% Text title : sannyAsanirNayaH % File name : sannyAsanirNayaH.itx % Category : misc, puShTimArgIya, vallabhaachaarya % Location : doc\_z\_misc\_general % Author : vallabhAchArya % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sannyAsanirNayaH ..}## \itxtitle{.. sannyAsanirNayaH ..}##\endtitles ## पश्चात्तापनिवृत्त्यर्थं परित्यागो विचार्यते । स मार्गद्वितये प्रोक्तो भक्तौ ज्ञाने विशेषतः ॥ 1॥ कर्ममार्गे न कर्त्तव्यः सुतरां कलिकालतः । अत आदौ भक्तिमार्गे कर्तव्यत्वाद्विचारणा ॥ 2॥ श्रवणादिप्रवृत्त्यर्थं कर्तव्यत्वेन नेष्यते । सहायसङ्गसाध्यत्वात्साधनानां च रक्षणात् ॥ 3॥ अभिमानान्नियोगाच्च तद्धर्मैश्च विरोधतः । गृहादेर्बाधकत्वेन साधनार्थं तथा यदि ॥ 4॥ अग्रेऽपि तादृशैरेव सङ्गो भवति नान्यथा ॥ स्वयं च विषयाक्रान्तपाषण्डी स्यात्तु कालतः ॥ 5॥ विषयाक्रान्तदेहानां नावेशः सर्वथा हरेः । अतोऽत्र साधने भक्तौ नैव त्यागः सुखावहः ॥ 6॥ विरहानुभवार्थं तु परित्यागः प्रशस्यते । स्वीयबन्धनिवृत्त्यर्थं वेशः सोऽत्र न चान्यथा ॥ 7॥ कौण्डिन्यो गोपिकाः प्रोक्ता गुरवः साधनं च तत् । भावो भावनया सिद्धः साधनं नान्यदिष्यते ॥ 8॥ विकलत्वं तथाऽस्वास्थ्यं प्रकृतिः प्राकृतं न हि । ज्ञाने गुणाश्च तस्यैव वर्तमानस्य बाधकाः ॥ 9॥ सत्यलोके स्थितिर्ज्ञानात्सन्न्यासेन विशेषितात् । भावना साधनं यत्र फलं चापि तथा भवेत् ॥ 10॥ तादृशाः सत्यलोकादौ सिध्यन्त्येव न संशयः । बहिश्चेत्प्रकटः स्वात्मा वह्निवत्प्रविशेद्यदि ॥ 11॥ तदैव सकलो बन्धो नाशमेति न चान्यथा । गुणास्तु सङ्गराहित्याज्जीवनार्थं भवन्ति हि ॥ 12॥ भगवान् फलरूपत्वान्नात्र बाधक इष्यते । स्वास्थ्यवाक्यं न कर्तव्यं दयालुर्न विरुध्यते ॥ 13॥ दुर्लभोऽयं परित्यागः प्रेम्णा सिद्{}ध्यति नान्यथा । ज्ञानमार्गे तु सन्यासो द्विविधोऽपि विचारितः ॥ 14॥ ज्ञानार्थमुत्तराङ्गं च सिद्धिर्जन्मशतैः परम् । ज्ञानं च साधनापेक्षं यज्ञादि श्रवणान्मतम् ॥ 15॥ अतः कलौ स सन्न्यासः पश्चात्तापाय नान्यथा । पाषण्डित्त्वं भवेच्चापि तस्माज्ज्ञाने न सन्न्यसेत् ॥ 16॥ सुतरां कलिदोषाणां प्रबलत्वादिति स्थितिः । भक्तिमार्गोऽपि चेद्दोषस्तदा किं कार्यमुच्यते ॥ 17॥ अत्रारम्भेन नाशः स्याद्दृष्टान्तस्याप्यभावतः । स्वास्थ्यहेतोः परित्यागाद्बाधः केनास्य सम्भवेत् ॥ 18॥ हरिरत्र न शक्नोति कर्तुं बाधां कुतोऽपरे । अन्यथा मातरो बालान्न स्तन्यैः पुपुषुः क्वचित् ॥ 19॥ ज्ञानिनामपि वाक्येन न भक्तं मोहयिष्यति । आत्मप्रदः प्रियश्चापि किमर्थं मोहयिष्यति ॥ 20॥ तस्मादुक्तप्रकारेण परित्यागो विधीयताम् । अन्यथा भ्रश्यते स्वार्थादिति मे निश्चिता मतिः ॥ 21॥ इति कृष्णप्रसादेन वल्लभेन विनिश्चितम् । सन्न्यासवरणं भक्तावन्यथा पतितो भवेत् ॥ 22॥ इति श्रीवल्लभाचार्यकृतः सन्न्यासनिर्णयः समाप्तः । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}