% Text title : yashovantadAsaH % File name : yashovantadAsaH.itx % Category : misc, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : August 29, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. mahApuruSho yashovantadAsaH ..}## \itxtitle{.. mahApuruSho yashovantadAsaH ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः महापुरुषो यशोवन्तः उत्कलीयः । \ldq{}पञ्चसखा\rdq{} गोष्ठीषु अन्यतमः । अस्य जन्मसमयविषये यद्यपि प्रामाणिक\-निर्दिष्टतथ्यं नास्ति तथापि अयं महात्मा षोडशशताब्दीय इति ऐतिहासिका समामनन्ति । जगत्सिंहपुरस्य \ldq{}अढंग\rdq{} ग्रामे 1482 ख्रीष्टाब्दे यशोवन्त एकस्मिन् क्षत्रियकुले जन्मोऽभूदिति केचन वदन्ति । अन्ये समालोचकाः अस्य जन्मसमयः 1487 इति द्रढयन्ति । अद्यापि यशोवन्तस्य समाधिपीठः अत्र उपलभ्यते । उदयकाहाणी मतेन\- \ldq{}तिनि सतर पक्ष पुर येवे । अनन्त शिशु जनमिछि तेवे । तार संगे येवे भुज मिशिला । जगन्नाथ दास उदय हेला ॥ सेहि अंके यशोवन्त टि जात । बलराम चारि पूर्वे उदित ॥ \rdq{} इति । अस्य पितुर्नाम जगन्नाथस्तथा मातुर्नाम रेखादेवी स्तः । सर्वसाधारणे तस्य पिता जगु मल्लिकनाम्ना परिचितः । केचन बलभद्र मल्लः तस्य पितुर्नाम इति कथयन्ति । तत्पिता कुजंगराज\- कर्मचारी आसीत् । यशोवन्तदासेन स्वपरिचयविषये किमपि नोक्तम् । \ldq{}मन्त्रबोलि\rdq{} नामके तदीये पुस्तके महानुभावस्य यशोवन्तविषये इत्थं वर्तते । तथाहि\- \ldq{}क्षत्रिय कुलरे जात ये मोहर अढंग स्थलरे अटै घर । पितार नाम बलभद्र शुण यन्त्रबोलि कहे यशोवन्त पुण ॥ मुं यशोवन्त क्षत्रि कुले जात बेलु पढिनांहि नोहि पण्डित । प्रभु आज्ञारे यन्त्रबोलि कहि ब्रह्माशंकर येउं पद ध्यायी ॥ यशोवन्त दास गीतरे गाइ न देखि देखिला वन्तिआ वाइ ॥ \rdq{} इति । अपि च तच्छिष्येन लोहिदासेन षष्ठिमेला पुस्तके इत्थं भणितम्\- \ldq{}लोहि कहन्ति शुण गो वाउलि । स्वामी जन्मस्थान देखिवा बुलि । पिता मातांक नाम अटे किस । बुझाइ कुह आहे लोहि दास ॥ पितांक नाम बलभद्र जाण । मातांक नाम रेखादेवी जाण ॥ क्षत्रिय कुले जनम होइले । नन्दी ग्रामरे नाना खेला कले ॥ \rdq{} इति । आत्मतत्त्वगवेषकोऽयं महात्मा असाधारण प्रतिभासंपन्न आसीत् । यशोवन्तदासः चैतन्यदेवस्य समसामयिक आसीत् । स चैतन्यदेवेन अनुप्राणित उपदिष्टो वेति केचन वदन्ति । तेनोक्तम्\- \ldq{}एवं भूत येउं प्रभु तांक पञ्च भूत । एवंभूत सखा ये अटै यशोवन्त ॥ \rdq{} इति । द्वादशवर्षे यशोवन्तः वीतस्पृहः सन् स्वगृहं त्यक्तवान् । पुरीं गत्वा तत्र चैतन्यदेव\-सन्निकर्षात् तस्य ज्ञानोदयः संजातः । पश्चात् चैतन्यात् दीक्षां नीत्वा स्वगृहं प्रस्थितवान् । पश्चात् अढंगराज्ञः रघुरामस्य भगिनीं अञ्जनां विवाहं चकार । भक्त\-यशोवन्तस्य भगवद्भक्तिं विना अन्यत्किमपि कार्यं नासीत् । आजीविकाहीनस्य धनहीनस्य च यशोवन्तस्य कृते रघुरामः भूमिदानं कृतवान् । वासस्थानमपि तस्मै दत्तवान् । यदुक्तं लोहिदासेन\- \ldq{}अति अलसुआ वन्तिआ दास । दिन वञ्चै रघुराम पाश ॥ केवल मोर हरिनामे आश । भावे भणिले यशोवन्त दास ॥ \rdq{} इति । यशोवन्तः प्रख्यातयोगी तथा सिद्धपुरुष आसीत् । वैष्णवीयधारां प्रवाह्य स जनमानसं विमुग्धं कृतवान् । श्रीजगन्नाथं प्रति तस्य प्रगाढभक्तिः आसीत् । एकदा पुरीगमन समये एको ब्रह्मराक्षसः तस्य पथरोधं कृतवान् । अलौकीकशक्त्या यशोवन्तः तं तत्र मार्गे अवरुरोधः । अन्ते ब्रह्मराक्षस प्रार्थनया प्रीतः सन् यशोवन्तः गुण्डिचामन्दिरं रक्षणाय राज्ञः प्रतापरुद्रस्य सहमत्या तं गुण्डिचामन्दिरे अवस्थापितवान् । अद्यावधि \ldq{}वावनाभूत\rdq{} नाम्ना सः तस्मिन् कार्ये संलग्न आसीत् । अलौकीकशक्ति संपन्नः यशोवन्तः सर्वदा श्रीकृष्णभक्त्या जाग्रतः आसीत् । वैष्णवधर्मे दीक्षितो भूत्वा तेन वैष्णव\-संप्रदायसम्मताः नाना ग्रन्थाः विरचिताः । शिवस्वरोदयः तस्य प्रख्यातो योगग्रन्थ आसीत् । यद्यप्ययं ज्ञानमिश्राभक्तेः उपासक आसीत् तथापि योगमार्गं समर्थयितुं योगविषयकः शिवस्वरोदयो विरचितः । एतदतिरिक्तं अन्यानि हेतुदय भागवतम्, प्रेमभक्ति ब्रह्मगीता, रासः, गीत गोविन्दचन्द्र, आगत भविष्य मालिका, धानचोरी,वाघगीता, भजनसारः चौराशी आज्ञादीनि पुस्तकानि तस्य मौलिकानि सन्ति । यशोवन्तः स्वकीयमृत्यु\-दिवसविषये पूर्वज्ञात आसीत् । पूर्वकथित मार्गशिर\-शुक्ल\-षष्ठीतिथौ तस्य महाप्रयाणोऽभूत् । एकस्मिन् कदम्बवृक्षमूले सः समाधिस्थो बभूव । तत्र प्राणान् तत्याज योगमार्गेण । यदुक्तं लोहिदासेन षष्ठीमेलायाम्\- \ldq{}निभियिब ज्योति जलुछि प्रभु निकर दिने । मार्गशिर मास निदान यिवि उत्तरायणे ॥ वारकला रविवाररे रविवार दिवस । पिण्डरु प्राण छाडि यिव मुं ये हेवि हरष ॥ श्रीपुरुषोत्तम क्षेत्रकु पथ येंउ घटणा । खिति पाहारी जगिथिवे मुं जे नोहिवि वणा ॥ \rdq{} अपि च तत्र\- \ldq{}हनु येउं नाम धरिण हेले जिणिला लंका । सेपादु मो मन न टलु किम्बा यमकु दका ॥ छ छन्दे प्रभुंकु जपि मुं पाइ मुकति वाट । पामर वन्तिआ कहै फिटु माया कवाट ॥ \rdq{} इति । जगन्नाथस्य विग्रहे तस्य आत्मा विलीन अभवत् । अद्यावधि तस्य महाप्रयाण दिवसः तदीयभक्तैः साडम्बरं परिपाल्यते । पवित्रा ओढण षष्ठी तस्य श्राद्धदिवसरूपेण स्थिरीकृता । गीतगोविन्द चन्द्रः अस्य महान् ग्रन्थः । अयमाध्यात्मिक चेतनायाः प्रकृष्टो मार्गः । नाथधर्मस्य वार्त्ता अस्मिन् सुष्ठु प्रतिफलिता । इयं रचना जनप्रिया, उत्कलस्य प्रतिमुखे आध्यात्मिकी वार्तारूपेण प्रवर्तमाना दृश्यते । गीतगोविन्द चन्द्रस्य विषयवस्तुमुपजीव्य पश्चात् टीकागोविन्द चन्द्रः योगेन्द्र दैवज्ञेन विरचितः । अत्र भक्तिरस\-करुणरसयोः वर्णनं मिलति । रासः यशोवन्तस्य क्षुद्रो ग्रन्थः । जीवात्मनि परमात्मदर्शनं अस्य विषयवस्तुः । द्वैतसिद्धान्तोऽत्र विवक्षितः । शिवस्वरोदयो योगपरकः । 21 अध्याय विशिष्टेऽस्मिन् ग्रन्थे नाना विषयाः शिव\-पार्वती संम्बादेन विवक्षिताः । प्रेमभक्ति ब्रह्मगीता आध्यात्मिक तत्त्वसंम्बलिता । अत्र ज्ञानमिश्रा भक्तेः पराकाष्ठा प्रदर्शिता । ब्रह्मज्ञानमस्य मूलतत्त्वम् । तथाहि\- \ldq{}से विन्दु योगमाया परे । रहिले अर्द्धमात्रा शिरे ॥ शेषे ओंकार बोलाइले । वेदरे प्रणव होइले ॥ याहाकु अणाक्षर कहि । से विन्दु ब्रह्म अछि वहि ॥ तहुं जन्मिला एकाक्षर । अनन्त सर्पर आकार ॥ ताहाकु सुषुमुना कहि । से शिशुवेद घर सेहि ॥ \rdq{} इति । भविष्यमालिका अस्य महती कृतिः, या आगत\-भविष्यविषये समलंकृता । यच्चोक्तम्\- \ldq{}घोर ये अन्धार हेव चउविश प्रहर । घोषुथिवे भकत मो एकाइ अक्षर ॥ निश्चये कलकी रूप हेव अवतार । नाशिवे सकल दुःख अवनीर भार ॥ \rdq{} इति । महामानवो यशोवन्तः उत्कलस्य महान् तपस्वी आसीत् । तस्य बहु ग्रन्था अद्यावधि अप्रकाशिताः वर्तन्ते । उत्कलभाषां प्रति तस्य अवदानमविस्मरणीयं महत्त्वपूर्णमिति न सन्देहस्यावकाशः । अलमति विस्तरेण । जय जगन्नाथ । सहायक\-ग्रन्थाः 1\- शिव स्वरोदय \- अध्यापकः आर्त्तवल्लभ महान्तिः 2\- ओडिआ साहित्यर इतिहास\- डः वंशीधर महान्तिः 3\- पञ्चसखा ओडिआ साहित्य\- अध्यापकः देवेन्द्र महान्तिः 4\- ओडिआ साहित्यर आदिपर्व\- सुरेन्द्र महान्तिः 5\- पञ्चसखा परंपरा परीक्षा (प्रवन्ध) सच्चिदानन्द मिश्रः, झंकार पत्रिका\- मार्च 1960 6\- पञ्चसखा प्रवञ्चना नुंहे\- डः कृष्णचन्द्र साहु(प्रवन्ध)दिगन्त,डिसेम्बर 1967 7\- ओडिआ साहित्यर इतिहास\- पं सूर्यनारायण दासः 8\- ओडिआ साहित्यर सांस्कृतिक विचारधारा\- चित्तरंजन दासः 9\- यशोवन्त दास\-डः लावण्य नायकः 10\- प्रेमभक्ति ब्रह्मगीता\- यशोवन्त दासः 11\- ओडिसार धर्मधारारे पञ्चसखा परिकल्पना\- डः नटवर सामन्त रायः 12\- महापुरुष परिचय ओ बाणी\- निमांइ चरण दासः \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}