% Text title : Upadeshatmakam Patram 1 % File name : upadeshAtmakaMpatram1.itx % Category : misc, shrIdharasvAmI, advice % Location : doc\_z\_misc\_general % Author : Shridharasvami % Proofread by : Manish Gavkar % Description/comments : shrIdharasvAmI stotraratnamAlikA % Latest update : February 11, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Upadeshatmakam Patram ..}## \itxtitle{.. upadeshAtmakaM patram ..}##\endtitles ## (anuShTupChandaH) yatsattayA jagatsatyaM yachchaitanyena chetanam | yatsukhAtsukharUpaM cha tajj~neyaM brahma shAshvatam || 1|| bhavAbdhitaraNI naukA yA bhaktiH paramAtmani | labdhavyAsA prayatnena bhava duHkhanivR^ittaye || 2|| anyAbhAvAdadvayo yaH shrIdharaH khalu shAshvataH | akhaNDAnanda evAsau dvaivid.hdhyaM tasya durghaTam || 3|| dvitIyAdvai bhayaM brUte shrutiranyaM niShedhya cha | eka eva hyasau j~neyaH shrIdharaH shrutisammataH || 4|| ekasminnaparasyeyaM bhrAntiH sA na sukhAvahA | eka eva hi bhUtAtmA shrutirvakti bhayApahA || 5|| tattvamasyAdivAkyaishcha brahmaikyaM yatsphuTIkR^itam | satyaM satyaM trivAraM tat nAtra kAryA vichAraNA || 6|| svasminneva jagatsarvamanyavatsampratiShThitam | svAj~nAnato na satyaM tajj~neyaM shreyo.abhilipsubhiH || 7|| aj~nAnAt svAtmamAtrasya vyavahAro vibhAsate | shiShyAchAryAdibhAvaishcha grAhyagrAhakato.api vA || 8|| advitIyaM brahmatattvaM na jAnanti yadA tadA | bhrAntA evAkhilAH sarve shrutirvakti vivekataH || 9|| sarvaM vibhAti svasmAddhi svayaM tasyAdyanantaram | svarUpaM cha svataH siddhaM madhyAdyantavivarjitam || 10|| yasya bhAsA sarvamidaM svayaM tatsvArchimatsukham | bhrAntyetthaM na vijAnAti loko.ayaM kiM vadAmi bhoH || 11|| aj~nAtvA cha svapUrNatvaM sukharUpaM cha shAshvatam | loko.ayaM bhrAnta eveha nAnAkarmasuduHkhitaH || 12|| iti shrImat paramahaMsaparivrAjakAchArya sadguru bhagavAn shrIdharasvAmImahArAjavirachitaM upadeshAtmakaM patraM sampUrNam | ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}