% Text title : brahmavidAshIrvAdaH % File name : brahmavidashirvada.itx % Category : major\_works, vidyAraNya % Location : doc\_z\_misc\_major\_works % Author : Sw. Vidyaranya % Transliterated by : Lakshmi Muthuswamy % Proofread by : Lakshmi Muthuswamy, Sunder Hattangadi % Latest update : Feb 4, 2009 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmavid-Ashirvada ..}## \itxtitle{.. brahmavidAshIrvAdaH ..}##\endtitles ## ||श्रीः॥ श्रीमत्परमहंसपरिव्राजकाचार्य श्रीविद्यारण्यस्वामीविरचितः श्रीब्रह्मविदाशीर्वादः . हिरण्यगर्भादिस्थावरान्तेषु शरीरेषु यदेकं चैतन्यमस्ति\, तदेवाहमस्मीति दृढज्ञानं निरन्तरं भूयात् ॥1 ॥ निर्विकल्पसमाधिप्रतिबन्धकलयविक्षेपकषायरसास्वादेभ्यो रक्षितं मे चित्तमविघ्नेन ब्रह्मणि अवस्थितं भूयात् ॥ 2 ॥ नित्यनिर्विकारासङ्गाद्वितीयपरिपूर्णसच्चिदानन्दस्वप्रकाश\- चिदेकरसब्रह्मानुभवसिद्धिर्भूयात् ॥ 3 ॥ अहमादिदृश्यविलक्षणास्मत्प्रत्ययालम्बनभृतप्रत्यक्\- चिन्मात्रस्वरूपानुभवसिद्धिर्भूयात् ॥ 4 ॥ सजातीयविजातीयस्वगतभेदरहिताखण्डसच्चिदानन्दाद्वितीय\- ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ 5 ॥ नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीय\- ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ 6 ॥ स्वगतादिभेदरहिताखण्डसच्चिदानन्दलक्षणब्रह्माभिन्न\- कूटस्थप्रत्यक्स्वरूपः सर्वसाक्षीति चिद्रूपानुभवसिद्धिर्भूयात् ॥7 ॥ स्वात्मनोऽन्यत्वेन प्रतिभातं सकलं साक्ष्यं जगत् स्वाविद्याविलसितत्वेन स्वानन्यत्वात् स्वात्ममात्रमिति\, अद्वितीयब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ 8 ॥ असंभावनाविपरीतभावनारहितत्वेन करतलामलकवत् अहं ब्रह्मास्मीति अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात् ॥ 9 ॥ यो ब्रह्मादिस्तम्बपर्यन्तानां सर्वेषां प्राणिनां देहमध्ये\, तत्तद्देहसाक्षित्वेन भासमानः\, परिपूर्णात्माऽस्ति\, सोऽयं परमात्मा\, केवलं मुमुक्षोः पुरुषस्य मे स्वरूपमित्येवंरूपात्मसाक्षात्कारो दृढीभूयात् ॥ 10 ॥ वासनाक्षय \- मनोनाश \- तत्त्वज्ञानाभ्यासवशात्\, ज्ञानरक्षा\, तपःसिद्धिः\, सर्वसमत्वं\, दुःखनिवृत्तिः\, सुखाविर्भावः इत्येतत्पञ्चप्रयोजनसिद्धिर्भूयात् ॥ 11 ॥ मैत्री \- करुणा \- मुदितोपेक्षारूपसद्वासनापाटवेन रागादि\- दुर्वासनाक्षयः सम्यग्भूयात् ॥ 12 ॥ निरन्तरस्वात्मानुसन्धानवशात् मनसो वृत्तिरूपपरिणामत्यागेन\, निरुद्धताकारेण आत्मपरिणामो दृढीभूयात् ॥ 13 ॥ शमादिपूर्वकश्रवणमनननिदिध्यासनाभ्यासबलात्\, विषयासक्तिः\, प्रज्ञामान्द्यं\, विपर्ययः\, दुराग्रहश्चेति वर्तमानप्रतिबन्धचतुष्टयनिवृत्तिद्वारा\, अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात् ॥ 14 ॥ उपक्रमादिषड्विधलिङ्गैः\, अशेषवेदान्तानाम् अद्वैते ब्रह्मणि तात्पर्यावधारणं दृढीभूयात् ॥ 15 ॥ श्रीगुरुमुखात् श्रुताद्वितीयवस्तुनः\, वेदान्तानुगुणयुक्तिभिः अनवरतमनुचिन्तनं भूयात् ॥ 16 ॥ विजातीयदेहादिप्रत्ययानन्तरित \- सजातीयसच्चिदानन्दात्म\- प्रत्ययप्रवाहो निरन्तरं भूयात् ॥ 17 ॥ असङ्गोऽहं\, चिदात्माहमिति प्रत्यगात्मनि निवेशिते\, वृत्तिरहिते\, संस्कारशेषमात्रतया सूक्ष्मरूपेणावस्थिते चित्ते\, आत्मनः स्वरूपभूतपरमानन्दो निरन्तरं सम्यगाविर्भूयात् ॥ 18 ॥ अहमात्मा साक्षी\, केवलः\, चिन्मात्रस्वरूपः; नाज्ञानं; नापि तत्कार्यं ; किंतु\, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभेदेनावस्थानं समाधिः ; तत्र च अन्तस्समाधिना दृग्दृश्यविवेके\, बहिस्समाधिना ब्रह्मसर्गविवेके च दृढे जाते\, तेन विवेकद्वयेनायं गलितदेहाभिमानः\, विज्ञातपरमात्मतत्त्वश्च भूयात् ॥ 19 ॥ देहाद्बहिः सकलनामरूपात्मकेषु वस्तुष्वपि\, सर्पधारादिषु रज्जुरिव व्याप्तः\, सच्चिदानन्दलक्षणो यः परमात्मा\, स एव परशब्देनोच्यते । अन्तः अहमादिदृश्यविलक्षणः\, अस्मत्प्रत्ययालम्बनभूतः\, प्रत्यक्चिन्मात्रस्वरूपः\, यः साक्ष्याख्यो जीवात्मा\, स एव अवरशब्देनोच्यते । परश्चासौ अवरश्चेति परावरः\, प्रत्यगभिन्नः परमात्मा । तस्मिन् एवम् अन्तर्बहिश्च पररूपेण अवररूपेण च अवस्थिते\, परमार्थतः परावरविभागरहिते प्रत्यगभिन्ने परावरे ब्रह्मणि ##'## त्वं वा अहमस्मि भगवो देवते \; अहं वै त्वमसि ##'## इति श्रुत्यनुसारेण ##'## अहं ब्रह्मास्मि\, ब्रह्मैवाहमस्मि ##'## इति व्यतिहारेण\, अखण्डैकरसत्वेन साक्षात्कृते सति\, तेन परावरब्रह्मसाक्षात्कारेण\, अस्य परावरब्रह्म साक्षात्कृतवतो मम हृदयग्रन्थिभेद \- सर्व \- संशयनिवृत्ति \- सर्वकर्मक्षयरूपपरमपुरुषार्थः सम्यगाविर्भूयात् ॥ 20 ॥ अहङ्कारात्मनोः एकत्वभ्रमनिवृत्तिरूपोऽयं ग्रन्थिभेदः दृढीभूयात् ॥ 21 ॥ आत्मा देहादिव्यतिरिक्तो वा न वा\, व्यतिरिक्तत्वेऽपि\, कर्तृत्वादिधर्मयोगी वा न वा\, अकर्तृत्वेऽपि\, तस्य ब्रह्मणा भेदोऽस्ति वा न वा\, अभेदेपि\, तज्ज्ञानं कर्मादिसहितं व मुक्तिसाधनं केवलं वा\, तथापि\, आत्मा साक्षी वा कर्ता वा\, साक्षित्वेपि अस्य ब्रह्मस्त्वमस्ति वा न वा\, ब्रह्मत्वे सत्यपि\, तद्बुध्या वेदितुं शक्यते वा न वा\, शक्यत्वेऽपि\, तद्वेदनमात्रेण मुक्तिरस्ति वा न वा\, साक्षात्कृतेऽपि\, इतः परं कर्तव्यमस्ति वा न वा\, कर्तव्याभावेऽपि\, इदानीं मम जीवन्मुक्तिरस्ति वा न वा\, जीवन्मुक्त्वेऽपि\, वर्तमानदेहपातान्तरं विदेहमुक्तिः भविष्यति वा न VvA\, तत्प्राप्तावापि\, कालान्तरे पुनर्जन्म भविष्यति वा न वा\, इत्यादि सर्वसंशयनिर्वृत्तिर्भूयात् ॥ 22 ॥ अनारब्धानां आगामिजन्महेतूनां अनेककोटिजन्मार्जितानां प्रारब्धव्यतिरिक्तानां सञ्चितकर्मणां निवृत्तिरूपः परमपुरुषार्थः सम्यगाविर्भूयात् ॥ 23 ॥ यः पूर्णानन्दैकबोधः तद्ब्रह्माहमस्मीति ब्रह्मात्मानुभव\- मात्रपर्यवसाने बुद्धिर्निरन्तरं भूयात् ॥ 24 ॥ यस्मिन् काले द्वैतभानं नास्ति\, निद्राऽपि नागच्छति\, तस्मिन् काले उपलभ्यमानं यत्सुखमस्ति स ब्रह्मानन्द इति ब्रह्मात्मानुभवसिद्धिः निरन्तरं भूयात् ॥ 25 ॥ मनोव्यापाराभावसमये यत्सुखं भासते\, तत् सुखमात्मस्वरूपमिति आत्मनिश्चयः सम्यग्भूयात् ॥ 26 ॥ स्वप्नः स्वातिरेकेण यथा नास्ति\, तथैव स्वजाग्रदपि स्वातिरेकेण नास्ति \; तेन अद्वितीयात्मानुभवसिद्धिः सम्यग्भूयात् ॥ 27 ॥ वासनाक्षयमनोनाशाभ्यां निर्वासने वृत्तिशून्ये चित्ते\, संशयविपर्ययदोषद्वयाभावेन उत्पन्नं ब्रह्मज्ञानं अबाधितत्वेन सुरक्षितं भूयात् ॥ 28 ॥ पञ्चम्यादिभूमित्रयरूपायां जीवन्मुक्तौ सम्पाद्यमानायां द्वैतभानाभावेन संशयविपर्ययप्रसङ्गाभावात् उत्पन्नं तत्त्वज्ञानं अबाधितत्वेन सुरक्षितं भूयात् ॥ 29 ॥ स्वप्ने स्थूलशरीराभावेऽपि\, सुषुप्तौ सूक्ष्मशरीराभावेऽपि\, समाधौ कारणशरीराभावेऽपि\, जाग्रदाद्यवस्थाचतुष्टयेऽपि यः चिद्रूपात्मा मणिषु सूत्रमिव अनुस्यूततया निरन्तरं भासते\, स चिद्रूपात्मैव अहमस्मीति अन्वयव्यतिरेकाभ्यां शरीरत्रयव्यावृत्तिं तत्साक्षिचैतन्यस्यानुवृत्तिं च पश्यतो मम शरीरत्रयव्यतिरिक्तात्मानुभवः सम्यग्भूयात् ॥ 30 ॥ भगवन्तं परमेश्वरं प्रीतिपूर्वकं भजतो ममोपरि अनुग्रहार्थं भगवान् वासुदेवः आत्मभावस्थः सन् \, विवेकप्रत्ययरूपेण\, भक्तिप्रसादस्नेहयुक्तेन\, तद्भावनाभिनिवेशवातेरितेन\, ब्रह्मचर्यादिसाधन\- संस्कारवत्प्रज्ञावर्तिना\, विरक्तान्तःकरणाधारेण\, विषयव्यावृत्तरागद्वेषकलुषितचित्तनिवातापवरकस्थेन\, नित्यप्रवृत्तैकाग्रयध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेन अज्ञानजं अविवेकतो जातं मिथ्याप्रत्ययरूपं मोहान्धकारं तमो नाशयत्वित्याशीः निरन्तरं भूयात् ॥ 31 ॥ परमेश्वरं प्रीतिपूर्वकं भजन्तो भक्ता येनानन्यबुद्धियोगेन सम्यग्दर्शनलक्षणेन भगवन्तं परमेश्वरं आत्मत्वेन उपयान्ति प्रतिपद्यन्ते\, तं बुद्धियोगं भगवान् वासुदेवः मे ददातु इति आशीर्निरन्तरं भूयात् ॥ 32 ॥ विकारमन्तरेण स्वाध्यस्तं सर्वं साक्षादव्यवधानेन स्वरूपबोधेन ईक्षते पश्यतीति साक्ष्यनुभवसिद्धिः सम्यग्भूयात् ॥ 33 ॥ देहेन्द्रियादिसकलजडावभासकत्वेन आत्मा चिद्रूप इति चिदात्मानुभवसिद्धिः सम्यग्भूयात् ॥ 34 ॥ आत्मनि कदाचिदपि अप्रियाभावेन\,परमप्रेमास्पदत्वेन च\, आत्मा परमानन्दरूप इति\, आनन्दानुभवसिद्धिः सम्यग्भूयात् ॥ 35 ॥ अभारूपस्य विश्वस्य भानं\, भासकसन्निधिं विना कदाचिदपि न संभवतीति\, भारूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात् ॥ 36 ॥ असज्जडदुःखात्मकाहङ्कारादिभ्यो विलक्षणतया\, प्रातिकूल्येन सत्यज्ञानानन्दरूपेण अञ्चति\, प्रकाशत इति\, प्रत्यगात्मानुभव\- सिद्धिः सम्यग्भूयात् ॥ 37 ॥ पश्चाद्भासमानस्य जडस्य\, प्रथमतो भासमानं चैतन्यमेव वास्तवं स्वरूपमिति निश्चित्य\, जडमुपेक्ष्य\, चिन्मात्रमेव चित्तं निरन्तरं सम्यग्भूयात् ॥ 38 ॥ ##'## सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ##'## इति वाक्येन देहेन्द्रियादिसाक्षिरूपं यत् प्रज्ञानं त्वंपदार्थरूपं निर्णीतं\, तदेव ##'## एष ब्रह्म ##'## इत्यादिवाक्येन जगत्कारणतया निर्णीतं परं ब्रह्म\, न चानयोरीषदपि भेदोऽस्ति इति\, ऐतरेयमहावाक्यज्ञानसिद्धिः निरन्तरं भूयात् ॥ 39 ॥ यतः\, सर्वत्रावस्थितं प्रज्ञानं ब्रह्म\, अतो मयि अवस्थितं प्रज्ञानं ब्रह्म\, प्रज्ञानत्वाविशेषात् इति ऐतरेयमहावाक्योत्थितजीवब्रह्मैक्यज्ञानसिद्धिः निरन्तरं भूयात् ॥ 40 ॥ आत्मसन्निधौ विद्यमानत्वेन\, जडरूपस्यापि देहेन्द्रियादेः चेतनत्वेन भासमानत्वात्\, आत्मा चिद्रूप इति चिदात्मानुभवसिद्धिः सम्यग्भूयात् ॥41॥ आत्मसहितत्वेन\, दुःखात्मकस्य देहादेरपि प्रियतमत्वात्\, आत्मा परमानन्दरूप इति\, आनन्दात्मनुभवसिद्धिः सम्यग्भूयात् ॥ 42 ॥ देशतः\, कालतः\, वस्तुतः\, परिच्छेदरहिताद्वितीयात्मानुभवसिद्धिः सम्यग्भूयात् ॥ 43 ॥ पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्ति\- विशेषस्य हेतोः चित्तसंस्कारस्य\, विवेकजन्यायां क्षान्त्यादिवासनायां दृढायां सत्यां विनाशात्\, बाह्यनिमित्ताभावेन क्रोधाद्यनुत्पत्तिः सम्यग्भूयात् ॥ 44 ॥ ##"## यस्य प्रसादादहमेव विष्णुः\, मय्येव सकलं परिकल्पितं च ##"## इति\, आत्मस्वरूपं विजानामि\, तस्य पादारविन्दयोः अचञ्चला भक्तिः निरन्तरं सम्यग्भूयात् ॥ 45 ॥ अचिद्रूपस्य जगतः चित्सन्निधेर्विद्यमानत्वात्\, चिद्रूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात् ॥ 46 ॥ सर्वार्थसाधकत्वहेतुना\, सर्वसंबन्धेन च आत्मा परिपूर्ण इति परिपूर्णात्मानुभवः सम्यग्भूयात् ॥ 47 ॥ देशकालाव्यवहितत्वेन परोक्षहेतोरभावात्\, साधनान्तरनिरपेक्षतया स्वयंप्रकाशमानः चिदात्मा सर्वदा स्वतस्सिद्धापरोक्ष इति अपरोक्षानुभवसिद्धिः सम्यग्भूयात् ॥ 48 ॥ यत्र यद्वस्तु अस्तीति ईक्षते\, तेन वस्तुना अन्यत्र अनन्वागतत्वेन आत्मा असङ्ग इति\, असङ्गात्मानुभवः सम्यग्भूयात् ॥ 49 ॥ निरवयत्वेन असङ्गत्वेन च\, आत्मनः केनापि संबन्धाभावात्\, आत्मा नित्यमुक्त इति\, नित्यमुक्तस्वरूपानुभवः सम्यग्भूयात् ॥ 50 ॥ अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वात्\, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ 51 ॥ साधनान्तरनिरपेक्षतया स्वयमेव भासमानत्वात्\, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ 52 ॥ इदं सर्वं आत्मनि प्रतीयमानं यत् रूपरसादिकं जगत् मायामयं\, न त्वेतत् वस्तुतोऽस्तीति तत्त्वनिश्चयो दृढीभूयात् ॥ 53 ॥ इति श्रीमत्परमहंसपरिव्राजक श्रीविद्यारण्यस्वामिरचितः ब्रह्मविदाशीर्वादः सम्पूर्णः ॥ ## Encoded by LakShmi Muthuswamy and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}