% Text title : Anuttarashtika by Abhinavagupta % File name : anuttarAShTikA.itx % Category : major\_works, abhinavagupta, aShTaka, , kAshmIrashaivadarshanam % Location : doc\_z\_misc\_major\_works % Author : Abhinavagupta % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description-comments : from Abhinavastotravali % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Anuttarashtika ..}## \itxtitle{.. anuttarAShTikA ..}##\endtitles ## sa~NkrAmo.atra na bhAvanA na cha kathAyuktirna charchA na cha dhyAnaM vA na cha dhAraNA na cha japAbhyAsaprayAso na cha | tatkiM nAma sunishchitaM vada paraM satyaM cha tachChrUyatAM na tyAgI na parigrahI bhaja sukhaM sarvaM yathAvasthitaH || 1|| saMsAro.asti na tattvatastanubhR^itAM bandhasya vArtaiva kA bandho yasya na jAtu tasya vitathA muktasya muktikriyA | mithyAmohakR^ideSha rajjubhujagachChAyApishAchabhramo mA ki~nchittyaja mA gR^ihANa vilasvastho yathAvasthitaH || 2|| pUjApUjakapUjyabhedasaraNiH keyaM kathAnuttare sa~NkrAmaH kila kasya kena vidadhe ko vA praveshakramaH | mAyeyaM na chidadvayAtparatayA bhinnApyaho vartate sarvaM svAnubhavasvabhAvavimalaM chintAM vR^ithA mA kR^ithAH || 3|| Anando.atra na vittamadhyamadavannaivA~NganAsa~Ngavat dIpArkendukR^itaprabhAprakaravat naiva prakAshodayaH | harShaH sambhR^itabhedamuktisukhabhUrbhArAvatAropamaH sarvAdvaitapadasya vismR^itanidheH prAptiH prakAshodayaH || 4|| rAgadveShasukhAsukhodayalayAha~NkAradainyAdayo ye bhAvAH pravibhAnti vishvavapuSho bhinnasvabhAvA na te | vyaktiM pashyasi yasya yasya sahasA tattattadekAtmatA\- saMvidrUpamavekShya kiM na ramase tadbhAvanAnirbharaH || 5|| pUrvAbhAvabhavakriyA hi sahasA bhAvAH sadA.asminbhave madhyAkAravikArasa.nkaravatAM teShAM kutaH satyatA | niHsatye chapale prapa~nchanichaye svapnabhrame peshale sha~NkAta~Nkakala~NkayuktikalanAtItaH prabuddho bhava || 6|| bhAvAnAM na samudbhavo.asti sahajastvadbhAvitA bhAntyamI niHsatyA api satyatAmanubhavabhrAntyA bhajanti kShaNam | tvatsa.nkalpaja eSha vishvamahimA nAstyasya janmAnyataH tasmAttvaM vibhavena bhAsi bhuvaneShvekopyanekAtmakaH || 7|| yatsatyaM yadasatyamalpabahulaM nityaM na nityaM cha yat yanmAyAmalinaM yadAtmavimalaM chiddarpaNe rAjate | tatsarvaM svavimarshasaMvidudayAd rUpaprakAshAtmakaM j~nAtvA svAnubhavAdhirUDhamahimA vishveshvaratvaM bhaja || 8|| || iti shrImadAchAryAbhinavaguptapAdairvirachitAnuttarAShTikA samAptA || ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}