% Text title : mAnasollasa stuti % File name : mAnasollasa.itx % Category : misc, sahitya, appayya-dIkShita % Location : doc\_z\_misc\_general % Author : Shri Appaya Dikshitar % Transliterated by : N.Balasubramanian bbalu at satyam.net.in % Proofread by : N.Balasubramanian bbalu at satyam.net.in % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. mAnasollasastutiH by Appayya Dixit ..}## \itxtitle{.. mAnasollasastutiH shrImadappayyAdIkShitendraiH virachitA ..}##\endtitles ## ##{\large Introduction: This is a short poem by the famous author. It consists of seventeen verses and is construced in the form of advice to the mind. The poet finds that the mind is now fully preoccupied with the affairs of the world, family and friends to the extent that it is unable to think of the consequences of such preoccupation. The poem points out the consequences and also the way to escape them. The remedy is to start thinking of Lord Siva and worship Him. One may continue to attend to personal matters but, should, at the same time engage the mind in thinking of the Lord. This will bring in all the prosperity one requires for a good life. It will also confer ever lasting peace which one cannot find by being busy with the world. It is common to find saints and devotees addressing their mind and also other organs like the eyes to turn to the Lord for escape from the stresses and strain that the worldly life brings in its wake. Some examples are given here. 1) Mana sambodha niyamanam - 10 verses by Bhartruhari in his Vairagya shatakam. 2) Manache Sloka of Sri Samartha Ramadasa of Maharashtra. This work is in Marathi language and has 205 verses. 3) Manoniyamanam (##manoniyamanam |##) by Saint Sadasiva Brahmendra is a small but beautiful poem consisting of 13 verses addressed to the mind. 4) The saint has also composed many songs that address the mind, the tongue etc. Some are: (1)Bhaja re Gopalam manasa. (##bhaja re gopAlam mAnasa |##) (2)Smara varam chetah smara Nanda Kumaram. (##smara vAra.n chetaH smara nandakumAram |##) (3)Bruhi Mukundeti Rasane (##brUhi mukundeti rasane |##) (4)Manasa sancharare (##mAnasa sa.nchara re##) (5)Bhaja re Yadhunatham (##bhaja re yadunAtham |##). 5) The saint Kulasekhara also addresses the organs in his Mukundamala. One of his popular poems is given here. ##jihve kIrtaya keshava.n muraripu.n cheto bhaja shrIdhara.n pANidvandva samarchayAchyutakathA\-shrotradvaya tva.n shR^iNu | kR^iShNa.n lokaya lochanadvaya hare\-rgachChA~NghriyugmAlaya.n jighra ghrANa mukunda\-pAda\-tulasI.n mUrdhan namAdhoxajam || ## Now let us go to the poem proper.}## || shrI shivamastu || ayi bhrAtashchetaH paramamupadesha.n shruNu mama smarArerarchAyA.n paTuShukaraNeShu smara phalam | tavaiShA.n preShyANAmuparatikR^itishrAnti mahati tvAyaikena shvAsaprashamasamaye kinnu sukaram || 1|| atisthemasphItAnapi shikhariNaH pashya chalitAn kiya.nta.n vA kAla.n kisalayamR^idu sthAsyati vapuH | asAre.asminpUjA.mayi hR^idaya sha.nbhorna kuruShe kadedR^ik te labhya.n kathaya jaDa ta.ntropakaraNam || 2|| idAnImatyalpeShvayi hR^idaya kAryeShvati mahAn iyAn vyAsa.ngaste na kalayasi yena smararipum || atikra.ndadba.ndhuvyasanajaladhAvarti samaye kiyAnAga.ntA te shiva shiva hatosmyeva bhavatA || 3|| aye chetashshAstrANyadhikamavagUDhAnnyapi mudhA na yadyAsajjethAH pashupatipadA.nbhojabhajane | tadittha.n bhoktavya.n khalu punarapi pretya bhuvane mahadduHkha.n varNagrahaNasamayopakramamidam || 4|| kiya.nto nA bhUvan hR^idayaparamapremaviShayAH purAjanmasvadya kva gatamiti jAnAsi kimu tAn | vR^idhA moha.n b.ndhuShvahitapariNAma.n tyaja sakhe yadAsevAdoShAt smarasi na kadA.api smararipum || 5|| amI chet putrAdyA\-stava bhR^ishatara.n premaviShayAH bhaviShyanto na syuH kimu jaDa tathA bhAvijanane | sadeva tvayyeva.n samupajanitAxatrayahate kadA sha.nbhoshchintA bhavati bhavabhItiprashamanI || 6|| anApR^ichChya j~nAtI\-navasha ruditochChUna\-nayanAn gatiHkA na\-stAtetyati\-karuNamagre viluTitAn | avashya.n gantavya.n khalu tadahitAnAmapi purasta\- dadyaiva sneha.n tyaja hR^idaya teShvarchcha girisham || 7|| ida.n sajjIbhUta.n kR^itamida\-mida.n kAryamadhune\- tyaya.n vyarthAra.nbhastava batamanash\-shAmyatu kadA | sakhalvAgantA te shivabhajanahInasya samayas\- samudyannirghoShajvaladashanipAta pratibhayaH || 8|| tvayA garbhe mAturyadiha chintitamabhUt ta\- dAlochya svAnte vraja shivamakArye tyaja ruchim | gato dUra.n mUrkhaH ka iva khalu vittArjana dhiyA charessvaira.n tyaktvA prabhuvaramR^iNAdAnarasikaH || 9|| apathyA-dAhArAdapi tava kiyan mAnasa bhaya.n muhUrtAvasthAyi jvarajaThara\-bhArAdikaraNAt | amuShmAdashrAnta\-pravitata bhavavyAdhijananAt maheshe vaimukhyAt kimiti na bhaya.n ki~nchidapi || 10|| iya.nta.nkAla.n te niyatasahavAsena janitA ki.n\- IShannAstyantaHkaraNa mayi sauhArdakaNikA | yathechCha.n bhrAnta tva.n viharaviShayAraNya\-kuhare bhaja shrIpAdAbja.n sakR^idapi purAreranudinam || 11|| sthito.asmi tvA.n pashyan chiramahita eva.n tavakR^ite madarthAsu sthANorhR^idaya paricharyAsu vimukhaH | idAnInnirviNNo.asmyalamupagataste.adyasamayo yadAtmannyapyAsthA.n jahati suhR^idarthe kR^ItavidaH || 12|| alabhyevapyartheShvadhika chapalA\-naxapR^ithukAn atR^IptAnatyarthe suchiramanuvR^ittAnapi tathA | ashakya.n te sha.nbhorbhajana\-manurudhyaiva\-mashuchIn upexaivopAyastava hR^idaya teShAmupashame || 13|| upAya.n te chetaH paramupadishAmi smararipoH padA.nbhojadva.ndve paravashatayA rajyasi yataH | avashya.n bhoktavya\-manudina\-matarkyopagamanA.n dashA\-mantyA.n\-mantassapadi gaNayopasthitatarAm || 14|| chirAt kashchitvyAdhaH shiva iti vasatyadrishikahare sa me mAyIbhUtvA matimahara\-daddhA sukhanidhim | salagnashcheddaivAt kvachanapathipAshaismR^itimayaiH sakhe ta.n badhnIyAH hR^idaya nibhR^ita.n dAsyati dhanam || 15|| bahistva.n vaiyyagrya.n prakaTaya para.n laukikakR^iti\- ShvavarjyAsu sthairya.n bhaja pashupateH pAdabhajane | viTeShu snihyantImiva bahirasArai\-rabhinayaiH dhane baddhAsa.ngA.n gaNaya dhiShaNe vAravanitAm || 16|| mahAdevadhyAnAnmamasharaNamanyanna kalaye bhavagrahagrAsollasitabhavavegAdadhibhuvi | prasIda prAgalbhya.n tadiha parigR^ihyAdya mahato bhayAtrAyasvaina.n bhagavati namaste.astu dhiShaNe || 17|| || shrI shivamastu || ## \medskip\hrule\medskip Endoded by N. Balasubramanian bbalu@satyam.net.in \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}