% Text title : brahma\_suutra % File name : brahma\_suutra.itx % Category : sUtra, major\_works % Location : doc\_z\_misc\_major\_works % Transliterated by : Shrisha Rao shrao at dvaita.org % Proofread by : Shrisha Rao shrao at dvaita.org, Sunder Hattangadi sunder at hotmail.com, Dima Muzhetsky dimamuzhetsky at yahoo.com % Latest update : January 27, 2000, Renumbered, corrected May 28, 2009, May 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmasutra ..}## \itxtitle{.. brahmasUtrANi ..}##\endtitles ## OM || श्री गुरुभ्यो नमः हरिः OM॥ ॥ श्री बादरायणाभिधेयश्रीवेदव्यासमहर्षिप्रणीतानि श्री ब्रह्मसूत्राणि॥ \section{|| atha prathamo.adhyAyaH||} OM अथातो ब्रह्मजिज्ञासा OM ॥ 1\.1\.1॥ OM जन्माद्यस्य यतः OM ॥ 1\.1\.2॥ OM शास्त्रयोनित्वात् OM ॥ 1\.1\.3॥ OM तत्तुसमन्वयात् OM ॥ 1\.1\.4॥ OM ईक्षतेर्नाशब्दम् OM ॥ 1\.1\.5॥ OM गौणश्चेन्नात्मशब्दात् OM ॥ 1\.1\.6॥ OM तन्निष्ठस्य मोक्षोपदेशात् OM ॥ 1\.1\.7॥ OM हेयत्वावचनाच्च OM ॥ 1\.1\.8॥ OM स्वाप्ययात् OM ॥ 1\.1\.9॥ OM गतिसामान्यात् OM ॥ 1\.1\.10॥ OM श्रुतत्वाच्च OM ॥ 1\.1\.11॥ OM आनन्दमयोऽभ्यासात् OM ॥ 1\.1\.12॥ OM विकारशब्दान्नेतिचेन्न प्राचुर्यात् OM ॥ 1\.1\.13॥ OM तद्धेतुव्यपदेशाच्च OM ॥ 1\.1\.14॥ OM मान्त्रवर्णिकमेव च गीयते OM ॥ 1\.1\.15॥ OM नेतरोऽनुपपत्तेः OM ॥ 1\.1\.16॥ OM भेदव्यपदेशाच्च OM ॥ 1\.1\.17॥ OM कामाच्च नानुमानापेक्षा OM ॥ 1\.1\.18॥ OM अस्मिन्नस्य च तद्योगं शास्ति OM ॥ 1\.1\.19॥ OM अन्तस्तद्धर्मोपदेशात् OM ॥ 1\.1\.20॥ OM भेदव्यपदेशाच्चान्यः OM ॥ 1\.1\.21॥ OM आकाशस्तल्लिङ्गात् OM ॥ 1\.1\.22॥ OM अत एव प्राणः OM ॥ 1\.1\.23॥ OM ज्योतिश्चरणाभिधानात् OM ॥ 1\.1\.24॥ OM छन्दोऽभिधानान्नेतिचेन्न तथाचेतोऽर्पणनिगदात्तथा हि दर्शनम् OM ॥ 1\.1\.25॥ OM भूतादिपादव्यपदेशोपपत्तेश्चैवम् OM ॥ 1\.1\.26॥ OM उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् OM ॥ 1\.1\.27॥ OM प्राणस्तथानुगमात् OM ॥ 1\.1\.28॥ OM नवक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् OM ॥ 1\.1\.29॥ OM शास्त्रदृष्ट्या तूपदेशो वामदेववत् OM ॥ 1\.1\.30॥ OM जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासत्रैविद्यादाश्रितत्वादिह तद्योगात् OM ॥ 1\.1\.31॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{प्रथमाध्यायस्य प्रथमः पादः समाप्तः} OM सर्वत्र प्रसिद्धोपदेशात् OM ॥ 1\.2\.1॥ OM विवक्षितगुणोपपत्तेश्च OM ॥ 1\.2\.2॥ OM अनुपपत्तेस्तु न शारीरः OM ॥ 1\.2\.3॥ OM कर्मकर्तृव्यपदेशाच्च OM ॥ 1\.2\.4॥ OM शब्दविशेषात् OM ॥ 1\.2\.5॥ OM स्मृतेश्च OM ॥ 1\.2\.6॥ OM अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च OM ॥ 1\.2\.7॥ OM संभोगप्राप्तिरिति चेन्न वैशेष्यात् OM ॥ 1\.2\.8॥ OM अत्ता चराचरग्रहणात् OM ॥ 1\.2\.9॥ OM प्रकरणाच्च OM ॥ 1\.2\.10॥ OM गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् OM ॥ 1\.2\.11॥ OM विशेषणाच्च OM ॥ 1\.2\.12॥ OM अन्तर उपपत्तेः OM ॥ 1\.2\.13॥ OM स्थानादिव्यपदेशाच्च OM ॥ 1\.2\.14॥ OM सुखविशिष्टाभिधानादेव च OM ॥ 1\.2\.15॥ OM श्रुतोपनिषत्कगत्यभिधानाच्च OM ॥ 1\.2\.16॥ OM अनवस्थितेरसंभवाच्च नेतरः OM ॥ 1\.2\.17॥ OM अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् OM ॥ 1\.2\.18॥ OM न च स्मार्तं अतद्धर्माभिपालात् OM ॥ 1\.2\.19॥ OM शरीरश्चोभयेऽपि हि भेदेनैनमधीयते OM ॥ 1\.2\.20॥ OM अदृश्यत्वादिगुणको धर्मोक्तेः OM ॥ 1\.2\.21॥ OM विशेषणभेदव्यपदेशाभ्यां नेतरौ OM ॥ 1\.2\.22॥ OM रूपोपन्यासाच्च OM ॥ 1\.2\.23॥ OM वैश्वानरः साधारणशब्दविशेषात् OM ॥ 1\.2\.24॥ OM स्मर्यमाणमनुमानं स्यादिति OM ॥ 1\.2\.25॥ OM शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा ##(##पाठेभद प्रतिष्ठानाच्च नेति चेन्न##)## दृष्ट्युपदेशादसंभवात्पुरुषविध्मपि चैनमधीयते OM ॥ 1\.2\.26॥ OM अत एव न देवता भूतं च OM ॥ 1\.2\.27॥ OM साक्षादप्यविरोधं जैमिनिः OM ॥ 1\.2\.28॥ OM अभिव्यक्तेरित्याश्मरथ्यः OM ॥ 1\.2\.29॥ OM अनुस्मृतेर्बादरिः OM ॥ 1\.2\.30॥ OM सम्पत्तेरिति जैमिनिः तथा हि दर्शयति OM ॥ 1\.2\.31॥ OM आमनन्ति चैनमस्मिन् OM ॥ 1\.2\.32॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{प्रथमाध्यायस्य द्वितीयः पादः समाप्तः} OM द्युभ्वाद्यायतनं स्वशब्दात् OM ॥ 1\.3\.1॥ OM मुक्तोपसृप्यव्यपदेशात् OM ॥ 1\.3\.2॥ OM नानुमानमतच्छब्दात् OM ॥ 1\.3\.3॥ OM प्राणभृच्च OM ॥ 1\.3\.4॥ OM भेदव्यपदेशात् OM ॥ 1\.3\.5॥ OM प्रकरणात् OM ॥ 1\.3\.6॥ OM स्थित्यदनाभ्यां च OM ॥ 1\.3\.7॥ OM भूमा सम्प्रसादादध्युपदेशात् OM ॥ 1\.3\.8॥ OM धर्मोपपत्तेश्च OM ॥ 1\.3\.9॥ OM अक्षरमम्बरान्तधृतेः OM ॥ 1\.3\.10॥ OM सा च प्रशासनात् OM ॥ 1\.3\.11॥ OM अन्यभावव्यावृत्तेश्च OM ॥ 1\.3\.12॥ OM ईक्षतिकर्मव्यपदेशात् सः OM ॥ 1\.3\.13॥ OM दहर उत्तरेभ्यः OM ॥ 1\.3\.14॥ OM गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च OM ॥ 1\.3\.15॥ OM धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः OM ॥ 1\.3\.16॥ OM प्रसिद्धेश्च OM ॥ 1\.3\.17॥ OM इतरपरामर्शात् स इति चेन्नासम्भवात् OM ॥ 1\.3\.18॥ OM उत्तराच्चेदाविर्भूतस्वरूपस्तु OM ॥ 1\.3\.19॥ OM अन्यार्थश्च परामर्शः OM ॥ 1\.3\.20॥ OM अल्पश्रुतेरिति चेत्तदुक्तम् OM ॥ 1\.3\.21॥ OM अनुकृतेस्तस्य च OM ॥ 1\.3\.22॥ OM अपि स्मर्यते OM ॥ 1\.3\.23॥ पाठभेद अपि च स्मर्यते OM शब्दादेव प्रमितः OM ॥ 1\.3\.24॥ OM हृद्यपेक्षया तु मनुष्याधिकारत्वात् OM ॥ 1\.3\.25॥ OM तदुपर्यपि बादरायणः संभवात् OM ॥ 1\.3\.26॥ OM विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् OM ॥ 1\.3\.27॥ OM शब्द इतिचेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् OM ॥ 1\.3\.28॥ OM अत एव च नित्यत्वम् OM ॥ 1\.3\.29॥ OM समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च OM ॥ 1\.3\.30॥ OM मध्वादिष्वसंभवादनधिकारं जैमिनिः OM ॥ 1\.3\.31॥ OM ज्योतिषि भावाच्च OM ॥ 1\.3\.32॥ OM भावं तु बादरायणोऽस्ति हि OM ॥ 1\.3\.33॥ OM शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि OM ॥ 1\.3\.34॥ OM क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् OM ॥ 1\.3\.35॥ OM संस्कारपरामर्शात्तदभावाभिलापाच्च OM ॥ 1\.3\.36॥ OM तदभावनिर्धारणे च प्रवृत्तेः OM ॥ 1\.3\.37॥ OM श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च OM ॥ 1\.3\.38॥ OM कम्पनात् OM ॥ 1\.3\.39॥ OM ज्योतिर्दर्शनात् OM ॥ 1\.3\.40॥ OM आकाशोऽर्थान्तरत्वादिव्यपदेशात् OM ॥ 1\.3\.41॥ OM सुषुप्त्युत्क्रान्त्योर्भेदेन OM ॥ 1\.3\.42॥ OM पत्यादिशब्देभ्यः OM ॥ 1\.3\.43॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{प्रथमाध्यायस्य तृतीयः पादः समाप्तः} OM आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च OM ॥ 1\.4\.1॥ OM सूक्ष्मं तु तदर्हत्वात् OM ॥ 1\.4\.2॥ OM तदधीनत्वादर्थवत् OM ॥ 1\.4\.3॥ OM ज्ञेयत्वावचनाच्च OM ॥ 1\.4\.4॥ OM वदतीति चेन्न प्राज्ञो हि OM ॥ 1\.4\.5॥ पाठभेद ## 1.4.5 and 6 combined ## OM प्रकरणात् OM ॥ 1\.4\.6॥ OM त्रयाणामेव चैवमुपन्यासः प्रश्नश्च OM ॥ 1\.4\.7॥ OM महद्वच्च OM ॥ 1\.4\.8॥ OM चमसवदविशेषात् OM ॥ 1\.4\.9॥ OM ज्योतिरुपक्रमा तु तथा ह्यधीयत एके OM ॥ 1\.4\.10॥ (ज्योतिरुपक्रमात्तु) OM कल्पनोपदेशाच्च मध्वादिवदविरोधः OM ॥ 1\.4\.11॥ OM न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च OM ॥ 1\.4\.12॥ OM प्राणादयो वाक्यशेषात् OM ॥ 1\.4\.13॥ OM ज्योतिषैकेषामसत्यन्ने OM ॥ 1\.4\.14॥ OM कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः OM ॥ 1\.4\.15॥ OM समाकर्षात् OM ॥ 1\.4\.16॥ OM जगद्वाचित्वात् OM ॥ 1\.4\.17॥ OM जीवमुख्यप्राणलिङ्गान्नेति चेत् तद्व्याख्यातम् OM ॥ 1\.4\.18॥ (जीवमुख्यप्राणलिङ्गादिति) OM अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके OM ॥ 1\.4\.19॥ OM वाक्यान्वयात् OM ॥ 1\.4\.20॥ OM प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः OM ॥ 1\.4\.21॥ OM उत्क्रमिष्यत एवं भावादित्यौडुलोमिः OM ॥ 1\.4\.22॥ OM अवस्थितेरिति काशकृत्स्नः OM ॥ 1\.4\.23॥ OM प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् OM ॥ 1\.4\.24॥ OM अभिध्योपदेशाच्च OM ॥ 1\.4\.25॥ OM साक्षाच्चोभयाम्नानात् OM ॥ 1\.4\.26॥ OM आत्मकृतेः परिणामात् OM ॥ 1\.4\.27॥ OM योनिश्च हि गीयते OM ॥ 1\.4\.28॥ OM एतेन सर्वेव्याख्याताव्याख्याताः OM ॥ 1\.4\.29॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ इति प्रथमोऽध्यायः॥ \section{|| atha dvitIyo.adhyAyaH||} OM स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् OM ॥ 2\.1\.1॥ OM इतरेषां चानुपलब्धेः OM ॥ 2\.1\.2॥ OM एतेन योगः प्रत्युक्तः OM ॥ 2\.1\.3॥ OM न विलक्षणत्वादस्य तथात्वं च शब्दात् OM ॥ 2\.1\.4॥ OM दृश्यते तु OM ॥ 2\.1\.5॥ OM अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् OM ॥ 2\.1\.6॥ OM दृश्यते च OM ॥ 2\.1\.7॥ पाठभेद दृश्यते तु OM असदिति चेन्न प्रतिषेधमात्रत्वात् OM ॥ 2\.1\.8॥ OM अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् OM ॥ 2\.1\.9॥ OM न तु दृष्टान्तभावात् OM ॥ 2\.1\.10॥ OM स्वपक्षदोषाच्च OM ॥ 2\.1\.11॥ OM तर्काप्रतिष्ठानादपि अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः OM ॥ 2\.1\.12॥ OM एतेन शिष्टापरिग्रहाऽपि व्याख्याताः OM ॥ 2\.1\.13॥ OM भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् OM ॥ 2\.1\.14॥ OM तदनन्यत्वमारम्भणशब्दादिभ्यः OM ॥ 2\.1\.15॥ OM भावे चोपलब्धेः OM ॥ 2\.1\.16॥ OM सत्त्वाच्चावरस्य OM ॥ 2\.1\.17॥ OM असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् OM ॥ 2\.1\.18॥ OM युक्तेः शब्दान्तराच्च OM ॥ 2\.1\.19॥ OM पटवच्च OM ॥ 2\.1\.20॥ OM यथा प्राणादिः OM ॥ 2\.1\.21॥ OM इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः OM ॥ 2\.1\.22॥ OM अधिकं तु भेदनिर्देशात् OM ॥ 2\.1\.23॥ OM अश्मादिवच्च तदनुपपत्तिः OM ॥ 2\.1\.24॥ OM उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि OM ॥ 2\.1\.25॥ OM देवादिवदपि लोके OM ॥ 2\.1\.26॥ OM कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा OM ॥ 2\.1\.27॥ OM श्रुतेस्तु शब्दमूलत्वात् OM ॥ 2\.1\.28॥ OM आत्मनि चैवं विचित्राश्च हि OM ॥ 2\.1\.29॥ OM स्वपक्षदोषाच्च OM ॥ 2\.1\.30॥ OM सर्वोपेता च तद्दर्शनात् OM ॥ 2\.1\.31॥ OM विकरणत्वान्नेतिचेत्तदुक्तम् OM ॥ 2\.1\.32॥ OM न प्रयोजनत्त्वात् OM ॥ 2\.1\.33॥ OM लोकवत्तु लीलाकैवल्यम् OM ॥ 2\.1\.34॥ OM वैष्यम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति OM ॥ 2\.1\.35॥ OM कर्माविभागादिति चेन्नानादित्वात् OM ॥ 2\.1\.36॥ OM उपपद्यते चाप्युपलभ्यते च OM ॥ 2\.1\.37॥ OM सर्वधर्मोपपत्तेश्च OM ॥ 2\.1\.38॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{द्वितीयाध्यायस्य प्रथमः पादः समाप्तः} OM रचनानुपपत्तेश्च नानुमानम् OM ॥ 2\.2\.1॥ OM प्रवृत्तेश्च OM ॥ 2\.2\.2॥ OM पयोऽम्बुवच्चेत्तत्रापि OM ॥ 2\.2\.3॥ OM व्यतिरेकानवस्थितेश्चानपेक्षत्वात् OM ॥ 2\.2\.4॥ OM अन्यत्राभावाच्च न तृणादिवत् OM ॥ 2\.2\.5॥ OM अभ्युपगमेऽप्यर्थाभावात् OM ॥ 2\.2\.6॥ OM पुरुषाश्मवदितिचेत्तथापि OM ॥ 2\.2\.7॥ OM अङ्गित्वानुपपत्तेः OM ॥ 2\.2\.8॥ OM अन्यथानुमितौ च ज्ञशक्तिवियोगात् OM ॥ 2\.2\.9॥ OM विप्रतिषेधाच्चासमञ्जसम् OM ॥ 2\.2\.10॥ OM महद्दीर्घवद्धा ह्रस्वपरिमण्डलाभ्याम् OM ॥ 2\.2\.11॥ OM उभयथापि न कर्मातस्तदभावः OM ॥ 2\.2\.12॥ OM समवायाभ्युपगमाच्च साम्यादनवस्थितेः OM ॥ 2\.2\.13॥ OM नित्यमेव च भावात् OM ॥ 2\.2\.14॥ OM रूपादिमत्त्वाच्च विपर्ययो दर्शनात् OM ॥ 2\.2\.15॥ OM उभयथा च दोषात् OM ॥ 2\.2\.16॥ OM अपरिग्रहाच्चात्यन्तमनपेक्षा OM ॥ 2\.2\.17॥ OM समुदायोभयहेतुकेऽपि तदप्राप्तिः OM ॥ 2\.2\.18॥ OM इतरेतरप्रत्ययत्वादिति चेन्नौत्पत्तिमात्रनिमित्तत्वात् OM ॥ 2\.2\.19॥ OM उत्तरोत्पादे च पूर्वनिरोधात् OM ॥ 2\.2\.20॥ OM असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा OM ॥ 2\.2\.21॥ OM प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः अविच्छेदात् OM ॥ 2\.2\.22॥ OM उभयथा च दोषात् OM ॥ 2\.2\.23॥ OM आकाशे चाविशेषात् OM ॥ 2\.2\.24॥ OM अनुस्मृतेश्च OM ॥ 2\.2\.25॥ OM नासतोऽदृष्टत्वात् OM ॥ 2\.2\.26॥ OM उदासीनानामपि चैवं सिद्धिः OM ॥ 2\.2\.27॥ OM नाभाव उपलब्धेः OM ॥ 2\.2\.28॥ OM वैधर्म्याच्च न स्वप्नादिवत् OM ॥ 2\.2\.29॥ OM न भावोऽनुपलब्धेः OM ॥ 2\.2\.30॥ OM क्षणिकत्वाच्च OM ॥ 2\.2\.31॥ OM सर्वथानुपपत्तेश्च OM ॥ 2\.2\.32॥ OM नैकस्मिन्नसम्भवात् OM ॥ 2\.2\.33॥ OM एवं चात्माकार्त्स्न्यम् OM ॥ 2\.2\.34॥ OM न च पर्यायादप्यविरोधः विकारादिभ्यः OM ॥ 2\.2\.35॥ OM अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषत् OM ॥ 2\.2\.36॥ OM पत्युरसामञ्जस्यात् OM ॥ 2\.2\.37॥ OM संबन्धानुपपत्तेश्च OM ॥ 2\.2\.38॥ OM अधिष्ठानानुपपत्तेश्च OM ॥ 2\.2\.39॥ OM करणवच्चेन्न भोगादिभ्यः OM ॥ 2\.2\.40॥ OM अन्तवत्त्वमसर्वज्ञता वा OM ॥ 2\.2\.41॥ OM उत्पत्त्यसम्भवात् OM ॥ 2\.2\.42॥ OM न च कर्तुः करणम् OM ॥ 2\.2\.43॥ OM विज्ञानादिभावे वा तदप्रतिषेधः OM ॥ 2\.2\.44॥ OM विप्रतिषेधाच्च OM ॥ 2\.2\.45॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{dvitIyAdhyAyasya dvitIyaH pAdaH samAptaH} OM न वियदश्रुतेः OM ॥ 2\.3\.1॥ OM अस्ति तु OM ॥ 2\.3\.2॥ OM गौण्यसम्भवात् OM ॥ 2\.3\.3॥ OM शब्दाच्च OM ॥ 2\.3\.4॥ OM स्याच्चैकस्य ब्रह्मशब्दवत् OM ॥ 2\.3\.5॥ OM प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः OM ॥ 2\.3\.6॥ OM यावद्विकारं तु विभागो लोकवत् OM ॥ 2\.3\.7॥ OM एतेन मातरिश्वा व्याख्यातः OM ॥ 2\.3\.8॥ OM असम्भवस्तु सतोऽनुपपत्तेः OM ॥ 2\.3\.9॥ OM तेजोऽतस्तथा ह्याह OM ॥ 2\.3\.10॥ OM आपः OM ॥ 2\.3\.11॥ OM पृथिव्यधिकाररूपशब्दान्तरादिभ्यः OM ॥ 2\.3\.12॥ OM तदभिध्यानादेव तु तल्लिङ्गात् सः OM ॥ 2\.3\.13॥ OM विपर्ययेण तु क्रमोऽत उपपद्यते च OM ॥ 2\.3\.14॥ OM अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् OM ॥ 2\.3\.15॥ OM चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तः तद्भावभावित्वात् OM ॥ 2\.3\.16॥ OM नात्मा अश्रुतेर्नित्यत्वाच्च ताभ्यः OM ॥ 2\.3\.17॥ OM ज्ञोऽत एव OM ॥ 2\.3\.18॥ OM युक्तेश्च OM ॥ 2\.3\.19॥ OM उत्क्रान्तिगत्यागतीनाम् OM ॥ 2\.3\.20॥ OM स्वात्मना चोत्तरयोः OM ॥ 2\.3\.21॥ OM नाणुरतत् श्रुतेरिति चेन्न इतराधिकारात् OM ॥ 2\.3\.22॥ OM स्वशब्दोन्मानाभ्यां च OM ॥ 2\.3\.23॥ OM अविरोधश्चन्दनवत् OM ॥ 2\.3\.24॥ OM अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृद्धि हि OM ॥ 2\.3\.25॥ OM गुणाद्वाऽऽलोकवत् OM ॥ 2\.3\.26॥ OM व्यतिरेको गन्धवत् तथा च दर्शयति OM ॥ 2\.3\.27॥ OM पृथगुपदेशात् OM ॥ 2\.3\.28॥ OM तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् OM ॥ 2\.3\.29॥ OM यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् OM ॥ 2\.3\.30॥ OM पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् OM ॥ 2\.3\.31॥ OM नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा OM ॥ 2\.3\.32॥ OM कर्ता शास्त्रार्थवत्त्वात् OM ॥ 2\.3\.33॥ OM विहारोपदेशात् OM ॥ 2\.3\.34॥ OM उपादानात् OM ॥ 2\.3\.35॥ OM व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः OM ॥ 2\.3\.36॥ OM उपलब्धिवदनियमः OM ॥ 2\.3\.37॥ OM शक्तिविपर्ययात् OM ॥ 2\.3\.38॥ OM समाध्यभावाछ OM ॥ 2\.3\.39॥ OM यथा च तक्षोभयथा OM ॥ 2\.3\.40॥ OM परात्तु तच्छ्रुतेः OM ॥ 2\.3\.41॥ OM कृतप्रयत्नोपेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः OM ॥ 2\.3\.42॥ OM अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके OM ॥ 2\.3\.43॥ OM मन्त्रवर्णात् OM ॥ 2\.3\.44॥ OM अपि स्मर्यते OM ॥ 2\.3\.45॥ पाठभेद अपि च स्मर्यते OM प्रकाशादिवन्नैवं परः OM ॥ 2\.3\.46॥ OM स्मरन्ति च OM ॥ 2\.3\.47॥ OM अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् OM ॥ 2\.3\.48॥ OM असन्ततेश्चाव्यतिकरः OM ॥ 2\.3\.49॥ OM आभास एव च OM ॥ 2\.3\.50॥ OM अदृष्टानियमात् OM ॥ 2\.3\.51॥ OM अभिसन्ध्यादिष्वपि चैवम् OM ॥ 2\.3\.52॥ OM प्रदेशादिति चेन्नान्तर्भावात् OM ॥ 2\.3\.53॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{द्वितीयाध्यायस्य तृतीयः पादः समाप्तः} OM तथा प्राणाः OM ॥ 2\.4\.1॥ OM गौण्यसम्भवात् OM ॥ 2\.4\.2॥ OM प्रतिज्ञानुपरोधाच्च OM ॥ 2\.4\.3॥ पाठभेद ##सूत्र absent ## OM तत्प्राक्श्रुतेश्च OM ॥ 2\.4\.4॥ OM तत्पूर्वकत्वाद्वाचः OM ॥ 2\.4\.5॥ OM सप्त गतेर्विशेषितत्वाच्च OM ॥ 2\.4\.6॥ OM हस्तादयस्तु स्थितेऽतो नैवम् OM ॥ 2\.4\.7॥ OM अणवश्च OM ॥ 2\.4\.8॥ OM श्रेष्ठश्च OM ॥ 2\.4\.9॥ OM न वायुक्रिये पृथगुपदेशात् OM ॥ 2\.4\.10॥ OM चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः OM ॥ 2\.4\.11॥ OM अकरणत्वाच्च न दोषस्तथा हि दर्शयति OM ॥ 2\.4\.12॥ OM पञ्चवृत्तिर्मनोवद्व्यपदिश्यते OM ॥ 2\.4\.13॥ OM अणुश्च OM ॥ 2\.4\.14॥ OM ज्योतिराद्यधिष्ठानं तु तदामननात् OM ॥ 2\.4\.15॥ OM प्राणवता शब्दात् OM ॥ 2\.4\.16॥ OM तस्य च नितयत्वात् OM ॥ 2\.4\.17॥ OM त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् OM ॥ 2\.4\.18॥ OM भेदश्रुतेः OM ॥ 2\.4\.19॥ OM वैलक्षण्याच्च OM ॥ 2\.4\.20॥ OM संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् OM ॥ 2\.4\.21॥ OM मांसादि भौमं यथाशब्दमितरयोश्च OM ॥ 2\.4\.22॥ OM वैशेष्यात्तु तद्वादस्तद्वादः OM ॥ 2\.4\.23॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु द्वितीयाध्यायस्य चतुर्थः पादः समाप्तः ॥ इति द्वितीयोऽध्यायः॥ \section{|| atha tR^itIyo.adhyAyaH||} OM तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् OM ॥ 3\.1\.1॥ OM त्र्यात्मकत्वात्तु भूयस्त्वात् OM ॥ 3\.1\.2॥ OM प्राणगतेश्च OM ॥ 3\.1\.3॥ OM अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् OM ॥ 3\.1\.4॥ OM प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः OM ॥ 3\.1\.5॥ OM अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः OM ॥ 3\.1\.6॥ OM भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति OM ॥ 3\.1\.7॥ OM कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् OM ॥ 3\.1\.8॥ पाठभेद ## 3.1.8 and 9 combined## OM यथेतमनेवं च OM ॥ 3\.1\.9॥ OM चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः OM ॥ 3\.1\.10॥ OM आनर्थक्यमिति चेन्न तदपेक्षत्वात् OM ॥ 3\.1\.11॥ OM सुकृतदुष्कृते एवेति तु बादरिः OM ॥ 3\.1\.12॥ OM अनिष्टादिकारिणामपि च श्रुतम् OM ॥ 3\.1\.13॥ OM संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् OM ॥ 3\.1\.14॥ OM स्मरन्ति च OM ॥ 3\.1\.15॥ OM अपि सप्त OM ॥ 3\.1\.16॥ OM तत्रापि च तद्व्यापारादविरोधः OM ॥ 3\.1\.17॥ OM विद्याकर्मणोरिति तु प्रकृतत्वात् OM ॥ 3\.1\.18॥ OM न तृतीये तथोपलब्धेः OM ॥ 3\.1\.19॥ OM स्मर्यतेऽपि च लोके OM ॥ 3\.1\.20॥ OM दर्शनाच्च OM ॥ 3\.1\.21॥ OM तृतीये शब्दावरोधः संशोकजस्य OM ॥ 3\.1\.22॥ OM स्मरणाच्च OM ॥ 3\.1\.23॥ OM तत्स्वाभाव्यापत्तिरुपपत्तेः OM ॥ 3\.1\.24॥ OM नातिचिरेण विशेषात् OM ॥ 3\.1\.25॥ OM अन्याधिष्ठिते पूर्ववदभिलापात् OM ॥ 3\.1\.26॥ OM अशुद्धमिति चेन्न शब्दात् OM ॥ 3\.1\.27॥ OM रेतः सिग्योगोऽथ OM ॥ 3\.1\.28॥ OM योनेः शरीरम् OM ॥ 3\.1\.29॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{तृतीयाध्यायस्य प्रथमः पादः समाप्तः} OM सन्ध्ये सृष्टिराह हि OM ॥ 3\.2\.1॥ OM निर्मातारं चैके पुत्रादयश्च OM ॥ 3\.2\.2॥ OM मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् OM ॥ 3\.2\.3॥ OM सूचकश्च हि श्रुतेः आचक्षते च तद्विदः OM ॥ 3\.2\.4॥ OM पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ OM ॥ 3\.2\.5॥ OM देहयोगाद्वासोऽपि OM ॥ 3\.2\.6॥ OM तदभावो नाडीषु तच्छ्रुतेः आत्मनि च OM ॥ 3\.2\.7॥ OM अतः प्रबोधोऽस्मात् OM ॥ 3\.2\.8॥ OM स एव तु कर्मानुस्मृतिशब्दविधिभ्यः OM ॥ 3\.2\.9॥ OM मुग्धेऽर्थसम्पत्तिर्परिशेषात् OM ॥ 3\.2\.10॥ OM न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि OM ॥ 3\.2\.11॥ OM न भेदादिति चेन्न प्रत्येकमतद्वचनात् OM ॥ 3\.2\.12॥ OM अपि चैवमेके OM ॥ 3\.2\.13॥ OM अरूपवदेव हि तत्प्रधानत्वात् OM ॥ 3\.2\.14॥ OM प्रकाशवच्चावैयर्थ्यम् OM ॥ 3\.2\.15॥ OM आह च तन्मात्रम् OM ॥ 3\.2\.16॥ OM दर्शयति चाथोऽपि स्मर्यते OM ॥ 3\.2\.17॥ OM अत एव चोपमा सूर्यकादिवत् OM ॥ 3\.2\.18॥ OM अम्बुवदग्रहणात्तु न तथात्वम् OM ॥ 3\.2\.19॥ OM वृद्धिह्रासभाक्त्वमन्तर्भावात् उभयसामञ्जस्यादेवम् OM ॥ 3\.2\.20॥ OM दर्शनाच्च OM ॥ 3\.2\.21॥ OM प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः OM ॥ 3\.2\.22॥ OM तदव्यक्तमाह हि OM ॥ 3\.2\.23॥ OM अपि संराधने प्रत्यक्षानुमानाभ्याम् OM ॥ 3\.2\.24॥ OM प्रकाशवच्चावैशेष्यं OM ॥ 3\.2\.25॥ पाठभेद ## 3.2.25 and 26 combined ## OM प्रकाशश्च कर्मण्यभ्यासात् OM ॥ 3\.2\.26॥ OM अतोऽनन्तेन तथा हि लिङ्गम् OM ॥ 3\.2\.27॥ OM उभयव्यपदेशात्तु अहिकुण्डलवत् OM ॥ 3\.2\.28॥ OM प्रकाशाश्रयवद्वा तेजस्त्वात् OM ॥ 3\.2\.29॥ OM पूर्ववद्वा OM ॥ 3\.2\.30॥ OM प्रतिषेधाच्च OM ॥ 3\.2\.31॥ OM परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः OM ॥ 3\.2\.32॥ OM दर्शनात् OM ॥ 3\.2\.33॥ OM बुद्ध्यर्थः पादवत् OM ॥ 3\.2\.34॥ OM स्थानविशेषात्प्रकाशादिवत् OM ॥ 3\.2\.35॥ OM उपपत्तेश्च OM ॥ 3\.2\.36॥ OM तथाऽन्यप्रतिषेधात् OM ॥ 3\.2\.37॥ OM अनेन सर्वगतत्वमायामयशब्दादिभ्यः OM ॥ 3\.2\.38॥ OM फलमत उपपत्तेः OM ॥ 3\.2\.39॥ OM श्रुतत्वाच्च OM ॥ 3\.2\.40॥ OM धर्मं जैमिनिः अत एव OM ॥ 3\.2\.41॥ OM पूर्वं तु बादरायणो हेतुव्यपदेशात् OM ॥ 3\.2\.42॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{तृतीयाध्यायस्य द्वितीयः पादः समाप्तः} OM सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् OM ॥ 3\.3\.1॥ OM भेदान्नेति चेदेकस्यामपि OM ॥ 3\.3\.2॥ OM स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च OM ॥ 3\.3\.3॥ पाठभेद ##+## समाचारेऽधिकाराच्च सववच्च तन्नियमः OM सलिलवच्च तन्नियमः OM ॥ 3\.3\.4॥ OM दर्शयति च OM ॥ 3\.3\.5॥ OM उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च OM ॥ 3\.3\.6॥ OM अन्यथात्वं च शब्दादिति चेन्नाविशेषात् OM ॥ 3\.3\.7॥ OM न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् OM ॥ 3\.3\.8॥ OM संज्ञातश्चेत्तदुक्तमस्ति तु तदपि OM ॥ 3\.3\.9॥ OM प्राप्तेश्च समञ्जसम् OM ॥ 3\.3\.10॥ OM सर्वाभेदादन्यत्रेमे OM ॥ 3\.3\.11॥ OM आनन्दादयः प्रधानस्य OM ॥ 3\.3\.12॥ OM प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे OM ॥ 3\.3\.13॥ OM इतरे त्वर्थसामान्यात् OM ॥ 3\.3\.14॥ OM आध्यानाय प्रयोजनाभावात् OM ॥ 3\.3\.15॥ OM आत्मशब्दाच्च OM ॥ 3\.3\.16॥ OM आत्मगृहीतिरितरवदुत्तरात् OM ॥ 3\.3\.17॥ OM अन्वयादिति चेत्स्यादवधारणात् OM ॥ 3\.3\.18॥ OM कार्याख्यानादपूर्वम् OM ॥ 3\.3\.19॥ OM समान एवञ्चाभेदात् OM ॥ 3\.3\.20॥ OM संबन्धादेवमन्यत्रापि OM ॥ 3\.3\.21॥ OM न वा विशेषात् OM ॥ 3\.3\.22॥ OM दर्शयति च OM ॥ 3\.3\.23॥ OM सम्भृतिद्युव्याप्त्यपि चातः OM ॥ 3\.3\.24॥ OM पुरुषविद्यायामिव चेतरेषामनाम्नानात् OM ॥ 3\.3\.25॥ OM वेधाद्यर्थभेदात् OM ॥ 3\.3\.26॥ OM हानौ तूपायनशब्दशेषात् कुशाच्छन्दस्स्तुत्युपगानवत् तदुक्तम् OM ॥ 3\.3\.27॥ OM साम्पराये तर्तव्याभावात् तथा ह्यन्ये OM ॥ 3\.3\.28॥ OM छन्दत उभयाविरोधात् OM ॥ 3\.3\.29॥ OM गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः OM ॥ 3\.3\.30॥ OM उपपन्नस्तल्लक्षणार्थोपलब्धेः लोकवत् OM ॥ 3\.3\.31॥ OM अनियमः सर्वेषामविरोधश्शब्दानुमानाभ्याम् OM ॥ 3\.3\.32॥ OM यावदधिकारमवस्थितिराधिकारिकाणाम् OM ॥ 3\.3\.33॥ OM अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् OM ॥ 3\.3\.34॥ OM इयदामननात् OM ॥ 3\.3\.35॥ OM अन्तरा भूतग्रामवदिति चेत् तदुक्तम् OM ॥ 3\.3\.36॥ OM अन्यथा भेदानुपपत्तिरितिचेन्नोपदेशवत् OM ॥ 3\.3\.37॥ OM व्यतिहारो विशिंषन्ति हीतरव्रत् OM ॥ 3\.3\.38॥ OM सैव हि सत्यादयः OM ॥ 3\.3\.39॥ OM कामादितरत्र तत्र च आयतनादिभ्यः OM ॥ 3\.3\.40॥ OM आदारादलोपः OM ॥ 3\.3\.41॥ OM उपस्थितेस्तद्वचनात् OM ॥ 3\.3\.42॥ OM तन्निर्धारणार्थनियमस्तद्दृष्टेर्पृथग्ध्यप्रतिबन्धः फलम् OM ॥ 3\.3\.43॥ OM प्रदानवदेव हि तदुक्तम् OM ॥ 3\.3\.44॥ OM लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि OM ॥ 3\.3\.45॥ OM पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् OM ॥ 3\.3\.46॥ OM अतिदेशाच्च OM ॥ 3\.3\.47॥ OM विद्यैव तु निर्धारणात् OM ॥ 3\.3\.48॥ OM दर्शनाच्च OM ॥ 3\.3\.49॥ OM श्रुत्यादिबलीयस्त्वाच्च न बाधः OM ॥ 3\.3\.50॥ OM अनुबन्धादिभ्यः OM ॥ 3\.3\.51॥ OM प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् OM ॥ 3\.3\.52॥ OM न सामान्यादप्युपलब्धेर्मृत्युवन्नहि लोकापत्तिः OM ॥ 3\.3\.53॥ OM परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः OM ॥ 3\.3\.54॥ OM एक आत्मनः शरीरे भावात् OM ॥ 3\.3\.55॥ OM व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् OM ॥ 3\.3\.56॥ OM अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् OM ॥ 3\.3\.57॥ OM मन्त्रादिवद्वाऽविरोधः OM ॥ 3\.3\.58॥ OM भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति OM ॥ 3\.3\.59॥ OM नानाशब्दादिभेदात् OM ॥ 3\.3\.60॥ OM विकल्पो विशिष्टफलत्वात् OM ॥ 3\.3\.61॥ OM काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् OM ॥ 3\.3\.62॥ OM अङ्गेषु यथाश्रयभावः OM ॥ 3\.3\.63॥ OM शिष्टेश्च OM ॥ 3\.3\.64॥ OM समाहारात् OM ॥ 3\.3\.65॥ OM गुणसाधारण्यश्रुतेश्च OM ॥ 3\.3\.66॥ OM न वा तत्सहभावश्रुतेः OM ॥ 3\.3\.67॥ OM दर्शनाच्च OM ॥ 3\.3\.68॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{तृतीयाध्यायस्य तृतीयः पादः समाप्तः} OM पुरुषार्थोऽतः शब्दादिति बादरायणः OM ॥ 3\.4\.1॥ OM शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः OM ॥ 3\.4\.2॥ OM आचारदर्शनात् OM ॥ 3\.4\.3॥ OM तच्छ्रुतेः OM ॥ 3\.4\.4॥ OM समन्वारम्भणात् OM ॥ 3\.4\.5॥ OM तद्वतो विधानात् OM ॥ 3\.4\.6॥ OM नियमाच्च OM ॥ 3\.4\.7॥ OM अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् OM ॥ 3\.4\.8॥ OM तुल्यं तु दर्शनम् OM ॥ 3\.4\.9॥ OM असार्वत्रिकी OM ॥ 3\.4\.10॥ OM विभागः शतवत् OM ॥ 3\.4\.11॥ OM अध्ययनमात्रवतः OM ॥ 3\.4\.12॥ OM नाविशेषात् OM ॥ 3\.4\.13॥ OM स्तुतयेऽनुमतिर्वा OM ॥ 3\.4\.14॥ OM कामकारेण चैके OM ॥ 3\.4\.15॥ OM उपमर्दं च OM ॥ 3\.4\.16॥ OM ऊर्ध्वरेतस्सु च शब्दे हि OM ॥ 3\.4\.17॥ OM परामर्शं जैमिनिरचोदना चापवदिति हि OM ॥ 3\.4\.18॥ OM अनुष्ठेयं बादरायणः साम्यश्रुतेः OM ॥ 3\.4\.19॥ OM विधिर्वा धारणवत् OM ॥ 3\.4\.20॥ OM स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् OM ॥ 3\.4\.21॥ OM भावशब्दाच्च OM ॥ 3\.4\.22॥ OM पारिप्लवार्था इति चेन्न विशेषितत्वात् OM ॥ 3\.4\.23॥ OM तथा चैकवाक्योपबन्धात् OM ॥ 3\.4\.24॥ OM अत एव चाग्नीन्धनाद्यनपेक्षा OM ॥ 3\.4\.25॥ OM सर्वापेक्षा च यज्ञादिश्रुतेः अश्ववत् OM ॥ 3\.4\.26॥ OM शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् OM ॥ 3\.4\.27॥ OM सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् OM ॥ 3\.4\.28॥ OM अबाधाच्च OM ॥ 3\.4\.29॥ OM अपि स्मर्यते OM ॥ 3\.4\.30॥ OM शब्दश्चातोऽकामचारे OM ॥ 3\.4\.31॥ OM विहितत्वाच्चाश्रमकर्मापि OM ॥ 3\.4\.32॥ OM सहकारित्वेन च OM ॥ 3\.4\.33॥ OM सर्वथापि तु त एवोभयलिङ्गात् OM ॥ 3\.4\.34॥ OM अनभिभवं च दर्शयति OM ॥ 3\.4\.35॥ OM अन्तरा चापि तु तद्दृष्टेः OM ॥ 3\.4\.36॥ OM अपि स्मर्यते OM ॥ 3\.4\.37॥ OM विशेषणानुग्रहं च OM ॥ 3\.4\.38॥ OM अतस्त्वितरज्ज्यायो लिङ्गाच्च OM ॥ 3\.4\.39॥ OM तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाऽभावेभ्यः OM ॥ 3\.4\.40॥ OM न चाधिकारिकमपि पतनानुमानात्तदयोगात् OM ॥ 3\.4\.41॥ OM उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् OM ॥ 3\.4\.42॥ OM बहिस्तूभयथापि स्मृतेराचाराच्च OM ॥ 3\.4\.43॥ OM स्वामिनः श्रुतेरित्यात्रेयः OM ॥ 3\.4\.44॥ OM आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रियते OM ॥ 3\.4\.45॥ OM सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विद्यादिवत् OM ॥ 3\.4\.46॥ पाठभेद shruteshcha ## added to 3.4.46## OM कृत्स्नभावात्तु गृहिणोपसंहारः OM ॥ 3\.4\.47॥ OM मौनवदितरेषामप्युपदेशात् OM ॥ 3\.4\.48॥ OM अनाविष्कुर्वन्नन्वयात् OM ॥ 3\.4\.49॥ OM ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् OM ॥ 3\.4\.50॥ OM एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः OM ॥ 3\.4\.51॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ॥ इति तृतीयोऽध्यायः॥ \section{|| atha chaturtho.adhyAyaH||} OM आवृत्तिः असकृदुपदेशात् OM ॥ 4\.1\.1॥ OM लिङ्गाच्च OM ॥ 4\.1\.2॥ OM आत्मेति तूपगच्छन्ति ग्राहयन्ति च OM ॥ 4\.1\.3॥ OM न प्रतीके न हि सः OM ॥ 4\.1\.4॥ OM ब्रह्मदृष्टिरुत्कर्षात् OM ॥ 4\.1\.5॥ OM आदित्यादिमतयश्चाङ्ग उपपत्तेः OM ॥ 4\.1\.6॥ OM आसीनस्सम्भवात् OM ॥ 4\.1\.7॥ OM ध्यानाच्च OM ॥ 4\.1\.8॥ OM अचलत्वं चापेक्ष्य OM ॥ 4\.1\.9॥ OM स्मरन्ति च OM ॥ 4\.1\.10॥ OM यत्रैकाग्रता तत्राविशेषात् OM ॥ 4\.1\.11॥ OM आ प्रायणात्तत्रापि हि दृष्टम् OM ॥ 4\.1\.12॥ OM तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् OM ॥ 4\.1\.13॥ OM इतरस्याप्येवमसंश्लेषः पाते तु OM ॥ 4\.1\.14॥ OM अनारब्धकार्ये एव तु पूर्वे तदवधेः OM ॥ 4\.1\.15॥ OM अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् OM ॥ 4\.1\.16॥ OM अतोऽन्यदपीत्येकेषामुभयोः OM ॥ 4\.1\.17॥ OM यदेव विद्ययेति हि OM ॥ 4\.1\.18॥ OM भागेन त्वितरे क्षपयित्वा सम्पत्स्यते OM ॥ 4\.1\.19॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{चतुर्थाध्यायस्य प्रथमः पादः समाप्तः} OM वाङ्ग्मनसि दर्शनाच्छब्दाच्च OM ॥ 4\.2\.1॥ OM अत एव च सर्वाण्यनु OM ॥ 4\.2\.2॥ OM तन्मनः प्राण उत्तरात् OM ॥ 4\.2\.3॥ OM सोऽध्यक्षे तदुपगमादिभ्यः OM ॥ 4\.2\.4॥ OM भूतेषु तच्छ्रुतेः OM ॥ 4\.2\.5॥ OM नैकस्मिन् दर्शयतो हि OM ॥ 4\.2\.6॥ OM समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य OM ॥ 4\.2\.7॥ OM तदपीतेः संसारव्यपदेशात् OM ॥ 4\.2\.8॥ OM सूक्ष्मं प्रमाणतश्च तथोपलब्धेः OM ॥ 4\.2\.9॥ OM नोपमर्देनातः OM ॥ 4\.2\.10॥ OM अस्यैव चोपपत्तेरूष्मा OM ॥ 4\.2\.11॥ OM प्रतिषेधादिति चेन्न शारीरात् OM ॥ 4\.2\.12॥ OM स्पष्टो ह्येकेषाम् OM ॥ 4\.2\.13॥ OM स्मर्यते च OM ॥ 4\.2\.14॥ OM तानि परे तथा ह्याह OM ॥ 4\.2\.15॥ OM अविभागो वचनात् OM ॥ 4\.2\.16॥ OM तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीताः शताधिकया OM ॥ 4\.2\.17॥ OM रश्म्यनुसारी OM ॥ 4\.2\.18॥ OM निशि नेति चेन्न संभन्धात् OM ॥ 4\.2\.19॥ पाठभेद ## 4.2.19 and 20 combined ## OM यावद्देहभावित्वाद्दर्शयति च OM ॥ 4\.2\.20॥ OM अतश्चायनेऽपि दक्षिणे OM ॥ 4\.2\.21॥ OM योगिनः प्रति स्मर्यते स्मार्ते चैते OM ॥ 4\.2\.22॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{चतुर्थाध्यायस्य द्वितीयः पादः समाप्तः} OM अर्चिरादिना तत्प्रथितेः OM ॥ 4\.3\.1॥ OM वायुशब्दादविशेषविशेषाभ्याम् OM ॥ 4\.3\.2॥ OM तटितोऽधि वरुणः संबन्धात् OM ॥ 4\.3\.3॥ OM आतिवाहिकस्तल्लिङ्गात् OM ॥ 4\.3\.4॥ OM उभयव्यामोहात्तत्सिद्धेः OM ॥ 4\.3\.5॥ OM वैद्युतेनैव ततस्तच्छ्रुतेः OM ॥ 4\.3\.6॥ OM कार्यं बादरिरस्य गत्युपपत्तेः OM ॥ 4\.3\.7॥ OM विशेषितत्वाच्च OM ॥ 4\.3\.8॥ OM सामीप्यात्तु तद्व्यपदेशः OM ॥ 4\.3\.9॥ OM कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् OM ॥ 4\.3\.10॥ OM स्मृतेश्च OM ॥ 4\.3\.11॥ OM परं जैमिनिर्मुख्यत्वात् OM ॥ 4\.3\.12॥ OM दर्शनाच्च OM ॥ 4\.3\.13॥ OM न च कार्ये प्रतिपत्त्यभिसन्धिः OM ॥ 4\.3\.14॥ OM अप्रतीकालम्बनान्नयतीति बादरायणरुभयथा च दोषात् तत्क्रतुश्च OM ॥ 4\.3\.15॥ OM विशेषं च दर्शयति OM ॥ 4\.3\.16॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु \section{चतुर्थाध्यायस्य तृतीयः पादः समाप्तः} OM सम्पद्याविहाय स्वेनशब्दात् OM ॥ 4\.4\.1॥ OM मुक्तः प्रतिज्ञानात् OM ॥ 4\.4\.2॥ OM आत्मा प्रकरणात् OM ॥ 4\.4\.3॥ OM अविभागेन दृष्टत्वात् OM ॥ 4\.4\.4॥ OM ब्राह्मेण जैमिनिरुपन्यासादिभ्यः OM ॥ 4\.4\.5॥ OM चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः OM ॥ 4\.4\.6॥ OM एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः OM ॥ 4\.4\.7॥ OM सङ्कल्पादेव च तच्छ्रुतेः OM ॥ 4\.4\.8॥ OM अत एव चानन्याधिपतिः OM ॥ 4\.4\.9॥ OM अभावं बादरिराह ह्येवम् OM ॥ 4\.4\.10॥ OM भावं जैमिनिर्विकल्पाम्नानात् OM ॥ 4\.4\.11॥ OM द्वादशाहवदुभयविधं बादरायणोऽतः OM ॥ 4\.4\.12॥ OM तन्वभावे सन्ध्यवदुपपत्तेः OM ॥ 4\.4\.13॥ OM भावे जाग्रद्वत् OM ॥ 4\.4\.14॥ OM प्रदीपवदावेशः तथा हि दर्शयति OM ॥ 4\.4\.15॥ OM स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि OM ॥ 4\.4\.16॥ OM जगद्व्यापारवर्जम् OM ॥ 4\.4\.17॥ पाठभेद ## 4.4.17 and 18 combined ## OM प्रकरणादसन्निहितत्वाच्च OM ॥ 4\.4\.18॥ OM प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः OM ॥ 4\.4\.19॥ OM विकारावर्ति च तथा हि दर्शयति OM ॥ 4\.4\.20॥ OM स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने OM ॥ 4\.4\.21॥ OM भोगमात्रसाम्यलिङ्गाच्च OM ॥ 4\.4\.22॥ OM अनावृत्तिः शब्दादनावृत्तिः शब्दात् OM ॥ 4\.4\.23॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥ इति चतुर्थोऽध्यायः॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ## Encoded and proofread by Shrisha Rao Corrected by Dima Muzhetsky dimamuzhetsky at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}