मन्त्रराजस्तोत्रं अथवा बाणकृतम् शिवस्तोत्रम्

मन्त्रराजस्तोत्रं अथवा बाणकृतम् शिवस्तोत्रम्

ब्रह्मवैवर्तपुराणान्तर्गतम् । सौतिरुवाच । इदं च कवचं प्रोक्तं स्तोत्रं च श‍ृणु शौनक । मन्त्रराजः कल्पतरुर्वसिष्ठो दत्तवान् पुरा ॥ ५५॥ ॐ नमः शिवाय । बाणासुर उवाच । वन्दे सुरणां सारं च सुरेशं नीललोहितम् । योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् ॥ ५६॥ ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् । तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ ५७॥ तपोरूपं तपोबीजं तपोधनधनं वरम् । वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः ॥ ५८॥ कारणं भुक्तिमुक्तीनां नरकार्णवतारणम् । आशुतोषं प्रसन्नास्यं करुणामयसागरम् ॥ ५९॥ हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम् । ब्रह्मज्योतिस्वरूपं च भक्तानुग्रहविग्रहम् ॥ ६०॥ विषयाणां विभेदेन बिभ्रन्तं बहुरूपकम् । जलरूपमग्निरूपमाकाशरूपमीश्वरम् ॥ ६१॥ वायुरूपं चन्द्ररूपं सूर्यरूपं महत्प्रभुम् । आत्मनः स्वपदं दातुं समर्थमवलीलया ॥ ६२॥ भक्तजीवनमीशं च भक्तानुग्रहकारकम् । वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् ॥ ६३॥ अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् । व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् ॥ ६४॥ त्रिशूलपट्टिशधरं सम्मितं चन्द्रशेखरम् । इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः ॥ ६५॥ प्रणमत् शङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः । इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने ॥ ६६॥ कथितं च महास्तोत्रं शूलिनः परमाद्भुतम् । इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः ॥ ६७॥ स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् । अपुत्रो लभते पुत्रं वर्षमेकं श‍ृणोति यः ॥ ६८॥ संयतश्च हविष्याशी प्रणम्य शङ्करं गुरुम् । गलत्कुष्ठी महाशूली वर्षमेकं श‍ृणोति यः ॥ ६९॥ अवश्यं मुच्यते रोगात् व्यासवाक्यमिति श्रुतम् । कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् । स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनात् ध्रुवम् ॥ ७१॥ भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं श‍ृणोति यः । मासं श्रुत्वा संयतश्च लभेद्भ्रष्टधनो धनम् ॥ ७२॥ यक्ष्मग्रस्तो वर्षमेकमास्थिको यः श‍ृणोति चेत् । निश्चितं मुच्यते रोगात् शङ्करस्य प्रसादतः ॥ ७३॥ यः श‍ृणोति सदा भक्त्या स्तवराजमिदं द्विज । तस्यासाध्यं त्रिभुवने नास्ति किञ्चिच्च शौनक ॥ ७४॥ कदाचिद्बन्धुविच्छेदो न भवेत् तस्य भारते । अचलं परमैश्वर्यं लभते नात्र संशयः ॥ ७५॥ सुसंयतोऽतिभक्त्या च मासमेकं श‍ृणोति यः । अभार्यो लभते भार्यां सुविनीतां सतीं रमाम् ॥ ७६॥ महामूर्खश्च दुर्मेधा मासमेकं श‍ृणोति यः । बुद्धिं विद्यां च लभते गुरूपदेशमात्रतः ॥ ७७॥ कर्मदुःखी दरिद्रश्च मासं भक्त्या श‍ृणोति यः । ध्रुवं वित्तं भवेत् तस्य शङ्करस्य प्रसादतः ॥ ७८॥ इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् । नानाप्रकारधर्मं च यात्यन्ते शङ्करालयम् ॥ ७९॥ पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् । यः श‍ृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् ॥ ८०॥ इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे स्तवराजोऽयमूनविंशोऽध्यायः ॥ brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 55-80 Encoded and proofread by PSA Easwaran
% Text title            : mantrarAjastotra brahmavaivarta purANAntargatam
% File name             : mantrarAjastavaBVP.itx
% itxtitle              : mantrarAjastotram athavA shivastotram (bANAsuraproktam brahmavaivartapurANAntargatam)
% engtitle              : Mantrarajastotra from Brahmavaivarta Purana
% Category              : purana, stotra, shiva, mantra, stava
% Location              : doc_z_misc_general
% Sublocation           : purana
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 55-80
% Indexextra            : (Scan, meaning)
% Latest update         : January 25, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org