% Text title : Mithila Mahatmyam % File name : mithilAmAhAmtyam.itx % Category : misc, tIrthakShetra, sItA % Location : doc\_z\_misc\_general % Proofread by : Mrityunjay Pandey % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mithilamahatmyam from Brihadvishnupurana ..}## \itxtitle{.. बृहद्विष्णुपुराणीय मिथिलामाहात्म्यम् ..}##\endtitles ## \section{13} मैत्रेय उवाच \- श्रुतन्त्वत्तो मयासर्वं, रहस्यं जानकीपतेः । अयोध्यायाश्च माहात्म्यं, तत्रावासफलन्तथा ॥ 1॥ इदानीं श्रोत्रुमिच्छामि, रामन्तत्त्व विवेकिनम् । जानक्यास्तत्व सर्व्वस्वं, यथावेदेषुवर्णितम् ॥ 2॥ पराशर उवाच \- सीतारामात्मकं सर्वं सर्वकारण कारणम् । अनयोरेकतातत्त्वं गुणतोरूपतोपि च ॥ 3॥ तत्पदं rAma_इत्युक्तं जानकी भावरूपिणी । तयोरैक्यं भवेत्तत्वमिति वेदविदो विदुः ॥ 4॥ तत्वतो मन्त्रतो वापि रूपतो गुणतोऽपि वा । न पृथग् भावना यस्य स ज्ञेयो भावुकोत्तमः ॥ 5॥ एवमेव मया पृष्ठो वशिष्ठो मांसमादिशत् । यथा तम्पृच्छतः प्राह तत्समासेन मे शृणु ॥ 6॥ रामान्न मैथिली भिन्ना मैथिल्यानरघूत्तमः । द्वयोरैक्यं विजानीयात्तद्वतो नैवरूपतः ॥ 7॥ द्वयोर्न्नित्यं द्विधारूपं तत्त्वतो नित्यमेकता । राममन्त्रे स्थिता सीता सीता मन्त्रे रघूत्तमः ॥ 8॥ यतो वर्णात्मको रामः सीता मात्रात्मिका स्थिता (भवेत)| यद्वा शब्दात्मकोरामः सीता शब्दार्थरूपिणी ॥ 9॥ यद्वा वर्णोभवेत्सीता रामः शब्दार्थ रूपवान् । एवमेव विधानेन यथा सूर्ये प्रभास्थिता ॥ 10॥ रत्ने मौल्यं नृपेकीर्त्तिस्तथारामेस्थितातु सा । जानक्यां राघवोप्येव मद्वैधेन सदास्थितः ॥ 11॥ राममैक्यं द्वयोरेव वेदज्ञैः परिनिष्ठितम् । यथायोध्यापुरी नित्या मिथिलापि तथास्मृता ॥ 12॥ सर्व्वैश्वर्य्य गुणैर्व्वापि नायोध्यातः पृथग्मता । अयोध्यका यथा नित्या सर्व्वमङ्गलरूपिणी ॥ 13॥ तथैव मैथिलाः सर्व्वे सर्व्वमङ्गल विग्रहाः । नित्यभूताः सदाशुद्धाः पुनरावृत्ति वर्जिताः ॥ 14॥ नित्यानन्द रसास्वाद रूपिणो रामपार्षदाः । श्रीरामाराधकानाञ्च निरासार्थम्विशेषतः ॥ 15॥ मिथिला सर्वथा शक्त्या यथायोध्या तथाहिसा । निष्कामानां सकामानां ज्ञानानां ज्ञान शालिनाम् ॥ 16॥ कथञ्चित्तत्र चेद्वास उद्धाराय भवेदलम् । तत्र यात्रा महापुण्या सर्व्वकाम समृद्धिनी ॥ 17॥ एवं रहस्यं तत्वस्य वर्णयन्ति मनीषिणः । द्वयोर्न्नाम द्वयोर्द्धाम द्वयोस्तत्वं द्वयोर्व्रतम् ॥ 18॥ द्वयोराराधनानाञ्च द्वयोः प्रीतिकरंसमम् । इतियेषान्नचेद्भावस्ते नराः पापभागिनः ॥ 19॥ संसारेषु निमज्जन्ते स्वकर्म्म परिवञ्चिताः । वशिष्ठेन समाख्याता त्वत्प्रीत्या वर्णितम्मया ॥ 20॥ सिद्धान्त वीजमपरं शृणुष्वैकमना मुने । सर्व्वाधारं जगन्मूलं सर्व्वकारण कारणम् ॥ 21॥ वेद वेदान्त सिद्धान्तं यत्तत्प्रणव रूपकम् । अनादिमध्य निधनं व्ययदेश्य गुणैः परम् ॥ 22॥ वहिरन्तश्च निःस्यूत मवाङ्मनसगोचरम् । अनादिमध्य निधनं व्ययदेश्यगुणैः परम् ॥ 23॥ निष्कलं निष्प्रतिद्वन्द्वं निर्व्विकारं निरञ्जनम् । सत्तामात्रं परम्ब्रह्म सदसत्परमेव यत् ॥ 24॥ विद्यावन्तो महात्मानः स्वस्वतर्क्कानुसारतः । निरूपयन्ति यत्किञ्चित् स्वस्व ग्रन्थेषु तान्त्रिकम् ॥ 25॥ तद्व्यापकस्यरूपस्य निर्गुणस्यपरात्मनः । प्रभावात्कारणंराम इतिनारद सम्मते ॥ 26॥ तच्छक्तिर्ज्जानकीरूपा तेनाभिन्ना महामुने । सूक्ष्ममज्ञान सर्व्वस्व मितिज्ञात्वाविमुच्यते ॥ 27॥ ज्ञानस्यैएषापराकाष्ठा सर्व्वभावज्ञ सम्मतिः । समाप्तिरत्रग्रन्थानां वाच्यवाचक सम्पदाम् ॥ 28॥ एतावद्वेद सर्व्वस्वमेषावै ब्रह्म सम्मतिः । यदनेन प्रकारेण सीतारामौहृदिन्यसेत् ॥ 29॥ सीतारामौ स्वयं धर्मी सीतारामौ स्वयम्प्रभुः । सीतारामौ जगद्वीजं सीतारामौ स्वयञ्जगत् ॥ 30॥ सर्वेषां साधकानाञ्च यदर्थम्वै परिश्रमः । लक्षणैर्वहुमिर्लक्ष्यौ सीतारामौगतिः सताम् ॥ 31॥ ज्ञानस्यैषा पराकाष्ठा विज्ञानस्याश्रयः परः । विज्ञायैता प्रयत्नेन कृतकृत्यो भवेन्नरः ॥ 32॥ \-इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये त्रयोदशोऽध्यायः । \section{14} मैत्रेय उवाच \- एतद्रहस्यमतुलं विज्ञानं जानकीपतेः । पुनर्विंस्तरतः किञ्चिच्छ्रोतुमिच्छामितत्वतः ॥ 33॥ स्वरुपन्नामच व्यक्तं चरित्रञ्चापि विश्रुतम् । केषाञ्चिदपि लोकेस्मिन् केषुशङ्कानविद्यते ॥ 34॥ परन्त्वयोध्ययातुल्या मिथिलावर्णितात्वया । तस्या विस्तार व्यायाम स्वरूपाणि वदस्वमे ॥ 35॥ तस्यां यात्रां कथङ्काले कार्य्या सर्वैर्मुमुक्षुभिः । केदेवास्तत्र वैसन्ति, तेषां नामानिमेवद ॥ 36॥ पराशर उवाच \- गङ्गा हिमवतोर्मध्ये नदीपञ्चदशान्तरे । तैरभुक्तिरितिख्यातो देशः परमपावनः ॥ 37॥ कौशिकी कमलाचैव तथाविण्ववतीमता । यमुनाचेति विख्याता भूयसी गैरिकातथा ॥ 38॥ जलाधिकाद्वागमती तथाव्याघ्रमतीमता । विरजा गण्डलाचैव तथैवेक्ष्वावतीति च ॥ 39॥ लक्ष्मणा वाग्मती ख्याता गण्डकीति ततःपरा । इतिपूर्व्वक्रमात्प्रोक्तं नदीनामानि दर्शयन् ॥ 40॥ अकुक्षिर्वर्त्तिनीचैव जङ्घा जीवापिकातथा । इत्याद्या बहवस्सन्ति नद्योहिमवदुद्भवाः ॥ 41॥ कौशिकीन्तु समारभ्य गण्डकीमधिगम्यवै । योजनानि चतुर्विंश व्यायामः परिकीर्त्तितः ॥ 42॥ गङ्गा प्रवाहमारभ्य यावद्धैमवतम्वनम् । विस्तारः Sho.Dashaprokto देशस्य कुलनन्दन ॥ 43॥ मिथिला नामनगरी, तत्रास्तेलोक विश्रुता । पञ्चभिः कारणैः पुण्या, याविख्याता जगत्रये ॥ 44॥ निमिर्न्नाम महाराज, इक्ष्वाको मुनयोनृपः । तेनतप्तं तपोघोरं येनख्यातन्तपोवनम् ॥ 45॥ सुवर्णमणिरूपत्वात्पूर्व्वस्मिन्हि तपोवने । सुवर्णकाननन्नाम, तेनख्याति पथङ्गतम् ॥ 46॥ पुनस्तथैवनगरी निर्म्मिता मिथिलामुने । तत्रजातो मिथिर्न्नाम तेनसा मिथिलाभवेत् ॥ 47॥ देवरात तपोभूमिः शिवतुष्टिकरीमता । यत्र प्राप्तं धनूरत्नं तेन या साम्मवीवभौ ॥ 48॥ पुनः सीरध्वजो राजा स्वर्णलाङ्गल पद्धतौ । प्राप्तवां स्तनयायत्र तेनसार्थकरिश्रुता ॥ 49॥ धनुर्य्यज्ञं कृतम्पूर्व्वं पुत्रार्थ यत्स्वयम्वरे । वित्रोष्टितं धनुर्य्यत्र रामेणाद्भुतकर्म्मणा ॥ 50॥ एतदर्थम्विशेषेण ब्रह्मरुद्रादि देवताः । समर्चयन्ति यत्नेन, निवसन्ति तरन्ति च ॥ 51॥ मिथिला तैरभुक्तिश्च वैदेही निमिकाननम् । ज्ञानक्षेत्रं कृपापीठं स्वर्णलाङ्गल पद्धतिः ॥ 52॥ जानकीजन्मभूमिश्च, निरपेक्षा विकल्मषाः । रामानन्दकरीविश्व, भाविनी नित्यमङ्गला ॥ 53॥ इतिद्वादश नामानि यः पठेच्छ्रुणुयादपि । सप्राप्नुयाद्राघवश्रेष्ठम्भुक्तिम्मुक्तिञ्च विन्दति ॥ 54॥ प्रयागादीनि तीर्थानि सन्ति लोकेषु पुण्यदा । परन्तु रामप्राप्त्यर्थं तेषांशक्तिर्न विद्यते ॥ 55॥ इयं सर्व्व प्रकारेण रामतुष्टिकरी ध्रुवम् । यथा साकेत नगरी जगतः कारण स्फुटम् ॥ 56॥ तथैवानन्द सर्व्वस्व कारणन्नगरीत्वियम् । महर्षयो महाभागास्त्यक्त्वा सर्व्व परिग्रहम् ॥ 57॥ निवसन्ति प्रयत्नेन रामाराधन हेतवे । विश्वामित्रस्तु पूर्व्वस्यान्दिशिवासं प्रकल्पयेत् ॥ 58॥ विभातुके महायोगी दक्षिणे निवसत्यसौ । गौतमस्याश्रमं पुण्यं याम्य पश्चिमकोणके ॥ 59॥ निवसन्त्युष्टजं कृत्वा वाल्मीकिस्तत्र पश्चिमे । उत्तरे याज्ञवल्क्यस्तु निवासे मितरस्सदा ॥ 60॥ एवमेव प्रकारेण वसन्त्यन्य महर्षयः । सनदी मातृकोदेशः दुर्भिक्षाभिर्विवर्जितः ॥ 61॥ धनधान्य समायुक्तो वनागम समन्वितः । प्रसस्त नरनारीक आधिव्याधि विवर्जितः ॥ 62॥ सदाम्रवन सम्पन्ना नदीतीरेषु संस्थिताः । तीरेषु भुक्ति योगेन तैरभुक्तिरितिस्मृता ॥ 63॥ हिमालयस्यवासार्थ मुनिभिः परिरञ्जितः । राजानश्च महाभागा ज्ञानविज्ञान दर्शनाः ॥ 64॥ जीवन्मुक्ता विदेहाश्च, देहवन्तो विकल्मषाः । अनुष्ठितारो यज्ञानां ब्राह्मणा परिपूजकाः ॥ 65॥ निमिवंश्या ऋषिप्राज्ञा एवन्तत्र महामुने । अन्यत्किंयत्र सावित्री गौरीश्रीदेवशक्तयः ॥ 66॥ निवसन्ति प्रयत्नेन सर्वसिद्धि प्रदायिकाः । यत्र साक्षात्स्वयं भूमौ सीतासर्व्वेश्वरेश्वरी ॥ 67॥ आविभूर्ता विशेषेण श्रेष्ठा राघववल्लभा । सर्व्वे देवा महाभागा ऋषयो ब्राह्म्य लौकिकाः ॥ 68॥ आराधयन्ति यां यत्नात् स्वेष्टायाश्च प्रकाम्यया । यस्याप्रसादतोन्यत्र कल्पकोटिशतैरपि ॥ 69॥ नप्रीणाति रघुश्रेष्ठस्तपोयोग समाधिभिः । अतस्तीर्थेषु सर्वेषु मिथिला पूज्यतेसदा ॥ 70॥ मिथिर्येन नमस्यन्ति देशान्तर गताअपि । तेषां भुक्तिश्चमुक्तिश्च जायतेनात्र संशयः ॥ 71॥ तस्मात्सर्व प्रयत्नेन रामस्याराधनन्नरः । मिथिलायां वसेत्तत्र त्यक्त्वा सर्व परिग्रहम् ॥ 72॥ \-इति श्रीवृहद्विष्णुपुराणे मिथिलामाहात्म्ये चतुर्दशोऽध्यायः । \section{15} मैत्रेय उवाच \- यानि लिङ्गानि पुण्यानि, यानि वेदोदितानि च । तत्र सन्ति महाभाग तेषान्नामानि मे वद ॥ 73॥ पराशर उवाच \- शिलानाथाभिधंलिङ्गं तथा वै कपिलेश्वरम् । सर्व्वसिद्धिप्रदं नृणां पूर्वद्वारे प्रतिष्ठितम् ॥ 74॥ कूपेश्वरं तथाग्नेये लिङ्गं सर्व्वाघ नाशनम् । याम्यां सिद्धिप्रदंलिङ्गं कल्याणेश्वर नामकम् ॥ 75॥ पूर्वसिद्धिप्रदंलिङ्गं वारुण्याञ्च जलेश्वरम् । सौम्ये जलाधिनाथाख्यं तत्रक्षीरेश्वरम्मतम् ॥ 76॥ ऐशान्यां त्रिजगत्ख्यातमन्योवै मिथिलेश्वरम् । भैरवाख्यो महादेवो नैऋत्यां ग्रामरक्षकः ॥ 77॥ एवमादीनि लिङ्गानि नैकशः संस्थितानि च । योगनिद्रा महामाया तथानगरदेवता ॥ 78॥ गिरिजाद्या महाभागा ख्याताः परमशक्तयः । वहूनि पुण्य ख्यातानि तासां नामानि मे शृणु ॥ 79॥ पुरन्दरसरः पुण्य ततोदासरथः सरः । भार्गवं मण्डलञ्चाक्षं vi.DAlaM रुक्मिणीसरः ॥ 80॥ जनकस्यसरः पुण्यं सुनेत्रायाः सरस्तथा । बलदेव सरस्तद्वत् गोपालश्च सरोवरम् ॥ 81॥ धनुःक्षेत्रमिति ख्यातं पादप्रच्छालनंसरः । विचित्राऽधूतपापा च तथाचुञ्चुमती तथा ॥ 82॥ पयस्विनी कुण्डमती विख्याता तिलदीर्घिका । लक्ष्मणाख्या गुणवती तथा विल्ववतीमता ॥ 83॥ दीर्घिका महतीपुण्या इष्टदा विघ्नहारिणी । मत्स्योदरी व्याघ्रहरी स्थितिदाच्छहारिणी ॥ 84॥ गोव्रजा चित्रधाराख्या ख्याता पूर्व्ववतातथा । दुर्गया चित्रधारीच तथाखण्डहरी शुभा ॥ 85॥ पुण्या पाकवती ख्याता तथा नगरदेविका । सनकादिसरः पुण्यो तरणम्मन्मथः सरः ॥ 86॥ मन्थानं कौशलं चक्रं लोमशं रामसागरम् । सप्तवेधाभिधं तीर्थं ध्रुवं gA.Durameva च ॥ 87॥ केदार वह्निकुण्डञ्च मध्यमं जानकीसरः । कुम्मादिकं वारुणञ्च तथासारस्वतंसरः ॥ 88॥ चतुर्द्दीर्घिकमाख्याता तथाकष्टहरंसरः । धात्री सरो विषहरः विख्यातं मुरलीसरः ॥ 89॥ गङ्गासरसमित्युक्तं अङ्गरागाभिधं सरः । गौतमस्य सरः पुण्यं वशिष्ठस्यसरस्तथा ॥ 90॥ इत्युक्तंसरसान्नाम कूपनामानिमेश्रुणु । पुण्यं सैरध्वजङ्कूपं शतानन्दस्य कूपकम् ॥ 91॥ अक्रूरकूपमित्युक्तं कूपसैमनकन्तथा । विद्याकूपं ज्ञानकूपं इतिलोकेषु विश्रुतम् ॥ 92॥ महाभागवत श्रेष्ठ वर्णिता ये जलाश्रयाः । तेषां स्नानपानेन महापुण्यं फलम्भवेत् ॥ 93॥ पुण्यातिरेकतोलभ्या मिथिलाजायतेसताम् । तेषां यात्रामहाभाग तत्रकोणेषु सूरिभिः ॥ 94॥ क्रियते परयाभक्त्या पुराणेषु विनिश्चितम् । मण्डलानां परासश्च मिथिलायां प्रशस्यते ॥ 95॥ येनकेन प्रकारेण गमनं सर्व्व सिद्धिदम । एकाहम्बात्र्यहम्वासो मासिकं वार्षिकन्तथा ॥ 96॥ जन्मावधिफलं पुण्यं संसारेऽर्ज्जित पुण्यकम् । अष्टनंसर्व्वतीर्थेषु तत्तदुद्देश्य दैवतम् ॥ 97॥ स्नानं दानं तपोहोमस्तर्पणं श्राद्धमेव च । द्विजानां भोजनञ्चैव तीर्थसम्पत्ति हेतवे ॥ 98॥ परिक्रमापि त्रिविधा वृहतीमध्यमालघु । मार्गशीर्षेऽथवामाघे फाल्गुने माधवेपि च ॥ 99॥ परिक्रमा प्रकर्त्तव्या नदीमारभ्य कौशिकीम् । ब्रह्मचर्य विधानेन हविष्याशी जितेन्द्रियः ॥ 100॥ शुद्ध्यन्ति रामकोभूत्वा भक्तवृन्दैः समन्वितः । सिंहेश्वरं शिवन्नत्वा ध्यात्वादेव रघूत्तमम् ॥ 101॥ सङ्कल्पमादितः कृत्वा परितः परिप्रक्रमेत् । कौशिकीसङ्गमेस्नात्वा सङ्गमेजाह्नवीतटे ॥ 102॥ शालग्रामींलभेय्यावत्तावद्वै पश्चिमाम्मुखः । पुनर्हैमवतम्प्राप्तः पुनस्तत्कौशिकीतटे ॥ 103॥ नत्वाकामेश्वरंलिङ्गं पुनः सिंहेश्वरम्व्रजेत् । समाप्य नियमन्तत्र पुनरायात्स्वमालयम् ॥ 104॥ मनोवाक्कायजं नित्यं पातकञ्चोपपातकम् । सर्व्वं नश्यत्ययत्नेन सर्वान्कामानवाप्नुयात् ॥ 105॥ प्रीयन्ते पितरस्तस्य प्रीयन्तेतस्यदेवताः । प्रीयते राघवोरामः स्वशक्त्या सीतयासह ॥ 106॥ एवंहि वृहतीयात्रा वर्णिता ब्रह्मवादिभिः । तत्राशक्योजनःकश्चित् पुरीमात्रं परिभ्रमेत् ॥ 107॥ कल्याणेश्वरमारभ्य निविशेद्गिरिजालये । पुनर्जलेश्वरङ्गत्वा पुनःक्षीरेश्वरं व्रजेत् ॥ 108॥ विश्रम्य च धनुस्थाने पुनः कल्याण पीठके । अपरञ्चक्लृकी प्रोक्ता मिथिलायाः परिक्रमा ॥ 109॥ प्रलापम्वा विलापम्वा मिथ्याभाषणमेव वा । असद्वार्त्तादिकं सर्व्वं वर्जयेत्साधकोत्तमः ॥ 110॥ पूर्वोक्त विधिनासम्यक् ब्रह्मचर्य्यव्रतेस्थिताः । रामेनिष्ठा मनोद्गारं मलमूत्राणिचोत्सृजेत् ॥ 111॥ अन्यथाचाचरन् मौर्ख्यान्नरः प्राप्नोति किल्विषम् । प्रयातिवाघमांल्लोकान् रामद्वेषी भवेत्तुसः ॥ 112॥ तस्माच्छुद्ध तनुश्शान्तो भजन् राममनन्यधीः । परिक्रान्तेल्लभेद्भक्तिं लोकमुक्तिन्तथापरे ॥ 113॥ मध्यमासा भवेद्यात्रा सर्वाघौघ निवारिणी । तत्राप्यशक्तश्चेत्कश्चित् परिक्रान्तोऽन्तरगृहम् ॥ 114॥ गङ्गासागरमारभ्य स्नानयात्रां समारभेत् । धनुःक्षेत्रं पुनःस्नात्वा पुरन्दरसरम्व्रजेत् ॥ 115॥ कौशलेयसरोगत्वा स्नात्वावै जानकीहृदे । वह्निकुण्डं समागत्य मध्यमं कुण्डमाव्रजेत् ॥ 116॥ रत्नसागरमागत्य कौण्डिल्यस्यसरोव्रजेत् । अङ्गरागाभिधं तीर्थं गत्वावैसाधकोत्तमः ॥ 117॥ पुनर्लक्ष्मणकुण्डेतु गत्वा सागरसङ्गमे । स्नानादिकं विधायेत्थं लोकपूज्योभवेन्नरः ॥ 118॥ सर्वसिद्धिमवाप्नोति जनः प्रक्षीण कल्मषः । तन्त्रस्नानं महाभागे प्रायश्चित्तमितः परम् ॥ 119॥ तत्राप्यंशक्तः कश्चिच्चेद् गत्वा धर्मञ्च तद्वनम् । सहायम्वा यथाशक्तिः कुर्याद्वामार्गशोधनं परिक्रमावताम्पुण्यं सोऽप्यवाप्नोत्य संशयः ॥ 120॥ \-इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये पञ्चदशोऽध्यायः ॥ \section{16} पराशर उवाच \- कौशलेन्द्रःसरः स्नायान्मार्गमासे विशेषतः । मार्गेवै मण्डनं तीर्थं पादप्रच्छालनंसरः ॥ 121॥ रामलक्ष्मणसीतानां सरांसि फलदानिवै । पौषेऋक्षसरः स्नायात्पूर्णिमायां विशेषतः ॥ 122॥ पुरन्दर सरोमाघे पञ्चम्यां शोभने शुभः । फाल्गुने पूर्णिमायाञ्च वह्निकुण्डं महाफलम् ॥ 123॥ ज्येष्ठ शुक्ल दशम्यान्तु गङ्गातीर्थं विशिष्यते । आषाढस्यान्तिमे स्नायाद्दीर्घिकायाम्विशेषतः ॥ 124॥ श्रावणे बलरामस्य तीर्थे पुण्यमथान्तिमे । भाद्र महर्षिपञ्चम्यां स्नातव्यं भार्गवं सरः ॥ 125॥ आश्विने मृतकुण्डस्य स्नानं सर्व्वाघ नाशनम् । कार्त्तिकेतु चतुर्द्दश्यां स्नातव्यावै पयश्विनीम् ॥ 126॥ एवं साम्वत्सरी यात्रा कालेकाले महाफलम् । विशेषेण महाभाग नवम्यां रामजन्मनि ॥ 127॥ जानकीजन्मवारेवा विवाहे च तथापि वा । सर्वेषां स्नानदानानि महापुण्यप्रदम्फलम् ॥ 128॥ कौशिकीं माधवे स्नायान्माघेवै कमलान्तथा । दुग्धां विल्ववतीम्मार्गे कार्त्तिके यमुनान्तथा ॥ 129॥ भूयसीं गैरिकाञ्चैवमाश्विने फलदामता । भाद्र जलाधिकापुण्या ज्येष्ठे व्याघ्रवतीतथा ॥ 130॥ विरजा श्रावणे पुण्या मण्डला फाल्गुनेतथा । इष्टावती तथापौषे चैत्रेवै लक्ष्मणाशुभा ॥ 131॥ वाग्मती फाल्गुनेशस्ता गण्डिकी चापि कार्त्तिकी । मलमासे विशेषेण गैरिका फलदायिनी ॥ 132॥ चन्द्रसूर्य्योपरागेषु सर्वानद्यः शुभावहा । निष्कामानां विशेषेण नियमोनात्रविद्यते ॥ 133॥ सरांसि पुष्करिण्यश्च मार्गशीर्षे विशेषतः । चैत्रेवा स्नानतः पुण्या नवम्यां माधवेतथा ॥ 134॥ विशेषेण महाभाग स्नातव्यः पञ्चपर्व्वसु । पुण्यं सर्व्वेषु योगेषु नात्रकार्य्याविचारणा ॥ 135॥ नवरात्रद्वयोर्मध्ये पूजनीयाः प्रयत्नतः । सर्व्वेगिराधिरासाम्यं फाल्गुने शाम्भवेतिथौ ॥ 136॥ एवं यात्रा क्रमः प्रोक्तो मिथिलावासिनां मुने । न कालनियमस्तेषां ये प्राप्ता दूरदेशतः ॥ 137॥ मिथिलावास मासाद्यजीवन्मुक्तो भवेन्नरः । देहान्ते राघवं प्राप्य तद्भक्तैः सहमोदते ॥ 138॥ स्नानन्दानञ्जपोहोमः देवतार्च्चन वन्दनम् । इष्टगर्त्तादिकंसर्व्वं मिथिलायां महत्फलम् ॥ 139॥ विशेषेण प्रतिष्ठायाः फलंवक्तुं न शक्यते । निर्माय शौधशिखरं येनसंस्थाप्यतेहरिः ॥ 140॥ समुक्तः सञ्चितैः पापैः प्रारब्धैश्च विशेषतः । जीवन्मुक्ततमो भूत्वा हरेस्सायुज्यमाप्नुयात् ॥ 141॥ योयो यांयां तनूभक्तं तदुद्दिश्य च दैवतम् । संस्थाप्य प्रतिमां पुण्यां देवलोकं स गच्छति ॥ 142॥ सर्व्वसाधनजातेभ्य प्रतिष्ठातु महाफला । मिथिलायां विशेषेण सारन्तु नियतंस्मृतम् ॥ 143॥ \-इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये षोडषोऽध्यायः । \section{17} मैत्रेय उवाच \- यएष मिथिलामध्ये पिनाकः परिदृश्यते । तस्यागमः प्रभावोवा यद्यज्जानासि संशमे ॥ 144॥ पराशर उवाच \- सम्यक् पृष्टन्त्वयाब्रह्मन् यदेतच्छाम्भवन्तनुः । तस्यप्रभावो धर्म्मज्ञैः विज्ञात ब्रह्मलौकिकैः ॥ 145॥ पुराऽसुराणां क्षेमार्थं त्रिपुरञ्च विनिर्म्मितम् । यत्रतैर्द्दानवैर्द्देवा देवलोके पराजिताः ॥ 146॥ तदा ब्रह्माज्ञया देवैर्विश्वकर्मा प्रचोदितः । विनिर्म्माय धनूरत्नं शङ्कराय निवेदितम् ॥ 147॥ तेनैव धनुषारुद्रो ददाह त्रिपुरंरुषा । पुनः प्रसन्नोभगवान् देवरातस्य भक्तितः ॥ 148॥ न्यासभूतमिदन्तत्र स्थापितं ह्यपरन्धनुः । तदा प्रभृतितद्वंशैः पूजितं तद्वरं धनुम् ॥ 149॥ परम्पराक्रमप्राप्तं जनकस्यमहात्मनः । तेन सम्पूजितं ब्रह्मन् धनुः सर्वाघनाशनम् ॥ 150॥ तस्यात्मजा समुत्पन्ना जानकी लोकविश्रुता । तस्याः स्वयम्वरे शुक्लं धनुरेतद्विनिश्चितम् ॥ 151॥ कैश्चिन्न चालितन्तच्च स्थानाद्गुरुतरं धनुम् । महादेव प्रभावाद्य स्वशक्त्या गौरवेण च ॥ 152॥ कौशिकेन सहायातो रामो दशरथात्मजः । दिदृक्षुश्च पिनाकस्य यज्ञराष्टमुपागमत् ॥ 153॥ तेन चोत्थापितंसज्जं विकृष्टं गुरुसारवत् । मध्येभग्नं धनुर्भीमं इतिलोकेषुविश्रुतम् ॥ 154॥ तदेतच्छाम्भवन्दिव्यं विश्वकर्म्मा विनिर्म्मितम् । यथारामेश्वरंलिङ्गं धनुषो दर्शनन्तथा ॥ 155॥ अतिपातक जातानां साधनं द्वितयम्मतम् । कलौयेन महाभाग कृतायात्रा स्वयम्मुने ॥ 156॥ अथवातं नमस्यन्ति जीवन्मुक्त तमोहिसः । परलोक भयाद्भीतास्तं नमस्यन्ति येनराः ॥ 157॥ तेपिपापैर्विमुच्यन्ते प्रयान्ति शुभगाङ्गतिम् । मनुष्य देहमासाद्यये न रामेश्वरङ्गताः ॥ 158॥ तेपापिष्ठास्तु लोकेऽस्मिन् देवता क्रोशमाजनाः । आलश्य दूरदेशस्था येन यान्ति महामुने ॥ 159॥ द्रष्ट्रंवैवालुकालिङ्गं सेतुबन्धशिवस्थितम् । प्रायश्चित्तं भवेत्तेषां घोर पापविशोधनम् ॥ 160॥ मिथिलायां समागम्य येदृष्ट्व शाम्भवन्धनुः । पापापनोदनन्तेषां जायते तस्यदर्शनात् ॥ 161॥ तस्मात्सर्व्व प्रयत्नेन धनुर्यात्रां समाचरेत् । येनदृष्टं धनुःखण्डं सर्व्व पापापनोदनम् ॥ 162॥ श्रीरामकरजस्पृष्टं साक्षाद्भुवनपावनम् । प्रत्यक्षं ज्ञापकं श्रेष्ठ धनुर्व्वीर्य्य प्रकाशनम् ॥ 163॥ आसृष्टि निश्चलन्दिव्यं स्थास्यत्यवनिमण्डले । महावैष्णवसंस्कारैर्महायज्ञ व्रतादिभिः ॥ 164॥ महापुण्यातिरेकैश्च धनुषोदर्शनम्भवेत् । एतद्रहस्यं सर्व्वस्वं सर्व्व ब्रह्मर्षि सङ्गतम् ॥ 165॥ पुराणज्ञैश्च निर्णीतं यद्रामाभिमुखो भवेत् ॥ 166॥ \-इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये सप्तदशोऽध्यायः । \section{18} मैत्रेय उवाच \- मिथिला निमिवंश्यानां राजधानीतिमेश्रुतम् । साकथम्पुण्यतीर्थेषु गम्यते तद्वदाधुना ॥ 167॥ पराशर उवाच \- हरेराराधनं लोके यत्र यत्र जलेकृतम् । तदेवतीर्थं विज्ञेयं दर्शनात्पुण्यदं नृणाम् ॥ 168॥ इयन्तु मिथिलापुण्या स्वयं रामस्वरूपिणी । न सापेक्षान्य संस्कारैर्न्नसापेक्षा सुरालयैः ॥ 169॥ परन्तु मुनिभिः पूर्व्वैः काञ्चनारण्य वासिभिः । हरेराराधनं पुण्यं बहुधातत्रवैकृतम् ॥ 170॥ वैवस्वत मनोर्व्वंश इक्ष्वाकोस्तनयोनिभिः । गौतमयाजकञ्चात्र यज्ञमत्रैव चाकरोत् ॥ 171॥ वशिष्ठे नरुषाशप्तो वशिष्ठञ्चापि सोऽशपत् ॥ 172॥ विदेहत्वन्द्वयोरासीत् पुराणेषुकथास्फुटा । पुनर्न्निमि शरीरस्य मत्थनं मुनिभिः कृतम् ॥ 173॥ मिथिस्तत्रसमुत्पन्नो मिथिलातेन साभवत् । तदाप्रभृति तद्वंश्यै राजधानी निरूपिता ॥ 174॥ राजानः स्वमहाभागा दर्शने गृहमेधिनः । परन्तु मुनिभिस्तुल्या तपोयोग समाधिषु ॥ 175॥ निर्ल्लेपामायिकैर्भोगै पद्मपत्रमिवाम्भसा । ज्ञानविज्ञानसारज्ञा परमानन्दलक्षणा ॥ 176॥ विशेषतो राजरत्नं जनकोनामनामतः । जानकी यत्रचोत्पन्ना निमिवंश प्रकाशिनी ॥ 177॥ यस्य भक्तिप्रभावेण रामोदाशरथिः प्रभुः । जामातृत्वं समुत्पन्नो कौतुके फलदप्रदः ॥ 178॥ तस्येय नगरी पुण्या तेनजाता महाफला । विख्याता जानकीनाम्ना विशेषेणाभवन्मुने ॥ 179॥ मैत्रेय उवाच \- कथं सीता समुत्पन्ना तस्यलाङ्गल पद्धतौ । कस्य पुण्यातिरेकेण तदीया तनया भवत् ॥ 180॥ पराशर उवाच \- जनकानां कुले ब्रह्मन् महर्षि समतेजसाम् । मर्य्यादया समापन्नं सर्व्वलोकेषु विश्रुतम् ॥ 181॥ ज्ञानविज्ञान सम्पन्नं आधिव्याधिविवर्ज्जितम् । हर्षरोमा विशेषेण लोकेविख्यात पौरुषः ॥ 182॥ तस्य पुत्रद्वयं चासीज्ज्येष्ठ सीरध्वजोमतः । तद्गुणैः समतांय्यातो द्वितीयस्तु कुशध्वजः ॥ 183॥ सर्व्वे तद्वंशजाः भूपाः ख्याता जनक नामतः । तेनासौ सर्व्वलोकेषु विख्यातो जनकाभिधः ॥ 184॥ पितुर्य्युपरते राज्ये स्थापितो जनकाभिधः । ज्येष्ठः सीरध्वजोराजा ग्रन्थानामा करोमहान् ॥ 185॥ धर्मेण पालयन् राज्यमधर्मात्परिवर्ज्जयन् । सशशाम मिथिर्य्योवै राज्यन्निहतकण्टकम् ॥ 186॥ स्वयम्प्रादुरभूद्धर्म्माद्रत्नं स्वर्णं खनिङ्गिरौ । धनधान्यवती स्फीता भूमिः कामदुधावभौ ॥ 187॥ ईज्यते बहुविधैर्य्यज्ञैः देवता तुष्टिकारकैः । ब्राह्मणान्तोषयामास दानसम्मान भक्तिभिः ॥ 188॥ तस्य शासित धर्म्मेण राज्येनिहतकण्टके । अनावृष्टिः समापन्ना यथासम्पीडिताप्रजाः ॥ 189॥ महर्षिभिः समादिष्ट मार्गेण मिथिलाधिपः । माधवे धवलेपक्षे नवम्यां यज्ञमारभेत् ॥ 190॥ स्वर्णलाङ्गलमादाय विचकर्ष महीतलम् । तत्रपुत्रीसमुत्पन्ना तान्तदागृहमानयत् ॥ 191॥ जानकीतेनवैनाम्नो विख्याता भुवनत्रये ॥ 192॥ कदाचिन्नारदो योगी तत्रागत्य महामुनिः । सीतेतिनाम्नाचाभाष्य रहस्यं तदुपादिशत् ॥ 193॥ नारद उवाच \- इयम्पुत्रीमहाभागा कुलोद्योतकरीति च । सीतेतिनाम्ना विख्याता भविष्यति जगत्रये ॥ 194॥ अस्याभर्त्ता प्रभुस्साक्षात्परमात्मा भविष्यति ॥ 195॥ एतदर्थंहिभवता कर्त्तव्यं यत्नमुत्तमम् । स्वयम्वरे प्रकर्त्तव्यं धनुरुत्थापनम्पणम् ॥ 196॥ नान्यश्चालयिताचापं प्रभोश्चपुरुषादृते । तस्यसम्बन्धतोराजन् ! सर्व्वान् कामानवाप्स्यसि ॥ 197॥ इयन्तु तुलयाराजन् चतुर्वर्ग प्रदायिनी । आपन्नानां प्रयत्नानां सर्व्वापद्विनिवारिणी ॥ 198॥ धन्योसि कृतकृत्योसि लोकवन्द्योसि भूपते । यत्त्वया तनयालब्धा ह्री, श्री, कीर्त्यादिवन्दिता ॥ 199॥ इत्युपादिश्य राजेन्द्र ब्रह्मलोकं जगामसः । त्वत्प्रीत्या वर्णितं सर्व्वं रहस्यं मिथिलोद्भवम् ॥ 200॥ एतच्चभावयेन्नित्यं श्रुत्वावै हृदिधारयेत् । तस्य तुष्टा भवेत्सीता साक्षाद्राघववल्लभा ॥ 202॥ \-इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये अष्टादशाध्यायः । \section{19} मैत्रेय उवाच\- विचित्रमिहमाख्यातं वर्णितं भवतामुने! | वैशाखे जानकीजाता व्रतं तत्र कथं भवेत् ॥ 202॥ निर्णयस्तस्य कालस्य विधिश्चापिमुनीश्वरैः । यथाविनिर्णितः शास्त्रे सिद्धान्तं तस्यशंसमे ॥ 203॥ पराशर उवाच\- वैशाखस्य सितेपक्षे नवमी मघसंयुता । सैवमध्याह्नयोगेन शस्यते व्रतकर्म्मणि ॥ 204॥ विविधापि तिथिर्ग्राह्या नवमीशब्दसङ्ग्रहात् । तिथिक्षये तिथेर्वृद्धौ तिथेर्विद्धेथवामुने ॥ 205॥ मध्याह्नव्यापिनीग्राह्या कर्मकालस्तुशस्यते । परवशस्यतेतद्वै मध्याह्नेचेद्दिनद्वये ॥ 206॥ दिनद्वयेपितद्व्याप्तौ तदासा गृह्यतेपरा । दशम्यां पारणंशस्तं दशमीं नैवलङ्घयेत् ॥ 207॥ उपवास क्रमोराम नवम्यांहि यदाचरेत् । पुण्यश्रीसु गृहस्थश्च श्रद्धावांश्च द्विजालये ॥ 208॥ निर्म्माय मण्डपश्रेष्ठं तत्र पूजनमाचरेत् । सौवर्णीं राजतीञ्चापि प्रतिमां कारयेन्नवीम् ॥ 209॥ पलैः षोडशभिः कार्य्या दशपञ्चभिरेववा । तावद्भिः कर्षपैर्व्वापि तावन्माषैरथापिवा ॥ 210॥ वित्तसाठ्यन्नकुर्व्वीत सर्व्वधर्म्म क्रियादिषु । ज्ञानमुद्राधरं ज्ञानं वीरासन समाश्रितम् ॥ 211॥ दिव्यसिंहासनासीनं न्यसेदष्ट दलाश्रये । श्रीराम वामभागस्थां सीतां सर्व्वाङ्गशोभनाम् ॥ 212॥ नीलपद्मधरान्देवीं कारयेत्साधकोत्तमः । लक्ष्मणं पश्चिमे भागे धृतच्छत्रं सचामरम् ॥ 213॥ पार्श्वे भरत शत्रुघ्नौ तालवृन्त करावुभौ । आञ्जनेयं तथाचाग्रे एषवै प्रतिमाक्रमः ॥ 214॥ पूजास्याद्वैष्णवे पीठे वेदिकोपरि संस्थिते । प्राणप्रतिष्ठा मन्त्रैश्चन्यसेत्प्राणान् प्रयत्नतः ॥ 215॥ संस्कारान् विधिवत्कृत्वा देवमावाह्य पूजयेत् । आसनं स्वागतं पाद्यं अर्घ्यमाचमनीयकम् ॥ 216॥ गन्धपुष्पन्तथादीपैः धूपनैवेद्यमेव च । ताम्बूलञ्चेतिरामस्य सीतायाश्चापिपूजनम् ॥ 217॥ यज्ञसूत्रोपचारेतु सीतायैभूषणन्न्यसेत् । सच्छत्रं चामरन्दत्वा लक्ष्मणम्पूजयेततः ॥ 218॥ गन्धपुष्पं तथाधूपं दीपन्नैवेद्यमेवच । पञ्चाङ्गमेतत्सर्व्वेषां पूजायाएषवैक्रमः ॥ 219॥ पूजा पुरुष सूक्तैश्र राघवस्यप्रशस्यते । श्रीसूक्तैर्जानकीपूजा कार्य्या सा साधकोत्तमेः ॥ 220॥ अन्येषां नाममात्रेण चतुर्थ्यन्तेनपूजयेत् । अथवा ब्रह्मगायत्र्या सर्व्वपूजन सिद्धये ॥ 221॥ एवं होमोऽपि कर्त्तव्यः तर्प्पणस्यैषवैक्रमः । पुनः शङ्खजलं ग्राह्यं अर्घन्दत्वा विचक्षणः ॥ 222॥ रामभद्र महाभाग रघुवीरनृपोत्तमः । गृहाणार्घं मयादत्तं कृपया रघुनन्दन ॥ 223॥ उतपन्नासि महाभागे स्वर्णलाङ्गलपद्धतौ । गृहाणार्घ्यं मयादत्तं कृपया मिथिलेशजे ॥ 224॥ मिथिलाधीश्वरं पार्श्वे जनकं तत्र पूजयेत् । पञ्चाङ्ग पूजनं कृत्वा अर्घ्यन्तस्मैनिवेदयेत् ॥ 225॥ विदेहाधिपराजेन्द्र मिथिलेश कृपानिधे । गृहाणार्घ्यं मयादत्तं सर्व्वसिद्धिं प्रयच्छ मे ॥ 226॥ नर्त्तनं गीतवाद्यादि कृत्वा च दिवसन्नयेत् । रात्रावपिमहापूजा कृत्वाजागरणाञ्चरेत् ॥ 227॥ पारणाहेद्विजायाथ भोजयित्वातुभक्तिभिः । शुचये देवभक्ताय प्रतिमान्तान्निवेदयेत् ॥ 228॥ अथवा यदिचेद्भक्तिः पूजायां नैष्ठिकीभवेत् । तदातां स्वगृहेस्थाप्यं पूजयेत्प्रत्यहं सुधीः ॥ 229॥ आचार्य्याय प्रदातव्या दक्षिणाङ्काञ्चनं भुवम् । गां सवत्सान्नवंवस्त्रं रत्नन्धान्यं गृहादिकम् ॥ 230॥ अथवा शक्तितोदेयं यथातुष्येद्विजोत्तमः । भूयसीं दक्षिणान्दद्यात् स्वस्तिवाचनपूर्वकम् ॥ 231॥ एवमाराधितोरामः सीतया सहभक्तितः । ददातिपरमान् कामान् सुराणामपिदुर्लभम् ॥ 232॥ नानेन सदृशम्पुण्यं नानेन सदृशंव्रतम् । रामतोजायते धर्म्मं नानेनसदृशङ्क्वचित् ॥ 233॥ सुरापी ब्रह्मास्तेयी गुरुपत्नी प्रघर्षकः । शुद्धतामाप्नुयुस्सर्व्वे प्रयान्ति परमाङ्गतिम् ॥ 234॥ \-इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये एकोनविंशोऽध्यायः । \section{20} मैत्रेय उवाच\- मिथिलाधिपतेर्व्वेश्म दुर्गाणि परिखास्तथा । अन्तःपुराणि सर्व्वाणि यथाकाराणिवर्णय ॥ 235॥ पराशर उवाच\- दुर्गञ्जनकरायस्य परिखा त्रितयान्विता । नेकशाल समुत्सौधं दुर्ग कुट्टिमसंयुतम् ॥ 236॥ वणिजामापणैर्युक्तं वीरावासविराजितम् । निमिवंश प्रसूतानां गृहरत्नं सुशोभितम् ॥ 237॥ तन्मध्ये राजराजस्य स्फटिकं मन्दिरंवरम् । वामेत्वंशे ध्वजावासं गृहरत्नैः समन्वितम् ॥ 238॥ राजराज गृहोपान्ते गजाश्व भवनानि च । गोपुरं प्राग्भवद्वारं तदन्तर्व्वर्त्तिनीसभा ॥ 239॥ ऐशान्यां राजते ब्रह्मन् महारत्नौघसङ्कलम् । वायव्येतुगृहारामं नैॠत्येकोश सञ्चयम् ॥ 240॥ पूर्वे रङ्गावलीम्विद्यादिति वै मन्दिरक्रमम् । मध्येराजालयंश्रेष्ठं तन्मध्ये स्वर्णमण्डपम् ॥ 241॥ सुवर्ण मण्डपं दृष्ट्वा सर्व्वङ्कालेषु मानवः । सायुज्य फलमाप्नोति रामसान्निध्यमेव च ॥ 242॥ महापातकिनोलोके पापिष्ठा ये नराधमाः । पशवः पक्षिणः प्रेता येवा ते पापयोनयः ॥ 243॥ कथञ्चित्तत्र चेज्जातास्तेपियान्ति परराङ्गतिम् । किम्पुनर्य्यान्तियेभक्त्या जानन्तुतत्फलम्मुने ॥ 244॥ एवमेवविधानेन राजते राजमन्दिरम् । राजालये वशिष्ठस्य ऐशान्यां कल्पपादपम् ॥ 245॥ एवमादि प्रकारेण दिव्यसम्पत्तिशोभितम् । दुर्गं दुर्गतमं दिव्यं विख्यातं भुवनत्रये ॥ 246॥ समारभ्य महाभाग पूर्व्वे हरिहरालये । तथा मैत्रेय निर्द्दिष्टं पश्चिमेवाजलेश्वरम् ॥ 247॥ गिरिजालयमारभ्य यावद्वै धनुषस्थितम् । इतिदुर्गस्यमर्य्यादा मिथिला सा महापुरी ॥ 248॥ तत्प्रान्त वाटिकामिश्च विविधैश्च जलाशयैः । शोभतेतीरभुक्तिश्च धनधान्य समाकुला ॥ 249॥ उत्तरे काञ्चनारण्यं महर्षिगण शोभितम् । बहुपुष्प फलोपेतन्द्वितीयमिवनन्दनम् ॥ 250॥ सरोज वनमाख्यातं सन्तान वनमेव च । मन्दारवनमित्येव सर्व्वतः पुष्पितद्रुमम् ॥ 251॥ चम्पकारण्यमाख्यात केलिकौतुक काननम् । कुमुदं सुखदम्प्रोक्तं वसन्तारण्यमेव च ॥ 252॥ स्फटिकं प्रतिमञ्चैव तथानन्दविवर्द्धनम् । शृङ्गार काननञ्चैव उपमान तिरस्कृतम् ॥ 253॥ सुगन्धिरससम्पन्नं सुगन्धिकुसुमाकरम् । कन्दरं कान्तिकल्लोलं लवङ्गवनमेव च ॥ 254॥ केतकी वनमित्येव काञ्चनारण्य मध्यमम् । तत्प्रान्ते गिरयः पञ्च तेषां नामानिमेशृणु ॥ 255॥ कुलाद्रिः पश्चिमेख्यातः स्वर्णाद्रिस्तु तथोत्तरे । कौतुकाद्रिस्तथावामे पूर्व भागे मधुश्रवः ॥ 256॥ सञ्जीवन गिरिर्मध्ये ख्यातोलोकत्रयेमुने । दुर्गस्य पश्चिमे भागे योजनत्रितयाभिधम् ॥ 257॥ यज्ञस्थलं नरेन्द्रस्य यत्रलाङ्गलपद्धतौ । समुत्पन्नामहाभागा सीताराघववल्लभा ॥ 258॥ तद्विशेषफलं लोके सर्व्वकामप्रदायिकाम् । मिथिला सर्व्वतः पुण्या सर्व्वाकारेण शोभिता ॥ 259॥ तस्यां निवासिनां पुण्यं मयावक्तुं न शक्यते । सद्यो विनाशयेत्पापं मिथिलेतिप्रकीर्तनात् ॥ 260॥ धन्यास्ते ये प्रयत्नेन निवसन्ति महामुने । विचरेन्मिथिलामध्ये ग्रामेग्रामे विचक्षणः ॥ 261॥ सखण्डानां विधिरियं वीतरागवतामपि । कपिलेश्वरमारभ्य हरिणाक्षीञ्च पावनीम् ॥ 262॥ पिप्पलीवनमागत्य पुनः पुष्पहरं व्रजेत् । रूपस्थानं पुनर्गत्वा वर्णस्थानं ततोव्रजेत् ॥ 263॥ विलावतीं हरित्वेकीं गच्छेत्कूपेश्वरम्पुनः । मिथिलेशपुरं गत्वा वनमामद्रमालयम् ॥ 264॥ पुनः सिंहेश्वरङ्गत्वा तारवल्लींसपिप्पलीम् । सिंहोलकामथोगत्वा पुनश्चत्रपनायनम् ॥ 265॥ सिन्दूरेश्वरकङ्गत्वा ततो राजालयंव्रजेत् । सृखेलीं समुपागम्य गच्छेद्विषहरं ततः ॥ 266॥ मङ्गलां मङ्गलवतीं विरजां पाप हारिणीम् । वलवर्द्धकभाविन्यां जाम्वतीं जीव पुत्रिकाम् ॥ 267॥ एवंवैमिथिलोपान्ते वसन् ग्रामेष्वनन्यधीः । नयेत्कालं कृपापात्रं विचरन्साधकोत्तमः ॥ 268॥ सम्पन्नानां विधिरियं मुनीनां वीतरागिणाम् । निवसेदुरजं कृत्वा वाणप्रस्थोऽथवाक्वचित् ॥ 269॥ \-इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये विंशोऽध्यायः । \section{21} पराशर उवाच\- इदं समासतः प्रोक्तं तव प्रीत्या मयाधुना । माहात्म्यं मिथिलायाश्च कोपिवक्तुं न शक्यते ॥ 270॥ रामतुष्टिकरांलोके सर्व्वकामसमृद्धिनीम् । मिथिला सर्व्वतः पुण्या सुराणामपि दुर्लभम् ॥ 271॥ प्रयागे बहुवर्षाणि काश्यांवा बहुवार्षिकम् । नैमिषेवा कुरुक्षेत्रे जन्मावधिवसेन्नरः ॥ 272॥ अवन्त्यां विष्णुकाञ्चीञ्च नरनारायणाश्रमे । व्यङ्कटेऽद्रौ महापीठे गङ्गासागर सङ्गमे ॥ 273॥ मुक्तिक्षेत्रे हरिद्वारे ब्रह्मावर्त्ते गयाशिरे । आजन्म निवसेद्यस्तु परिक्रामे भुवन्तथा ॥ 274॥ गवां लक्षप्रदाता च शतप्रामप्रदायकः । सुवर्णमेरुदाता च रत्नाकर प्रदायकः ॥ 275॥ याजकः सर्व्वयज्ञानां स्वाध्याय निरतस्तथा । कुब्जाति कुब्जकर्त्ता च प्राजापत्येनिवर्त्तकः ॥ 276॥ पाराकादि व्रतैर्युक्तश्चन्द्रायण विवर्त्तकः । तिलाशी च तथैवाह पञ्चगव्येन वर्त्तकः ॥ 277॥ पत्राहारी जलाहारी निराहारस्तथैव च । दरीशायी गिरौवासी ग्रीष्मेपञ्चाग्नि सेवकः ॥ 278॥ सएवतिलावासी शिशिरे सलिलेशयः । ऊर्द्ध वाहुर्व्वसंय्यश्च स्थाणुः कामाकुणिस्तथा ॥ 279॥ ब्रह्मक्षत्रानुवर्त्ती च तत्वज्ञानैकचिन्तकः । यागेष्वभिरतश्चैव देवतार्च्चन तत्परः ॥ 280॥ पुरश्चर्य्यावतश्चैव हविष्याशी जितेन्द्रियः । निखिलैः साधनैः स्वीयैर्व्वहुजन्म समर्ज्जितैः ॥ 281॥ महापुण्यातिरेकैश्च ? च भारते । मिथिलाया निवासस्य नराः संय्यान्तियोग्यताम् ॥ 282॥ य इदं श्रावयेन्नित्यं श्रुत्वानाहृदिधारयेत् । सीतारामौहृदिन्यस्य नत्वा सम्प्राप्नुयाद्ध्रुवम् ॥ 283॥ प्रीयन्ते पितरस्तस्य प्रीयन्ते तस्यदेवताः । देवानां मान्यतालब्धा सर्व्वान् कामानवाप्नुयात् ॥ 284॥ \-इति श्रीबृहद्विष्णुपुराणे मिथिलामाहात्म्ये पराशर\-मैत्रेयसंवादे एकविंशोऽध्याये मिथिलामाहात्म्यं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}