% Text title : रामकृष्ण विलोम काव्यं (कवि सूर्य) % File name : raamakrshhna.itx % Category : kAvya, misc, sAhitya, raama, krishna % Location : doc\_z\_misc\_general % Transliterated by : P. P. Narayanaswami swami at math.mun.ca % Proofread by : P. P. Narayanaswami swami at math.mun.ca % Latest update : April 14, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrirama-Krishna Viloma Kavyam (kavi सूर्य) ..}## \itxtitle{.. श्रीरामकृष्ण विलोम काव्यं (कवि सूर्य) ..}##\endtitles ## तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवं दयाश्रीः । श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम् ॥ 1॥ चिरं विरंचिर्न चिरं विरंचिः साकारता सत्यसतारका सा । साकारता सत्यसतारका सा चिरं विरंचिर्न चिरं विरंचिः ॥ 2॥ तामसीत्यसति सत्यसीमता माययाक्षमसमक्षयायमा । माययाक्षसमक्षयायमा तामसीत्यसति सत्यसीमता ॥ 3॥ का तापघ्नी तारकाद्या विपापा त्रेधा विद्या नोष्णकृत्यं निवासे । सेवा नित्यं कृष्णनोद्या विधात्रे पापाविद्याकारताघ्नी पताका ॥ 4॥ श्रीरामतो मध्यमतोदि येन धीरोऽनिशं वश्यवतीवराद्वा द्वारावतीवश्यवशं निरोधी नयेदितो मध्यमतोऽमरा श्रीः ॥ 5॥ कौशिके त्रितपसि क्षरव्रती yo.adadAd.advitanayasvamAturam | रन्तुमास्वयन तद्विदादयोऽ तीव्ररक्षसि पतत्रिकेशिकौ ॥ 6॥ लम्बाधरोरु त्रयलम्बनासे त्वं याहि याहि क्षरमागताज्ञा । ज्ञातागमा रक्ष हि याहि या त्वं सेना बलं यत्र रुरोध बालम् ॥ 7॥ लङ्कायना नित्यगमा धवाशा साकं तयानुन्नयमानुकारा । राकानुमा यन्ननु यातकंसा शावाधमागत्य निनाय कालम् ॥ 8॥ गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः । तामसाक्षरतातीते ये रावैरध्वजाधिगाः ॥ 9॥ तावदेव दया देवे यागे यावदवासना । नासवादवया गेया वेदे यादवदेवता ॥ 10॥ सभास्वये भग्नमनेन चापं कीनाशतानद्धरुषा शिलाशैः । शैलाशिषारुद्धनताशनाकी पञ्चानने मग्नभये स्वभासः ॥ 11॥ न वेद यामक्षरभामसीतां का तारका विष्णुजितेऽविवादे । देवाविते जिष्णुविकारता का तां सीमभारक्षमयादवेन ॥ 12॥ तीव्रगोरन्वयत्रार्यो वैदेहीमनसो मतः । तमसो न महीदेवै\- र्यात्रायन्वरगोव्रती ॥ 13॥ वेद या पद्मसदनं साधारावततार मा । मारता तव राधा सा नन्द सद्मप यादवे ॥ 14॥ शैवतो हननेऽरोधी यो देवेषु नृपोत्सवः । वत्सपो नृषु वेदे यो धीरोऽनेन हतोऽवशैः ॥ 15॥ नागोपगोऽसि क्षर मे पिनाकेऽ नायोऽजने धर्मधनेन दानम् । नन्दानने धर्मधने जयो ना केनापि मे रक्षसि गोपगो नः ॥ 16॥ ततान दाम प्रमदा पदाय नेमे रुचामस्वनसुन्दराक्षी । क्षीरादसुं न स्वमचारु मेने यदाप दाम प्रमदा नतातः ॥ 17॥ तामितो मत्तसूत्रामा शापादेष विगानताम् । तां नगाविषदेऽपाशा मात्रासूत्तमतो मिता ॥ 18॥ नासावद्यापत्रपाज्ञाविनोदी धीरोऽनुत्या सस्मितोऽद्याविगीत्या । त्यागी विद्यातोऽस्मि सत्त्यानुरोधी दीनोऽविज्ञा पात्रपद्यावसाना ॥ 19॥ संभावितं भिक्षुरगादगारं याताधिराप स्वनघाजवंशः । शवं जघान स्वपराधिताया रङ्गादगारक्षुभितं विभासम् ॥ 20॥ तयातितारस्वनयागतं मा लोकापवादद्वितयं पिनाके । केनापि यं तद्विदवाप कालो मातंगयानस्वरतातियातः ॥ 21॥ शवेऽविदा चित्रकुरङ्गमाला पञ्चावटीनर्म न रोचते वा । वातेऽचरो नर्मनटीव चापं लामागरं कुत्रचिदाविवेश ॥ 22॥ नेह वा क्षिपसि पक्षिकंधरा मालिनी स्वमतमत्त दूयते । ते यदूत्तमतम स्वनीलमा\- राधकं क्षिपसि पक्षिवाहने ॥ 23॥ वनान्तयानस्वणुवेदनासु योषामृतेऽरण्यगताविरोधी । धीरोऽवितागण्यरते मृषा यो सुनादवेणुस्वनयातनां वः ॥ 24॥ किं नु तोयरसा पम्पा न सेवा नियतेन वै । वैनतेयनिवासेन पापं सारयतो नु किम् ॥ 25॥ स नतातपहा तेन स्वं शेनाविहितागसम् । संगताहिविनाशे स्वं नेतेहाप ततान सः ॥ 26॥ कपितालविभागेन योषादोऽनुनयेन सः । स नये ननु दोषायो नगे भाविलतापिकः ॥ 27॥ ते सभा प्रकपिवर्णमालिका नाल्पकप्रसरमभ्रकल्पिता । ताल्पिकभ्रमरसप्रकल्पना कालिमर्णव पिक प्रभासते ॥ 28॥ रावणेऽक्षिपतनत्रपानते नाल्पकभ्रमणमक्रमातुरम् । रन्तुमाक्रमणमभ्रकल्पना तेन पात्रनतपक्षिणे वरा ॥ 29॥ दैवे योगे सेवादानं शङ्का नाये लङ्कायाने । नेयाकालं येनाकाशं नन्दावासे गेयो वेदैः ॥ 30॥ शङ्कावज्ञानुत्वनुज्ञावकाशं याने नद्यामुग्रमुद्याननेया । याने नद्यामुग्रमुद्याननेया शंकावज्ञानुत्वनुज्ञावकाशम् ॥ 31॥ वा दिदेश द्विसीतायां यं पाथोयनसेतवे । वैतसेन यथोपायं yantAsId.avishade दिवा ॥ 32॥ वायुजोऽनुमतो नेमे संग्रामेऽरवितोऽह्नि वः । वह्नितो विरमे ग्रासं मेनेऽतोऽमनुजो युवा ॥ 33॥ क्षताय मा यत्र रघोरितायु\- रङ्कानुगानन्यवयोऽयनानि । निनाय यो वन्यनगानुकारं युतारिघोरत्रयमायताक्षः ॥ 34॥ तारके रिपुराप श्री\- रुचा दाससुतान्वितः । तन्वितासु सदाचारु श्रीपुरा पुरि के रता ॥ 35॥ लङ्का रङ्कांगराध्यासं याने मेया काराव्यासे । सेव्या राका यामे नेया संध्यारागाकारं कालम् ॥ 36॥ ॥ इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं विलोमाक्षररामकृष्णकाव्यं समाप्तम् ॥ ## Encoded and proofread by P. P. Narayanaswami at swami at math.mun.ca \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}