संन्यासिनः गीतिः २

संन्यासिनः गीतिः २

दूरादैहिकरूपशून्यगिरितः प्रोत्थं घनारण्यतो शान्तं यद्धनकामकीर्तिभिरपि व्याहन्यतेऽद्यापिनो । सत्यं ज्ञानसुखप्रवाहसहितं, नित्यं यदुच्चस्वरै- र्गीतं तन्ननु गीयतां स्थिरयते! ॐ तत्सदोमित्यदः ॥ १॥ भ्रातर्नाशय बन्धकं स्वनिगडं हैमं भवेद्वायसं प्रेमेर्षासदसत्स्वरूपमखिलं द्वन्द्वं परित्यज्यताम् । दासौ पूजितदण्डितावपि समौ यत्काञ्चनं बन्धनं स्थेयो धीरयतेस्ति गायतु भवानोन्तत्सदोमित्यदः ॥ २॥ या त्वज्ञानमरीचिकान्धतमसं संवर्धयन्ती भृशं मृत्योर्मृत्युमभीक्ष्णमानयति या तामैहिकेहां त्यजेः । ``विश्वं जेतुमलं कृतात्मविजयो'' जानन्निदं दुःखितो मा भूर्धीरयतेऽद्य गायतु भवानोन्तत्सदोमित्यदः ॥ ३॥ ``भोग्यं कर्मफलं'' ब्रुवन्ति नियतं कार्यं निदानात्सतः हेतोः सत्फलमेत्यसत्तदसतो, बाधो न विद्याश्रयः । रूपं बन्धनवत् तथापि नितरां त्वं नामरूपातिगो मुक्तात्मा, ननु गीयतां स्थिरयते! ॐ तत्सदोमित्यदः ॥ ४॥ यन्मित्रं जननी पिताथ तनयस्तत्स्वप्नतुल्यं वृथा माता कस्य सुतोऽथ मित्रमथवाऽलिङ्गः स एकोऽस्ति चेत् । सर्वः सर्वगतः स एव न परं किञ्चित्ततो विद्यते सत्त्वं धीरयतेऽसि, गायतु भवानोन्तत्सदोमित्यदः ॥ ५॥ एको लाञ्छननामरूपरहितो मुक्तस्तथा चिन्मयो माया यं समुपाश्रितावसृजति स्वप्नेन तुल्यं जगत् । साक्षी सत्त्रिगुणात्मकप्रकृतिवद्रूपेण संलक्ष्यते स त्वं धीरयतेऽसि, गायतु भवानोन्तत्सदोमित्यदः ॥ ६॥ भ्रातर्मुक्तिमिमां क्व वा मृगयसे? नायं न लोकोऽपर- स्तद्दाता न च लभ्यतेऽत्र भवता शास्त्रे तथा मन्दिरे । हस्तेनाकलिता त्वयैव रशना याकर्षति त्वामिमां त्यक्त्वा धीरयतेऽथ गायतु भवानोन्तत्सदोमित्यदः ॥ ७॥ ब्रूयाः स्वस्तिवचः समस्तजगते मत्तो न किञ्चिद्व्यथा भूयात्प्राणिषु तुङ्गनीचसमनुस्यूतोऽस्मि नित्यं विभुः । आशा साध्वसनाकमृत्युनिरयावल्यामनास्थो गलद्- बन्धो धीरयतेऽथ गायतु भवानोन्तत्सदो मित्यदः ॥ ८॥ कीदृग्गच्छति जीवने तव तनुर्मा चिन्तितो भूः सुहृत् कामं कर्मवशादियं विचरतु, स्यास्तुल्यनिन्दास्तुतिः । एकत्वे सति कोऽस्तु पूजकजनः पूज्योऽथवा निन्दकः शान्तो धीरयतेऽद्य गायतु भवानोन्तत्सदोमित्यदः ॥ ९॥ लोभे लाभविलासकीर्तिकलिते सत्यं कुतो लभ्यते नारीं पश्यति यः कलत्रमिति स प्राप्नोति किं पूर्णताम्? मर्त्यः क्रोधममत्वयुग्मवशगो मुक्तो न मायाभयात् त्यक्त्वैतन्ननु गीयतां स्थिरयते! ॐ तत्सदोमित्यदः ॥ १०॥ वर्तस्वेह निराश्रयस्तव निवासार्हं न किञ्चित्सखे! आकाशं पटलं तृणं च शयनं भक्ष्यं तथा याचितम् । अन्नं पानमदूषणं किल भवेदात्मज्ञ! यत्प्राप्यते यान्स्वाधीनधुनीव गायतु यते! ॐ तत्सदोमित्यदः ॥ ११॥ द्वित्रा एव भवन्ति तत्त्वनिरता अन्ये द्विषन्तो हस- न्त्येतान्प्रापय भासमन्धतमसात्प्रोद्धृत्य मायावृतेः । देशाद्देशमवाप्य दुःखसुखयोस्तुल्यः स्वतन्त्रो भ्रमन् गीतं धीरयतेऽद्य गायतु भवानोन्तत्सदोमित्यदः ॥ १२॥ कालेनोद्भवकर्मबन्धनबलादात्मा विमुक्तो भवे- न्नोत्पत्तिर्न भवान्न चाहमथवा मर्त्यो न वापीश्वरः । जातः ``सर्वमहं'' तथा''खिल''महं स्वानन्दसान्द्रो विभु- र्जानन् ``तत्त्वमसी''ति गायतु यते ॐ तत्सदोमित्यदः ॥ १३॥ स्वामिविवेकानन्दरचिता ``सन्न्यासिनः गीतिः'' शराङ्कवसुचन्द्रवर्षे, जुलाई मासे, सहस्रद्वीपोद्याने विरचिता) साहित्याचार्य-अध्यापक-एम. ए. -भण्डारकरोपाह्वत्र्यम्बकशर्मणा संस्कृतश्लोकेषु अनूदिता ॥
Encoded by Sunder Hattangadi, Proofread by Sunder Hattangadi Song of the Sannyasin by Swami Vivekananda Sanskrit translation by bhANDarakara The English meaning is available at http://www.ramakrishnavivekananda.info/vivekananda/volume\_4/writings\_poems/the\_song\_of\_the\_sannyasintm Also see Marathi, Hindi, Bangla translation links at https://maasarada.blogspot.com/2015/06/uthaao-sanyaasi-uthao-se-taan-himaadritml There is one another sanyAsagItI in Marathi available in audio on this site.
% Text title            : sanyAsigItikA
% File name             : sanyAsigItikA2.itx
% itxtitle              : sa.nnyAsi gItikA 2 athavA saMnyAsinaH gItiH (anuvAdakaH bhANDarakaramahodayaH)
% engtitle              : Song of the Sannyasin (composed by Vivekananda)
% Category              : vedanta, misc, sAhitya, upadesha, vivekAnanda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Texttype              : advice
% Author                : Engilsh poem Song of the Sannyasin by Swami Vivekananda, Sanskrit translation by Tryambak Bhandarkar
% Language              : Sanskrit
% Subject               : hinduism/Vedanta
% Translated by         : http://www.ramakrishnavivekananda.info/vivekananda/volume_4/writings_poems/the_song_of_the_sannyasin.htm
% Description-comments  : meter - Shardulavikridita
% Indexextra            : (Yugacharya Vivekananda, English Original)
% Latest update         : January 21, 2018, October 6, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org