% Text title : IsvarakRiShNasya sA.nkhyakArikA % File name : IshvarakRiShNasAnkyakArikA.itx % Category : major\_works, krishna % Location : doc\_z\_misc\_major\_works % Author : IshvarakRiShNa % Transliterated by : Ferenc Ruzsa F\_RUZSA at ISIS.ELTE.HU % Proofread by : Surin Usgaonkar usgaonkar at hotmail.com, Giulio Enrico Geymonat giuliogey at gmail.com % Description-comments : See references in the end of the text % Latest update : Orginal entry in 1998. April 24, 2005, December 25, 2014 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ishvarakrishna's sAnkhyakArikA ..}## \itxtitle{.. IshvarakR^iShNasya sA.nkhyakArikA ..}##\endtitles ## साङ्ख्य कारिका \- ईश्वरकृष्ण दुःखत्रयाभिघाताज् जिज्ञासा तदप1घातके हेतौ । दृष्टे सापार्था चेन् नैकान्तात्यन्ततोऽभावात् ॥ 1॥ ##1## अभि## M, G(A, D, G);## अव ##J, S## दृष्टवदानुश्रविकः स ह्यविशुद्धि1 क्षयातिशययुक्तः । तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ 2॥ ##1## अविशुद्धः ##M## मूलप्रकृतिरविकृतिर्महदाद्याः1 प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ 3॥ ##1## आद्या ##V1, V2## दृष्टमनुमानमाप्तवचनं cha1 सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ 4॥ ##1 ##आप्तं वचनं ##V (editor's emendation)## प्रतिविषयाध्यवसायो दृष्टं tri1विधमनुमानमाख्यातम्. तल्लिङ्गलिङ्गि2पूर्वकमाप्तश्रुतिराप्तवचनं tu3 ॥ 5॥ ##1## द्वि ##V2 2 ##लिङ्गि\-लिङ्ग## K 3## च ##V2, V1, J## सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिर1नुमानात् । तस्मादपिचासिद्धं परोऽक्षमाप्तागमात् सिद्धं2 ॥ 6॥ ##1## प्रसिद्धिर् ##V2, V1, G(D), Y 2## साध्यम् ##Y, M## अतिदूरात् सामीप्यादिन्द्रियघातान् मनोऽनवस्थानात् । सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहारच्च ॥ 7॥ सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धिः 1 | महदादि तच्च2 कार्यं प्रकृतिविरूपं सरूपं3 च ॥ 8॥ ##1## उपलब्धेः ##J, V, K 2 ##तच्च महदादि ##D## ##3## सरूपं विरूपं ##J, V;## विरूपं स्वरूपं ##G (G)## असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ 9॥ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ 10॥ त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ 11॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्ति1नियमार्थाः । अन्योऽन्याभिभवाश्रय जननमिथुनवृत्तयश्च गुणाः ॥ 12॥ ##1## प्रवृत्तिर् ##K## सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं 1\,2 चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ 13॥ ##1## प्रकाशम् ##K 2##उपस्तम्भकं ##D## अविवेक्यादि हि सिद्धं1 त्रैगुण्यात् तद्विपर्यया2भावात् । कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि siddham ॥ 14॥ ##1 [my emendation];## \--Adi सिद्धः ##V1, V2;## आदिः सिद्धः ##G, J, Y, M;## आदेः सिद्धिः## V, D, S;## आदिर्हि सिद्धं ##K 2## विपर्यये ##V## भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद् वैश्वरूपस्य1 15॥ ##1## रूप्यस्य ##J, Y, M, V, K## कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च1 | परिणामतः2 सलिलवत् प्रतिप्रति3गुणाश्रय4विशेषात् ॥ 16॥ ##1## समुदयाश् ##K 2## परिमाण ##V2## ##3## pratipatti ##V1 3 and 4## pR^Ithak pR^Ithag bhAjana ##V2(comm)## सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं1 प्रवृत्तेश्च ॥ 17॥ ##1## र्थ ##V1, M, K## जनन1मरणकरणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्य2विपर्ययाच्चैव ॥ 18॥ ##1## जन्म ##V2, V1, G(B, D), M, V, K, D 2## त्रि\-गुणादि ##V2, V1, Y## तस्माच्च विपर्यासात्1 सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च 2\,3 ॥ 19॥ ##1## विपर्ययात् ##V1 2 ##द्रष्टित्वम् ##V2;## प्रष्ठित्वम् ##V1 3## भावाच्## V2## तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुण1कर्तृत्वे cha2 तथा कर्तेव भवत्यु3दासीनः4 ॥ 20॥ ##1## गुणाः ##V2 2.##अपि ##J, M, V 3## भवतीत्य्## G (नोते) 4 ##उदासीना ##V2## पुरुषस्य दर्शनार्थं कैवल्यार्थं1 तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ 21॥ ##1## दर्शनार्थः कैवल्यार्थस् ##Y## प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च1 षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ 22॥ ##1## तु ##V1## अध्यवसायो बुद्धिर्धर्मो ज्ञानं विरागाइश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ॥ 23॥ अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवर्तते सर्गः । एकादशकश्च गणस्त1न्मात्रः2 पञ्चकश्चैव3 ॥ 24॥ ##1## ऐन्द्रियैकादशकः ##V1, G(B), Y, M## ##2## मात्र ## J, M, V, K, S; ##मात्रकः ##V1 3 ##पञ्चकञ् ##S## सात्त्विकैकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्1मात्रः स तामसस्तैजसादुभयम् ॥ 25॥ ##1## तान् ##Y, M (वर्), V## बुद्धीन्द्रियाणि चक्षुः1 श्रोत्रघ्राणरसन2त्वगाख्यानि3 | वाक्पाणिपादपायूपस्थान्4 कर्मेन्द्रियान्याहुः ॥ 26॥ ##1## श्रोत्र ##V1, M;## कर्ण ##Y, M (वर्)## ##2 + 3## त्वक् चक्षू रसन नासिकाख्यानि ##V1, Y, M## ##3## स्पर्शनानि ##V2;## स्पर्शनकानि ##G 4## पस्थाः ##V2, Y; ##पस्थं ##K## उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् । गुणपरिणामविशेषान् नानात्वं बाह्य2भेदाच्च3\,1 ॥ 27॥ ##1 in V2 and Y## सङ्कल्पकमत्र मनः तच् चेन्द्रियमुभयथा समाख्यातमन्तस्त्रिकाल विषयं तस्मादुभय प्रचारं तत् ## V2, Y## ##2## ग्राह्य ##M## ##3## भेदाश् ##G(A, E, F), J, V, S, D## शब्दादिषु1 पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च2 पञ्चानाम् ॥ 28॥ ##1## रूपादिषु ##V2, V1, G(B, D) Y, V 2 -s तु V2, V1, M## स्वालक्षण्यं1 वृत्तिस्त्रयस्य सैषा भवत्यसामान्या । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ 29॥ ##1## लक्षण्या ## V1, M## युगपच्चतुष्टयस्य tu1 वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ 30॥ ##1## हि ##M## स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां1 वृत्तिम् । पुरुषार्थैव हेतुर्न केनचित् कार्यते करणम् ॥ 31॥ ##1## हैतुकी ##M K, J;## हेतुकीं ##V1(comm);## हेतुकी ##Y## करणं त्रयोदशविधं तदाहरण1धारणप्रकाशकरम् । कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥ 32॥ ##1## आग्रहण ##V1,## अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं बाह्यं त्रिकालमाभ्य1न्तरं करणम् ॥ 33॥ ##1## अभ्य् ##V2, D## बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि1 | वाग्भवति शब्दविषया शेषाणि tu2 पञ्चविषयाणि1 ॥ 34॥ ##1## विषयीणि ##V1, J 2 ##शेषाण्यपि ##V2, V1, Y, M## सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ 35॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ 36॥ सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः1 प्रधानपुरुषान्तरं सूक्ष्मम् ॥ 37॥ ##1## ततः ##M## तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च1 ॥ 38॥ ##1## सन्तो शान्तो ##?## घोरश्च मूढश्च ##V1## सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ 39॥ पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं1 भावैरधि2वासितं लिङ्गम् ॥ 40॥ ##1## निरूप\-भोगं ##G 2## अति ##V2## चित्रं यथाश्रयमृते स्थाण्वा1दिभ्यो विना यथा2 छाया । तद्वद् विना विशेषैर्न तिष्ठति3 निराश्रयं लिङ्गम् ॥ 41॥ ##1## तन्त्व् ##K 2## यथा विना ##G, D 3## s तिष्ठति न ##M## पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगान् नटवद् व्यवतिष्ठते1 लिङ्गम् ॥ 42॥ ##1## व्यातिष्ठते ##T## सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः । दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ 43॥ धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ 44॥ वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद्1 रागात् । ऐश्वर्यादविघातो विपर्ययात् तद्विपर्यासः ॥ 45॥ ##1## राजसाद् bhavati ##V1(comm), M## एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । गुणवैषम्य1विमर्दात्2 तस्य cha3 भेदास्तु पञ्चाशत् ॥ 46॥ ##1## वैशम्य ##K 2## विमर्शात् ##T, K;## vimardena ##V2, V1(comm), J, M;## vimarde ##V1 3 missing V2, V1, J, M## पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च1 करणवैकल्यात् । अष्टाविंशतिभेदास्तु2ष्टिर्नवधाष्टधा सिद्धिः ॥ 47॥ ##1## ashaktish ##V1, G (except for D), J, Y, V, K 2 ## भेदा ##V1, J, Y, M, V, K## भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । 1तामिस्रोऽष्टा2दशधा तथा भवत्यन्धतामिस्रः1 ॥ 48॥ ##1## तामिश्रो, अः ##D 2## |अष्ट ##G;.## |अष्टो## K## एकादशेन्द्रियवधाः1 सह बुद्धिवधैरशक्तिरुद्दिष्टा2 | सप्तदश वधा3 बुद्धेर्वि4पर्ययात्5 तुष्टिसिद्धीनाम् ॥ 49॥ ##1## वधा ##G 2## उपदिष्टा ##J, K 3 ##सप्तदशधा ##G; |## च ##J, K; ##. तु ##D## 4 बुद्धिः## Y 5 ##विपर्ययाः## J;## विपर्यया ##K## आध्यात्मिकाश्चतस्रः1 प्रकृत्युपादानकालभाग्या2ख्याः । बाह्या विषयोपरमाच्च पञ्च3 नव4 तुष्टयोऽभिमताः 5 ॥ 50॥ ##1## आध्यात्मिक्यश् ##G(E), Y, M;## अध्यात्मिकाश् ##K 2## भाग ##V1, G(F), D## ##3## रमात् पञ्च च ##Y, V, K; ## रमात् पञ्च ##J, M, B, S;## रमाश्च पञ्च ##V1, G(D);## रमाः पञ्च ##D## ##4## नव च ##M 5## हिताः ##G(D, F), Y, M, D## ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः1 सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ2 सिद्धेः3 पूर्वोऽङ्कुशस्त्रिविधः ॥ 51॥ ##1## विघात-त्रयं ##V1, M 2## सिद्ध\-योगो ##K 3## सिद्धि ##V2;## सिद्धे ##V1## न विना भावैर्लिङ्गं न विना लिङ्गेन भाव1निर्वृत्तिः2 | लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधाः प्रवर्तते3 सर्गः ॥ 52॥ ## वर् ## लिङ्गाख्यो भावाख्यस्तस्माद् भवति द्विविधा सर्गः ॥ 52॥ ##1## भावेन लिङ्ग ##V1## ##2## विनिवृत्तिः ##V1;## संसिद्धिः ##Y, M(वर्.);## निष्पत्तिः ##J, M(वर्)## ##3## भवति द्विधा ##M## अष्टविकल्पो दैवस्त1इर्यग्योनश्च2\-3 पञ्चधा भवति । मानुष्य4श्चैक5विधः समासतो भौतिकः6 सर्गः ॥ 53॥ ##G(D) [uses neuter in the first three half-lines:## aM ##instead of## o\, as\, ash\, ash ##1## devas ##V1 2## tiryagyonish ##V1;## tairyagyonyash ##J 3 [missing] G(D)## ##4## मानुशकश् ##V (वर्) 5## त्वेक ##G(D) 6##.अयं त्रिधा ##G(D)## ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च1 मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादि2 स्तम्बपर्यन्तः3 ॥ 54॥ ##1## astu ##V1, Y, M(var) 2 ## iH## D 3## aM ##G## ##(comm## aH##)## tatra1 जरामरणकृतं2 दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्यावि3निवृत्तेस्तस्माद् दुःखं स्वभावेन4 ॥ 55॥ ##1## atra ##V1, Y, M;## atra janma ##Y(comm. to verse 1) 2 [missing] V2 3## pi ##V1 4 ##समासेन ##V1, Y, M## इत्येष प्रकृतिकृतो1 महदादिविशेष2भूतपर्यन्तः3 | प्रतिपुरुषविमोक्षार्थं स्वार्थैव परार्था4रम्भः ॥ 56॥ ##1## कॄतौ ##G(D);## कॄतः ##Y;## vikR^IitaH ##V1 2## विषय## M## ##3## प्रवर्तते तत्त्व भूत भावाख्यः ##Y, M(वर्.);## प्रवर्तते वैकॄतः प्रजा सर्गः ##V1## ##4## र्थम् ##V1## वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ 57॥ औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः । पुरुषस्य विमोक्षार्थं1 प्रवर्तते तद्वदव्यक्तम् ॥ 58॥ ##1## पुरुष विमोक्ष निमित्तं ##V1## रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते1 प्रकृतिः ॥ 59॥ ##1## निवर्तते ##G## नानाविधैरुपायैरु1पकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति2 ॥ 60॥ ##1## नाना विधोपकारैः## D 2## कुरुते ##G(D)## प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ 61॥ तस्मान् न 1बध्यतेऽद्धा na2 मुच्यते3 नापि संसरति कश्चित्4 | संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ 62॥ ##1## mucyate ##G(C), D 2## nA pi ##G, M, K, D;## na ##V1; [missing] V2## ##3## badhyate ##G(C), D; [missing] V2 4## पुरुषः ##B, D, S ;## किञ्चित् ##V2## रूपैः सप्तभिरेव tu1 बध्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषार्थं प्रति2 विमोचयत्येकरूपेण ॥ 63॥ ##1## एवं ##V1, M; ##एव ##V2, G## ##2## पुरुषस्यार्थं प्रति ##M;## पुरुषस्यार्थं ##V2, D## ##[This verse is missing in paramArtha's Chinese version (T)]## एवं तत्त्वाभ्यासान् नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद् विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ 64॥ तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्1 | प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः2 ॥ 65॥ ##1## विनिवृत्तः ##V2, V1 2## स्व स्थः ##V2, V1, J, M, V;## स्वच्चः## V(वर्), K## दृष्टा मयेत्यु1पेक्षकैको दृष्टाहमित्युपरतान्या3 | सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ 66॥ ##1## रङ्ग\-स्थ इति## G(D) 2## उपेक्षत ##K## ##3## उपरतैका## V2(?),V1, G(D);## उपरमत्यन्या ##G(वर्), J(वर्), V, K, S## सम्यग्ज्ञानाधिगमाद् धर्मादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाच्चक्रभ्रमवद्1 धृतशरीरः ॥ 67॥ ##1## भ्रमिवद् ##V, K## प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ । ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ 68॥ 1पुरुषार्थ2ज्ञानमि3दं गुह्यं परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिप्रलया4श्चिन्त्यन्ते5 यत्र भूतानाम् ॥ 69॥ ##1## परमा ##K 2## र्थं ##V1, D;## र्था ##Y 3## र्थम् ##Y## ##4## प्रलयाच् ##K 5## चिन्त्यते ##V1, K;## चिन्त्यन्ते च ##Y## एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय तेन1 बहुधा2कृतं तन्त्रम् ॥ 70॥ ##1## तेन च ##G, Y, M 2## बहुली ##M## ##[This verse is not commented on by G]## शिष्य1परम्परयागतमीश्वरकृष्णेन चैतदार्याभिः । सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ 71॥ ##1## शिष्ट ##K [This verse is not commented on by G]## सप्तत्यां किल1 येऽर्थास्तेऽर्थाः कृत्स्नस्य सृष्टितन्त्रस्य । आख्यायिका2विरहिताः परवादविवर्जिताश्चाऽपि ॥ 72॥ ##1## खलु ##K 2## व्याख्यायिका ##V1 3## cheti ##M, V [This verse is not commented on by G; paramArtha (T) remarks that it is not original]## तस्मात् समासदृष्टं शास्त्रमिदं नार्थतश्च परिहीणम् । तन्त्रस्य1 बृहन्मूर्तेर्दर्पणसङ्क्रान्तमिव bimbam ॥ 73॥ ##1## cha ##M## ##[This verse appears only in V1 and M, after the word## samAptam ## ]## ##The words of the## sA~NkhyakArikA ##(variant readings are not given)## a अकरण 9 अकर्तृ 19 अकारण 67 अक्ष 6 अगुण 60 अग्र्य 70 अङ्कुश 51 अचेतन 11, 20 अज्ञ 57 अतिदूर 7 अतिशय 2 अतीन्द्रिय 6 अत्यन्त 1 अत्र 27 अदृष्ट 30 अद्धा 62 अधर्म 44 अधस्तात् 44 अधिगम 67 अधिवासित 40 अधिष्ठान 17 अध्ययन 51 अध्यवसाय 5, 23 अनवस्थान 7 अनित्य 10 अनुकम्पा 70 अनुपकारिन् 60 अनुपलब्धि 8 अनुमान 46 अनेक 10 अन्त 1, 40, 54, 56, 71 अन्तःकरण 33, 35 अन्तर 33, 37 अन्तिक 68 अन्धतामिस्र 48 अन्धवत् 21 अन्य 66 अन्योऽन्य 12 अपघातक 1 अपरिशेष 64 अपवर्ग 44 अपार्थ 1 अपार्थक 60 अपि 6, 14, 2122, 30, 62, 66, 70, 72 अप्रीति 12 अभाव 1, 89, 14 अभिघात 1 अभिभव 7, 12 अभिमत 50 अभिमान 24 अभिहार 7 अभ्यास 64 अयुगपत् 18 अर्थ 1, 1213, 17, 21, 31, 36, 42, 56, 58, 60, 63, 65, 69, 72 अर्थक 60 अर्थत्व 17, 68 अवगाः 35 अवयव 10 अवस्थान 7 अवस्थित 65 अविकृति 3 अविघात 45 अविपर्यय 64 अविभाग 15 अविवेकिन् 11, 14 अविशुद्धि 2 अविशेष 34, 38, 41 अव्यक्त 2, 10, 14, 16, 58 अव्यापिन् 10 अशक्ति 4647, 49 अष्ट 51 अष्टधा 47 अष्टविकल्प 53 अष्टविध 48 अष्टादशधा 48 अष्टाविंशति 47 अस् 1617, 39, 61, 64, 66 असक्त 40 असत् 9 असामान्य 29 असिद्ध 6 अः 26 अहङ्कार 22, 24, 25 अहम् 61, 64, 66 आ आ 55 आकूत 31 आख्या 26, 33, 46, 50, 52 आख्यात 5 आख्यायिका 72 आगत 71 आगम 6 आत्मक 12, 27, 50 आत्मकत्व 14 आत्मन् 59, 63 आत्यन्तिक 68 आदान 28 आदि 3, 8, 14, 17, 25, 2829, 4041, 43, 54, 56, 67 आध्यात्मक 50 आनन्द 28 आनुश्रविक 2 आप् 68 आप्त 5 आप्तवचन 4 आप्तागम 6 आभ्यन्तर 33 आरम्भः 56 आर्य 71 आर्या 71 आलोचन 28 आश्रय 12, 16, 41, 62 आश्रयिण् 43 आश्रित 10 आसुरि 70 आहरण 32 आहार्य 32 इ इति 56, 61, 64, 66 इदम् 19, 23, 42, 69 इन्द्रिय 6, 2627, 34, 49 इन्द्रियघात 7 इव 20, 56 इष् 28, 44 इष्ट 4, 13 I ईश्वरकृष्ण 71 उ उत्पत्ति 69 उत्पद् 64 उत्पन्न 40 उत्सर्ग 28 उदासीन 20 उद्दिष्ट 49 उपकारिन् 60 उपभोग 40 उपरम् 66 उपरम 50 उपलब्धि 8 उपष्टम्भक 13 उपस्थ 26 उपादान 9, 50 उपाय 60 उपे 61 उपेक्षक 66 उभय 21, 25, 27, 68 ऊ ऊर्ध्वम् 44, 54 ऊह 51 ऋ ऋते 41 ए एक 10, 63, 66 एकविध 53 एकादश 49 एकादशक 2425 एकान्त 1 एतद् 23, 29, 36, 38, 46, 56, 70, 71 एव 13, 18, 24, 31, 37, 63 एवम् 64 ऐ ऐकान्तिक 68 ऐश्वर्य 23, 45 औ औत्सुक्य 58 k kaR^iaNa 29 कर 32 करण 9, 18, 3133, 35, 43, 47 कर्तृ 1920 कर्तृत्व 20 कर्मेन्द्रिय 26 कलल 43 कल्प 36 कल्य 47 कार 22, 24, 25 कारण 1416, 67 कारणभाव 9 कार्य 89, 14\-15, 32, 43 काल 33, 50 किम् 31, 61\-62 किल 72 कुमार 61 कृ 31 कृत 21, 25, 43, 55\-56, 70 कृत्स्न 36, 72 कृष्ण 71 केवल(m) 64 कैवल्य 17, 19, 21, 68 क्रमशस् 30 क्रिया 10, 58 क्षय 2 क्षीर 57 g गण 22, 24 गमन 44 गुण 1112, 14, 16\-17, 27, 36, 46, 60 गुणकर्तृत्व 20 गुणवत् 60 गुण्य 14, 18 गुरु 13 गुह्य 69 ग्रहण 9 gh घात 7 घोर 38 घ्राण 26 c च 4,69,1113,1520,22,24,2728,30,32, 37,38,43,44,46,48,50,51,53,54,62,63,70,72 चक्र 67 चक्षुस् 26 चतुर् 50 चतुष्टय 30 चर् 60 चरित 68 चल 13 चित्र 41 चिद् 31, 61, 62 चिन्त् 69 चेद् 1 चेतन 11, 20, 55 चेतनावत् 20 Ch छाया 41 j \, ज्ञ ज 39 जनन 12, 18 जरा 55 जिज्ञासा 1 ज्ञ 2, 57 ज्ञान 23, 44, 64, 67, 69 t तत्त्व 64 तत्र 55 तथा 11, 20\-21, 30, 48, 57, 59 तद् 12,56,8,11,14,19,22,24,25,29,30,32,34,35, 37,39,45,46,(52),55,60,62,63,65,66,70,72 तद्वत् 41, 58 तन्त्र 10, 70, 72 तन्मात्र 2425, 38 तमस् 13, 48, 54 तामस 23, 25 तामिस्र 48 तु 3, 5, 6, 30, 34, 46, 63 तुष्टि 4647, 49, 50 तैजस 25 तैर्यग्योन 53 त्रय 1, 29, 30, 33 त्रयोदशविध 32 त्रि 51 त्रिकाल 33 त्रिगुण 11, 16, 17 त्रिधा 39 त्रिविध 4, 5, 33, 35, 51 त्रैगुण्य 14, 18 त्वच् 26 d दर्शन 21, 61 दशधा 3233 दशविध 48 दान 51 दुःख 1, 51, 55 दूर 7 दृश् 59, 65 दृष्ट 1, 46, 30, 43, 61, 66 दृष्टवत् 2 दैव 53 द्रष्टृत्व 19 द्वार 35 द्वारिन् 35 द्विविध 24, (52) dh धर्म 23, 43\-44, 67 धर्मिन् 11 धर्म्य 27 धा 3233, 39, 47\-48, 53, 70 धारण 32 धार्य 32 धृत 67 n न 1, 3, 8, 31, 41, 52, 61\-62, 64, 66 नटवत् 42 नर्तकी 59 नव 50 नवधा 47 नाना 62 नानात्व 27 नानाविध 60 नित्य 10 निमित्त 42, 57 नियत 3940 नियम 12, 18 निराश्रय 41 निरुपभोग 40 निर्दिष्ट 30 निर्वृत्ति 52 निवृत् 39, 59 निवृत्त 65 निवृत्ति 58 नृत्य 59 नैमित्तिक 42 p पङ्गु 21 पञ्च 22, 28\-29, 34, 38, 47, 50 पञ्चक 24 पञ्चधा 53 पञ्चशिख 70 पञ्चाशत् 46 पर 72 परतन्त्र 10 परम 69 परम्परा 71 परस्पर 31, 36 परार्थ 56 परार्थत्व 17 परिणाम 16, 27 परिमाण 15 परिशेष 64 परोऽक्ष 6 पर्यन्त 40, 54, 56 पवित्र 70 पाणि 26 पाद 26 पायू 26 पितृ 39 पुंस् 11, 60 पुनर् 37, 61 पुरुष 3, 17\-19, 21, 36\-37, 55\-59, 61, 63, 65, 69 पुरुषार्थ 31, 42 पूर्व 51 पूर्वक 5, 30 पूर्वोत्पन्न 40 प्रकाश् 36, 59 प्रकाश 12, 32 प्रकाशक 13 प्रकाश्य 32 प्रकृति 3, 8, 22, 42, 45, 50, 56, 59, 61\-63, 65 प्रति 63 प्रतिनियम 18 प्रतिपद् 31 प्रतिपुरुष 56 प्रतिप्रति 16 प्रतिविषय 5 प्रतीति 6 प्रत्यय 46 प्रत्युपभोग 37 प्रदा 70 प्रदीप 36 प्रदीपवत् 13 प्रधान 11, 21, 37, 57, 68 प्रभूत 39 प्रमाण 4 प्रमेय 4 प्रयम् 36 प्रयोजन 66 प्रलय 69 प्रवृत् (52) प्रवृत् 16, 24\-25, 58 प्रवृत्ति 12, 15, 17\-18, 57 प्रसङ्ग 42 प्रसव 11, 65 प्राकृतिक 43 प्राण 29 प्राप् 55 प्राप्त 68 प्राप्ति 51, 67 प्रीति 12 प्रेक्षकवत् 65 b बन्ध् 62, 63 बन्ध 44 बहुत्व 18 बहुधा 70 बाह्य 27, 33, 50 बुद्धि 23, 35\-37, 49 बुद्धीन्द्रिय 26, 34 ब्रह्मन् 54 bh भाग्य 50 भाव 1, 89, 14, 17, 19, 40, 43, 52, 55 भू 20, 29, 34, 44\-45, 47\-48, 53, 61 भूत 22, 38, 56, 69 भूतादि 25 भेद 15, 27, 46\-48, 68 भोक्तृ 17 भौतिक 53 भ्रमवत् 67 m मति 61, 71 मध्य 54 मनस् 7, 27 मरण 18, 55 महत् 22 महदादि 3, 8, 40, 56 महामोह 48 मातृ 39 मात्र 2425, 28, 38 माध्यस्थ्य 19 मानुष्य 53 मिथुन 12 मुच् 62 मुनि 70 मूढ 38 मूल 3, 54 मोह 48 y यत्र 69 यथा 41, 5759 यद् 35, 37, 61, 72 युक्त 2 युगपत् 18, 30 योग 42 योन 53 r रङ्ग 59 रजस् 13, 54 रसन 26 राग 23, 45 राग्य 45 राजस 45 रूप 8, 15, 23, 63, 65 र्षि 69 l लक्षण 36 लक्षण्य 29 लघु 13 लय 45 लिङ्ग 5, 10, 20, 40\-42, 52, 55 लिङ्गिन् 5 लोक 58 v वचन 4, 5, 28 वत्स 57 वध 49 वरणक 13 वश 65, 67 वाच् 26, 34 वाद 72 वायु 29 विकल्प 53 विकार 3 विकृति 3 विघात 45, 51 विज्ञा 71 विज्ञान 2 विध (52) विध 4, 5, 24, 32\-33, 35, 48, 51(52)53, 60 विना 41, 52 विनिवृत्त 65 विनिवृत्ति 55, 68 विपरीत 2, 10, 11 विपर्यय 14, 17\-18, 44\-47, 49, 64 विपर्यस्त 23 विपर्यास 19, 45 विभाग 15 विभुत्व 42 विमर्द 46 विमुच् 63 विमोक्ष 5658 विरहित 72 विराग 23 विरूप 8 विलक्षण 36 विवर्जित 72 विवृद्धि 57 विवेकिन् 11, 14 विशाल 54 विशिष् 37 विशुद्ध 64 विशुद्धि 2 विशेष 16, 27, 34, 36, 38\-39, (41), 56 विषय 5, 11, 33\-35, 50 विषाद 12 विहरण 28 वृत्ति 1213, 2831 वैकल्य 47 वैकृत 25, 43 वैराग्य 45 वैश्वरूप 15 वैषम्य 46 व्यक्त 2, 10\-11, 14, 16, 58 व्यवधान 7 व्यवस्था 42 व्यापिन् 10 sh शक्त 9 शक्ति 15, 46\-47, 49 शक्य 9 शब्द 28, 34, 51 शरीर 6768 शान्त 38 शिखा 70 शिष्य 71 शेष 3435 श्रुति 5 श्रेयस् 2 श्रोत्र 26 Sh षष्टितन्त्र 72 षोडशक 3, 22 s संयोग 2021, 66 संसार 45 संसृ 40, 62 संसृ 62 संस्कार 67 सक्त 40 सक्रिय 10 सङ्कल्पक 27 सङ्क्षिप्त 71 सङ्घात 17 सत् 9, 60, 66 सत्कार्य 9 सत्त्व 13, 54 सप्त 3, 63, 65 सप्तति 72 सप्तदश 49 समन्वय 15 समाख्यात 69 समानाभिहार 7 समास 53 समुदय 16 सम्भव 9 सम्य 46 सम्यक् 67, 71 सरूप 8 सर्ग 21, 24, 46, (52)5354, 66 सर्व 4, 9, 35, 37 सलिलवत् 16 सह 39, 49 सांसिद्धिक 43 साक्षित्व 19 सात्त्विक 23, 25 साध् 37 साधर्म्य 27 सान्तःकरण 35 सामान्य 11, 29 सामान्यतस्दृष्ट 6 सामीप्य 7 साम्प्रत 33 सावयव 10 सिद्ध 6, 14, 1819 सिद्धत्व 4 सिद्धान्त 71 सिद्धि 4, 46\-47, 49, 51 सुकुमारतर 61 सुस्थः 65 सुहृद् 51 सूक्ष्म 37, 3940 सौक्ष्म्य 78 स्तम्ब 54 स्थ 65 स्था 41, 67 स्थाणु 41 स्थिति 69 स्थ्य 19 स्मृत 38 स्व 31 स्वभाव 55 स्वार्थ 56 स्वालक्षण्य 29 h हि 2, 4 हृद् 51 hetu 1, 31 hetuka 31, 42 hetumat 10 ## Isvarakrsna: Samkhyakarika Input by Ferenc Ruzsa Copyright (C) Ferenc Ruzsa, 1998 I hereby license this file to be freely copied for scholarly purposes. Anyone wishing to sell the file, or include it in any collection which is distributed for profit, must contact me to negotiate an appropriate license. The following editions have been utilised: V2: Solomon, Dr. Esther A.: Samkhya-Vrtti (V2). Edited by -. Ahmedabad 1973. T: Takakusu, M. J.: La Samkhyakarika etudiee a la lumiere de sa version chinoise (II). In Bulletin de l'Ecole Francaise d'Extreme-Orient IV. (1904) pp. 978-1064. V1: Solomon, Dr. Esther A.: Samkhya-Saptati-Vrtti (V1). Edited by -. Ahmedabad 1973. G: Wilson, Horace Hayman: The SAnkhya KArikA with the BhAshya or Commentary of GaurapAda. Oxford 1837. Y: Kumar, Dr. Shiv s Bhargava, Dr. D. N.: Yuktidipika. Delhi 1990-92. M and J: Samkhya-karika of Srimad Isvarakrisna. With the Matharavritti of Matharacharya. Edited by Sahityacarya Pt. Vishnu Prasad Sharma And the 'Jayamangala' of Shri Shankara. Critically edited with an Introduction by Shri Satkari Sharma Vangiya. 3. ed., Varanasi 1994. (Chowkhamba Sanskrit Series 56.) V: Bhattacarya, Ramasamkara: Samkhyatattvakaumudi (Isvarakrsna- krta Samkhyakarika tatha Vachaspatimisra-krta Tattvakaumudi ka hindi- anuvada evaM Jyotismati vyakhya). Praneta -. Varanasi 1967; 2. ed. 1976; repr. Delhi 1989. K: [Facsimile of a manuscript with the comments of an unknown scholiast] in Chandra, Lokesh: Sanskrit Texts from Kashmir. Volume 1. Reproduced by -. New Delhi 1982, pp. 213-236. B: Garbe, Richard: The Samkhya-Pravachana-Bhasya or Commentary on the Exposition of the Sankhya Philosophy by Vijnanabhiksu. Edited by -. Cambridge, Massachusets 1943. (Harvard Oriental Series, vol. II.) D: Deussen, Paul: Die nachvedische Philosophie der Inder. (Allgemeine Geschichte der Philosophie I.3.) 4. ed. Leipzig 1922. S: Sinha, Nandalal: The Samkhya Philosophy. Containing (1) Samkhya-pravachana Sutram, with the Vritti of Aniruddha, and the Bhasya of Vijnana Bhiksu and extracts from the Vritti-sara of Mahadeva Vedantin; (2) Tatva Samasa; (3) Samkhya Karika; (4) Panchasikha Sutram. Translated by -. Allahabad 1915. (The Sacred Books of the Hindus); repr. Delhi 1979. Please send your remarks to: F\_{}RUZSA at ISIS.ELTE.HU Please send corrections to sanskrit at cheerful.com THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Unless indicated otherwise, accents have been dropped in order to facilitate word search. \medskip\hrule\obeylines The encoded and reprocessed file in Itrans was proofread by Surin Usgaonkar usgaonkar at hotmail.com and Giulio Enrico Geymonat giuliogey at gmail.com Please send corrections to sanskrit at cheerful.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}