मोहनाष्टकम्

मोहनाष्टकम्

रोगैः समाकुले देशे पापे वृद्धिङ्गते तथा परैर्गृहीत सर्वस्वे जने निर्धनतां गते ॥ १॥ ममायं देश इत्येवं भावेऽप्याङ्ग्लैर्विनाशिते गान्धी महाशयो लोकं रक्षितुं जनिमग्रहीत् ॥ २॥ कृष्णेन यत्कृतं कर्म यत्कृतं गौतमेन च तदेव मोहनः कर्तुमुधुक्तो वर्ततेऽधुना ॥ ३॥ अर्थान्धैः परिपीडितान्गतबलान्दीनाञ्जनानुद्धरन् तप्त्वा तीव्रतमं तपः परहितं कर्तुं सदा सोद्यमः । अल्पाकल्पवृतो विकल्परहितः सङ्कल्पशक्त्यायुतः जीयाद्भारतवर्षभक्तप्रवरो गान्धीः सदा शुद्धधीः ॥ ४॥ भारतोद्धरणार्थं यो जातो जगति धर्मवित् । विना शस्त्रैर्जयो यस्य मोहनं तं नमाम्यहम् ॥ ५॥ मोहनं शत्रुसङ्घानां मोहनं सुहृदां तथा । निस्त्रैगुण्यं जितात्मानं मोहनं प्रणमाम्यहम् ॥ ६॥ धर्मयुद्धे जना येन वयं सर्वे निमन्त्रिताः । सोऽयमद्य पुरोऽस्माकं वर्तते पुरुषर्षभः ॥ ७॥ कुत्वा शिरसि तस्याज्ञां तद्वर्त्मपरिगृह्य च । ईप्सितं प्राप्नुयामेति दिशतु कमलापतिः ॥ ८॥ इति मोहनाष्टकम् । Mahatma Gandhi's name was Mahandas Karamchand Gandhi Proofread by Jonathan Wiener wiener78 at sbcglobal.net
% Text title            : mohanAShTakam
% File name             : mohanAShTakam.itx
% itxtitle              : mohanAShTakam (mohanadAsa karamachanda gAndhI)
% engtitle              : mohanAShTakam Eight verses praising Mahatma Gandhi
% Category              : misc, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jonathan Wiener wiener78 at sbcglobal.net
% Latest update         : August 28, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org