% Text title : Padyasangraha % File name : padyasangrahaH.itx % Category : misc, subhaashita, sahitya % Location : doc\_z\_misc\_general % Author : kavi bhaTTa % Proofread by : Seshadri N, PSA Easwaran % Description/comments : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888 % Latest update : June 12, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Padyasangraha ..}## \itxtitle{.. padyasa~NgrahaH ..}##\endtitles ## नत्वा तां परमेश्वरीं शिवकरीं श्रीभारतीं भास्वतीं गङ्गातीरनिवासिना सुकविना लोकोपकारार्थिना । नानापण्डितवक्त्रनिर्गतवतां निर्मीयते केनचित् पद्यानामिह सङ्ग्रहोऽमृतकथाप्रस्तावविस्तारिणाम् ॥ 1॥ काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहु\- र्दोषान्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः । कासारेऽपि विकाशिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः सम्बूकमन्वेषते ॥ 2॥ अतिरमणीये काव्येऽपि पिशुनो दूषणमन्वेषयति । अतिरमणीये वपुषि व्रणमिव मक्षिकानिकरः ॥ 3॥ कीर्तिः स्वर्गतरङ्गिणीभिरभितो वैकुण्ठमास्रावितं क्षोणीनाथ तव प्रतापतपनैः सन्तापितः क्षीरधिः । इत्येवं दयितायुगेन हरिणा त्वं याचितः स्वाश्रयं हृत्पद्मं हरये श्रिये स्वभवनं कण्ठं गिरे दत्तवान् ॥ 4॥ रवेः कवेः किं समरस्य सारं कृषेर्भयं किं किमदन्ति भृङ्गाः । सदा भयं ब्रह्मपदञ्च केषां भागीरथीतीरसमाश्रितानाम् ॥ 5॥ वासः काञ्चनपिञ्चरे नृपकराम्भोजैस्तनूमार्जनं भक्ष्यं स्वादुरसालदाडिमफलं पेयं सुधाभं पयः । पाठः संसदि रामनाम सततं धीरस्य कीरस्य मे हाहा हन्त तथापि जन्मविटपिक्रोडं मनो धावति ॥ 6॥ उदयति यदि भानुः पश्चिमे दिग्विभागे विकसति यदि पद्मः पर्वतानां शिखाग्रे । प्रचलति यदि मेरुः शीततां याति वह्नि\- र्न चलति खलु वाक्यं सज्जनानां कदाचित् ॥ 7॥ निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् । वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ 8॥ वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः । वरमपि घोरे नरके पतनं न च dhanagarvitaBAndhavasharaNam || 9|| कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोधमुखी च भार्या । मूर्खश्च पुत्रो विधवा च कन्या विनाग्निना सन्दहते शरीरम् ॥ 10॥ वरं मौनं कार्यं न च वचनमुक्तं यदनृतं वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । वरं भैक्ष्याशित्वं न च परधनास्वादनसुखं वरं प्राणत्यागो न च पिशुनवादेष्वभिरतिः ॥ 11॥ निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेश्वरत्वं पुनः । चक्रेशः पुनरिन्द्रतां सुरपतिर्ब्राह्मं पदं वाञ्छति ब्रह्मा विष्णुपदं हरिः शिवपदं त्वाशावधिं के गताः ॥ 12॥ ख्यातः शक्रो भगाङ्गो विधुरपि मलिनो माधवो गोपजातो वेश्यापुत्रो वसिष्ठः सरुजपदयमः सर्वभक्ष्यो हुताशः । व्यासो मत्स्योदरीयः सलवण उदधिः पाण्डवा जारजाता रुद्रः प्रेतास्थिधारी त्रिभुवनवसतां कस्य दोषो न जातः ॥ 13॥ तुरगशतसहस्रं गोगजानाञ्च लक्षं कनकरजतपात्रं मेदिनीं सागरान्ताम् । विमलकुलवधूनां कोटिकन्याश्च दद्यात् न हि न हि सममेतैरन्नदानं प्रधानम् ॥ 14॥ कालिदासकविता नवं वयः माहिषं दधि सशर्करं पयः । ऐणमांसमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥ 15॥ नाक्षराणि पठता किमपाठि पाठितोपि किमु विस्मृत एव । इत्थमर्थिजनसंशयदोला खेलनां खलु चकार नकारः ॥ 16॥ लक्ष्मणसेन उवाच \- शैत्यनाम गुणस्तवैव त्वदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्त्यशुचयः स्पर्शेन यस्याः परे । किञ्चातः परमं तव स्तुतिपदं त्वं जीवनं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ 17॥ वल्लाल उवाच \- तापो नापगतस्तृषा न च कृशा धौता न धूली तनो\- र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा । दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा नवा पद्मिनी प्रारब्धो मधुपैरकारणमहो झङ्कारकोलाहलः ॥ 18॥ तत्पुत्र उवाच \- परीवादस्तथ्यो भवति वितथो वापि महतां अतथ्यस्तथ्यो वा हरति महिमानं जनरवः । तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो रवेस्तादृक्तेजो न हि भवति कन्यां गतवतः ॥ 19॥ राजोवाच \- सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि । स किं नात्रेः पुत्रो न किमु हरचूडार्चनमणि\- र्न वा हन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥ 20॥ इति श्रीकविभट्टकृतः पद्यसङ्ग्रहः समाप्तः ॥ ## Encoded by Seshadri N Proofread by Seshadri N, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}