% Text title : Shri Anantanandacharyapranitah Sadvidyarthanirnayah % File name : sadvidyArthanirNayaH.itx % Category : misc, rAmAnanda, advice, upadesha % Location : doc\_z\_misc\_general % Author : anantAnandAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampraday Dig-Darshan % Latest update : November 11, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Anantanandacharyapranitah Sadvidyarthanirnayah ..}## \itxtitle{.. shrIanantAnandAchAryapraNItaH sadvidyArthanirNayaH ..}##\endtitles ## vedakR^id rAghavaM brahma sUtrakR^idbAdarAyaNam | bodhAyanaM cha vande.ahaM vR^ittikR^itpuruShottamam || 1|| AnandabhAShyakR^idrAmAnandAchAryaM praNamya cha | modAya viduShAM kurve sadvidyArthasya nirNayam || 2|| upakramopasaMhArAvabhyAso.apUrvatAphalam | arthavAdopapattI cha li~NgaM tAtparyanirNaye || 3|| arthanirNAyakAnIti li~NgAni ShaDvidhAni hi | kurvanti tAni nirdoShaM sadvidyArthIvinirNayam || 4|| brahma cha savisheShaM hi sadvidyAviShayo mataH | upakrame \ldq{}sadeveti\rdq{} shrutyA yad brahma bodhitam || 5|| upAdAnaM nimittaM cha kAraNaM dvividhaM khalu | tatashcha sarvashaktitvaM sarvaj~natvaM cha tatra hi || 6|| savisheShaM tathA brahmopasaMhAre.api bodhyate | tatpadatvampadAbhyAM cha sAmAnAdhikaraNyataH || 7|| yatastatpadatashchAtra paraM brahmaiva bodhyate | j~nApyate tvadvapuShkaM hi brahma tvampadatastathA || 8|| prakAriNostatashchaikyaM brahmaNoratra sammatam | jIvAtmabrahmaNornaikyaM dehadehisvarUpayoH || 9|| sAmAnAdhikaraNyaM na yadyekavAchitA na hi | jaghanyA lakShaNA bodhyA shaktito bodhasambhave || 10|| tattvamasItivAkyasya navavAraprayogataH | abhyAso.api vadatyatra brahmaNaH savisheShatAm || 11|| varttate.apUrvatA chAtra yataH shrutyaiva nishchitA | hetutA jagato rAme sakalAntarniyantR^itA || 12|| \ldq{}yAvanna vimokShye\rdq{} shrutyAH \ldq{}sampatsye\rdq{} iti shabdataH | phale.api prApyatvokteshcha brahmaNaH savisheShatA || 13|| tadarthe chArthavAdo.api sadvidyAyAM cha vidyate | kathitA hi kathA yasmAt pitR^iputroktilakShaNA || 14|| mR^itpiNDAdaya uktA hi dR^iShTAntAshcha trayastataH | upapattistadarthe cha sadvidyAyAM hi varttate || 15|| rAmAnandAryashiShya shrIanantAnandanirmitaH | sadvidyArthaprado bhUyAt sadvidyArthasya nirNayaH || 16|| iti shrIanantAnandAchAryapraNItaH sadvidyArthanirNayaH sampUrNaH | ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}