% Text title : Nitisaram % File name : nItisAram.itx % Category : misc, subhaashita, sahitya % Location : doc\_z\_misc\_general % Author : mahAkavi ghaTakarpara % Proofread by : Seshadri N, PSA Easwaran % Description/comments : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888 % Latest update : June 12, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nitisaram ..}## \itxtitle{.. nItisAram ..}##\endtitles ## girau कलापी गगणे पयोदा लक्षान्तरेऽर्कश्च जलेषु पद्माः । इन्दुर्द्विलक्षं कुमुदस्य वन्धुर्यो यस्य मित्रं न हि तस्य दूरम् ॥ 1॥ माता निन्दति नाभिनन्दति पिता भ्राता न सम्भाषते भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नालिङ्गते । अर्थप्रार्थनशङ्कया न कुरुतेऽप्यालापमात्रं सुहृत् तस्मादर्थमुपार्जयस्व च सखे स्वार्थस्य सर्वेवशाः ॥ 2॥ धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति । धनेभ्यः परो वान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ 3॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्मर्थेन कौरवैः ॥ 4॥ त्रिविक्रमोऽभूदपि वामनोऽसौ स सूकरश्चेति स वै नृसिंहः । नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम् ॥ 5॥ चलच्चित्तं चलद्वित्तं चलज्जीवनयौवनम् । चलाचलमिदं सर्वं कीर्तिर्यस्य स जीवति ॥ 6॥ स जीवति यशो यस्य कीर्तिर्यस्य स जीवति । अयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः ॥ 7॥ वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते । सर्वत्रैवं विचारेण नाहारे न च मैथुने ॥ 8॥ क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥ 9॥ निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि मनस्तु यस्य कथं जनस्तं परितोषयिष्यति ॥ 10॥ दश व्याघ्रा जिताः पूर्वं सप्तसिंहास्त्रयो गजाः । पश्यन्तु देवताः सर्वा अद्य युद्धं त्वया मया ॥ 11॥ सिंह उवाच \- गच्छ सूकर भद्रन्ते ब्रूहि सिंहो मया जितः । पण्डिता एव जानन्ति सिंहसूकरयोर्बलम् ॥ 12॥ उद्योगिनं पुरूषसिंहमुपैति लक्ष्मी\- र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥ 13॥ एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पूरुस्त्वेको भुवनविजयी मन्मथो दुर्निवारः । शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥ 14॥ अतिदूरपथश्रान्ताश्छायां यान्ति च शीतलाम् । शीतलाश्च पुनर्यान्ति का कस्य परिदेवना ॥ 15॥ अपमानं पुरष्कृत्य मानं कृत्वा च पृष्ठके । स्वकार्यमुद्धरेत् प्राज्ञः कार्यध्वंसो हि मूर्खता ॥ 16॥ एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति योऽवभाषे । नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषो गुणराशिनाशी ॥ 17॥ कृतस्य करणं नास्ति मृतस्य मरणं तथा । गतस्य शोचना नास्ति ह्येतद्वेदविदाम्मतम् ॥ 18॥ नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि । कुशकण्टकविविङ्वोऽपि प्राप्तकालो न जीवति ॥ 19॥ निमग्नस्य पयोराशौ पर्वतात् पतितस्य च । तक्षकेनापि दष्टस्य आयुर्मर्माणि रक्षति ॥ 20॥ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥ 21॥ इति श्रीमहाकवि घटकर्पर विरचितं नीतिसारं समाप्तम् ॥ ## Encoded by Seshadri N Proofread by Seshadri N, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}