उपदेशसारः

उपदेशसारः

गर्गसंहितायां विश्वजित्खण्डे त्रयस्त्रिंशाध्यः प्रद्युम्न उवाच - इदं शरीरं भुवि पाञ्चभौतिकं फेनोपमं कर्मगुणादिनिर्मितम् । गतागतं कालवशं कदापि बुधा न शोचन्ति यथार्भकैः कृतम् ॥ १॥ गच्छन्ति चोर्ध्वं किल सात्विका जना मध्ये च तिष्ठन्ति हि राजसा नराः । अधः प्रगच्छन्ति हि तामसाः परे मुहुर्मुहुस्ते विचरन्ति कर्मभिः ॥ २॥ बिभेत्ययं वा किल सर्वतो यथा नेत्रभ्रमेणाचलतीव भूर्वृथा । तथा च सर्वं मनसा कृतं जगत्काचेऽर्भकं ह्यभर्क आवृतो यथा ॥ ३॥ यथा सुखं मण्डलवर्तिनां चलं तथास्ति पातालनिवासिनामपि । तथामराणां क्रतुभिः कृतं स्मरेत्सर्वं त्यजेत्तत्तृणवत्परो जनः ॥ ४॥ ऋतोर्गुणा देहगुणाः स्वभावा अहर्दिनं यान्ति यथा तथा जनाः । दृश्यं च यद्यन्न हि किञ्चिदस्ति यथा व्रजे गच्छति पान्थसङ्गमम् ॥ ५॥ दृष्टं यथा वस्तु यदोल्कया तथा परे गते किं ह्युभयप्रयोजनम् । विधाय मार्गं विचरेच्छिवस्य पश्यन्हि सर्वत्र हरिं परेश्वरम् ॥ ६॥ यथेन्दुरेको जलपात्रवृन्दगो यथाग्निरेको विदितः समिच्चये । तथा परात्मा भगवाननेकवत्सोऽन्तर्बहिः स्यात्सुकृतेषु देहिषु ॥ ७॥ यो ज्ञाननिष्ठोऽतिविरागमाश्रितः श्रीकृष्णभक्तस्त्वनपेक्षकोऽपि यः । तपोवनं वापि गृहं गृहं वनं स्पृशन्ति तं ते त्रिगुणा न सर्वतः ॥ ८॥ ततो यतिस्त्वध्यगमत्परात्परं सुखी सदाऽऽनन्दमयस्तु बालवत् । देहेन पश्यत्युत सर्वकारणं धृतं च वासो मदिरामदान्धवत् ॥ ९॥ सूर्योदये सर्वतमो विलियते प्रदृश्यते वस्तु गृहे यथा जनैः । ज्ञानोदयेऽज्ञानतमः प्रलीयते सम्भ्राजते ब्रह्म परं तनौ तथा ॥ १०॥ यथेन्द्रियाणां च पृथक् च वर्त्मभिर्नोन्नीयतेऽर्थस्त्रिगुणाश्रयः परः । एकं ह्यनन्तस्य परस्य धाम तथा मुनीनां किल शास्त्रवर्त्मिभिः ॥ ११॥ परं पदं केऽपि वदन्ति वैष्णवं के वापि वैकुण्ठपरं परेशम् । शान्तिं च यत्केऽपि तमःपरं बृहत्कैवल्यमेके प्रवदन्ति धामके ॥ १२॥ यदक्षरं केऽपि दिशं वदन्ति के गोलोकमाद्यं प्रवदन्त्यथापरे । केचिन्निकुञ्जं निजलीलयाऽऽवृतं प्राप्नोति कृष्णस्य पदं च तन्मुनिः ॥ १३॥ इति गर्गसंहितायां विश्वजित्खण्डे त्रयस्त्रिंशाध्यान्तर्गतः उपदेशसारः समाप्तः । Garga Samhita, Vishwajitkhanda, Adhaya 33 verses 11-23 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran
% Text title            : upadeshasAraH from Gargasamhita
% File name             : upadeshasAraHgargasamhitA.itx
% itxtitle              : upadeshasAraH (gargasaMhitAntargataH)
% engtitle              : upadeshasAraH from Gargasamhita
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description-comments  : gargasamhitA
% Indexextra            : (satsangdhArA)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/
% Latest update         : February 3, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org