% Text title : advaitarasamanjari % File name : advaitarasamanjari.itx % Category : major\_works, sadAshivabrahmendra % Location : doc\_z\_misc\_major\_works % Author : shriimatparamaha.nsa parivraajaka sadaashiva brahmendra % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Latest update : Dec. 3, 2009 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Advaita-rasa-manjari ..}## \itxtitle{.. advaitarasama~njarI ..}##\endtitles ## श्री गणेशाय नमः .. श्री गुरुभ्यो नमः .. .. अद्वैतरसमञ्जरी .. अखण्डसत्यज्ञानानन्दामृतस्यात्मस्तव\- स्तवादिकं कथं कुर्यां करणागोचरत्वतः .. \(1\) स्वभक्तलोकानुजिधृक्षयैवया समस्तलोकानुगता विराजते . अकादिरूपेण शुकादिवन्दितां नमामि तं श्रीललितां स्वदेवताम् .. \(2\) गजमुखमुपरिष्टान्मानवाङ्गं त्वधस्ता\- नरपरपरमैक्यज्ञापनायभ्युपेत्य . परिलसतिपरस्तान्मोहजालान्महोय\- त्तदिह मम पुरस्तादस्तु वस्तुपशस्तम् .. \(3\) वटतरुनिकटे श्रीदक्षिणामूर्तिरूपं यदधिवसति सच्चिन्मुद्रया भद्रयार्थम् . परमममृतमन्तेवासिनां सम्प्रदातुं तदिहवरदमेकं भावये भावशून्यम् .. \(4\) यतीन्द्रमण्डलं ध्यायन्नखण्डरसमण्डलम् . अद्वैतरसमञ्जर्याः कुर्वेद्य सुविकासिनीम् .. \(5\) अबद्धाऽपि सुबद्धैषा सता बद्धसुदृष्टिना . भवेत्सन्तोषवन्तो हि सन्तस्सन्ति समेक्षणाः .. \(6\) पादशून्यपतगायितस्य मे खेरत्वमतिदुर्लभं खलु . तद्विदोऽपि तदवाप्तुमिच्छत\- स्साहसं सहतु सौहृदीजनः .. \(7\) अद्वैतमेव परमार्थतया विवेक्तु\- मङ्गीकृतद्विपनराकृतिसन्निवेशः . अद्वैतगोचरमशेषविदोषमन्त\- राविष्करोतु वरदो मम विघ्नराजः .. 1.. अज्ञानविस्फुरदनेकविधात्मभेद\- मज्ञानमाश्रिवतस्सुलभा न मुक्तिः . आदर्शगेहममितः प्रतिबिम्बितान्त\- र्द्वारं गतस्य न बहिर्गतिरर्भकस्य .. 2.. शान्त्यादिसाधनवता पुरुषोत्तमेन सम्प्राप्यते निजपदं वरदेशिकोक्त्या . चोरैरण्यसरिणीं गमितेन पुंसा देशो निजो हि तदभिज्ञगिरैव गम्यः .. 3.. भूमा भवानिति गुरूपनिषद्वचोभिः कर्त्रात्मता गलति सिद्ध्यति भूमभावः . राजात्मजस्य निजतत्वनिबोधनेन व्याधात्मताविगलनादिव राजभावः .. 4.. कूटस्थनित्यसुखबोधतनोः प्रतीचो बन्धो विमोचनमिति भ्रम दुर्विलासः . वन्ध्यासुतस्य वपुरादिगुणप्रपञ्च\- स्तत्पञ्चताऽपि सुतरां परिकल्पनैव .. 5.. आपाततः प्रतिभया जगदस्तिवादः सत्यं निरूपणविधौ न हि किञ्चिदस्ति . भीरोर्विभाति परितस्तिमिरं पिशाच\- स्तत्रैव दीपकलिकाऽऽनयते किमस्ति .. 6.. चिज्ज्योतिरेव जगदात्मतया चकास्ति वस्त्वन्तरं किमपि नास्ति विचार्यमाणे . रज्ज्वौ भ्रमाधिकरणादपि रज्जुसर्प तत्त्वान्तरं भवितुमर्हति किं कथञ्चित् .. 7.. विश्वं समस्तमपि विभ्रममात्रमेत\- दात्मैव सन्नयनन्यसुखप्रकाशः . स्फूर्त्यैव विश्वमपि सत्यमितीर्यते चेत् को नाम शुक्तिरजतेन धनीनभावि .. 8.. नास्ति प्रतीत्यवसरे न पुरा न पश्चा\- दाश्चर्यमेतदवभाति तथाऽपि विश्वम् . यद्वा किमद्भुतविवेह महेन्द्रजालं मायाविकल्पितमिति प्रतिभासते हि .. 9.. एकोऽपि सन्नयमनेकतया विभाति भूमा स्वकल्पिततमः पटलानुषङ्गात् . इन्दुर्द्वितीयरहितोऽपि च सद्वितीय\- भावेन भाति पुरुषस्य निजाक्षिदोषात् .. 10.. आलोक्यते भुवनचक्रमलातचक्र\- मत्यन्तविभ्रमविजृम्भितमस्थिरं च . दैवात् भ्रमस्यविरतौ समुपस्थितायां नालोक्यते किल पुरेव पुनस्तदेव .. 11.. गन्धर्वपत्तनमिदं जगदव्यवस्थं चैतन्यनामनि विहायसि नश्चकास्ति . विद्योतते यदि च विद्युदिवात्मविद्या सद्यस्तिरोभवति सर्वमिदं तदैव .. 12.. आरोपितस्य जगतः प्रविलापनेन चित्तं शिवात्मकतया परिशिष्यते नः . शत्रून् निहत्य हतयिन्तुरधोनिप्रातात् गन्धद्विपो भवति केवलमद्वितीयः .. 13.. अद्यास्तमेतु वपुराशितारमास्तां कस्तावतापि मम चिद्वपुषो विशेषः . कुम्भेऽपि नश्यति चिरं समवस्थिते वा कुम्भांबरस्य नहि कोऽपि विशेषलेशः .. 14.. सङ्कल्पमात्रसविकल्पितमूर्तिविश्वं विश्वं च सत्यमिति मूर्च्छितमन्दबुद्धिः . चिन्ताप्रकर्षजनितां वनितां विदित्वा शैवेति वल्गति यथा चिरविप्रयुक्तः .. 15.. स्वस्ये मयि स्वरससत्यसुखावबोधे व्यामोहनाज्जगदिति व्यपदिश्यते यत् . अन्यत्र कुत्रचिददृष्टमरूपरूप\- मस्थानचित्रमिति निश्चिनुमस्तदेतत् .. 16.. आध्यासिकस्फुरणभेदतिरोहितोऽपि चिद्धातुरेकरसतां न जहाति जातु . नानाचराचरविचित्रविचित्रितोऽपि चित्रः पटो न पटभावमपास्यति स्वम् .. 17.. सच्चित् सुखात्मकमखण्डितमात्मतत्त्वं मन्येत कश्चिदहमित्यतिनिश्चितार्थम् . देहेन्द्रियादकमपि विभ्रमवासनाभि व्याप्तो ममाहमितियद्वदविद्वदात्मा .. 18.. विश्वं मृषा विरसमित्यवधार्य धैर्य\- मास्वाद्यते मुनिभिरन्तरसौ रसात्मा . सन्तापजं मरुमरीचिरसं निरस्य संसेव्यते सुमतिभिस्सुरसिन्धुपूरः .. 19.. एकान्तसन्निहितमीदृशमात्मतत्त्वं लोका विमूढमतयो बत नाद्रियन्ते . आकाशगोचरमशेषजगत्प्रकाशं घूका न भास्करमुदीक्षितुमुत्सहन्ते .. 20.. आनन्दविस्फुरणरूपमपि प्रपञ्च\- मन्यं विभाव्य परितापमुपैति मुग्धः . दीपादिषु स्ववपुषः परिदृश्यमानां छायां विगाह्य परिमुह्यति किं न बालः .. 21.. माया स्वकीयवियदादिविकारजालै\- र्नात्मानमन्यथयितुं प्रभवत्यसङ्गम् . आधारपुष्करपलाशकमंबुधारा स्वीयैः किमार्द्रयितुमर्हति शीकरौघैः .. 22.. आभासमात्रतनवो जगतीविकल्पा मां न स्पृश्यन्त्यपि विमुक्तसमस्तसङ्गम् . आरोपिता मलिनतादिविचित्रधर्मा लिम्पन्ति किं नु विमलं वियदन्तरालम् .. 23.. स्वप्नस्सुषुप्तिरथजाग्रदिति ह्यवस्था\- स्तिस्रोऽपि शश्वदुदयास्तमयैरुपेताः . निर्मोकराजय इवोरगराजभोगे मय्येव साक्षिणि विभान्त्यनुवर्तमाने .. 24.. स्वप्नः प्रजाग्रदिति शब्दकृतो विशेषो मायामयत्वमुभयोरपि तुल्यमेव . प्रत्यग्परागिति नामकृतो विकल्पः सत्यावबोधसुखतां तु तयोस्स्वरूपम् .. 25.. सर्वेन्द्रियोपरमशान्तजगद्विकल्पाः स्वानन्दमात्रपरिशेषितचैत्यबोधे . ते जाग्रतोऽप्यनुभवन्ति सुषुप्त्यवस्थां क्रीडन्ति ये सततमात्मनि सत्यबोधे .. 26.. कर्तेति कायिकविचेष्टितदर्शिनो मां गृह्णन्ति चेत् किमु यथैव तथा भवामि . पारिप्लवोऽयमिति पामरधीगृहीत\- श्चन्द्रस्तथा नहि चलांबुदसन्निकृष्टः .. 27.. मिथ्या समुल्लसतु नाम जगद्विचित्र\- मेतावता विमलतत्वविदो न हानिः . स्वप्ने भयङ्करगजादिनिरीक्षणेऽपि न स्वाप्नकत्वमनुसन्धधतोऽस्ति भीतिः .. 28.. अत्यन्तमेतदसदित्यपि चाव्यवस्थं मय्यात्मदृष्टिरनुवर्तत एव लोकम् . नास्त्यत्र वक्त्रमिति निश्चितवानपि द्रा\- गादत्त एव मुकुरं मुखदर्शनाय .. 29.. उद्बोधितोऽपि कबले कबले जनन्या निद्रालसश्शिशुरिवाविदितान्यभावः . आलोकयन्नपि बहिर्जगदिन्द्रजाल\- मन्तः कयापि कलया न परिच्युतोऽस्मि .. 30.. दृश्ये स्फुटीभवति नेक्ष्यत एव भूमा भूम्नि स्फुटीभवति नेक्ष्यत एव दृश्यम् . द्वीपान्तरे स्फुरति भूमिरियं न दृश्या भूमण्डले स्फुरति तच्च तथा न दृश्यम् .. 31.. बोधे शनैरुपचयं प्रतिपद्यमाने विच्छिद्यते हृदि तदा विमलं भ्रमोऽपि . चन्द्रे कलाभिरनुवासरमेधमाने मन्दीभवत्यपि यथैव महान्धकारः ..32.. ब्रह्मानुभूतिरसनिर्भरिते मुनीन्द्रे कर्मानुबन्धविधयो विमुखीभवन्ति . सिद्धोपदर्शितरसायनपानतृप्ते किन्नु व्यपाकविषया विधयः क्रमन्ते .. 33.. सर्वात्मतामुपगतोऽपि मुनिस्समाधिं पूर्वानुवृत्तमयते समयापनुत्यै . पर्याप्तसर्वविभवः क्षितिपोऽपि काल\- निर्यापणाय जुषते चतुरङ्गलीलाम् .. 34.. आत्मज्ञमस्तमितसर्वविधिप्रवृत्ति\- मानन्दयन्ति निगमाभिमता निषेधाः . व्यापारमात्रविमुखस्य महालसस्य माशब्दकव्यवहृतानि मनोहराणि .. 35.. तत्त्वानुचिन्तनपरो मुनिसार्वभौमः स्वच्छन्दतो व्यवहरन्नपि नानुयोज्यः . साम्राज्यमेत्य हि यथारुचि वर्तमानो राजा प्रजाभिरनुयोक्तुमशक्य एव .. 36.. प्रारब्धजामधिकसम्पदमापदं वा भुञ्जान एव पुरुषः परिशुद्धियेति . किं वाऽऽहितुण्डिकगृहीततनुर्भुजङ्ग\- स्तत्क्लृप्तदण्डनविधिं परिहर्तुमीष्टे .. 37.. पूर्वोत्तरार्जितशुभाशुभकर्मभिस्स्व\- सम्पद्विपश्च न भवेत् परमार्थदृष्टेः . जात्योषरस्य धनवर्षजलाभिषेकै\- रत्योष्मणा च नहि सस्यविवृद्धिहानी .. 38.. प्रारब्धकर्मपरिपाकवशंवदो न क्लिश्नाति निश्चितपरावधिरात्मवेदी . ग्रामान्तमार्गपरिमाणविदध्वनीनो मध्येपथं न हि विषीदति दुःखितोऽपि .. 39.. अन्तर्बहिश्च परमार्थतयानुपश्यन् न क्लिश्यति व्यसनमुत्कटमप्युपेतः . धीरः किलाहमुखे विजयैकदृष्टिः प्रत्यर्थिभिः प्रमथितोऽपि न विक्लवस्स्यात् .. 40.. प्रापञ्चिकस्तु विभवः परमाद्भुतोऽपि धीरं न रञ्जयति दृष्टतदीयतत्वम् . स्त्रीवेषभूषिततनुः पुरुषो विलासइ\- स्तज्ञं युवानमपि मोहयितुं हि नालम् .. 41.. अन्तर्निरन्तरनिगूढनिजात्मतत्वो न प्रागिव व्यसनितां विषयेषु धत्ते . भाग्यात् कुतश्चिदपि लब्धनिधिर्मनस्वी किं पूर्ववत् कृपणतामुररीकरोति .. 42.. अध्यास्थितस्वमहिमानमलक्रिया व\- दाध्यात्मिकाश्शुभगुणास्स्वयमाविशन्ति . स्वाधीनिते सुहृदि राजनि तस्य भृत्या एतेऽपि च स्वयमुपेत्य तमाश्रयन्ते .. 43.. अज्ञानमेव न कुतो जगतः प्रसङ्गो जीवेशदेशिकविकल्पकथाऽपि दूरे . एकान्तनिर्मलचिदेकरसस्वरूपं ब्रह्मैव केवलमहं परिपूर्णमस्मि .. 44.. इति श्रीमत्परमहंस परिव्राजक सदाशिव ब्रह्मेन्द्र विरचिता अद्वैतरसमञ्जरी सम्पूर्णा .. ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}