% Text title : amarakosho nAmaliNgA.anushAsan Chapter (kANDa) 3 % File name : amarfin3.itx % Category : amarakosha, major\_works % Location : doc\_z\_misc\_major\_works % Author : amarasin.ha % Transliterated by : Avinash Sathaye sohum at ms.uky.edu, Pramod, SV Ganesan % Proofread by : Avinash Sathaye sohum at ms.uky.edu, Pramod, SV Ganesan % Latest update : April 20, 1997 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Amarakosha Thesaurus Chapter 3 ..}## \itxtitle{.. amarakosha अथवा नामलिङ्गाऽनुशासनं काण्ड 3 ..}##\endtitles ## \centerline{tR^itIyaM sAmAnyakANDam } | अथ विशेष्यनिघ्नवर्गः । (3\.0\.1) विशेष्य निघ्नैः संकीर्णैर्नानाऽर्थैरव्ययैरपि (3\.0\.2) लिङ्गाऽऽदि संग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः \centerline{ paribhAShA |} (3\.0\.3) स्त्रीदाराऽऽद्यैर्यद् विशेष्यं यादृशैः प्रस्तुतं पदैः (3\.0\.4) गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः (3\.1\.5) विशेष्यनिघ्नवर्गः (3\.1\.6) क्षेमङ्करोऽरिष्टतातिश्शिवतातिश्शिवङ्करः (3\.1\.7) सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः (3\.1\.8) हृदयालुः सुहृदयो महोत्साहो महोद्यमः (3\.1\.9) प्रवीणे निपुणाऽभिज्ञविज्ञनिष्णातशिक्षिताः (3\.1\.10) वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि (3\.1\.11) पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः (3\.1\.12) दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि (3\.1\.13) स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे (3\.1\.14) जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् (3\.1\.15) परीक्षकः कारणिको वरदस्तु समर्द्धकः (3\.1\.16) हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः (3\.1\.17) दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः (3\.1\.18) दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि (3\.1\.19) तत्परे प्रसिताऽऽसक्ताविष्टार्थोद्युक्त उत्सुकः (3\.1\.20) प्रतीते प्रथितख्यातवित्त विज्ञातविश्रुताः (3\.1\.21) गुणैः प्रतीते तु कृतलक्षणाऽऽहतलक्षणौ (3\.1\.22) इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता (3\.1\.23) अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः (3\.1\.24) अधिकर्धिः समृद्धः स्यात् कुटुम्बव्यापृतस्तु यः (3\.1\.25) स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् (3\.1\.26) वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः (3\.1\.27) निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्वसम्पदा (3\.1\.28) अवाचि मूकोऽथ मनोजवसः पितृसंनिभः (3\.1\.29) सत्कृत्याऽलङ्कृतां कन्यां यो ददाति स कूकुदः (3\.1\.30) लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः (3\.1\.31) स्याद् दयालुः कारुणिकः कृपालुः सूरतस्समाः (3\.1\.32) स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः (3\.1\.33) परतन्त्रः पराधीनः परवान् नाथवानपि (3\.1\.34) अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ (3\.1\.35) खलपूः स्याद् बहुकरो दीर्घसूत्रश्चिरक्रियः (3\.1\.36) जाल्मोऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः (3\.1\.37) कर्मक्षमोऽलङ्कर्माणः क्रियावान् कर्मसूद्यतः (3\.1\.38) स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः (3\.1\.39) भरण्यभुक् कर्मकरः कर्मकारस्तु तत् क्रियः (3\.1\.40) अपस्नातो मृतस्नात आमिषशी तु शौष्कुलः (3\.1\.41) बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः (3\.1\.42) परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः (3\.1\.43) आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते (3\.1\.44) उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके (3\.1\.45) सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः (3\.1\.46) लुब्धोऽभिलापुकस्तृष्णक् समौ लोलुपलोलुभौ (3\.1\.47) सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः (3\.1\.48) मत्ते शौण्डोत्कटक्षीबाः कामुके कमिताऽनुकः (3\.1\.49) कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः (3\.1\.50) विधेयो विनयग्राही वचनेस्थित आश्रवः (3\.1\.51) वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः (3\.1\.52) धृष्टे धृष्णग् वियातश्च प्रगल्भः प्रतिभान्विते (3\.1\.53) स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते (3\.1\.54) अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः (3\.1\.55) आशंसुराशंसितरि गृहयालुर्ग्रहीतरि (3\.1\.56) श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके (3\.1\.57) लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके (3\.1\.58) शरारुर्घातुको हिंस्रः स्याद् वर्द्धिष्णुस्तु वर्द्धनः (3\.1\.59) उत्पतिष्णुस्तूत्पतिताऽलङ्करिष्णुस्तु मण्डनः (3\.1\.60) भूष्णुर्श्वविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ (3\.1\.61) निराकरिष्णुः क्षिप्नुः स्यात् सान्द्रस्निग्धस्तु मेदुरः (3\.1\.62) ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः (3\.1\.63) विसृत्वरो विसृमरः प्रसारी च विसारिणि (3\.1\.64) सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी (3\.1\.65) क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः (3\.1\.66) जागरूको जागरिता घूर्णितः प्रचलायितः (3\.1\.67) स्वप्नक् शयालुर्निद्रालुर्निद्राणशयितौ समौ (3\.1\.68) पराङ्मुखः पराचीनः स्यादवाङ्प्यधोमुखः (3\.1\.69) देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति (3\.1\.70) यस्सहाञ्चति सध्र्यङ् स स तिर्यङ् यस्तिरोऽञ्चति (3\.1\.71) वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ (3\.1\.72) वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि (3\.1\.73) स्याज् जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् (3\.1\.74) दुर्मुखे मुखराऽबद्धमुखौ शक्लः प्रियम्वदे (3\.1\.75) लोहलः स्यादस्फुटवाग् गर्ह्यवादी तु कद्वदः (3\.1\.76) समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः (3\.1\.77) रवणः शब्दनो नान्दीवादी नान्दीकरः समौ (3\.1\.78) जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते (3\.1\.79) तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे (3\.1\.80) निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः (3\.1\.81) आत्तगर्वोऽभिभूतः स्याद् दापितः साधितः समौ (3\.1\.82) प्रत्यादिष्टो निरस्तः स्यात् प्रत्याख्यातो निराकृतः (3\.1\.83) निकृतः स्याद् विप्रकृतो विप्रलब्धस्तु वञ्चितः (3\.1\.84) मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः (3\.1\.85) अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ (3\.1\.86) आपन्न आपत्प्राप्तः स्यात् कान्दिशीको भयद्रुतः (3\.1\.87) आक्षारितः क्षारितोऽभिशस्ते संकसुकोऽस्थिरे (3\.1\.88) व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ (3\.1\.89) विक्लवो विह्वलः स्यात् तु विवशोऽरिष्टदुष्टधीः (3\.1\.90) कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते (3\.1\.91) द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ (3\.1\.92) विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः (3\.1\.93) शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ (3\.1\.94) दोषैकदृक् पुरोभागी निकृतस्त्वनृजुः शठः (3\.1\.95) कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः (3\.1\.96) नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः (3\.1\.97) अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः (3\.1\.98) कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः (3\.1\.99) निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः (3\.1\.100) वनीयको याचनको मार्गणो याचकाऽर्थिनौ (3\.1\.101) अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः (3\.1\.102) दिव्योपपादुका देवा नृगवाऽऽद्या जरायुजाः (3\.1\.103) स्वेदजाः कृमिदंशाऽऽद्याः पक्षिसर्पाऽऽदयोऽण्डजाः । इति प्राणिवर्गः अत्र मूलश्लोकाः 50 ॥ (3\.1\.104) उद्भिदस्तरुगुल्माऽऽद्या उद्भिदुद्भिज्जमुद्भिदम् (3\.1\.105) सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् (3\.1\.106) कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् (3\.1\.107) रम्यं मनोहरं सौम्यं भद्रकं रमणीयकम् (3\.1\.108) तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् (3\.1\.109) अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् (3\.1\.110) निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः (3\.1\.111) कुपूयकुत्सिताऽवद्यखेटगर्ह्याऽणकाः समाः (3\.1\.112) मलीमसं तु मलिनं कच्चरं मलदूषितम् (3\.1\.113) पूतं पवित्रं मेध्यं च वीध्रं तु विमलाऽर्थकम् (3\.1\.114) निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् (3\.1\.115) असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके (3\.1\.116) क्लीबे प्रधानं प्रमुखप्रवेकाऽनुत्तमोत्तमाः (3\.1\.117) मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् (3\.1\.118) परार्ध्याऽग्रप्राग्रहरप्राग्रयाऽग्रयाऽग्रीयमग्रियम् (3\.1\.119) श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश्चाऽतिशोभने (3\.1\.120) स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः (3\.1\.121) सिंहशार्दूलनागाऽऽद्याः पुंसि श्रेष्ठाऽर्थगोचराः (3\.1\.122) अप्राग्रयं द्वयहीने द्वे अप्रधानोपसर्जने (3\.1\.123) विशंकटं पृथु बृहद् विशालं पृथुलं महत् (3\.1\.124) वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे (3\.1\.125) स्तोकाऽल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु (3\.1\.126) स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाऽणवः (3\.1\.127) अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि (3\.1\.128) प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु (3\.1\.129) पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च (3\.1\.130) परः शताऽऽद्यास्ते येषां परा संख्या शताऽऽदिकात् (3\.1\.131) गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् (3\.1\.132) विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम् (3\.1\.133) समग्रं सकलं पूर्णमखण्डं स्यादनूनके (3\.1\.134) घनं निरन्तरं सान्द्रं पेलवं विरलं तनु (3\.1\.135) समीपे निकटाऽऽसन्नसंनिकृष्टसनीडवत् (3\.1\.136) सदेशाऽभ्याशसविधसमर्यादसवेशवत् (3\.1\.137) उपकण्ठाऽन्तिकाऽभ्यर्णाऽभ्यग्रा अप्यभितोऽव्ययम् (3\.1\.138) संसक्ते त्वव्यवहितमपदान्तरमित्यपि (3\.1\.139) नेदिष्ठमन्तिकतमं स्याद् दूरं विप्रकृष्टकम् (3\.1\.140) दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् (3\.1\.141) वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् (3\.1\.142) उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने (3\.1\.143) न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनताऽऽनतम् (3\.1\.144) अरालं वृजिनं जिह्ममूर्मिमत् कुञ्चितं नतम् (3\.1\.145) आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि (3\.1\.146) ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाऽऽकुलौ (3\.1\.147) शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः (3\.1\.148) स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः (3\.1\.149) कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः (3\.1\.150) चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् (3\.1\.151) चलनं कम्पनं कम्प्रं चलम् लोलं चलाचलम् (3\.1\.152) चञ्चलं तरलं चैव पारिप्लवपरिप्लवे (3\.1\.153) अतिरिक्तः समधिको धृढसंधिस्तु संहतः (3\.1\.154) खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम् (3\.1\.155) जरठं मूर्तिमन् मूर्तं प्रवृद्धं प्रौढमेधितम् (3\.1\.156) पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः (3\.1\.157) प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः (3\.1\.158) नूत्नश्च सुकुमारं तु कोमलं मृदुलम् मृदु (3\.1\.159) अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् (3\.1\.160) प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् (3\.1\.161) एकतानोऽनन्यवृत्तिरैकाग्रैकायनावपि (3\.1\.162) अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः (3\.1\.163) पुंस्यादिः पूर्वपौरस्त्यप्रथमाऽऽद्या अथाऽस्त्रियाम् (3\.1\.164) अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः (3\.1\.165) मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् (3\.1\.166) साधारणं तु सामान्यमेकाकी त्वेक एककः (3\.1\.167) भिन्नाऽर्थका अन्यतर एकं त्वोऽन्येतरावपि (3\.1\.168) उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् (3\.1\.169) अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम् (3\.1\.170) प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च (3\.1\.171) वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम् (3\.1\.172) सङ्कटम् ना तु संबाधः कलिलं गहनं समे (3\.1\.173) संकीर्णे संकुलाऽऽकीर्णे मुण्डितं परिवापितम् (3\.1\.174) ग्रन्थितं संदितं दृब्धं विसृतं विस्तृतं ततम् (3\.1\.175) अन्तर्गतं विस्मृतं स्यात् प्राप्तप्रणिहिते समे (3\.1\.176) वेल्लितप्रेङ्खिताऽऽधूतचलिताऽऽकम्पिता धुते (3\.1\.177) नुत्तनुन्नाऽस्तनिष्ठयूताऽऽविद्धक्षिप्तेरिताः समाः (3\.1\.178) परिक्षिप्तं तु निवृत्तं मूषितं मुषिताऽर्थकम् (3\.1\.179) प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताऽऽहते (3\.1\.180) निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते (3\.1\.181) द्रुताऽवदीर्णे उद्गूर्णोद्यते काचितशिक्यिते (3\.1\.182) घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे (3\.1\.183) वेष्टितं स्याद् वलयितं संवीतं रुद्धमावृतम् (3\.1\.184) रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानितेजिते (3\.1\.185) स्याद् विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते (3\.1\.186) वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः (3\.1\.187) प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् (3\.1\.188) संगूढः स्यात् संकलितोऽवगीतः ख्यातगर्हणः (3\.1\.189) विविधः स्याद् बहुविधो नानारूपः पृथग्विधः (3\.1\.190) अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः (3\.1\.191) अनायासकृतं फाण्टं स्वनितं ध्वनितम् समे (3\.1\.192) बद्धे संदानितं मूतमुद्दितं संदितं सितम् (3\.1\.193) निष्पक्वे क्वथितं पाके क्षीराऽऽज्य हविषां शृतम् (3\.1\.194) निर्वाणो मुनिवह्न्याऽऽदौ निर्वातस्तु गतेऽनिले (3\.1\.195) पक्वम् परिणते गूनं हन्ने मीढं तु मूत्रिते (3\.1\.196) पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते (3\.1\.197) दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः (3\.1\.198) ज्ञप्तस्तु Gyapite छन्नश्छादिते पूजितेऽञ्चितः (3\.1\.199) पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः (3\.1\.200) प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते (3\.1\.201) वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते (3\.1\.202) निष्प्रभे विगताऽरोकौ विलीने विद्रुतद्रुतौ (3\.1\.203) सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ (3\.1\.204) ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते (3\.1\.205) स्यादर्हिते नमस्यितनमसितमपचायिताऽर्चिताऽपचितम् (3\.1\.206) वरिवसिते वरिवस्यितमुपासितं चोपचरितं च (3\.1\.207) संतापितसंतप्तौ धूपित धूपायितौ च दूनश्च (3\.1\.208) हृष्टो मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः (3\.1\.209) छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् (3\.1\.210) स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् (3\.1\.211) लब्धं प्राप्तं विन्नं भावितमासादितं च भूतम् च (3\.1\.212) अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् (3\.1\.213) आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च (3\.1\.214) त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च (3\.1\.215) अवगणितमवमताऽवज्ञाते अवमानितं च परिभूते (3\.1\.216) त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे (3\.1\.217) उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् (3\.1\.218) बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसिताऽवगते (3\.1\.219) उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् (3\.1\.220) संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् (3\.1\.221) ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि (3\.1\.222) अपि गीर्णवर्णिताऽभिष्टुतेडितानि स्तुताऽर्थानि (3\.1\.223) भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् (3\.1\.224) अभ्यवहृताऽन्नजग्धग्रस्तग्लस्ताऽशितं भुक्ते (3\.1\.225) क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः (3\.1\.226) क्षिप्रक्षुद्राऽभीप्सितपृथुपीवरबहुलप्रकर्षाऽर्थाः (3\.1\.227) साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः (3\.1\.228) बाढव्यायतबहुगुरुवामनवृन्दारकाऽतिशये % इति विशेष्यनिघ्नवर्गः 1 अत्र मू श्लो 112 \centerline{saMkIrNavargaH |} (3\.2\.229) प्रकृतिप्रत्ययाऽर्थाऽऽद्यैः संकीर्णे लिङ्गमुन्नयेत् । अथ संकीर्णवर्गः (3\.2\.230) कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः (3\.2\.231) साकल्याऽऽसंगवचने पारायणपरायणे (3\.2\.232) यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् (3\.2\.233) शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः (3\.2\.234) अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् (3\.2\.235) वशक्रिया संवननं मूलकर्म तु कार्मणम् (3\.2\.236) विधूननं विधुवनं तर्पणं प्रीणनाऽवनम् (3\.2\.237) पर्याप्तिः स्यात् परित्राणं हस्तधारणमित्यपि (3\.2\.238) सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा (3\.2\.239) आक्रोशनमभीषङ्गः संवेदो वेदना न ना (3\.2\.240) संमूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षाऽर्थनाऽर्दना (3\.2\.241) वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने (3\.2\.242) आप्रच्छन्नमथाऽऽम्नायः सम्प्रदायः क्षये क्षिया (3\.2\.243) ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः कणे (3\.2\.244) व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ (3\.2\.245) ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ (3\.2\.246) स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे (3\.2\.247) एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा (3\.2\.248) प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे (3\.2\.249) उत्कर्षोऽतिशये संधिः श्लेषे विषय आश्रये (3\.2\.250) क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे (3\.2\.251) उन्नाय उन्नये श्रायः श्रयणे जयने जयः (3\.2\.252) निगादो निगदे मादो मद उद्वेग उद्भ्रमे (3\.2\.253) विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः (3\.2\.254) निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः (3\.2\.255) मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ (3\.2\.256) बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि (3\.2\.257) निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् (3\.2\.258) परिणामो विकारे द्वे समे विकृतिविक्रिये (3\.2\.259) अपहारस्त्वपचयः समाहारः समुच्चयः (3\.2\.260) प्रत्याहार उपादानं विहारस्तु परिक्रमः (3\.2\.261) अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम् (3\.2\.262) अनुहारोऽनुकारः स्यादर्थस्याऽपगमे व्ययः (3\.2\.263) प्रवाहस्तु प्रवृत्तिः स्यात् प्रवहो गमनं बहिः (3\.2\.264) वियामो वियमो यामो यमः संयामसंयमौ (3\.2\.265) हिम्साकर्माऽभिचारः स्याज् जागर्या जांगरा द्वयोः (3\.2\.266) विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये (3\.2\.267) निर्वेश उपभोगः स्यात् परिसर्पः परिक्रिया (3\.2\.268) विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः (3\.2\.269) संक्षेपणं समसनं पर्यवस्था विरोधनम् (3\.2\.270) परिसर्या परीसारः स्यादास्या त्वासना स्थितिः (3\.2\.271) विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः (3\.2\.272) संवाहनं मर्दनं स्याद् विनाशः स्याददर्शनम् (3\.2\.273) संस्तवः स्यात् परिचयः प्रसरस्तु विसर्पणम् (3\.2\.274) नीवाकस्तु प्रयामः स्यात् संनिधिः संनिकर्षणम् (3\.2\.275) लवोऽभिलाषो लवने निष्पावः पवने पवः (3\.2\.276) प्रस्तावः स्यादपसरस्त्रसरः सूत्रवेष्टनम् (3\.2\.277) प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ (3\.2\.278) धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः (3\.2\.279) प्रत्युत्क्रमः प्रयोगाऽर्थः प्रक्रमः स्यादुपक्रमः (3\.2\.280) स्यादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा (3\.2\.281) प्रतिबन्धः प्रविष्टम्भोऽवनायस्तु निपातनम् (3\.2\.282) उपलम्भस्त्वनुभवः समालम्भो विलेपनम् (3\.2\.283) विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् (3\.2\.284) विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः (3\.2\.285) निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने (3\.2\.286) आदीनवाऽऽस्रवौ क्लेशे मेलके संगसंगमौ (3\.2\.287) संवीक्षनं विचयनं मार्गणं मृगणा मृगः (3\.2\.288) परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् (3\.2\.289) निर्वर्णनं तु निध्यानं दर्शनाऽऽलोकनेक्षणम् (3\.2\.290) प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः (3\.2\.291) उपशायो विशायश्च पर्यायशयनाऽर्थकौ (3\.2\.292) अर्तनं च ऋतीया च हृणीया च घृणाऽर्थकाः (3\.2\.293) स्याद् व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये (3\.2\.294) पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः (3\.2\.295) प्रेषणं यत् समाहूय तत्र स्यात् प्रतिशासनम् (3\.2\.296) स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् (3\.2\.297) निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः (3\.2\.298) स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते (3\.2\.299) आविधो विध्यते येन तत्र विष्वक्समे निघः (3\.2\.300) utKArashcha निकारश्च द्वौ धान्योत्क्षेपणाऽर्थकौ (3\.2\.301) निगारोद्गारविक्षावोद्ग्राहास्तु गरणाऽऽदिषु (3\.2\.302) आरत्यवरतिविरतय उपरामेऽथाऽस्त्रियां तु निष्ठेवः (3\.2\.303) निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि (3\.2\.304) जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः (3\.2\.305) उदजस्तु पशु प्रेरणमकरणिरित्याऽऽदयः शापे (3\.2\.306) गोत्राऽन्तेभ्यस्तस्य वृन्दमित्यौपगवकाऽऽदिकम् (3\.2\.307) आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् (3\.2\.308) माणवानां तु माणव्यं सहायानां सहायता (3\.2\.309) हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् (3\.2\.310) द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात् (3\.2\.311) खलानां खलिनी खल्याऽप्यथ मानुष्यकं नृणाम् (3\.2\.312) ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् (3\.2\.313) अपि साहस्रकारीषवार्मणाऽऽथर्वणाऽऽदिकम् । इति संकीर्णवर्गः 2 अत्र मूलश्लोकाः 42 \centerline{nAnArthavargaH} (3\.3\.314) नानाऽर्थाः केऽपि कान्ताऽऽदि वर्गेष्वेवाऽत्र कीर्तिताः । अथ नानार्थवर्गः (3\.3\.315) भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते (3\.3\.316) आकाशे त्रिदिवे नाको लोकस्तु भुवने जने (3\.3\.317) पद्ये यशसि च श्लोकः शरे खड्गे च सायकः (3\.3\.318) जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटाऽर्भकौ (3\.3\.319) आलोकौ दर्शनद्योतौ भेरीपटकमानकौ (3\.3\.320) उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्काऽपवादयोः (3\.3\.321) तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः (3\.3\.322) मरुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः (3\.3\.323) स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके (3\.3\.324) उलूके करिणः पुच्छमूलोपान्ते च पेचकः (3\.3\.325) कमण्डलौ च करकः सुगते च विनायकः (3\.3\.326) किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः (3\.3\.327) प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् (3\.3\.328) स्याद् भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च (3\.3\.329) ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले (3\.3\.330) सिते च खदिरे सोमवल्कः स्यादथ सिह्वके (3\.3\.331) तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च (3\.3\.332) महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः (3\.3\.333) रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु (3\.3\.334) जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः (3\.3\.335) व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः (3\.3\.336) शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् (3\.3\.337) पीडाऽर्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते (3\.3\.338) शीलाऽन्वयावनूके द्वे शल्के शकलवल्कले (3\.3\.339) साऽष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले (3\.3\.340) दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः (3\.3\.341) दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः (3\.3\.342) धेनुका तु करेण्वां च मेघजाले च कालिका (3\.3\.343) कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे (3\.3\.344) करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे (3\.3\.345) वृन्दारकौ रूपिमुख्यावेके मुख्याऽन्यकेवलाः (3\.3\.346) स्याद् दाम्भिकः कौक्कुटिको यश्चाऽदूरेरितेक्षणः (3\.3\.347) ललाटिकः प्रभोर्भालदर्शी कार्याऽक्षमश् (3\.3\.348) च यः (3\.3\.349) भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् (3\.3\.350) सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः (3\.3\.351) पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः (3\.3\.352) पर्यङ्कः स्यात् परिकरे स्याद् व्याग्रेऽपि च लुब्धकः (3\.3\.353) पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः (3\.3\.354) खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः (3\.3\.355) पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च (3\.3\.356) स्यात् कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः (3\.3\.357) करिण्यां चापि गणिका दारकौ बालभेदकौ (3\.3\.358) अन्धेऽप्यनेडमूकः स्यात् टङ्कौ दर्पाऽश्मदारणौ (3\.3\.359) मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजकं रसदर्वके (3\.3\.360) इति कान्ताः (3\.3\.361) मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ (3\.3\.362) शङ्खो निधौ ललटाऽस्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम् (3\.3\.363) धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ (3\.3\.364) इति खान्ताः (3\.3\.365) आशुगौ वायुविशिखौ शराऽर्कविहगाः खगाः (3\.3\.366) पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः (3\.3\.367) पशवोऽपि मृगा वेगः प्रवाहजवयोरपि (3\.3\.368) परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि (3\.3\.369) गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च (3\.3\.370) सर्गः स्वभावनिर्मोक्षनिश्चयाऽध्यायसृष्टिषु (3\.3\.371) योगः संनहनोपायध्यानसंगतियुक्तिषु (3\.3\.372) भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः (3\.3\.373) चातके हरिणे पुंसि सारङ्गः शवले त्रिषु (3\.3\.374) कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे (3\.3\.375) यानाऽऽद्यङ्गे युगः पुंसि युगं युग्मे कृताऽऽदिषु (3\.3\.376) स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रधृणिभूजले (3\.3\.377) लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्न शेफसोः (3\.3\.378) शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः (3\.3\.379) भगं श्रीकाममाहात्म्यवीर्ययत्नाऽर्ककीर्तिषु (3\.3\.380) इति गान्ताः (3\.3\.381) परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये (3\.3\.382) मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम् (3\.3\.383) त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः (3\.3\.384) इति घान्ताः (3\.3\.385) विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः (3\.3\.386) मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु (3\.3\.387) अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् (3\.3\.388) इति चान्ताः (3\.3\.389) प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबक हारयोः (3\.3\.390) परिधानाऽञ्चले कच्छो जलप्रान्ते त्रि लिङ्गकः (3\.3\.391) इति क्षेपकच्छान्ताः (3\.3\.392) केकि तार्क्ष्यावहिभुजौ दन्तविप्राऽण्डजा द्विजाः (3\.3\.393) अजा विष्णुहरच्छागा गोष्ठाऽध्वनिवहा व्रजाः (3\.3\.394) धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् (3\.3\.395) वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना (3\.3\.396) समे क्ष्माऽंशे रणेऽप्याजिः प्रजा स्यात् संततौ जने (3\.3\.397) अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु (3\.3\.398) इति जान्ताः (3\.3\.399) पुंस्यात्मनि प्रवीणेच क्षेत्रज्ञो वाच्यलिङ्गकः (3\.3\.400) संज्ञा स्याच् चेतना नाम हस्ताऽऽद्यैश्चार्थसूचना (3\.3\.401) दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान् सोमजोऽपि च (3\.3\.402) इति ञान्ताः (3\.3\.403) काकेभगण्डौ करटौ गजगण्डकटी कटौ (3\.3\.404) शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे (3\.3\.405) देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः (3\.3\.406) रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः (3\.3\.407) रिष्टं क्षेमाऽशुभाऽभावेष्वरिष्टे तु शुभाऽशुभे (3\.3\.408) मायानिश्चलयन्त्रेषु कैतवाऽनृतराशिषु (3\.3\.409) अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् (3\.3\.410) सूक्ष्मैलायां त्रुटिः स्त्री स्यात् कालेऽल्पे संशयेऽपि सा (3\.3\.411) अत्युत्कर्षाऽश्रयः कोट्यो मूले लग्नकचे जटा (3\.3\.412) व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने (3\.3\.413) इष्टिर्योगेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु ('बहूनि'?) (3\.3\.414) कष्टे तु कृच्छ्रगहने दक्षाऽमन्दाऽगदेषु तु (3\.3\.415) पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च (3\.3\.416) पोटा दासी द्विलिंगा च घृष्टी घर्षणसूकरौ (3\.3\.417) घटा घोष्ठ्यां हस्तिपङ्क्तौ कृपीटमुदरे जले (3\.3\.418) इति टान्ताः (3\.3\.419) पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा (3\.3\.420) निष्ठा निष्पत्तिनाशाऽन्ताः काष्ठोत्कर्षे स्थितौ दिशि (3\.3\.421) त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाऽल्पयोः (3\.3\.422) इति ठान्ताः (3\.3\.423) दण्डोऽस्त्री लगुडेऽपि स्याद् गुडो गोलेक्षुपाकयोः (3\.3\.424) सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः (3\.3\.425) क्ष्वेडवंशशलाकाऽपि नाडी कालेऽपि षट्क्षणे (3\.3\.426) काण्डोऽस्त्री दण्डबाणाऽर्ववर्गाऽवसरवारिषु (3\.3\.427) स्याद् भाण्डमश्वाऽऽभरणेऽमत्रे मूलवणिग्धने (3\.3\.428) इति डान्ताः (3\.3\.429) भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः (3\.3\.430) संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे (3\.3\.431) गण्डौ कपोलविस्फोटौ मुण्डकस्त्रिषु मुण्डिते (3\.3\.432) इक्षुभेदेऽपि खण्डोऽस्त्री शिखण्डो बर्हचूडयोः (3\.3\.433) शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ (3\.3\.434) इति ढान्ताः (3\.3\.435) भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे (3\.3\.436) कणोऽतिसूक्ष्मे धान्याऽंशे संघाते प्रमथे गणः (3\.3\.437) पणो द्यूताऽऽदिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च (3\.3\.438) मौर्व्यां द्रव्याऽऽश्रिते सत्वशौर्यसंध्याऽऽदिके गुणः (3\.3\.439) निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः (3\.3\.440) वर्णो द्विजाऽऽदौ शुक्लाऽऽदौ स्तुतौ वर्णं तु वाऽक्षरे (3\.3\.441) अरुणो भास्करेऽपि स्याद् वर्णभेदेऽपि च त्रिषु (3\.3\.442) स्थाणुः शर्वोऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः (3\.3\.443) ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाऽधिपे त्रिषु (3\.3\.444) ऊर्णा मेषाऽऽदिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः (3\.3\.445) हरिणी स्यान् मृगी हेमप्रतिमा हरिता च या (3\.3\.446) त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः (3\.3\.447) त्रिष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे (3\.3\.448) वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी (3\.3\.449) करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् (3\.3\.450) शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च (3\.3\.451) विषाऽभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु (3\.3\.452) प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु (3\.3\.453) करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि (3\.3\.454) प्राण्युत्पादे संसरणमसंबाधचमूगतौ (3\.3\.455) घण्टापथेऽथ वान्ताऽन्ने समुद्गिरणमुन्नये (3\.3\.456) अतस्त्रिषु विषाणं स्यात् पशुशृङ्गेभदन्तयोः (3\.3\.457) प्रवणे क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे (3\.3\.458) संकीर्णौ निचिताऽशुद्धा विरिणं शून्यमूषरम् (3\.3\.459) सेतौ च चरणो वेणी नदीभेदे कचोच्चये (3\.3\.460) इति णान्ताः (3\.3\.461) देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदाऽर्णवौ (3\.3\.462) पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ (3\.3\.463) अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ (3\.3\.464) हस्तौ तु पाणिनक्षत्रे मरुतौ पवनाऽमरौ (3\.3\.465) यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि (3\.3\.466) यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते (3\.3\.467) ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः (3\.3\.468) स्थपतिः कारुभेदेऽपि भूभृद् भूमिधरे नृपे (3\.3\.469) मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च (3\.3\.470) विष्णावप्यजिताऽव्यक्तौ सूतस्त्वष्टरि सारथौ (3\.3\.471) व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने (3\.3\.472) क्षत्ता स्यात् सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे (3\.3\.473) वृत्तान्तः स्यात् प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः (3\.3\.474) आनर्तः समरे नृत्यस्थान नीवृद्विशेषयोः (3\.3\.475) कृतान्तो यम सिद्धान्त दैवाऽकुशलकर्मसु (3\.3\.476) श्लेष्माऽऽदि रस रक्ताऽऽदि महा भूतानि तद् गुणाः (3\.3\.477) इन्द्रियाण्यश्म विकृतिः शब्दयोनिश्च धातवः (3\.3\.478) कक्षान्तरेऽपि शुद्धान्तो भूपस्याऽसर्व गोचरे (3\.3\.479) कासू सामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ (3\.3\.480) विस्तार वल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः (3\.3\.481) क्षयाऽर्चयोरपचितिः सातिर्दानाऽवसानयोः ॥ (3\.3\.482) आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः (3\.3\.483) प्रचार स्यन्दयो रीतिरीतिर्डिम्ब प्रवासयोः (3\.3\.484) उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे (3\.3\.485) वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि (3\.3\.486) नदी नगर्योर्नागानां भोगवत्यथ संगरे (3\.3\.487) संगे सभायां समितिः क्षयवासावपि क्षिती (3\.3\.488) रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः (3\.3\.489) जगती जगति छन्दोविशेषोऽपि क्षितावपि (3\.3\.490) पङ्क्तिश्छन्दोऽपि दशमं स्यात् प्रभावेऽपि चाऽऽयतिः (3\.3\.491) पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः (3\.3\.492) प्रकृतिर्योनिलिङ्गे च कैशिक्याऽऽद्याश्च वृत्तयः (3\.3\.493) सिकताः स्युर्वालुकाऽपि वेदे श्रवसि च श्रुतिः (3\.3\.494) वनिता जनिताऽत्यर्थाऽनुरागायां च योषिति (3\.3\.495) गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः (3\.3\.496) बृहती क्षुद्र वार्ताकी छन्दोभेदे महत्यपि (3\.3\.497) वासिता स्त्री करिण्योश्च वार्ता वृत्तौ जनश्रुतौ (3\.3\.498) वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृताऽमृते (3\.3\.499) कलधौतं रूप्यहेम्नोर्निमित्तम् हेतुलक्ष्मणोः (3\.3\.500) श्रुतं शास्त्राऽवधृतयोर्युगपर्याप्तयोः कृतम् (3\.3\.501) अत्याहितं महाभीतिः कर्म जीवाऽनपेक्षि च (3\.3\.502) युक्ते क्ष्माऽऽदावृते भूतं प्राण्यतीते समे त्रिषु (3\.3\.503) वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले (3\.3\.504) महद् राज्यं चाऽवगीतं जन्ये स्याद् गर्हिते त्रिषु (3\.3\.505) श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु (3\.3\.506) त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्याऽऽदि रागि च (3\.3\.507) अवदातः सिते पीते शुद्धे बद्धाऽर्जुनौ सितौ (3\.3\.508) युक्तेऽति संस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् (3\.3\.509) कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि (3\.3\.510) ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे (3\.3\.511) विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ (3\.3\.512) द्वौ चाम्ल परुषौ शुक्तौ शिती धवलमेचकौ (3\.3\.513) सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् (3\.3\.514) पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते (3\.3\.515) निवातावाश्रयाऽवातौ शस्त्राऽभेद्यं च वर्म यत् (3\.3\.516) जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी (3\.3\.517) वृद्धिमत् प्रोद्यतोत्पन्ना आदृतौ सादराऽर्चितौ (3\.3\.518) समूहोत्पन्नयोर्जातमहिजिच् छ्रीपतीन्द्रयोः (3\.3\.519) सौप्तिकेऽपि प्रपातोऽथावपातावतटावटौ (3\.3\.520) समित् सङ्गे रणेऽपि स्त्री व्यवस्थायामपि स्थितिः (3\.3\.521) अर्थोऽभिधेय रै वस्तु प्रयोजन निवृत्तिषु (3\.3\.522) निपानाऽऽगमयोस्तीर्थमृषि जुष्टे जले गुरौ (3\.3\.523) समर्थस्त्रिषु शक्तिस्थे संबद्धाऽर्थे हितेऽपि च (3\.3\.524) दशमीस्थौ क्षीणराग वृद्धौ वीथी पदव्यपि (3\.3\.525) आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानु मानयोः (3\.3\.526) शास्त्र द्रविणयोर्ग्रन्थः संस्थाऽऽधारे स्थितौ मृतौ (3\.3\.527) इति थान्ताः (3\.3\.528) अभिप्राय वशौ छन्दावब्दौ जीमूत वत्सरौ (3\.3\.529) अपवादौ तु निन्दाऽऽज्ञे दायादौ सुत बान्धवौ (3\.3\.530) पादा रश्म्यङ्घ्रि तुर्यांशाश्चन्द्राऽग्न्यर्कास्तमोनुदः (3\.3\.531) निर्वादो जनवादेऽपि शादो जम्बाल शष्पयोः (3\.3\.532) आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे (3\.3\.533) स्यात् प्रसादोऽनुरगेऽपि सूदः स्याद् व्यञ्जनेऽपि च (3\.3\.534) गोष्ठाऽध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन् मदः (3\.3\.535) प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् (3\.3\.536) स्त्री संविज्ज्ञान संभाषा क्रियाकाराऽऽजि नामसु (3\.3\.537) धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् (3\.3\.538) पदं व्यवसिति त्राण स्थान लक्ष्माङ्घ्रि वस्तुषु (3\.3\.539) गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् (3\.3\.540) त्रिष्विष्ट मधुरौ स्वादू मृदू चातीक्ष्ण कोमलौ (3\.3\.541) मूढाऽल्पाऽपटु निर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ (3\.3\.542) प्रत्यग्राऽप्रतिभौ विद्वत् सुप्रगल्भौ विशारदौ (3\.3\.543) इति दान्ताः (3\.3\.544) व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः (3\.3\.545) पर्याहारश्च मार्गश्,h च विवधौ वीवधौ च तौ (3\.3\.546) परिधिर्यज्ञिय तरोः शाखायामुपसूर्यके (3\.3\.547) बन्धकं व्यसनं चेतः पीडाऽधिष्ठानमाधयः (3\.3\.548) स्युः समर्थन नीवाक नियमाश्च समाधयः (3\.3\.549) दोषोत्पादेऽनुबन्धः स्यात् प्रकृतस्याऽदि विनश्वरे (3\.3\.550) मुख्याऽनुयायिनि शिशौ प्रकृत्याऽनुवर्तने (3\.3\.551) विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः (3\.3\.552) विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे (3\.3\.553) बुध वृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च (3\.3\.554) देशे नद विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् (3\.3\.555) विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु (3\.3\.556) वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही (3\.3\.557) संधा प्रतिज्ञा मर्यादा श्रद्धा सम्प्रत्ययः स्पृहा (3\.3\.558) मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि (3\.3\.559) अतस्त्रिषु समुन्नद्धौ पण्डितंमन्य गर्वितौ (3\.3\.560) ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथाऽवलम्बितः (3\.3\.561) अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यात भूषितौ (3\.3\.562) लेशेऽपि गन्धः संबाधो गुह्यसंकुलयोरपि (3\.3\.563) बाधा निषेधे दुःखे च ज्ञातृचान्द्रिसुरा बुधाः । इति धान्ताः (3\.3\.564) सूर्य वह्नी चित्रभानू भानू रश्मि दिवाकरौ (3\.3\.565) भूतात्मानौ धातृ देहौ मूर्ख नीचौ पृथग्जनौ (3\.3\.566) ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ (3\.3\.567) तरुशैलौ शिखरिणौ शिखिनौ वह्नि बर्हिणौ (3\.3\.568) प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ (3\.3\.569) द्वौ सारथि हयारोहौ वाजिनोऽश्वेषु पक्षिणः (3\.3\.570) कुलेऽप्यभिजनो जन्म भूम्यामप्यथ हायनाः (3\.3\.571) वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः (3\.3\.572) केशेऽपि वृजिनो विश्वकर्माऽर्क सुरशिल्पिनोः (3\.3\.573) आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च (3\.3\.574) शक्रो घातुक मत्तेभो वर्षुकाऽब्दो घनाघनः (3\.3\.575) अभिमानोऽर्थाऽऽदि दर्पे ज्ञाने प्रणय हिंसयोः (3\.3\.576) घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे (3\.3\.577) इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे (3\.3\.578) वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी (3\.3\.579) ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी (3\.3\.580) त्वग् देहयोरपि तनुः सूनाऽधो जिह्विकाऽपि च (3\.3\.581) क्रतु विस्तारयोरस्त्री वितानं त्रिषु तुच्छके (3\.3\.582) मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे (3\.3\.583) वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः (3\.3\.584) उत्साहने च हिंसायां सूचने चाऽपि गन्धनम् (3\.3\.585) आतञ्चनं प्रतीवाप जवनाऽऽप्यायनाऽर्थकम् (3\.3\.586) व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानाऽवयवेष्वपि (3\.3\.587) स्यात् कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम् (3\.3\.588) स्यादुद्यानं निःसरणे वनभेदे प्रयोजने (3\.3\.589) अवकाशे स्थितौ स्थानं क्रीडाऽऽदावपि देवनम् (3\.3\.590) व्युत्थानं प्रतिरोधे च विरोधाऽऽचरणेऽपि च (3\.3\.591) उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च (3\.3\.592) मारणे मृतसंस्कारे गतौ द्रव्येऽर्थ दापने (3\.3\.593) निर्वर्तनोपकरणाऽनुव्रज्यासु च साधनम् (3\.3\.594) निर्यातनं वैर शुद्धौ दाने न्यासाऽर्पणेऽपि च (3\.3\.595) व्यसनं विपदि भ्रंशे दोषे कामजकोपजे (3\.3\.596) पक्ष्माऽक्षिलोम्नि किञ्जल्के तन्त्वाऽऽद्यम्शेऽप्यणीयसि (3\.3\.597) तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि (3\.3\.598) अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते (3\.3\.599) प्रधानं परमाऽऽत्मा धीः प्रज्ञानं बुद्धिचिह्नयोः (3\.3\.600) प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः (3\.3\.601) क्रन्दने रोदनाऽऽह्वाने वर्ष्म देहप्रमाणयोः (3\.3\.602) गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे (3\.3\.603) संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः (3\.3\.604) आच्छादने संविधानमपवारणमित्युभे (3\.3\.605) आराधनं साधने स्यादवाप्तौ तोषणेऽपि च (3\.3\.606) अधिष्ठानं चक्रपुरप्रभावाऽध्यासनेष्वपि (3\.3\.607) रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने (3\.3\.608) तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे (3\.3\.609) समानाः सत्समैके स्युः पिशुनौ खलसूचकौ (3\.3\.610) हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ (3\.3\.611) अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि । इति नान्ताः (3\.3\.612) कलापो भूषणे बर्हे तूणीरे संहतावपि (3\.3\.613) परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ (3\.3\.614) गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी (3\.3\.615) बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् (3\.3\.616) तल्पं शय्याऽट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् (3\.3\.617) प्राप्तरूपस्वरूपाऽभिरूपा बुधमनोज्ञयोः (3\.3\.618) भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी (3\.3\.619) कुतपो मृगरोमोत्थपटे chAhno.ShTameM.ashake | इति पान्ताः (3\.3\.620) शिफा शिखायां सरिति मांसिकायां च मातरि (3\.3\.621) शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च (3\.3\.622) गुल्फः स्याद्गुंफने बाहोरलंकारे च कीर्तितः (3\.3\.623) रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः । इति फान्ताः (3\.3\.624) अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने (3\.3\.625) कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ (3\.3\.626) पूर्वोऽन्यलिङ्गः प्रागाह पुमूबहुत्वेऽपि पूर्वजान् (3\.3\.627) चित्रपुङ्खेऽपि कादम्बो नितम्बोऽद्रितटे कटौ (3\.3\.628) दर्वी फणाऽपि बिम्बोऽस्त्री मण्डलेऽपि च । इति बान्ताः (3\.3\.629) कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ (3\.3\.630) स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ (3\.3\.631) कुक्षिभ्रूणाऽर्भका गर्भा विस्रम्भः प्रणयेऽपि च (3\.3\.632) स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् (3\.3\.633) स्यान्महारजते क्लीबं कुसुम्भं करके पुमान् (3\.3\.634) क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् (3\.3\.635) सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः । इति भान्ताः (3\.3\.636) किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ (3\.3\.637) इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ (3\.3\.638) धर्माः पुण्ययमन्यायस्वभावाऽऽचारसोमपाः (3\.3\.639) उपायपूर्व आरम्भ उपधा चाप्युपक्रमः (3\.3\.640) वणिक्पथः पुरं वेदो निगमा नागरो वणिक् (3\.3\.641) नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु (3\.3\.642) शब्दाऽऽदिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः (3\.3\.643) स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्वास्तु कुतिलेऽलसे (3\.3\.644) उष्णेऽपि घर्मश्चेष्टाऽलङ्कारे भ्रान्तौ च विभ्रमः (3\.3\.645) गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः (3\.3\.646) क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु (3\.3\.647) त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा (3\.3\.648) ललामं पुच्छपुण्ड्राऽश्वभूषाप्राधान्यकेतुषु (3\.3\.649) सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु (3\.3\.650) वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ (3\.3\.651) जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् । इति गान्ताः (3\.3\.652) तुरङ्गगरुडौ तार्क्ष्यौ निलयाऽपचयौ क्षयौ (3\.3\.653) श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ (3\.3\.654) पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः (3\.3\.655) तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे (3\.3\.656) प्रत्ययोऽधीन शपथज्ञानविश्वासहेतुषु (3\.3\.657) रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषाऽनुतापयोः (3\.3\.658) स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते (3\.3\.659) समयाः शपथाऽऽचारकालसिद्धान्तसंविदः (3\.3\.660) व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः (3\.3\.661) अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथाऽऽपदि (3\.3\.662) युद्धायत्योः सम्परायः पूज्यस्तु श्वशुरेऽपि च (3\.3\.663) पस्चादवस्थायि बलं समवायश्च सन्नयौ (3\.3\.664) संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी (3\.3\.665) विस्रम्भयाञ्चाप्रेमाणो विरोधेऽपि समुच्छ्रयः (3\.3\.666) विषयो यस्य यो ज्ञातस्तत्र शब्दाऽऽदिकेष्वपि (3\.3\.667) निर्यासेऽपि कषायो स्त्री सभायां च प्रतिश्रयः (3\.3\.668) प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि (3\.3\.669) रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः (3\.3\.670) वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाऽऽश्रये (3\.3\.671) धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाऽशुभम् (3\.3\.672) कशेरु हेम्नोर्गाङ्गेयं विशल्या दन्तिकाऽपि च (3\.3\.673) वृषाकपायी श्रीगौर्योरभिज्ञा नामशोभयोः (3\.3\.674) आरम्भो निष्कृतिः शिक्षा पूजनं सम्प्रधारणम् (3\.3\.675) उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः (3\.3\.676) छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः (3\.3\.677) कक्ष्या प्रकोष्ठे हर्म्याऽऽदेः काञ्च्यां मध्येभबन्धने (3\.3\.678) कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनाऽऽदिभिः (3\.3\.679) जन्यः स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च (3\.3\.680) गर्ह्याऽधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ (3\.3\.681) आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि (3\.3\.682) रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि (3\.3\.683) न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते । इति यान्ताः (3\.3\.684) निवहाऽवसरौ वारौ संस्तरौ प्रस्तराऽध्वरौ (3\.3\.685) गुरू गोष्पतिपित्राद्यौ द्वापरौ युगसंशयौ (3\.3\.686) प्रकारौ भेदसादृश्ये आकाराविङ्गिताऽऽकृती (3\.3\.687) किंशारू धान्यशूकेषु मरू धन्वधराधरौ (3\.3\.688) अद्रयो द्रुमशैलाऽर्काः स्त्रीस्तनाऽब्दौ पयोधरौ (3\.3\.689) ध्वान्ताऽरिदानवा वृत्रा बलिहस्ताऽंशवः कराः (3\.3\.690) प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि (3\.3\.691) अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ (3\.3\.692) स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः (3\.3\.693) मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु (3\.3\.694) कर्बुरेऽथ प्रतिज्ञाऽऽजिसंविदापत्सु संगरः (3\.3\.695) वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि (3\.3\.696) मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः (3\.3\.697) आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते (3\.3\.698) अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च (3\.3\.699) स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे (3\.3\.700) विष्टरो विटपी दर्भमुष्टिः पीठाऽऽद्यमासनम् (3\.3\.701) द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे (3\.3\.702) विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु (3\.3\.703) सारो बले स्थिराऽंशे च न्याय्ये क्लीबं वरे त्रिषु (3\.3\.704) दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् (3\.3\.705) महाऽरण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् (3\.3\.706) मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु (3\.3\.707) देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये (3\.3\.708) वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना (3\.3\.709) ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् (3\.3\.710) यमाऽनिलेन्द्रचन्द्रार्कविष्णुसिंहाऽंशुवाजिषु (3\.3\.711) शुकाऽहिकपिभेकेषु हरिर्ना कपिले त्रिषु (3\.3\.712) शर्करा कर्पराऽंशेऽपि यात्रा स्याद्यापने गतौ (3\.3\.713) इरा भूवाक्सुराऽप्सुस्यात् तन्द्री निद्राप्रमीलयोः (3\.3\.714) धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि (3\.3\.715) क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका (3\.3\.716) त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे (3\.3\.717) अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे (3\.3\.718) आलेख्याऽऽश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः (3\.3\.719) योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः (3\.3\.720) निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः (3\.3\.721) स्याज्जटाऽंशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः (3\.3\.722) मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च (3\.3\.723) सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च (3\.3\.724) अजिरं विषये कायेऽप्यंबरं व्योम्नि वाससि (3\.3\.725) चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च (3\.3\.726) स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् (3\.3\.727) गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे (3\.3\.728) पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् (3\.3\.729) मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे (3\.3\.730) दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ (3\.3\.731) तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे (3\.3\.732) औशीरश्चामरे दण्डेऽप्यौशीरं शयनाऽऽसने (3\.3\.733) पुष्करं करिहस्ताऽग्रे वाद्यभाण्डमुखे जले (3\.3\.734) व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः (3\.3\.735) अन्तरमवकाशाऽवधिपरिधानान्तर्धिभेदतादर्थ्ये (3\.3\.736) छिद्राऽऽत्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च (3\.3\.737) मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् (3\.3\.738) शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् (3\.3\.739) गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः (3\.3\.740) जठरः कठिनेऽपि स्यादधस्तादपि चाऽधरः (3\.3\.741) अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले (3\.3\.742) उपरुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः (3\.3\.743) एषां विपर्यये श्रेष्ठे दूराऽनात्मोत्तमाः पराः (3\.3\.744) स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ (3\.3\.745) उदारौ दातृमहतोरितरस्त्वन्यनीचयोः (3\.3\.746) मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः (3\.3\.747) आसारो वेगवद्वर्षे सैन्यप्रसरणं तथा (3\.3\.748) धाराम्बुपाते चोत्कर्षेऽस्त्रौ कटाहे तु कर्परः (3\.3\.749) बन्धुरं सुन्दरे नम्रे गिरिर्गेन्दुकशैलयोः (3\.3\.750) चरुः स्थाल्यां हविः पक्ताऽवधीरः कातरे चले । इति रान्ताः (3\.3\.751) चूडा किरीटम् केशाश्च संयता मौलयस्त्रयः (3\.3\.752) द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः (3\.3\.753) कृतान्ताऽनेहसोः कालश्चतुर्थेऽपि युगे कलिः (3\.3\.754) स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः (3\.3\.755) करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् (3\.3\.756) स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः (3\.3\.757) वातूलः पुंसि वात्यायामपि वाताऽसहे त्रिषु (3\.3\.758) भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः (3\.3\.759) मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् (3\.3\.760) शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु (3\.3\.761) कला शिल्पे कालभेदे चाऽऽली सख्यावली अपि (3\.3\.762) अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि (3\.3\.763) बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु (3\.3\.764) लीला विलासक्रिययोरुपला शर्कराऽपि च (3\.3\.765) शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः (3\.3\.766) जालं समूह आनायगवाक्षक्षारकेष्वपि (3\.3\.767) शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् (3\.3\.768) छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना (3\.3\.769) अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् (3\.3\.770) और्वाऽनलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु (3\.3\.771) कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषाऽनले (3\.3\.772) निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः (3\.3\.773) पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु (3\.3\.774) प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च (3\.3\.775) करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः (3\.3\.776) मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः (3\.3\.777) कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः (3\.3\.778) स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः (3\.3\.779) हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् (3\.3\.780) तूलिश्चित्रोपकरणशलाकातूलशय्ययोः (3\.3\.781) तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि । इति लान्ताः (3\.3\.782) दवदावौ वनाऽरण्यवह्नी जन्महरौ भवौ (3\.3\.783) मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः (3\.3\.784) अवयः शैलमेषाऽर्का आज्ञाऽऽह्वानाध्वरा हवाः (3\.3\.785) भावः सत्तास्वभावाऽभिप्रायचेष्टाऽऽत्मजन्मसु (3\.3\.786) स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने (3\.3\.787) अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः (3\.3\.788) उत्सेकाऽमर्षयोरिच्छाप्रसरे मह उत्सवः (3\.3\.789) अनुभावः प्रभावे च सतां च मतिनिश्चये (3\.3\.790) स्याज्जन्महेतुः प्रभवः स्थानं चाऽऽद्योपलब्धये (3\.3\.791) शूद्रायां विप्रतनये शस्त्रे पारशवो मतः (3\.3\.792) ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु (3\.3\.793) स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने (3\.3\.794) स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च (3\.3\.795) शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः (3\.3\.796) द्रव्याऽसु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु (3\.3\.797) क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे । इति वान्ताः (3\.3\.798) द्वौ विशौ वैश्यमनुजौ द्वौ चाराभिमरौ स्पशौ (3\.3\.799) द्वौ राशी पुञ्जमेषाऽऽद्यौ द्वौ वंशौ कुलमस्करौ (3\.3\.800) रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः (3\.3\.801) कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु (3\.3\.802) पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च (3\.3\.803) दशाऽवस्थाऽनेकविधाऽप्याशा तृष्णाऽपि चाऽयता (3\.3\.804) वशा स्त्री करिणी च स्यात् दृग्ज्ञाने ज्ञातरि त्रिषु (3\.3\.805) स्यात्कर्कशः साहसिकः कठोराऽमसृणावपि (3\.3\.806) प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः (3\.3\.807) नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे (3\.3\.808) नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येऽंशवः कराः (3\.3\.809) आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः । इति शान्ताः (3\.3\.810) सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ (3\.3\.811) काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ (3\.3\.812) अभीपुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने (3\.3\.813) पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः (3\.3\.814) शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः (3\.3\.815) कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः (3\.3\.816) द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाऽक्षमिन्द्रिये (3\.3\.817) ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे (3\.3\.818) कर्षूर्वार्त्ता करीषाऽग्निः कर्षः कुल्याऽभिधायिनी (3\.3\.819) पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च (3\.3\.820) उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् (3\.3\.821) स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् (3\.3\.822) प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवाऽर्थना भृतिः (3\.3\.823) त्विट् शोभाऽपि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः (3\.3\.824) प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे (3\.3\.825) व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ (3\.3\.826) कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा (3\.3\.827) दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे (3\.3\.828) शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे । इति षान्ताः (3\.3\.829) रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू (3\.3\.830) वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः (3\.3\.831) शृङ्गाराऽऽदौ विषे वीर्ये गुणे रागे द्रवे रसः (3\.3\.832) पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे (3\.3\.833) देवभेदेऽनले रश्मौ वसू रत्ने धने वसु (3\.3\.834) विष्णौ च वेधाः स्त्री त्वाशीर्हिताऽऽशंसाऽहिदंष्ट्रयोः (3\.3\.835) लालसे प्रार्थनौत्सुक्ये हिंसा चौर्याऽऽदिकर्म च (3\.3\.836) प्रसूरश्वाऽपि भूद्यावौ रोदस्यौ रोदसी च ते (3\.3\.837) ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु (3\.3\.838) पापाऽपराधयोरागः खगबाल्याऽऽदिनोर्वयः (3\.3\.839) तेजः पुरीषयोर्वर्चो महश्चोत्सवतेजसोः (3\.3\.840) रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः (3\.3\.841) छन्दः पद्येऽभिलाषे च तपः कृच्छ्राऽऽदिकर्म च (3\.3\.842) सहो बलं सहा मार्गो नभः खं श्रावणो नभाः (3\.3\.843) ओकः सद्माऽऽश्रयश्चौकाः पय: क्षीरं पयोऽंबु च (3\.3\.844) ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये (3\.3\.845) तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु (3\.3\.846) विद्वान् विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी (3\.3\.847) वृद्धप्रशंसयोर्ज्यायान् कनीयांस्तु युवाऽल्पयोः (3\.3\.848) वरीयांस्तूरुवरयोः साधीयान् साधुबाढयोः । इति सान्ताः (3\.3\.849) दलेऽपि बर्हं निर्बन्धोपरागाऽर्काऽऽदयो ग्रहाः (3\.3\.850) द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके (3\.3\.851) तुलासूत्रेऽश्वाऽऽदिरश्मौ प्रग्राहः प्रग्रहोऽपि च (3\.3\.852) पत्नीपरिजनाऽऽदानमूलशापाः परिग्रहाः (3\.3\.853) दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः (3\.3\.854) व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः (3\.3\.855) परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे । इति हान्ताः (3\.3\.856) आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे (3\.3\.857) आप्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः (3\.3\.858) पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः (3\.3\.859) चाऽन्वाचयसमाहारेतरेतरसमुच्चये (3\.3\.860) स्वस्त्याशीः क्षेमपुण्याऽऽदौ प्रकर्षे लङ्घनेऽप्यति (3\.3\.861) स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे (3\.3\.862) सकृत् सहैकवारे चाप्याराद्दूरसमीपयोः (3\.3\.863) प्रतीच्यां चरमे पश्चादुताऽप्यर्थविकल्पयोः (3\.3\.864) पुनस्सहाऽर्थयोः शश्वत् साक्षात्प्रत्यक्षतुल्ययोः (3\.3\.865) खेदाऽनुकम्पासंतोषविस्मयाऽऽमन्त्रणे बत (3\.3\.866) हन्त हर्षेऽऽनुकम्पायां वाक्याऽऽरम्भविषादयोः (3\.3\.867) प्रति प्रतिनिधौ वीप्सालक्षणाऽऽदौ प्रयोगतः (3\.3\.868) इति हेतुप्रकरणप्रकर्षाऽऽदिसमाप्तिषु (3\.3\.869) प्राच्यां पुरस्तात्प्रथमे पुराऽर्थेऽग्रत इत्यपि (3\.3\.870) यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे (3\.3\.871) मङ्गलाऽनन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ (3\.3\.872) वृथा निरर्थकाऽविध्योर्नानाऽनेकोभयाऽर्थयोः (3\.3\.873) नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु (3\.3\.874) प्रश्नाऽवधारणाऽनुज्ञाऽनुनयाऽऽमन्त्रणे ननु (3\.3\.875) गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि (3\.3\.876) उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते (3\.3\.877) अमा सह समीपे च कं वारिणि च मूर्धनि (3\.3\.878) इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये (3\.3\.879) तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने (3\.3\.880) नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने (3\.3\.881) अलं भूषणपर्याप्तिशक्तिवारणवाचकम् (3\.3\.882) हुं वितर्के परिप्रश्ने समयाऽन्तिकमध्ययोः (3\.3\.883) पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः (3\.3\.884) स्यात्प्रबन्धे चिराऽतीते निकटाऽऽगामिके पुरा (3\.3\.885) ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् (3\.3\.886) स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल (3\.3\.887) निषेधवाक्याऽलङ्कारजिज्ञासाऽनुनये खलु (3\.3\.888) समीपोभयतश्शीघ्रसाकल्याऽभिमुखेऽभितः (3\.3\.889) नामप्राकाश्ययोः प्रदुर्मिथोऽन्योन्यं रहस्यपि (3\.3\.890) तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु (3\.3\.891) अहहेत्यद्भुते खेदे हि हेताववधारणे । इति नानाऽर्थवर्गः 3, अत्र मूलश्लोकाः 256॥ xe.shlo. 24 || \centerline{avyayavargaH|} (3\.4\.892) चिराय चिररात्राय चिरस्याऽऽद्याश्चिराऽर्थकाः (3\.4\.893) मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः (3\.4\.894) स्राग् झटित्यञ्जसाऽह्नाय द्राङ् मङ्क्षु सपदि द्रुते (3\.4\.895) बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे (3\.4\.896) पृथग् विनाऽन्तरेणर्ते हिरुङ् नाना च वर्जने (3\.4\.897) यत् तद् यतस्ततो हेतावसाकल्ये तु चिच् चन (3\.4\.898) कदाचिज्जातु सार्धं तु साकं सत्रा समं सह (3\.4\.899) आनुकूल्याऽर्थकं प्राध्वं व्यर्थके तु वृथा मुधा (3\.4\.900) आहो उताहो किमुत विकल्पे किं किमूत च (3\.4\.901) तु हि च स्म ह वै पादपूरणे पूजने स्वति (3\.4\.902) दिवाऽह्नीत्यथ दोषा च नक्तं च रजनाविति (3\.4\.903) तिर्यगर्थे साचि तिरोऽप्यथ संबोधनाऽर्थकाः (3\.4\.904) स्युः प्याट् पाडङ्ग हे है भोः समया निकषा हिरुक् (3\.4\.905) अतर्किते तु सहसा स्यात् पुरः पुरतोऽग्रतः (3\.4\.906) स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा (3\.4\.907) किञ्चिदीषन् मनागल्पे प्रेत्याऽमुत्र भवाऽन्तरे (3\.4\.908) व वा यथा तथेवैवं साम्येऽहो हीति विस्मये (3\.4\.909) मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे (3\.4\.910) दिष्ट्या समुपजोषं चेत्यानन्देऽथाऽन्तरेऽन्तरा (3\.4\.911) अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् (3\.4\.912) युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते (3\.4\.913) अभावे नह्य नो नाऽपि मा स्म माऽलं च वारणे (3\.4\.914) पक्षाऽन्तरे चेद्यदि च तत्त्वे त्वद्धाऽञ्जसा द्वयम् (3\.4\.915) प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते (3\.4\.916) समन्ततस्तु परितः सर्वतो विष्वगित्यपि (3\.4\.917) अकामाऽनुमतौ काममसूयोपगमेस्तु च (3\.4\.918) ननु च स्याद्विरोधोक्तौ कश्चित् कामप्रवेदने (3\.4\.919) निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम् (3\.4\.920) मृषा मिथ्या च वितथे यथार्थं तु यथातथम् (3\.4\.921) स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः (3\.4\.922) प्रागतीताऽर्थकं नूनमवश्यं निश्चये द्वयम् (3\.4\.923) संवद् वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना (3\.4\.924) अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः (3\.4\.925) सना नित्ये बहिर्बाह्ये स्माऽतीतेऽस्तमदर्शने (3\.4\.926) अस्ति सत्वे रुषोक्तावु UM प्रश्नेऽनुनये त्वयि (3\.4\.927) हुं तर्के स्यादुषा रात्रेरवसानेनमो नतौ (3\.4\.928) पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने (3\.4\.929) सायं साये प्रगे प्रातः प्रभाते निकषाऽन्तिके (3\.4\.930) अमाऽनुगुण्ये स्मरणे हुं फड् विघ्ननिराकृतौ (3\.4\.931) अङ्गीकृतौ स्यादर्थे हूं हीनसंबोधते त्वरे (3\.4\.932) परुत् परार्थैषमोऽब्दे पूर्वे पूर्वतरे यति (3\.4\.933) adya.atrA.ahnyatha पूर्वेऽह्नीत्यादौ पूर्वोत्तराऽपरात् (3\.4\.934) तथाऽधराऽन्याऽन्यतरेतरात्पूर्वेद्युराऽऽदयः (3\.4\.935) उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि (3\.4\.936) ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि (3\.4\.937) तदा तदानीं युगपदेकदा सर्वदा सदा (3\.4\.938) एतर्हि sampratI.adAnImadhunA साम्प्रतं तथा (3\.4\.939) दिग्देशकाले पूर्वाऽऽदौ प्रागुदक्प्रत्यगाऽऽदयः % इत्यव्ययवर्गः 4, अत्र मूलश्लोकाः 23 \centerline{li~NgA.a.adisaMgrahavargaH|} | अथ लिङ्गाऽऽदिसंग्रहवर्गः 5 (3\.5\.940) सलिङ्गशास्त्रैः सन्नाऽऽदि कृत् तद्धित समासजैः (3\.5\.941) अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् (3\.5\.942) लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः (3\.5\.943) स्त्रियामीदूद्विरामैकाऽच् सयोनिप्राणिनाम च (3\.5\.944) नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम् (3\.5\.945) अदन्तैर्द्विगुरेकाऽर्थो न स पात्रयुगाऽऽदिभिः (3\.5\.946) तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकाऽऽदिवुन् (3\.5\.947) स्त्रीभावाऽऽदावनि ktiN Nvul Nach Nvuch kyab yuji~n~N ni शाः (3\.5\.948) उणाऽऽदिषु निरूरीश्च ङ्याषूडन्तं चलं स्थिरम् (3\.5\.949) तत्क्रीडायां प्रहरणं चेन् मौष्टा पाल्लवा ण दिक् (3\.5\.950) घञो ञः सा क्रियाऽस्यां चेद् दाण्डपाता हि फाल्गुनी (3\.5\.951) श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक् (3\.5\.952) स्त्री स्यात्काचिन् मृणाल्याऽऽदिर्विवक्षाऽपचये यदि (3\.5\.953) लङ्का शेफालिका टीका धातकीपञ्चिकाऽऽढकी (3\.5\.954) सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका (3\.5\.955) तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः (3\.5\.956) पिच्छा वितण्डा काकिण्यश्चूर्णिः शाणी द्रुणी दरत् (3\.5\.957) सातिः कन्था तथाऽऽसन्दी नाभी राजसभाऽपि च (3\.5\.958) झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला (3\.5\.959) लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी । इति स्त्रीलिङ्ग संग्रहः (3\.5\.960) पुंस्त्वे सभेदाऽनुचराः सपर्यायाः सुराऽसुराः (3\.5\.961) स्वर्गयागाऽद्रिमेघाऽब्धि द्रु कालाऽसिशराऽरयः (3\.5\.962) करगण्डोष्ठदोर्दन्तकण्ठकेशनखस्तनाः (3\.5\.963) अह्नाऽहाऽन्ताः क्ष्वेडभेदा रात्राऽन्ताः प्रागसंख्यकाः (3\.5\.964) श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः (3\.5\.965) कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः (3\.5\.966) कषणभमरोपान्ता यद्यदन्ता अमी अथ (3\.5\.967) पथनयसटोपान्ता गोत्राख्याश्चरणाऽऽह्वयाः (3\.5\.968) नाम्न्यकर्तरि भावे च घञ् जब् नङ् ण घाऽथुचः (3\.5\.969) ल्युः कर्तरीमनिच् भावे को घोः किः प्राऽऽदितोन्यतः (3\.5\.970) द्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते (3\.5\.971) कान्तः सूर्येन्दुपर्यायपूर्वोऽयः pUrvako.pi च (3\.5\.972) वटकश्चाऽनुवाकश्च रल्लकश्च कुडङ्गकः (3\.5\.973) पुङ्खो न्यूङ्खः समुद्रश्च विटपट्टधटाः खटाः (3\.5\.974) कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् (3\.5\.975) गडुः करण्डो लगुडो करण्डश्च किणो घुणः (3\.5\.976) दृतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः (3\.5\.977) कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ (3\.5\.978) आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः (3\.5\.979) पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः (3\.5\.980) वेतालभल्लमल्लाश्च पुराडाशोऽपि पट्टिशः (3\.5\.981) कुल्माषो रभसश्चैव सकटाहः पतद्रहः । इति पुंलिङ्गशेषसंग्रहः (3\.5\.982) द्विहीनेऽन्यच्च खाऽरण्यपर्णश्वभ्रहिमोदकम् (3\.5\.983) शीतोष्णमांसरुधिरमुखाऽक्षिद्रविणं बलम् (3\.5\.984) फलहेमशुल्बलोहसुखदुह्खशुभाऽशुभम् (3\.5\.985) जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् (3\.5\.986) कोट्याः शताऽऽदिसंख्याऽन्या वा लक्षा नियुतं च तत् (3\.5\.987) द्वयष्कमसिसुसन्नन्तं यदनाऽन्तमकर्तरि (3\.5\.988) त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययाऽन्वितम् (3\.5\.989) पात्राऽऽद्यदन्तैरेकाऽर्थो द्विगुर्लक्ष्याऽनुसारतः (3\.5\.990) द्वन्द्वैक्त्वाऽऽव्ययीभावौ पथः संख्याऽव्ययात्परः (3\.5\.991) शड्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा (3\.5\.992) शालाऽर्थाऽपि परा राजाऽमनुष्याऽर्थादराजकात् (3\.5\.993) दासीसभं नृपसभं रक्षस्सभमिमा दिशः (3\.5\.994) उपज्ञोपक्रमाऽन्तश्च तदाऽऽदित्वप्रकाशने (3\.5\.995) कोपज्ञकोपक्रमाऽऽदि कन्थोशीनरनामसु (3\.5\.996) भावे न णकचिद्भ्योऽन्ये समूहे भावकर्मणोः (3\.5\.997) अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः (3\.5\.998) क्रियाऽव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके (3\.5\.999) चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् (3\.5\.1000) राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः (3\.5\.1001) माणिक्यभाष्यसिन्दूरचीरचीवरपिञ्जरम् (3\.5\.1002) लोकायतं हरितालं विदलस्थालबाह्लिकम् । इति नपुंसकशेषसंग्रहः (3\.5\.1003) पुन्नपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः (3\.5\.1004) मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोऽर्बुदः (3\.5\.1005) पातकोद्योगचरकतमालामलका नडः (3\.5\.1006) कुष्ठं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम् (3\.5\.1007) संगमं शतमानाऽर्मशम्बलाऽव्ययताण्डवम् (3\.5\.1008) कवियं कन्दकार्पासं पारावारं युगन्धरम् (3\.5\.1009) यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ (3\.5\.1010) अर्धर्चाऽऽदौ घृताऽऽदीनां पुंस्त्वाऽऽद्यं वैदिकं ध्रुवम् (3\.5\.1011) तन् नोक्तमिह लोकेऽपि तच् चेदस्त्यस्तु शेषवत् । इति पुन्नपुंसकशेषसंग्रहः (3\.5\.1012) स्त्रीपुंसयोरपत्याऽन्ता द्विचतुष्षट्पदोरगाः (3\.5\.1013) जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः (3\.5\.1014) ऊर्मिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः (3\.5\.1015) मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी । इति स्त्रीपुंसशेषसंग्रहः (3\.5\.1016) स्त्रीनपुंसकयोर्भावक्रिययोः व्यञ् क्वचिच्च वुञ् (3\.5\.1017) औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः (3\.5\.1018) षष्ठ्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः (3\.5\.1019) स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् (3\.5\.1020) आबन्नन्तोत्तरपदो द्विगुश्चाऽपुंसि नश्च लुप् (3\.5\.1021) त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि । इति स्त्रीनपुंसकशेषसंग्रहः (3\.5\.1022) त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ (3\.5\.1023) इति त्रिलिङ्गशेषसंग्रहः (3\.5\.1024) परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् (3\.5\.1025) अर्थाऽन्ताः प्राद्यलम्प्राप्ताऽऽपन्नपूर्वाः परोपगाः (3\.5\.1026) तद्धिताऽर्थो द्विगुः संख्यासर्वनामतदन्तकाः (3\.5\.1027) बहुर्व्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् (3\.5\.1028) गुणद्रव्यक्रियायोगोपाधयः परगामिनः (3\.5\.1029) कृतह्कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि (3\.5\.1030) अणाद्यन्तास्तेन रक्ताद्यर्थे नानाऽर्थभेदकाः (3\.5\.1031) षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङ्व्ययम् (3\.5\.1032) परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः इति लिङ्गाऽदिसंग्रहवर्गः: 5, अत्र मूलश्लोकाः 46 इत्यमरसिंहकृतौ नामलिङ्गाऽनुशासने सामान्यकाण्डस्तृतीयः साऽङ्ग एव समर्थितः इति तृतीयः सामान्यकाण्डः समाप्तः इत्यमरसिंहकृतं नामलिङ्गाऽनुशासनम् काण्डत्रयाऽऽत्मकं साङ्गोपाङ्गं सम्पूर्णतामगात् । अत्र मूलश्लोकाः: 480, क्षे. श्लोकाः:25 सर्वे च मिलित्वा:513 अमरकोशस्थश्लोकानां कोष्टकम् प्र\. काण्डे मू\. श्लो\. 281\, क्षे\. श्लो\. 18\, सर्वे च मिलित्वा 299 द्वि\. काण्डे मू\. श्लो\. 735\, क्षे\. श्लो\. 14\, सर्वे च मिलित्वा 750 त्रि\. काण्डे मू\. श्लो\. 480\, क्षे\. श्लो\. 25\, सर्वे च मिलित्वा 513 एवं सर्वेषां काण्डानां योगः मू\. श्लो\. 1497\, क्षे\.श्लो\. 58\, सर्वे च मिलित्वा 1563 ## Encoded and proofread by Avinash Sathaye sohum at ms.uky.edu Wed Aug 21 16:17:39 EDT 1996 Assisted by Pramod, SVGanesa Avinash : Original 1940 edition by Panshikar, except it was Nirnayasagar Press not Chaukhamba. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}