अस्य श्रेष्ठत्वं प्रमाणीकृतम् । यथोक्तं\- \ldq{}यथा शिखा मयूराणां नागानां मणयो यथा । तद्वत्वेदांगशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् \rdq{}|| (वे\. ज्यौ. \-4) अनेन शुभाशुभफलकथनपुरःसरं शास्त्रमिदं महत्वपूर्णं वरीवर्ति । तिथिवारमुहूर्तादिकं ज्ञातुं यज्ञीयकार्ये उपयुक्तसमयनिर्धारणे च अस्य प्रयोजनं मुख्यमेव प्रतिभाति । निखिलेऽस्मिन् गगनमण्डले यानि तेजोमयानि ग्रह\-नक्षत्रविम्बानि गतिमयानि दृश्यन्ते तानि समष्टिरूपेण ज्योतिः शब्देनोच्यन्ते । तेषु सदैकरूपगतीनि नक्षत्राणि । दैनिकभिन्नगतियुक्तानि तु ग्रहसंज्ञकानि ज्योतींषि भवन्ति । अन्यार्थेन सूर्यादीनां गतिरेवात्र ज्योतिः । ज्योतिस् शब्दान्मत्वर्थीये अचि प्रत्यये कृते ज्योतिषशब्दो निष्पन्नो जातः । तदधिकृत्य कृतो ग्रन्थो जउतिषः सूर्यसिद्धान्तादिः । तदधीते तद्वेद वा ज्यौतिषिकः । केचिज्ज्योतिर्विद्यारूपेऽर्थे ज्योतिषमिति शब्दं रूढमिति वदन्ति । आकाशीयज्योतिषु दृश्यादृश्यमानेषु केचन अमृतमयकिरणाः, केचिद्विषमयकिरणाः, अपरे केचिदुभयमिश्रकिरणाः, केचिच्च उभयधर्महीनकिरणाः स्मृताः । एवंविधनक्षत्रग्रहतारकादिज्योतिःपुञ्जानां स्थिति\-गति\-प्रभावादिवर्णनात्मकं खलु ज्योतिषशास्त्रं वेदांगत्वेन स्थिरीकृतं भारतीयैः विद्वभिः । मानवः सर्वदा सुखमभिलषति । तदीयं समस्तकार्यं सफलं भवतु शुभे समये भवतु इत्यभिलाषं तस्य मनसि यदा जातं तदा तेन ज्योतिःशास्त्रमन्वेषीकृतम् । केनोपायेन अनिष्टकारिण्यो दारुणा घटिकाः तं न निपातयेयुः तं प्रति आशंकां न सञ्चारयेयुः इति विषये कृत्स्नतया ज्ञानमधिगन्तुं तस्य सर्वदा इच्छा बलवती जाता, येन ग्रहादिजनितबाधाऽऽगमनात् प्रागेव तत्प्रतिबन्धकरूपकं ज्ञानं लब्धुं तेन सर्वदा संचेष्ट्य मानवजीवने ज्यौतिषस्य आवश्यकता स्थिरीकृता निश्चिता । कस्मिन् समये का घटना घटेत्, कदा विपदः सम्भावनास्ति, कदा भाग्योदयो भवेत्, कदा रोगादिकं नश्यन्ति इत्यादिकं निखिलजिज्ञासायाः अन्तः केवलं ज्योतिषशास्त्रं हि करोति । एतस्मात्कारणात् वेदचक्षुःरूपमिदं शास्त्रं सर्वेषां मानवजातीनां कृते नितान्तं प्रियमस्ति । वैदिकसंहितेभ्यः ज्योतिःसूत्रं गृहीत्वा लगधनामा कश्चित्मुनिः प्राक् अस्य शास्त्रस्योद्भावनं चकार । तत्प्रणितो वेदांगज्योतिषाख्यो ग्रन्थः ज्योतिर्विद्यायाः प्रथमत्वेन स्थिरीकृतः । चतुर्णामपि वेदानां पृथक् पृथग् ज्यौतिषशास्त्रमासीत् । संप्रति सामवेदस्य ज्योतिषं नोपलभ्यते । ऋग्वेदस्य ज्यौतिषम् आर्चज्यौतिषम्, षट्त्रिंशत्पद्यात्मकम् । यजुर्वेदस्य याजुषज्यौतिषम्, ऊनचत्वांरिशत्पद्यात्मकम् । अथर्ववेदस्य आथर्वणज्यौतिषम्, द्विषष्ट्युत्तरशतपद्यात्मकम् । एतेषां त्रयाणां ज्योतिषाणां कर्तास्ति लगधाचार्यो निःसन्देहः । कोऽयं लगधः ? इति विषयं वक्तुं संप्रति न कोऽपि सक्षमः । यद्भवतु यज्ञविधानाय इदं शास्त्रारम्भ इति भास्कराचार्येण स्वीकृतम् । यच्चोक्तं सिद्धान्तशिरोमण्यां\- \ldq{}वेदास्तावत् यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण । शास्त्रादस्मात् कालबोधो यतः स्यात् वेदांगत्वं ज्यौतिषस्योक्तमस्मात् \rdq{}|| इति ज्योतिषशास्त्र प्रवर्तकाः सूर्यादयोऽष्टादश ऋषयः स्मर्यन्ते । यदुक्तं काश्यपसंहितायां नामानि\- \ldq{}सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः । कश्यपो नारदो गर्गो मरीचिर्मनुरंगिराः ॥ रोमशः पौलिशश्चैव च्यवनो यवनो भृगुः । शौनकोऽष्टादशाश्चैते ज्योतिःशास्त्रप्रवर्तकाः \rdq{}|| इति । शास्त्रमिदमतिपुरातनमस्ति । अस्य शास्त्रस्य मूलबीजानि वेदेषु दृष्टानि भवन्ति । तत्र\- \ldq{}एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे\rdq{} \ldq{}प्रातः जुहोति, सायं जुहोति\rdq{} (tai0A0\-2/1/2) \ldq{}एकाष्टकायां वीक्षेरन् फाल्गुनीपूर्णमासे दीक्षेरन्\rdq{} (tA0brA0\-5/9/17) इत्यादिषु मन्त्रेषु गणितादिसिद्धान्तानां वर्णनं मिलति । वेदांभूतस्य ज्योतिर्विज्ञानस्य साहित्यं तु अतीव विशालम् । वेदांगज्यौतिषस्य पश्चात् ये आचार्याः अस्मिन् शास्त्रे कृतभुरिपरिश्रमाः कृतास्तेषु वराहमिहिरः, आर्यभट्टः, ब्रह्मगुप्तः, लल्लाचार्यः, उत्पलाचार्यः, श्रीपतिः, भोजदेवः, भास्कराचार्यः, केशवः, गणेशदैवज्ञः, ज्ञानराजः, कमलाकरादयश्च उदीयमाना भवन्ति । इमे आचार्याः ज्योतिश्शास्त्रसम्बन्धीयान् उत्तमोत्तमान् ग्रन्थान् विरचितवन्तः । आर्षेषु अष्टादशाचार्याः सिद्धान्तग्रन्थाः कृतवन्तः । एतदतिरिक्ताः गौरीजातकादि दैवग्रन्थाः, पराशर\-जैमिनीकृताः आर्षग्रन्थाः, वराहमिहिरादिकृताः पौरुषग्रन्थाः दृष्टिपथे विलसन्तितमाम् । शास्त्रमिदं संहितागणितजातकाख्येषु त्रिषु भागेषु आत्मानं प्रकटीचकार । यज्ञादीनां प्राकृतविधानं समुचितकाले करणीयमिति निर्द्दिश्य शास्त्रोद्भावनं सर्वादौ वेदेषु निहितम् । यज्ञविधानस्य उपयुक्तं कालं निर्दिशति ज्योतिषम् । एतस्मादस्य कालविधायकमिति नामान्तरं श्रूतम् । यदुक्तमस्य महिम्नि\- \ldq{}वेदस्य निर्मलं चक्षुः ज्योतिश्शास्त्रमकल्मषम् । विनैतदखिलं श्रौतं स्मार्तं कर्म न सिद्ध्यति\rdq{} || इति । ज्योतिषशास्त्रस्य विषयास्त्रयः । तन्त्रं संहिता होरा चेति । सिद्धान्तो नाम तन्त्रम् । इदं गणितशास्त्रं बीजगणितं पाटीगणितभेदेन द्विविधं ग्रहगतिसम्बन्धीतम् । होरा तु जातक\-ताजिकभेदेन द्विविधा । इयमेव फलितज्योतिषनाम्ना परिचिता । संहिताग्रन्थः कालचक्रं विवृणोति, मुहूर्तादिविषयान् उत्थापयति । तत्र सिद्धान्तग्रन्थेषु आर्षत्वेन सूर्यसिद्धान्तः प्रसिद्धः । पश्चात् आर्यभट्टस्य आर्यभटीयम्, लल्लस्य शिष्यधीवृद्धिदतन्त्रम्, वराहमिहिरस्य पञ्चसिद्धान्तिका, ब्रह्मगुप्तस्य ब्राह्मस्फुटसिद्धान्तः, श्रीपतेः सिद्धान्तशेखरः,भास्करस्य सिद्धान्तशिरोमणिः, गणेशस्य ग्रहलाघवम्, कमलाकरस्य सिद्धान्ततत्त्वविवेकः, शतानन्दस्य भास्वतिः, सामन्तचन्द्रशेखरस्य सिद्धान्तदर्पणः प्रमुखाः सैद्धान्तिका ग्रन्थाः । होराग्रन्थेषु बृहत्पराशरहोरा आर्षत्वेन सुविदिता । वराहस्य बृहज्जातकम्, वैद्यनाथस्य जातकपारिजातः, नीलकंठस्य ताजिकनीलकंठी, जीवनाथस्य भावकुतूहलम्, गणेशस्य जातकालंकारः प्रधानाः ग्रन्थाः सन्ति । संहितातु भृगुसंहिता, कश्यपसंहिता, गर्गसंहिता, नारदसंहिता च आर्षाः । वराहस्य बृहत्संहिता, कल्याणवर्मणः सारावली, नारायणस्य मुहूर्तमार्तण्डः, रामस्य मुहूर्तचिन्तामणिः एवं नरपतेः नरपतिजयचर्या स्वरोदयादि ग्रन्थाश्च मान्याः परिगणिताः । एतदतिरिक्ताः केरलमतप्रतिपादकाः केचन रमलचिन्तामणिः रमलामृतप्रभृतयो ग्रन्थाः, प्रश्नज्ञानसम्बलिताः ताजिकनीलकंठी, ताजिकभूषणपद्धतिः, ताजिकतन्त्रसारप्रभृतयश्च दृष्टिपथे विचरन्ति । शकुनशास्त्रं संहितास्कन्धभूतम् । अपि च हस्तरेखादिसम्बलितं सामुद्रिकशास्त्रं स्वरशास्त्रं, शिल्पकलासंयुक्तं वास्तुशास्त्रमपि ज्योतिर्विज्ञानेषु उपनिवद्धा अन्तर्भूताः दृश्यन्ते । निष्कर्षमेतत् इदं विज्ञानं प्रथमं ब्रह्मणा यज्ञप्रवर्तनाय सृष्टम् । शिष्यपरंपरानुसारेण बुधैर्गृहीतम् । तदेवार्यभट्टेन प्रकाशितं वराहमिहिरेण च विवेचितमिति शास्त्रं संप्रति मानवजातीनामशेषकल्याणं साधयति, साधयिष्यति च । इत्यलं पल्लवितेन । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}