% Text title : Upanishat Samiksha % File name : upaniShatsamIkShA.itx % Category : misc, sahitya, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : May 13, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Upanishat Samiksha ..}## \itxtitle{.. upaniShatsamIkShA ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः भारतीयज्ञानभाण्डारे उपनिषदां स्थानं महत्वपूर्णं वरीवर्ति । इयं पराविद्या ब्रह्मविद्या अध्यात्म्यविद्या वा परिगण्यते विद्वद्भिः । मूलतो वेदान्तशास्त्रमुपनिषदाख्यायते । मुख्यतया अध्यात्म्यविद्याप्रतिपादका वेदभागा उपनिषदः कथ्यन्ते । भारतीयदर्शनशास्त्रेषु प्रस्थानत्रयेषु ब्रह्मसूत्रं, श्रीमद्भगवद्गीता, उपनिषच्च त्रीणि प्रस्थानानि विख्यातानि । भारतीया वैदिकधर्मग्रन्था दर्शनानि च इमामेव प्रस्थानत्रयीमवलम्बन्ति । उपनिषदां गीताब्रह्मसूत्रयोराश्रयप्रदायित्वात् ताः सन्ति महनीयतमाः । उप निपूर्वकस्य विशरण\-गति\-अवसादनार्थकस्य धातोः (षद्लृ धातोः) क्विप् प्रत्ययेन उपनिषत् शब्दस्य निष्पत्तिर्भवति । ब्रह्मस्वरूपप्रतिपादने सर्वसमर्थेयं विद्या सर्वेषां मुमुक्षूणां कृते परमोपादेया भवति । उपनिषदां संख्यानिर्धारणे मुक्तिकोपनिषद्वाक्यं प्रधानम् । तन्मते \ldq{}सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम्\rdq{} | इति । अष्टोत्तरशतसंख्यका उपनिषदः आसन् । अधुना 120 उपनिषदः समुपलभ्यन्ते । तासु अष्टोत्तरशतसंख्यकासु प्रायेण द्वादशोपनिषदः प्राचीनत्वात् विशदतया प्रामाणिका भवन्ति । तेषु 10 उपनिषदः ऋग्वेदसम्बद्धाः, 19 उपनिषदः शुक्लयजुर्वेदसम्बद्धाः, 32 कृष्णयजुर्वेदसम्बद्धाः, 16 सामवेदसम्बद्धाः, 31 अथर्ववेदसम्बद्धाः च विराजन्तेतराम् । अन्या योगोपनिषदः, सामान्यवेदान्तोपनिषदः, वैष्णवोपनिषदः, शैवोपनिषदः, शाक्तोपनिषदश्च दृष्टिपथमारोहन्ति । सर्वे दार्शनिकाः तासु कतिचनोपनिषदः स्वमतानुसारिण्यया व्याख्यातवन्तः । अन्यत्र 21 वेदान्तोपनिषदः, 16 वैष्णवोपनिषदः, 15 शैवोपनिषदः,18 शाक्तोपनिषदः प्रकाशिता सन्ति । सर्वासूपनिषत्सु दशोपनिषदः प्रसिद्धाः सन्ति । तासामुपरि भाष्यकाराः स्व\-स्वमतानुसारं भाष्यं कृतवन्तः । तासां संख्या तु मुक्तिकोपनिषदि निम्नरूपेण वर्णिता दृश्यते । उक्तं च\- \ldq{}ईश केन कठ प्रश्न मुण्ड माण्डूक्य तित्तिरिः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं दश\rdq{} || एतदतिरिक्ता श्वेताश्वेतोपनिषदपि प्रसिद्धा विद्यते । सर्वासूपनिषत्सु केचन गद्यात्मिकाः, कतिचन पद्यात्मिकाः अपराः गद्यपद्योभयात्मिकाश्च दृश्यन्ते । आसां कालोऽपि भिन्न\-भिन्नः प्रतीयते । इमाः उपनिषदः भारतीय\-अध्यात्म्यविद्याकाशे जाज्वल्यमानानि नक्षत्राणीव शोभन्ते । सर्वासूपनिषत्सु प्रायशः अद्वैत\-द्वैत\-विशिष्टाद्वैतश्रुतीनां सद्भावः परमाचार्यैः प्रधानत्वेन स्वीकृतः । सर्वेषां दर्शनानां बीजानि उपनिषत्सु निहितानि दृश्यन्ते । न केवलमास्तिकदर्शनानामपितु नास्तिकानामपि मूलभूताः सिद्धान्ताः आसु समुपलभ्यन्ते । आत्मास्ति उपनिषदां प्रधानविषयः । केनोपायेन जीवः आत्मसाक्षात्कारकर्तुं शक्यते तद्विषये उपनिषद् वक्ति । संहितात आरण्यकं यावत् तद्ब्रह्मस्वरूपं भिन्नप्रकारेण वर्णितमस्ति । किन्तु उपनिषद् विशदतया सूक्ष्मरीत्या च तदात्मतत्त्वं विशिनष्टि । तदाह बृहदारण्यके\- \ldq{}स वायमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमय वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः \ldq{} इति संसारस्य मूलभूतं तत्त्वं भवति आत्मा निश्चितः । ब्रह्मतत्त्वविश्लेषणे उपनिषदां युक्तिः बलिष्ठा । उपनिषदध्ययनं विना आत्मविद्यासन्धानं सर्वथाऽसम्भवमिति सत्यम् । ब्रहतत्त्वं यः कोऽपि जिज्ञासति, ज्ञातुं शक्यते वा तत्सर्वमुपनिषत् माध्यमेन । साधकः यमात्मानं वृणुते तेनैव स तमवाप्तुमीष्टे । यच्चोक्तं \- \ldq{}नायमात्मा प्रवचनेन लभो न मेधया न बहुधा श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैव आत्मा विवृणुते तनूं स्वाम् ॥ \rdq{} इति । विशालं चास्ति उपनिषदः कलेवरम् । न केवलमध्यात्म्यविषया अपितु सर्वे सामाजिकविषया अपि उपनिषत्सु दरीदृश्यन्ते । सर्वेषां मानवजातीनां कृते समादरणीयाः समाश्रयणीया उपनिषदः इति दिक् । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}