श्रीन्यासदशकम्

श्रीन्यासदशकम्

॥ श्रीः ॥ श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ अहं मद्रक्षण भरो मद्रक्षण फलं तथा । न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत्बुधः ॥ १॥ न्यस्याम्यकिञ्चनः श्रीमननुकूलोऽन्यवर्जितः । विश्वास प्रार्थना पूर्वमात्मरक्षा भरं त्वयि ॥ २॥ स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्त स्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३॥ श्रीमन्नभीष्ट वरद त्वामस्मि शरणं गतः । एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४॥ त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येक प्रयोजनम् । निषिद्धकाम्यरहितं कुरू मां नित्य किङ्करम् ॥ ५॥ देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव । नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्श्व माम् ॥ ६॥ मां मदीयं च निखिलं चेतनाचेतनात्मकम् । स्वकैङ्कर्योपकरणं वरद स्वीकुरू स्वयम् ॥ ७॥ त्वदेक रक्ष्यस्य मम त्वमेव करुणाकर । न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८॥ अकृत्यानां च करणं कृत्यानां वर्जनं च मे । क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९॥ श्रीमान्नियत पञ्चाङ्गं मद्रक्षण भरार्पणम् । अचीकरत्स्वयं स्वस्मिनतोऽहमिह निर्भरः ॥ १०॥ ॥ इति श्रीन्यासदशकं समाप्तम् ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ Encoded and proofread by Vikram Iyer vikram85.iyer at gmail.com
% Text title            : nyAsadashakam
% File name             : nyAsadashakam.itx
% itxtitle              : nyAsadashakam (vedAntadeshikArachitam)
% engtitle              : nyAsadashakam
% Category              : dashaka, misc, vedAnta-deshika, dashaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Vedanta Desika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vikram Iyer vikram85.iyer at gmail.com
% Proofread by          : Vikram Iyer vikram85.iyer at gmail.com
% Latest update         : November 5, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org