% Text title : upadeshachaturviMshatiH % File name : upadeshachaturviMshatiH.itx % Category : misc, vedanta, advice, sachchidAnanda-shivAbhinava-nRisiMhabhAratI % Location : doc\_z\_misc\_general % Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal % Proofread by : PSA Easwaran psawaswaran at gmail.com % Latest update : November 9, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Upadeshachaturvimshatih ..}## \itxtitle{.. upadeshachaturviMshatiH ..}##\endtitles ## करणं सर्वसिद्धीनां चित्तानुसरणं गुरोः । इति निश्चित्य सर्वेषु कार्येषु प्रविशार्भक ॥ 1॥ सुतेषु करुणा यद्वत्प्रसवित्र्यास्ततोऽपि च । प्रभूता करुणा शिष्ये सद्गुरोरिति निश्चिनु ॥ 2॥ मातापितरावस्मिञ्जन्मन्येवार्भकस्य सुखवृद्धिम् । इच्छत आगामिजनुःसौख्यं स्मरतो न जात्वपि हि ॥ 3॥ शिष्यस्य सद्गुरुः खलु सञ्चितमुखपापसङ्गराहित्यम् । किञ्चावृत्तिविहीनं ब्रह्मपदं काङ्क्षते कृपया ॥ 4॥ सौख्यं च तदपि संशृणु यत्पितराविच्छतस्तनूजस्य । भार्यां बिभर्तु तनयान्प्राप्नोतु तनोतु सतततद्रक्षाम् ॥ 5॥ आर्जयतु च धनमनिशं यया कयाचित्प्रणाल्यायम् । अपि नौ जीर्णवयस्कौ पातु च मोदेन सर्वविषयेषु ॥ 6॥ राज्ञां वा धनिकानां मनोऽनुवृत्तिं विधाय तनुजातः । अभ्यधिकं तत्तोषं प्राप्नोतु च तेन बहुलधनम् ॥ 7॥ इति बहुलदुःखमेव हि सौख्याभासं तनूजस्य । पितरौ लोके रात्रिन्दिवमेव चिन्तयन्तौ स्तः ॥ 8॥ मा सज्जतु मच्छिष्यो धनदारास्निग्धपुत्रगेहेषु । तद्रक्षणार्थमर्थग्रहणे यत्नं न कञ्चिदपि कुर्यात् ॥ 9॥ मा कुरुताद्दशनानां विवृतिं धनिकाग्रतः कदाचिदपि । मा भूपतोषणार्थं स्तुतिमपि वितनोतु दीनवाक्सरणिम् ॥ 10॥ मांसासृङ्मलराशौ देहेऽहन्ता कदापि मा भवतु । नश्वरतमेषु जात्वपि भोगेष्वास्थालवोऽपि मा भूयात् ॥ 11॥ मा सार्वभौमपदवीं वाञ्छतु मा देवराजतां क्वापि । शमदान्त्युपरतिमुखषट्सम्पदमाप्नोतु सुस्थिरां शीघ्रम् ॥ 12॥ नित्यानित्यविवेकं मोक्षप्रासादगमननिःश्रेणिम् । दृढतरमुमुक्षुतामप्याश्रयतात्सत्वरं सुखेनैव ॥ 13॥ सुविधाय सशिखवपनं छित्वा कर्मार्थमादृतं सूत्रम् । स्वीकृतपारमहस्यो विहर सुखेनेति सद्गुरुर्ब्रूते ॥ 14॥ यदि यौ कौचित्पितराविच्छत आत्मोद्भवस्य परमपदम् । तौ तर्हि सद्गुरुस्थलकृताभिषेकौ विजानीहि ॥ 15॥ पित्रोश्च सद्गुरोरप्यन्तरमेवं विमृश्य वत्स चिरम् । नित्यसुखेच्छा चेत्तव तरसा व्रज सद्गुरुं शरणम् ॥ 16॥ सद्गरुरिह सम्प्राप्तं शिष्यं तत्त्वं यथावदुपदिश्य । दयया नैसर्गिक्या नित्यसुखं प्रापयेत्तरसा ॥ 17॥ इति यतिवचःप्रबुद्धः शिशुरूहापोहदक्षमतिरेवम् । पप्रच्छ मुक्तिकामस्त्यक्तैहिकपारलौकिकेच्छः सन् ॥ 18॥ शिष्य उवाच\-\- सद्गुरुसेवनमेव हि नित्यसुखावाप्तिसाधनं ब्रूषे । सद्गुरुरीदृश इति मे यतिवर तल्लक्षणं ब्रूहि ॥ 19॥ गुरुरुवाच\- निर्हेतुककरुणाजनिभूमिः सन्त्यक्तविषयेच्छः । लुप्तस्वपरत्वमतिः स्मितलसदास्याम्बुजः सततम् ॥ 20॥ शीलितनिगमान्तततिः पालितमैत्रीप्रमुख्यगुणजालः । तत्त्वोपदेशनिरतः सत्वरमेवाङ्घ्रिनम्रलोकानाम् ॥ 21॥ सक्रोधानक्रोधान् रागाढ्यान् रागनिर्मुक्तान् । कुर्वाणो विषयेष्वतिवैरस्यं बोधयंस्तरसा ॥ 22॥ लोकार्थमाश्रमोचितचर्यानिरतः समाधिरहितेषु । कालेषु किञ्च कृष्णद्वैपायनसूत्रजालबोधयिता ॥ हठराजमुख्ययागानधिकारिविभेदतः प्रणम्रेभ्यः । प्रतिपादयन्नजस्रं हर्षप्राग्भारतुन्दिलस्वान्तः ॥ 24॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह\- भारतीस्वामिभिः विरचिता उपदेशचतुर्विंशतिः सम्पूर्णा । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}