% Text title : vaiShNavadarshanAnAM dingmAtraparishIlanam % File name : vaiShNavadarshanAnAMdingmAtraparishIlanam.itx % Category : misc, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda pknanda65 at gmail.com % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : August 12, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम् ..}## \itxtitle{.. वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम् ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः तत्र नारदपञ्चरात्रादि आगमोक्तविधिना विष्णुमन्त्रग्रहितारो वैष्णवाः । विष्णुपूजनरताः । ते च रामकृष्णनारायणविष्ण्वादिशब्दब्रह्मसमर्च्चयन्तः नामरूपचिन्तनपरायणा भवन्ति । वैष्णवलक्षणं तु \- \ldq{}परमापदमापन्नो हर्षे वा समुपस्थिते । नैकादशीं त्यजेद्यस्तु यस्य दीक्षास्ति वैष्णवी ॥\rdq{} विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते ॥ (निर्णयसिन्धौ)इति । षड् विधा वैष्णवा विद्यन्ते । तेषु द्वैतवादिमध्वाचार्य्य आद्यः । अनेन पूर्णप्रज्ञ भाष्यं विहितम् । द्वितीयो वेदान्तपारिजातसौरभकर्त्ता निम्बार्काचार्य्यो द्वैताऽद्वैतसमर्थकः । तृतीयो विशिष्टाद्वैतवादी रामानुजाचार्य्यः श्रीभाष्यकर्त्ता । चतुर्थ अणुभाष्यकर्त्ता वल्लभाचार्य्यः शुद्धाद्वैतवादी । पञ्चम औपाधिक भेदाभेदवादी भास्कराचार्य्यः भास्करभाष्यकर्त्ता । षष्ठः श्रीचैतन्यमहाप्रभुः । अचिन्त्यभेदाभेदसमर्थकः । अत्र बलदेवविद्याभूषणस्य गोविन्दभाष्यं प्रसिद्धम् । एतेषां मतानि प्रदर्श्यन्ते क्रमशः । \section{1\. pA~ncharAtramatam} तत्रादौ पाञ्चरात्रे ब्रह्मणो नारायणस्य सगुण\-निर्गुणभेदेन रूपद्वयं प्रसिद्धम् । ज्ञान\-शक्ति\-ऐश्वर्य्य\-बल\-बीर्य्य\-तेजांसि षड्गुणाः । तद्गुणविग्रहवान् वासुदेवः । लक्ष्मीः भगवत आत्मभूता शक्तिः । सृष्ट्यारम्भे क्रियाशक्ति\-भूतिशक्तिभेदाभ्यां द्विधा विभक्ता । जगदुत्पादनात्मकः संकल्पः क्रियाशक्तिरिति परिचिता । जगद्रूपेण परिणतिर्हि भूतिशक्तिरित्युच्यते । यच्चोक्तम्\- क्रियाख्यो योऽयमुन्मेषः स भूतिपरिवर्तकः । लक्ष्मीमयः प्राणरूपो विष्णोः संकल्प उच्यते ॥ (अहिर्बुध्न्य संहिता 3/21) इति । लक्ष्म्या अनुग्रहेण विश्वसृष्टिर्जायते । पाञ्चरात्र मतेन व्यूह\-विभव\-अर्च्चावतार\-अन्तर्यामी भेदेन चत्वार अवताराः । वासुदेवात्संकर्षणः । संकर्षणात्प्रद्युम्नः । प्रद्युम्नात् अनिरुद्ध इति चत्वारो व्यूहाः । भागवतेऽपि व्यूहा उक्ताः । यदुक्तम्\- नमस्ते वासुदेवाय नमः संकर्षणाय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ (भागवते 10/40/21) इति पाञ्चरात्रपरंपरा धार्मिकविकाशरूपेण प्रस्तुता सति वैष्णवपुराणेषु दरीदृश्यते । निष्कामकर्मणा भगवति भक्तिर्जायते । भक्त्या भगवच्छरणागतिरूपा ब्रह्मभावापत्तिर्मोक्षः । तदर्थं भगवदाराधनं सर्वश्रेष्ठमिति निश्चप्रचम् (भक्तिचन्द्रिकायां पृष्ठ 21) | प्रत्यपादि भगवता व्यासेन\- समाराध्यैव गोविन्दं गता मुक्तिं महर्षयः । तस्माद्भज हृषीकेशं कृष्णं देवकीनन्दनम् ॥ तद्ब्रह्म परमं प्रोक्तं तद्द्धाम परमं पदम् । तद् गत्वा कालविषयाद् विमुक्ता मोक्षमाश्रिताः ॥ (महाभारते शान्तिपर्वः 206/14) इति । \section{2\. madhvamatam} मध्वाचार्य्यो द्वैतवादस्य प्रधानः । तन्नये जीवेश्वरयोरशेषपार्थक्यं स्वीकृतम् । जीव उपासकः सेवको भक्तश्च । ब्रह्म उपास्यं सेव्यं पूजनीयं च । अनयोर्मध्ये ऐक्यं नास्ति । तत्र द्रव्यगुणकर्मसामान्यविशेषविशिष्टांशिशक्तिसाहचर्याभावाः दशपदार्थाः स्वीकृताः । द्रव्याणि विंशतिसंख्यकानि । परमात्मा भगवान् विष्णुरेव । लक्ष्मीः भगवतः शक्तिः । जीवा अनुचरा अज्ञानदुःखदूषिताः । एतत्सर्वं\- श्रीमन्मध्वमते हरिः परतरः सत्यं जगत्तत्त्वतो भेदाः जीवगणाः हरेरनुचरा नीचोच्चभावं गताः । मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनं अक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥ (सामान्यदर्शनम्) इति व्यासतीर्थेन मध्वमतं संकीर्त्तितम् । \section{3\. nimbArkamatam} कदाचिद् द्वेताद्वैतवादी निम्बार्काचार्यः । तन्नये ब्रह्म सगुणं निर्गुणं चेत्यस्मिन्नर्थे द्वैताद्वैतवादः । जीवब्रह्मणो भेदौ अभेदौ वेत्यस्मिन्पक्षे तु द्वैताद्वैतौ भेदाभेदवादौ वा स्वीकृतौ । (सर्वदर्शनकौमुद्याम् पृष्ठ 203) आत्मानात्मकभेदेन तत्त्वं द्विविधम् । आत्मा जीवात्मपरमात्मभेदेन द्विविधौ । जीवो ज्ञानवान् ज्ञातृत्वादिधर्माधाररूपः । अणुः परतन्त्रः प्रतिशरीरं भिन्नो बन्धमोक्षयुक्त इति वदन्ति । प्रकृतिपुरुषकालकर्मणां नियन्ता परंब्रह्म वासुदेवः श्रीकृष्णः । तस्य हरिरिति नामान्तरं विद्यते । जीवेश्वरयोरंशाशिभावसम्बधः स्थिरीकृतः । प्रकृतिस्तत्कार्यदेहादिकमनात्मतत्त्वम् । तदुक्तम्\- ज्ञानस्वरूपं च हरेरधीनं शरीरसंयोगवियोगयोग्यम् । अणुं हि जीवं प्रतिदेहभिन्नं ज्ञातृत्ववन्तं यदनन्तमाहुः ॥ (दशश्लोकी 1) इति । मुक्तौ श्रीकृष्णपदसेवनं विना अन्यत् साधनं नास्ति । \ldq{}तस्मात् कृष्ण परो देवः तं ध्यायेत् । तं रसेत् तं भजेत् तं यजेत् OM तत्सदिति ।\rdq{} (दशश्लोकीटीका पृष्ठ 36) राधा श्रीकृष्णस्याह्लादिनी शक्तिः सर्वेश्वरी । राधाकृष्णयोर्मध्ये विम्बप्रतिविम्बभावः स्वीकृतः । तथा हि भागवते\- रेमे रमेशो व्रजसुन्दरिभिर्यथार्भकः स्वप्रतिबिम्बविभ्रमः । (भागवतम् 10/33/17) इति । अपि चात्र\- कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ (भागवतम् 10/33/20) इति । \section{4\. rAmAnujamatam} विशिष्टाद्वैतवादी रामानुजाचार्य्यः । विशिष्टं च विशिष्टं च विशिष्टे विशिष्टयोः स्थूलचिदचिद्विशिष्टब्रह्मणः सूक्ष्मचिद्विशिष्टब्रह्मण्श्चाद्वैतं भेदभाव ऐक्यमिति विशिष्टाद्वैतम् । अत्र त्रयः पदार्था विवेचिताः चिदचिदीश्वरभेदात् । चिदत्र जीवात्मानो बहवः । अचित्तुजडरूपं जगत् । सकलकल्याणकरः करुणावरुणालयः सर्वज्ञः सर्वशक्तिमान् स्वयंप्रकाशः जगत्प्रभुः श्रीमन्नारायणोऽद्वितीयो साध्यः । चतुर्दशब्रह्माण्डा अनन्तजीवाश्च तच्छरीरम् । साध्यसिद्ध्यर्थं न ज्ञानं नापि ज्ञानकर्मसमुच्चयः किन्तु भक्तिरेव मान्या । \section{5\. vallabhamatam} पुष्टिमार्गप्रवर्त्तको वल्लभ अणुभाष्यकर्त्ता शुद्धाद्वैतवादी । तन्मतानुसारं\-\rdq{} वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणं तत् चतुष्टयम् ॥\rdq{} (वैष्णवसंप्रदाय सिद्धान्त पृष्ठ 115) इति कर्तृत्व भोक्तृत्वत्वात् भगवान् श्रीकृष्णः एव परमात्मा ब्रह्म । जीव अणुः । brahmaNo.n.ashaH | जीवस्य भगवद्धर्माणां तिरोभाव एव जीवभावः । साधनं ज्ञानभक्तिरूपमुक्तम् । श्रवणमननोपासनादिभिः पापक्षये सति भगवत्प्रेमोत्पत्तिस्ततो मुक्तिरित्युच्यते । \section{6\. chaitanyamatam} असौ चैतन्यमहाप्रभुः भगवत अवतारभूत इति जीवगोस्वामिना भागवतसन्दर्भे उक्तम् । तद्यथा\- अन्तः कृष्णं बहिर्गौरं दर्शितांगादिवैभवम् । कलौ संकीर्तनादैः स्मः कृष्णचैतन्यमाश्रिताः ॥ (भागवतसन्दर्भः 12/32) इति । स्वरूपाद्यभिन्नत्वेन चिन्तयितुमशक्यत्वाद् भेदः,भिन्नत्वेन चिन्तयितुमशक्यत्वाद् अभेदश्च प्रतीयते । अनेन शक्तिशक्तिमतो भेदाभेदौ अंगीकृतौ । तौ च अचिन्त्यौ । ((भागवतसन्दर्भः) चैतन्यमहाप्रभुणा न कोऽपि ग्रन्थः लिखितः । केवलं \ldq{}शिक्षाष्टकं\rdq{} रचितवानीति केचिद्वदन्ति । यद्यपि चैतन्यसंप्रदायः माध्वमतस्य शाखाविशेषस्तथापि माध्वमत\-चैतन्यमतयोः महान् भेदः स्वीक्रियते । चैतन्यमतस्य प्रधानाचार्यः बलदेवविद्याभूषणः । तेन ब्रह्मसूत्रोपरि अचिन्त्यभेदाभेदमतीयं गोविन्दभाष्यं विलिखितम् । तन्नये ईश्वर\-जीव\-प्रकृति\-काल\-कर्माणि पञ्चतत्त्वानि श्रूयन्ते । ईस्वरो विभुचैतन्यम् नित्यज्ञानादिगुणकं श्रीकृष्ण एव परमोत्तमं वस्तु । जीवात्मा अणुचैतन्यम् । ईश्वरवन्नित्यज्ञानादिगुणविशिष्टोऽस्मच्छब्दवाच्यः । विश्वं सत्यम् । जीवमात्रो हरेर्दासः । श्रीकृष्णस्य चरणलाभ एव मुक्तिः । भक्तिरेव मुक्तिप्राप्तये चरमसाधनम् । यच्चोक्तम्\- आराध्यो भगवान् व्रजेशतनयस्तद्धामवृन्दावनं रम्या काचिदुपासना व्रजवधूवर्गेण या कल्पिता । शात्रं भागवतं प्रमाणममलं प्रेमा पुमर्थो महान् श्रीचैतन्यमहाप्रभोर्मतमिदं तत्रादरो नः परः ॥ (वैष्णवसंप्रदाय सिद्धान्त पृष्ठ 443) इति । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः DA.c प्रदीप्त कुमार नन्दः श्रीजगन्नाथसंस्कृतविश्वविद्यालयः श्रीविहारः,पुरी ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}