% Text title : amarasa.nvaada Sanskrit Arati translated from Marathi % File name : sanskrit8.itx % Category : arati, misc, sahitya % Location : doc\_z\_misc\_general % Author : Vasant Shankar Nanivadekar % Transliterated by : N % Proofread by : N % Latest update : October 8, 2001 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Praise of Sanskrit Language ..}## \itxtitle{.. sa.nskR^itAShTakam ..}##\endtitles ## agrataH sa.nskR^itaM me.astu pR^iShThato me.astu sa.nskR^itam.h | sa.nskR^itaM hR^idaye me.astu vishvamadhye.astu sa.nskR^itam.h || 1|| sa.nskR^itaM devabhAShA.asti vedabhAShA.asti sa.nskR^itam.h | prAchIna\-j~nAna\-bhAShA cha sa.nskR^itaM bhadramaNDanam.h || 2|| vedAntAnAM purANAnAM shAstrANAM cha tathaiva cha | ma.ntrANAM ta.ntrasUtrANAm.h AdyabhAShA.asti sa.nskR^itam.h || 3|| rAmAyaNaM mahAkAvyaM mahAbhAratameva cha | ubhe cha vishvavikhyAte sa.nskR^itasya mahAnidhI || 4|| bhAsasya kAlidAsasya bhavabhUteshcha vishrutA | bANa\-shUdraka\-harShANAm.h kAvyabhAShA.asti sa.nskR^itam.h || 5|| prANabhUtaM cha yattattvaM sArabhUtaM tathaiva cha | sa.nskR^itau bhAratasyA.asya tanme yachChatu sa.nskR^itam.h || 6|| yatra rAmakathAgAnam.h tatrA.aste hanumAn.h yathA | sa.nskR^itAdhyayanaM yatra tatra sa.nskR^itidarshanam.h || 7|| shR^iNumaH sa.nskR^itaM nityaM vadAmaH sa.nskR^itaM tathA | smarAmaH sa.nskR^itaM nityaM paThAmaH sa.nskR^itaM tathA || 8|| ## \medskip\hrule\medskip ## rachanAkAraH vasantaH sha.nkarasutaH nAnivaDekaraH |## {\Large Composed by Mr. Vasant Shankar Nanivadekar Mr. V. S. Nanivadekar 1/18 Goregaonkar Chawl, Near Central Cinema, Girgaon, Mumbai 400004 India} \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}