% Text title : Priyakarah % File name : priyakaraH.itx % Category : misc, sanskritgeet % Location : doc\_z\_misc\_general % Description/comments : From Marathi movie YZ % Latest update : August 11, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Priyakarah ..}## \itxtitle{.. priyakaraH ..}##\endtitles ## shrutvA nAma priyasya sphuTaghanapulakaM jAyate yatsamantAta (shrutvA nAmApi yasya) dR^iShTvA yasyAnanenduM bhavati vapuridaM chandrakAntAnukAri | (bhavati punaridaM, chandrakAnto.anukAri, kAntAnusAri) tasminnAgatya kaNThagrahanikaTapadasthAyini prANanAthe bhagnA mAnasya chintA bhavati mama punarvajramayyAH katha~nchit || (bhavati mayi) (amarushatakam 58\. saMskR^itakavi amaru) priyakaraH priyakarau priyakarAH prathamA | priyakaraM priyakarau priyakarAM advitIyA || tava na jAne na jAne hR^idayaM mama punaH kAmo divApi rAtrimapi | nirghR^iNa tapati balIyastvayi vR^ittamanorathAyA a~NagAni || (shakuntalA proktam) (mahAkavi kalidAsasya abhij~nAnashAkuntalam a.nka 3) priyakaraH priyakarau priyakarAH prathamA | priyakaraM priyakarau priyakarAM advitIyA || idamananyaparAyaNamanyathA, hR^idayasannihite hR^idayaM mama | yadi samarthayase madirekShaNe madanabANahato.asmi hataH punaH || (rAjA duShyantaproktam) (mahAkavi kalidAsasya abhij~nAnashAkuntalaM a~Nka 3) he priyA he priye he priyAH sundari | shrutvA nAma priyasya sphuTaghanapulakaM jAyate yatsamantAta tasminnAgatya kaNThagrahanikaTapadasthAyini prANanAthe bhagnA mAnasya chintA bhavati mama punarvajramayyAH katha~nchit || preyasI preyasau preyasyaH prathamA | preyasIM preyasau preyasIH advitIyA || priyakaraH priyakarau priyakarAH prathamA | priyakaraM priyakarau priyakarAM advitIyA || ## Lyricist: Amaru (Amarushataka) and Kalidas (Shakuntal) Amarushatakam - When I hear the name of my dearest one, the hair bristle thickly all over my body; when I see his moon-like face, this my body behaves like the oozing moon-stone ; and when he comes and steps close enough to hold me in a passionate embrace, the thought of sulkiness vanishes from my adamant heart. ( 58 ) https://archive.org/details/amarushataka/page/n107/mode/1up ##saMskR^itam \- yasya priyasya nAma nAmadheyaM shrutvA nishamyApi vapuH yadyasmAtkAraNAt samantAt sarvataH sphuTaghanapulakaM vyaktasAndraromA~nchaM jAyate bhabati | kiM cha yasyAnanenduM mukhachandraM dRRiShTvAvalokya idaM vapuretachCharIraM chandrakAntAnukAri chandrakAntamanukarotIti chandrakAntAnukAri tadvat svinnaM bhavatItyarthaH | tasmAt tasmin prANanAthe prANeshvare Agatya kaNThagrahanikaTapadasyAyini sati kaNThasya galasya graho grahaNamAli~NganamityarthaH | tasya nikaTapadaM samIpasthAnaM tatra tiShThatIti sthAyi tasmin kathaMchit kenApi prakAreNa vajramayyA kulishasadRRishyAH AropitakAThinyAyAH ityarthaH | mama punarmAnasya kopasya chintA smRRitirbhamA vihatA bhavati kathaM mAnaH kriyate | punaH shabdo vAkyAlaMkAre | ala aparAdhini priye tasmin avashyaM mAnaH kartavya iti protsAhisA satI AtmanaH asAmarthya nAyikA kathayatItyabhiprAyaH | atra nAyikA svIyA madhya cha | nAyakaH shaThaH | AtmopakSheparUpaM shRRi~NgAri narma | jAtiralaMkAraH | ## Shakuntalam - ## anvaya, sarala shabdArtha, hindI anuvAda samskR^itaTIkA, vivR^iti ## Shakuntala page 201 https://archive.org/details/fqha\_abhigyana-shakuntalam-edited-by-krishna-kant-shastri-1975-kanpur-bharatiya-prakashan/page/२०१/mode/1up Dushyanta page 207 https://archive.org/details/fqha\_abhigyana-shakuntalam-edited-by-krishna-kant-shastri-1975-kanpur-bharatiya-prakashan/page/२०७/mode/1up \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}