पाणिनीयधातुपाठस्य सूचिः निस्स्वरा

पाणिनीयधातुपाठस्य सूचिः निस्स्वरा

॥ अथ धातुपाठसूची ॥ अंस (अंस्) । चु० सेट् उ० (१.३.७४) । अंस समाघाते १०.४६० ॥ अंह् । भ्वा० सेट् आ० । अहि गतौ १.७२२ ॥ अंह् । चु० सेट् उ० (१.३.७४) । अहि- [[भाषार्थः] च] १०.३२८ ॥ अक् । भ्वा० सेट् प० । अक(म्)- [कुटिलायां गतौ] १.९०१ ॥ अक्ष् । भ्वा० सेट् प० । अक्षू व्याप्तौ १.७४२ ॥ अग् । भ्वा० सेट् प० । अग(म्) कुटिलायां गतौ १.९०२ ॥ अङ्क (अङ्क्) । चु० सेट् उ० (१.३.७४) । अङ्क पदे लक्षणे च १०.४७३ ॥ अङ्क् । भ्वा० सेट् आ० । अकि लक्षणे १.९२ ॥ अङ्ग (अङ्ग्) । चु० सेट् उ० (१.३.७४) । अङ्ग [पदे लक्षणे] च १०.४७४ ॥ अङ्ग् । भ्वा० सेट् प० । अगि- [गत्यर्थः] १.१५५ ॥ अङ्घ् । भ्वा० सेट् आ० । अघि- [गत्याक्षेपे । गतौ गत्यारम्भे चेत्यपरे] १.११५ ॥ अच् । भ्वा० सेट् उ० । अचु [गतौ याचने च] इत्येके १.९९९ ॥ अज् । भ्वा० सेट् प० । अज गतिक्षपनयोः १.२६२ ॥ अञ्च् । भ्वा० सेट् उ० । अचि [गतौ याचने च] इत्येपरे १.१००० ॥ अञ्च् । भ्वा० सेट् उ० । अञ्चु गतौ याचने च १.९९८ ॥ अञ्च् । भ्वा० सेट् प० । अञ्चु गतिपूजनयोः १.२१५ ॥ अञ्च् । चु० सेट् उ० (१.३.७४) । अञ्चु विशेषणे १०.२६६ ॥ अञ्ज् । चु० सेट् उ० (१.३.७४) । अजि- [[भाषार्थः] च] १०.३१६ ॥ अञ्ज् । रु० सेट् प० । अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु (व्यक्तिमर्षणकान्तिगतिषु) ७.२१ ॥ अट् । भ्वा० सेट् प० । अट- [गतौ] १.३३२ ॥ अट्ट् । भ्वा० सेट् आ० । अट्ट अतिक्रमणहिंसनयोः (अतिक्रमहिंसयोः) १.२८७ ॥ अट्ट् । चु० सेट् उ० (१.३.७४) । अट्ट- [अनादरे] १०.३७ ॥ अड् । भ्वा० सेट् प० । अड उद्यमे १.४१४ ॥ अड्ड् । भ्वा० सेट् प० । अड्ड (अद्ड) अभियोगे १.४०३ ॥ अण् । भ्वा० सेट् प० । अण- [शब्दार्थः] १.५१२ ॥ अण् । दि० सेट् आ० । अण प्राणने ४.७१ ॥ अण्ठ् । भ्वा० सेट् आ० । अठि गतौ १.२९४ ॥ अत् । भ्वा० सेट् प० । अत सातत्यगमने १.३८ ॥ अद् । अ० अनिट् प० । अद भक्षणे २.१ ॥ अद्ड् । भ्वा० सेट् प० । अड्ड (अद्ड) अभियोगे १.४०३ ॥ अधी । अधि-इ । अ० अनिट् प० । इङ् अध्ययने (नित्यमधिपूर्वः) २.४१ ॥ अधी । अधि-इ । अ० अनिट् प० । इक् स्मरणे (अयमप्यधिपूर्वः) २.४२ ॥ अनुरुध् । अनु-रुध् । दि० अनिट् आ० । अनोरुध कामे ४.७० ॥ अन् । अ० सेट् प० । अन च [प्राणने] २.६५ ॥ अन् । दि० सेट् आ० । अन [प्राणने] इत्येके ४.७२ ॥ अन्त् । भ्वा० सेट् प० । अति- [बन्धने] १.६३ ॥ अन्द् । भ्वा० सेट् प० । अदि बन्धने १.६४ ॥ अन्ध (अन्ध्) । चु० सेट् उ० (१.३.७४) । अन्ध दृष्ट्युपघाते । उपसंहार इत्यन्ये १०.४७१ ॥ अभ्र् । भ्वा० सेट् प० । अभ्र- [गत्यर्थः] १.६३७ ॥ अम् । [न] अमि- [मित्] १.९५० ॥ अम् । भ्वा० सेट् प० । अम गत्यादिषु (गतौ शब्दे सम्भक्तौ च) १.५३६ ॥ अम् । चु० सेट् उ० (१.३.७४) । अम रोगे १०.२४५ ॥ अम्ब् । भ्वा० सेट् आ० । अबि शब्दे १.४३८ ॥ अम्भ् । भ्वा० सेट् आ० । अभि- [[शब्दे] क्वचित्पठ्यते] १.४४८ ॥ अय् । भ्वा० सेट् आ० । अय- [गतौ] १.५४६ ॥ अय् । भ्वा० सेट् उ० । (अय गतौ) १.१०३१ ॥ अर्क् । चु० सेट् उ० (१.३.७४) । अर्क स्तवने १०.१४५ ॥ अर्घ् । भ्वा० सेट् प० । (अर्घ मूल्ये) १.१८५ ॥ अर्च् । भ्वा० सेट् प० । अर्च पूजायाम् १.२३२ ॥ अर्च् । चु० सेट् उ० (१.३.७४) । अर्च पूजायाम् १०.३४० ॥ अर्ज् । भ्वा० सेट् प० । अर्ज- [अर्जने] १.२५६ ॥ अर्ज् । चु० सेट् उ० (१.३.७४) । अर्ज प्रतियत्ने (सम्पादने च) १०.२५० ॥ अर्थ (अर्थ्) । चु० सेट् आ० । अर्थ उपयाच्ञायाम् १०.४४७ ॥ अर्द् । भ्वा० सेट् प० । अर्द गतौ याचने च १.५७ ॥ अर्द् । चु० सेट् उ० (१.३.७४) । अर्द (अर्द) हिंसायाम् १०.३६५ ॥ अर्ब् । भ्वा० सेट् प० । अर्ब- [गतौ] १.४८१ ॥ अर्व् । भ्वा० सेट् प० । अर्व- [हिंसायाम्] १.६६७ ॥ अर्ह् । भ्वा० सेट् प० । अर्ह पूजायाम् १.८४१ ॥ अर्ह् । चु० सेट् उ० (१.३.७४) । अर्ह पूजायाम् १०.२५७ ॥ अर्ह् । चु० सेट् उ० (१.३.७४) । अर्ह पूजायाम् १०.३६७ ॥ अल् । भ्वा० सेट् प० (उ०) । अल (अल) भूषणपर्याप्तिवारणेषु १.५९३ ॥ अव् । भ्वा० सेट् प० । अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवण- स्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसा- दानभागवृद्धिषु १.६८४ ॥ अश् । स्वा० सेट् आ० । अशू व्याप्तौ सङ्घाते च ५.२० ॥ अश् । क्र्या० सेट् प० । अश भोजने ९.५९ ॥ अष् । भ्वा० सेट् उ० । अष [गतिदीप्त्यादानेषु] इत्येके १.१०३० ॥ अस् । भ्वा० सेट् उ० । अस गतिदीप्त्यादानेषु १.१०२९ ॥ अस् । अ० सेट् प० । अस भुवि २.६० ॥ अस् । दि० सेट् प० । असु क्षेपने ४.१०६ ॥ अह् । स्वा० सेट् प० । अह व्याप्तौ ५.२९ ॥ आक्रन्द् । आङ्-क्रन्द् । चु० सेट् उ० (१.३.७४) । आङः क्रन्द सातत्ये १०.२५२ ॥ आञ्छ् । भ्वा० सेट् प० । आछि आयामे १.२३७ ॥ आप् । चु० सेट् उ० (१.३.७४) । आपॢ (आपॢ) लम्भने १०.३७६ ॥ आप् । स्वा० अनिट् प० । आपॢ व्याप्तौ ५.१६ ॥ आशंस् । आङ्-शंस् । भ्वा० सेट् आ० । आङः शसि इच्छायाम् १.७१६ ॥ आशास् । आङ्-शास् । अ० सेट् आ० । आङः शासु इच्छायाम् २.१२ ॥ आसद् । आङ्-सद् । चु० सेट् उ० (१.३.७४) । आङः षद पद्यर्थे १०.३६८ ॥ आस् । अ० सेट् आ० । आस उपवेशने २.११ ॥ इ । अ० अनिट् आ० । इङ् अध्ययने । नित्यमधिपूर्वः २.४१ ॥ इ । अ० अनिट् प० । इक् स्मरणे । अयमप्यधिपूर्वः २.४२ ॥ इ । अ० अनिट् प० । इण् गतौ २.४० ॥ इख् । भ्वा० सेट् प० । इख- [गत्यर्थः] १.१४८ ॥ इङ्ख् । भ्वा० सेट् प० । इखि- [गत्यर्थः] १.१४९ ॥ इङ्ग् । भ्वा० सेट् प० । इगि- [गत्यर्थः] १.१६३ ॥ इट् । भ्वा० सेट् प० । इट- [गतौ] १.३५७ ॥ इन्द् । भ्वा० सेट् प० । इदि परमैश्वर्ये १.६५ ॥ इन्ध् । रु० सेट् आ० । ञि-इन्धी दीप्तौ ७.११ ॥ इन्व् । भ्वा० सेट् प० । इवि व्याप्तौ १.६७० ॥ इल् । चु० सेट् उ० (१.३.७४) । इल प्रेरणे १०.१६७ ॥ इल् । तु० सेट् प० । इल स्वप्नक्षेपनयोः ६.८४ ॥ इष् । दि० सेट् प० । इष [ईष] गतौ ४.२२ ॥ इष् । तु० सेट् प० । इष (इषु) इच्छायाम् ६.७८ ॥ इष् । क्र्या० सेट् प० । इष आभीक्ष्ण्ये ९.६१ ॥ ई । दि० अनिट् आ० । ईङ् गतौ ४.३८ ॥ ईक्ष् । भ्वा० सेट् आ० । ईक्ष दर्शने १.६९४ ॥ ईख् । भ्वा० सेट् प० । ईखि- [गत्यर्थः] १.१५० ॥ ईङ्ख् । भ्वा० सेट् प० । ईखि- [गत्यर्थः] १.१५१ ॥ ईज् । भ्वा० सेट् आ० । ईज गतिकुत्सनयोः १.२०७ ॥ ईञ्ज् । भ्वा० सेट् आ० । ईजि [गतिकुत्सनयोः] इत्येके १.२०८ ॥ ईड् । चु० सेट् उ० (१.३.७४) । ईड स्तुतौ १०.१८३ ॥ ईड् । अ० सेट् आ० । ईड स्तुतौ २.९ ॥ ईर् । चु० सेट् उ० (१.३.७४) । ईर क्षेपे १०.३४२ ॥ ईर् । अ० सेट् आ० । ईर गतौ कम्पने च २.८ ॥ ईर्क्ष्य् । भ्वा० सेट् प० । ईर्क्ष्य- [ईर्ष्यार्थः] १.५८७ ॥ ईर्ष्य् । भ्वा० सेट् प० । ईर्ष्य ईर्ष्यार्थाः १.५८८ ॥ ईश् । अ० सेट् आ० । ईश ऐश्वर्ये २.१० ॥ ईष् । भ्वा० सेट् आ० । ईष गतिहिंसादर्शनेषु १.६९५ ॥ ईष् । भ्वा० सेट् प० । ईष उञ्छे १.७८० ॥ ईह् । भ्वा० सेट् आ० । ईह चेष्टायाम् १.७१९ ॥ उ । भ्वा० अनिट् आ० । उङ्- [शब्दे] १.११०२ ॥ उक्ष् । भ्वा० सेट् प० । उक्ष सेचने १.७४५ ॥ उख् । भ्वा० सेट् प० । उख- [गत्यर्थः] १.१३६ ॥ उङ्ख् । भ्वा० सेट् प० । उखि- [गत्यर्थः] १.१३७ ॥ उच् । दि० सेट् प० । उच समवाये ४.१३५ ॥ उछ् । भ्वा० सेट् प० । उछी विवासे १.२४४ ॥ उछ् । तु० सेट् प० । उछी विवासे ६.१५ ॥ उज्झ् । तु० सेट् प० । उज्झ- (उद्झ) उत्सर्गे ६.२४ ॥ उञ्छ् । भ्वा० सेट् प० । उछि उञ्छे १.२४३ ॥ उञ्छ् । तु० सेट् प० । उछि उञ्छे ६.१४ ॥ उठ् । भ्वा० सेट् आ० । उठ उपघाते (प्रतिघाते) १.८५२ ॥ उठ् । भ्वा० सेट् प० । उठ [उपघाते] इत्येके १.३९२ ॥ उत्कण्ठ् । चु० सेट् उ० (१.३.७४) । कठि शोके । प्रायेणोत्पूर्व उत्कण्ठावचनः १०.३८५ ॥ उद्झ् । तु० सेट् प० । उज्झ- (उद्झ) उत्सर्गे ६.२४ ॥ उध्रस् । चु० सेट् उ० (१.३.७४) । उघ्रस [उञ्छे] इत्येके १०.२७१ ॥ उन्द् । रु० सेट् प० । उन्दी क्लेदने ७.२० ॥ उब्ज् । तु० सेट् प० । उब्ज आर्जवे ६.२३ ॥ उभ् । तु० सेट् प० । उभ- [पूरणे] ६.४४ ॥ उम्भ् । तु० सेट् प० । उम्भ पूरणे ६.४५ ॥ उर्द् । भ्वा० सेट् आ० । उर्द माने क्रीडायां च १.२० ॥ उर्व् । भ्वा० सेट् प० । उर्वी- [हिंसार्थः] १.६५० ॥ उष् । भ्वा० सेट् प० । उष दाहे १.७९२ ॥ उह् । भ्वा० सेट् प० । उहिर् अर्दने १.८४० ॥ ऊठ् । भ्वा० सेट् प० । ऊठ उपघाते १.३९१ ॥ ऊन (ऊन्) । चु० सेट् उ० (१.३.७४) । ऊन परिहाणे १०.४३० ॥ ऊय् । भ्वा० सेट् आ० । ऊयी तन्तुसन्ताने १.५५६ ॥ ऊर्ज् । चु० सेट् उ० (१.३.७४) । ऊर्ज बलप्राणनयोः १०.२३ ॥ ऊर्णु । अ० सेट् उ० । ऊर्णुञ् आच्छादने २.३४ ॥ ऊष् । भ्वा० सेट् प० । ऊष रुजायाम् १.७७९ ॥ ऊह् । भ्वा० सेट् आ० । ऊह वितर्के १.७३५ ॥ ऋ । भ्वा० अनिट् प० । ऋ गतिप्रापणयोः १.१०८६ ॥ ऋ । जु० अनिट् प० । ऋ- [गतौ] ३.१७ ॥ ऋ । स्वा० सेट् प० । ऋ [हिंसायाम्] [इत्येके] ५.३८ ॥ ऋच् । तु० सेट् प० । ऋच स्तुतौ ६.२२ ॥ ऋछ् । तु० सेट् प० । ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु ६.१६ ॥ ऋज् । भ्वा० सेट् आ० । ऋज गतिस्थानार्जनोपार्जनेषु १.२०० ॥ ऋञ्ज् । भ्वा० सेट् आ० । ऋजि- [भर्जने] १.२०१ ॥ ऋण् । त० सेट् उ० । ऋणु गतौ ८.५ ॥ ऋध् । दि० सेट् प० । ऋधु वृद्धौ ४.१६० ॥ ऋध् । स्वा० सेट् प० । ऋधु वृद्धौ ५.२७ ॥ ऋफ् । तु० सेट् प० । ऋफ- [हिंसायाम्] ६.४० ॥ ऋम्फ् । तु० सेट् प० । ऋम्फ हिंसायाम् ६.४१ ॥ ऋष् । तु० सेट् प० । ऋषी गतौ ६.७ ॥ ॠ । क्र्या० सेट् प० । ॠ गतौ ९.३२ ॥ एज् । भ्वा० सेट् आ० । एजृ- [दीप्तौ] १.२०३ ॥ एज् । भ्वा० सेट् प० । एजृ कम्पने १.२६७ ॥ एठ् । भ्वा० सेट् आ० । एठ च [विबाधायां] १.३०० ॥ एध् । भ्वा० सेट् आ० । एध वृद्धौ १.२ ॥ एष् । भ्वा० सेट् आ० । एषृ [प्रयत्ने] इत्येके १.७०१ ॥ एष् । भ्वा० सेट् आ० । एषृ- [गतौ] १.७०५ ॥ ओख् । भ्वा० सेट् प० । ओखृ- [शोषणालमर्थ्योः] १.१२९ ॥ ओण् । भ्वा० सेट् प० । ओणृ अपनयने १.५२३ ॥ ओलण्ड् । चु० सेट् उ० (१.३.७४) । ओलडि [उत्क्षेपने] इत्येके १०.१४ ॥ कंस् । अ० सेट् आ० । कसि गतिशासनयोः २.१४ ॥ कक् । भ्वा० सेट् आ० । कक लौल्ये १.९५ ॥ कख् । भ्वा० सेट् प० । कख हसने १.१२८ ॥ कख् । भ्वा० सेट् प० । कखे(म्) हसने १.८९३ ॥ कग् । भ्वा० सेट् प० । कगे(म्) नोच्यते । क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये १.९०० ॥ कङ्क् । भ्वा० सेट् आ० । ककि- [गत्यर्थः] १.९९ ॥ कच् । भ्वा० सेट् आ० । कच बन्धने १.१९२ ॥ कज् । भ्वा० सेट् प० । कज मदे इत्येके १.२६५ ॥ कञ्च् । भ्वा० सेट् आ० । कचि- [दीप्तिबन्धनयोः] १.१९३ ॥ कट् । भ्वा० सेट् प० । कटी गतौ १.३५९ ॥ कट् । भ्वा० सेट् प० । कटे वर्षावरणयोः १.३३० ॥ कठ् । भ्वा० सेट् प० । कठ कृच्छ्रजीवने १.३८५ ॥ कड् । भ्वा० सेट् प० । कड मदे १.४१७ ॥ कड् । तु० सेट् प० । कड मदे ६.१०८ ॥ कड्ड् । भ्वा० सेट् प० । कड्ड (कद्ड) कार्कश्ये १.४०४ ॥ कण् । भ्वा० सेट् प० । कण(म्)- [गतौ] १.९०३ ॥ कण् । भ्वा० सेट् प० । कण- [शब्दार्थः] १.५१७ ॥ कण् । चु० सेट् उ० (१.३.७४) । कण निमीलने १०.२४० ॥ कण्ठ् । भ्वा० सेट् आ० । कठि शोके १.२९७ ॥ कण्ठ् । चु० सेट् उ० (१.३.७४) । कठि शोके । प्रायेणोत्पूर्व उत्कण्ठावचनः १०.३८५ ॥ कण्ड् । भ्वा० सेट् आ० । कडि मदे १.३१६ ॥ कण्ड् । भ्वा० सेट् प० । कडि [मदे] इत्येके १.४१८ ॥ कण्ड् । चु० सेट् उ० (१.३.७४) । कडि खण्डने (भेदने) १०.६७ ॥ कत्त्र (कत्त्र्) । चु० सेट् उ० (१.३.७४) । कत्र (कत्त्र) शैथिल्ये १०.४५६ ॥ कत्थ् । भ्वा० सेट् आ० । कत्थ श्लाघायाम् १.३७ ॥ कत्र (कत्र्) । चु० सेट् उ० (१.३.७४) । कत्र (कत्त्र) शैथिल्ये १०.४५६ ॥ कथ (कथ्) । चु० सेट् उ० (१.३.७४) । कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) १०.३८९ ॥ कद् । भ्वा० सेट् आ० । कद(म्)- [[वैक्लव्ये । वैकल्य इत्येके] इत्यन्ये] १.८८१ ॥ कद्ड् । भ्वा० सेट् प० । कड्ड (कद्ड) कार्कश्ये १.४०४ ॥ कन् । भ्वा० सेट् प० । कनी दीप्तिकान्तिगतिषु १.५३१ ॥ कन्द् । भ्वा० सेट् आ० । कदि(म्)- [वैक्लव्ये । वैकल्य इत्येके] १.८७८ ॥ कन्द् । भ्वा० सेट् प० । कदि- [आह्वाने रोदने च] १.७३ ॥ कप् । भ्वा० सेट् आ० । कप(म्) [कृपायां गतौ च] इत्यन्ये १.८७७ ॥ कब् । भ्वा० सेट् आ० । कबृ वर्णे १.४४० ॥ कम् । भ्वा० सेट् आ० । कमु कान्तौ १.५११ ॥ कम् । न कमि- [मित्] १.९४९ ॥ कम्प् । भ्वा० सेट् आ० । कपि चलने १.४३५ ॥ कर्ज् । भ्वा० सेट् प० । कर्ज व्यथने १.२६० ॥ कर्ण (कर्ण्) । चु० सेट् उ० (१.३.७४) । कर्ण भेदने (इति धात्वन्तरमित्यपरे) १०.४७० ॥ कर्त (कर्त्) । चु० सेट् उ० (१.३.७४) । कर्त इत्यप्येके १०.४५७ ॥ कर्द् । भ्वा० सेट् प० । कर्द कुत्सिते शब्दे १.६१ ॥ कर्ब् । भ्वा० सेट् प० । कर्ब- [गतौ] १.४८६ ॥ कर्व् । भ्वा० सेट् प० । कर्व- [दर्पे] १.६६४ ॥ कल (कल्) । चु० सेट् उ० (१.३.७४) । कल गतौ सङ्ख्याने च १०.४०४ ॥ कल् । भ्वा० सेट् आ० । कल शब्दसङ्ख्यानयोः १.५७० ॥ कल् । चु० सेट् उ० (१.३.७४) । कल- [क्षेपे] १०.९३ ॥ कल्ल् । भ्वा० सेट् आ० । कल्ल अव्यक्ते शब्दे । अशब्द इत्येके १.५७१ ॥ कश् । अ० सेट् आ० । कश [गतिशासनयोः] इत्यन्ये (इत्यपि) २.१६ ॥ कष् । भ्वा० सेट् प० । कष- [हिंसार्थः] १.७८१ ॥ कस् । भ्वा० सेट् प० । कस गतौ १.९९६ ॥ कस् । अ० सेट् आ० । कस [गतिशासनयोः] इत्येके २.१५ ॥ काङ्क्ष् । भ्वा० सेट् प० । काक्षि- [काङ्क्षायाम्] १.७६० ॥ काञ्च् । भ्वा० सेट् आ० । काचि दीप्तिबन्धनयोः १.१९४ ॥ काल (काल्) । चु० सेट् उ० (१.३.७४) । काल [कालोपदेशे] च । इति पृथग्धातुरित्येके १०.४२२ ॥ काश् । भ्वा० सेट् आ० । काश‍ृ दीप्तौ १.७३४ ॥ काश् । दि० सेट् आ० । काश‍ृ दीप्तौ ४.५८ ॥ कास् । भ्वा० सेट् आ० । कासृ शब्दकुत्सायाम् १.७१० ॥ कि । जु० अनिट् प० । कि ज्ञाने ३.२० ॥ किट् । भ्वा० सेट् प० । किट- [गतौ] १.३५८ ॥ किट् । भ्वा० सेट् प० । किट- [त्रासे] १.३३८ ॥ कित् । भ्वा० सेट् प० । कित निवासे रोगापनयने च १.११४८ ॥ कित् । जु० सेट् प० । (कित [ज्ञाने] च) ३.२१ ॥ किल् । तु० सेट् प० । किल श्वैत्यक्रीडनयोः (श्वैत्ये) ६.८० ॥ कीट् । चु० सेट् उ० (१.३.७४) । कीट वर्णे (वरणे) १०.१४२ ॥ कील् । भ्वा० सेट् प० । कील बन्धने १.६०२ ॥ कुंश् । चु० सेट् उ० (१.३.७४) । कुशि- [भाषार्थः] १०.२९६ ॥ कुंश् । दि० सेट् प० । कुंश [संश्लेषणे (श्लेषणे)] इत्यपरे ४.१२८ ॥ कुंस् । चु० सेट् उ० (१.३.७४) । कुसि- [भाषार्थः] १०.२९४ ॥ कुंस् । दि० सेट् प० । कुंस [संश्लेषणे (श्लेषणे)] इत्यन्ये ४.१२७ ॥ कु । भ्वा० अनिट् आ० । कुङ्- [शब्दे] १.११०३ ॥ कु । अ० अनिट् प० । कु शब्दे २.३७ ॥ कु । तु० सेट् आ० । कुङ् शब्दे ६.१३६ ॥ कुक् । भ्वा० सेट् आ० । कुक- [आदाने] १.९६ ॥ कुच् । भ्वा० सेट् प० । कुच शब्दे तारे १.२११ ॥ कुच् । भ्वा० सेट् प० । कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु १.९९३ ॥ कुच् । तु० सेट् प० । कुच सङ्कोचने ६.९५ ॥ कुज् । भ्वा० सेट् प० । कुजु- स्तेयकरणे १.२२६ ॥ कुञ्च् । भ्वा० सेट् प० । कुञ्च- [कौटिल्याल्पीभावयोः] १.२१२ ॥ कुञ्ज् । भ्वा० सेट् प० । कुजि अव्यक्ते शब्दे १.२५५ ॥ कुट् । चु० सेट् आ० । कुट [छेदने] इत्येके १०.२२२ ॥ कुट् । तु० सेट् प० । कुट कौटिल्ये ६.९३ ॥ कुट्ट् । चु० सेट् आ० । कुट्ट प्रतापने १०.२२६ ॥ कुट्ट् । चु० सेट् उ० (१.३.७४) । कुट्ट छेदनभर्त्सनयोः १०.३४ ॥ कुड् । तु० सेट् प० । कुड बाल्ये ६.११३ ॥ कुण (कुण्) । चु० सेट् उ० (१.३.७४) । कुण- [आमन्त्रणे] १०.४३५ ॥ कुण् । तु० सेट् प० । कुण शब्दोपकरणयोः (शब्दोपतापयोः) ६.६१ ॥ कुण्ट् । भ्वा० सेट् प० । कुटि [वैकल्ये] इत्येके १.३६३ ॥ कुण्ठ् । भ्वा० सेट् प० । कुठि च [गतिप्रतिघाते (प्रतिघाते) इत्येके] १.३९७ ॥ कुण्ठ् । चु० सेट् उ० (१.३.७४) । कुठि [[रक्षणे] वेष्टने (च) । रक्षण इत्येके] इत्यन्ये १०.७० ॥ कुण्ड् । भ्वा० सेट् आ० । कुडि दाहे १.३०३ ॥ कुण्ड् । भ्वा० सेट् प० । कुडि वैकल्ये १.३६२ ॥ कुण्ड् । चु० सेट् उ० (१.३.७४) । कुडि [अनृतभाषणे] इत्यपरे १०.९ ॥ कुण्ड् । चु० सेट् उ० (१.३.७४) । कुडि रक्षणे १०.६८ ॥ कुत्स् । चु० सेट् आ० । कुत्स अवक्षेपने १०.२२० ॥ कुथ् । दि० सेट् प० । कुथ पूतीभावे ४.१२ ॥ कुद् । चु० सेट् उ० (१.३.७४) । कुदृ [अनृतभाषणे] इत्येके १०.८ ॥ कुन्थ् । भ्वा० सेट् प० । कुथि- [हिंसासङ्क्लेशनयोः] १.४५ ॥ कुन्थ् । क्र्या० सेट् प० । कुन्थ संश्लेषणे ९.५० ॥ कुन्द्र् । चु० सेट् उ० (१.३.७४) । कुद्रि अनृतभाषणे १०.७ ॥ कुप् । चु० सेट् उ० (१.३.७४) । कुप- (कृप-) [भाषार्थः] १०.३१० ॥ कुप् । दि० सेट् प० । कुप क्रोधे ४.१४६ ॥ कुमार (कुमार्) । चु० सेट् उ० (१.३.७४) । कुमार क्रीडायाम् १०.४१८ ॥ कुम्ब् । भ्वा० सेट् प० । कुबि आच्छादने (छादने) १.४९२ ॥ कुम्ब् । चु० सेट् उ० (१.३.७४) । कुबि आच्छादने (छादने) १०.१५७ ॥ कुम्भ् । चु० सेट् उ० (१.३.७४) । कुभि [आच्छादने (छादने)] इत्येके १०.१५८ ॥ कुर् । तु० सेट् प० । कुर शब्दे ६.६७ ॥ कुर्द् । भ्वा० सेट् आ० । कुर्द- [क्रीडायामेव] १.२१ ॥ कुल् । भ्वा० सेट् प० । कुल संस्त्याने बन्धुषु च १.९७६ ॥ कुश् । दि० सेट् प० । कुश [संश्लेषणे (श्लेषणे)] इत्येके ४.१२६ ॥ कुष् । क्र्या० सेट् प० । कुष निष्कर्षे ९.५४ ॥ कुस् । दि० सेट् प० । कुस संश्लेषणे (श्लेषणे) ४.१२५ ॥ कुस्म् । चु० सेट् आ० । कुस्म नाम्नो वा । कुत्सिस्मयने १०.२३६ ॥ कुह (कुह्) । चु० सेट् आ० । कुह विस्मापने १०.४४३ ॥ कू । तु० सेट् आ० । कूङ् [शब्दे] इत्येके ६.१३७ ॥ कूज् । भ्वा० सेट् प० । कूज- [अव्यक्ते शब्दे] १.२५४ ॥ कूट (कूट्) । चु० सेट् उ० (१.३.७४) । कूट परितापे । परिदाह इत्यन्ये १०.४३२ ॥ कूट् । चु० सेट् आ० । कूट अप्रदाने । अवसादन इत्येके १०.२२५ ॥ कूण (कूण्) । चु० सेट् उ० (१.३.७४) । कूण [श्रावणे निमन्त्रणे च] सङ्कोचने-पि १०.४३८ ॥ कूण् । चु० सेट् आ० । कूण सङ्कोचने १०.२११ ॥ कूल् । भ्वा० सेट् प० । कूल आवरणे १.६०३ ॥ कृ । भ्वा० अनिट् उ० । (कृञ् करणे) १.१०४८ ॥ कृ । स्वा० अनिट् उ० । कृञ् हिंसायाम् ५.७ ॥ कृ । त० अनिट् उ० । डुकृञ् करणे ८.१० ॥ कृड् । तु० सेट् प० । कृड घनत्वे ६.११२ ॥ कृण्व् । भ्वा० सेट् प० । कृवि हिंसाकरणयोश्च १.६८२ ॥ कृत् । तु० सेट् प० । कृती छेदने ६.१७१ ॥ कृत् । रु० सेट् प० । कृती वेष्टने ७.१० ॥ कृप (कृप्) । चु० सेट् उ० (१.३.७४) । कृप- [दौर्बल्ये] १०.४०८ ॥ कृप् । भ्वा० सेट् आ० । कृप(म्) [क्रप(म्) कप(म्)] कृपायां गतौ च १.८७५ ॥ कृप् । भ्वा० सेट् आ० । कृपू सामर्थ्ये १.८६६ ॥ कृप् । चु० सेट् उ० (१.३.७४) । कृपेश्च [अवकल्कने । मिश्रीकरण इत्येके । चिन्तन इत्यन्ये] १०.२७८ ॥ कृश् । दि० सेट् प० । कृश तनूकरणे ४.१४० ॥ कृष् । भ्वा० अनिट् प० । कृष विलेखने १.११४५ ॥ कृष् । तु० अनिट् उ० । कृष विलेखने ६.६ ॥ कॄ । तु० सेट् प० । कॄ विक्षेपे (निक्षेपे) ६.१४५ ॥ कॄ । क्र्या० सेट् उ० । कॄञ् हिंसायाम् ९.१८ ॥ कॄ । क्र्या० सेट् प० । कॄ हिंसायाम् ९.३१ ॥ कॄत् । चु० सेट् उ० (१.३.७४) । कॄत संशब्दने १०.१५५ ॥ कॢप् । भ्वा० सेट् आ० । कृपू सामर्थ्ये १.८६६ ॥ केत (केत्) । चु० सेट् उ० (१.३.७४) । केत श्रावणे निमन्त्रणे च १०.४३७ ॥ केप् । भ्वा० सेट् आ० । केपृ- [[कम्पने] च] १.४२६ ॥ केल् । भ्वा० सेट् प० । केलृ- [चलने] १.६१६ ॥ केव् । भ्वा० सेट् आ० । केवृ [सेवने] इत्यप्येके १.५८३ ॥ कै । भ्वा० अनिट् प० । कै- [शब्दे] १.१०६४ ॥ क्नथ् । भ्वा० सेट् प० । क्नथ(म्)- [हिंसार्थः] १.९११ ॥ क्नस् । दि० सेट् प० । क्नसु ह्वरणदीप्त्योः ४.७ ॥ क्नस् । क्नसु- [मित्] १.९३९ ॥ क्नू । क्र्या० सेट् उ० । क्नूञ् शब्दे ९.१२ ॥ क्नूय् । भ्वा० सेट् आ० । क्नूयी शब्द उन्दे च १.५५८ ॥ क्मर् । भ्वा० सेट् प० । क्मर हूर्छने १.६३६ ॥ क्रथ् । भ्वा० सेट् प० । क्रथ(म्)- [हिंसार्थः] १.९१२ ॥ क्रद् । भ्वा० सेट् आ० । क्रद(म्)- [[वैक्लव्ये । वैकल्य इत्येके] इत्यन्ये] १.८८२ ॥ क्रन्द् । भ्वा० सेट् आ० । क्रदि(म्)- [वैक्लव्ये । वैकल्य इत्येके] १.८७९ ॥ क्रन्द् । भ्वा० सेट् प० । क्रदि- [आह्वाने रोदने च] १.७४ ॥ क्रप् । भ्वा० सेट् आ० । क्रप(म्) [कृपायां गतौ च] इत्येके १.८७६ ॥ क्रम् । भ्वा० सेट् प० । क्रमु पादविक्षेपे १.५४५ ॥ क्री । क्र्या० अनिट् उ० । डुक्रीञ् द्रव्यविनिमये ९.१ ॥ क्रीड् । भ्वा० सेट् प० । क्रीडृ विहारे १.४०५ ॥ क्रुञ्च् । भ्वा० सेट् प० । क्रुञ्च कौटिल्याल्पीभावयोः १.२१३ ॥ क्रुड् । तु० सेट् प० । क्रुड- [निमज्जने इत्येके] ६.१२८ ॥ क्रुध् । दि० अनिट् प० । क्रुध क्रोधे (कोपे) ४.८६ ॥ क्रुश् । भ्वा० अनिट् प० । क्रुश आह्वाने रोदने च १.९९२ ॥ क्लथ् । भ्वा० सेट् प० । क्लथ(म्) हिंसार्थाः १.९१३ ॥ क्लद् । भ्वा० सेट् आ० । क्लद(म्) [वैक्लव्ये । वैकल्य इत्येके] इत्यन्ये १.८८३ ॥ क्लन्द् । भ्वा० सेट् आ० । क्लदि(म्) वैक्लव्ये । वैकल्य इत्येके इत्यन्ये १.८८० ॥ क्लन्द् । भ्वा० सेट् प० । क्लदि आह्वाने रोदने च १.७५ ॥ क्लप् । चु० सेट् उ० (१.३.७४) । क्लप [व्यक्तायां वाचि] इत्येके १०.१६२ ॥ क्लम् । दि० सेट् प० । क्लमु ग्लानौ ४.१०४ ॥ क्लिद् । दि० सेट् प० । क्लिदू आद्रीभावे ४.१५७ ॥ क्लिन्द् । भ्वा० सेट् आ० । क्लिदि परिदेवने १.१५ ॥ क्लिन्द् । भ्वा० सेट् प० । क्लिदि परिदेवने १.७६ ॥ क्लिश् । दि० सेट् आ० । क्लिश उपतापे ४.५७ ॥ क्लिश् । क्र्या० सेट् वेट् प० । क्लिशू विबाधने ९.५८ ॥ क्लीब् । भ्वा० सेट् आ० । क्लीबृ अधार्ष्ठ्ये १.४४१ ॥ क्लु । भ्वा० अनिट् आ० । क्लुङ् [गतौ] इत्येके १.१११३ ॥ क्लेश् । भ्वा० सेट् आ० । क्लेश अव्यक्तायां वाचि । बाधन इत्यन्ये (इति दुर्गः) १.६९१ ॥ क्वण् । भ्वा० सेट् प० । क्वण- [शब्दार्थः] १.५१८ ॥ क्वथ् । भ्वा० सेट् प० । क्वथे निष्पाके १.९८१ ॥ क्षञ्ज् । भ्वा० सेट् आ० । क्षजि(म्) गतिदानयोः १.८७३ ॥ क्षञ्ज् । चु० सेट् उ० (१.३.७४) । क्षजि कृच्छ्रजीवने १०.११३ ॥ क्षण् । त० सेट् उ० । क्षणु हिंसायाम् ८.३ ॥ क्षप (क्षप्) । चु० सेट् उ० (१.३.७४) । क्षप प्रेरणे १०.४८७ ॥ क्षप् । भ्वा० सेट् प० । -क्षपयश्च [मित्] [इति भोजः] १.९३५ ॥ क्षम् । भ्वा० सेट् आ० । क्षमूष् सहने १.५१० ॥ क्षम् । दि० सेट् वेट् प० । क्षमू सहने ४.१०३ ॥ क्षम्प् । चु० सेट् उ० (१.३.७४) । क्षपि क्षान्त्याम् १०.११२ ॥ क्षर् । भ्वा० सेट् प० । क्षर सञ्चलने १.९८६ ॥ क्षल् । चु० सेट् उ० (१.३.७४) । क्षल शौचकर्मणि १०.८६ ॥ क्षि । भ्वा० अनिट् प० । क्षि क्षये १.२६९ ॥ क्षि । स्वा० सेट् प० । क्षि- [क्षी-] [हिंसायाम्] । क्षिर्भाषायामित्येके ५.३३ ॥ क्षि । तु० अनिट् प० । क्षि निवासगत्योः ६.१४३ ॥ क्षिण् । त० सेट् उ० । क्षिणु [हिंसायाम्] च ८.४ ॥ क्षिप् । दि० अनिट् प० । क्षिप प्रेरने ४.१५ ॥ क्षिप् । तु० अनिट् उ० । क्षिप प्रेरणे ६.५ ॥ क्षिव् । भ्वा० सेट् प० । क्षिवु- (क्षीवु-) [निरसने] १.६४८ ॥ क्षी । स्वा० सेट् प० । क्षी [हिंसायाम्] इत्येके । क्षिर्भाषायामित्येके ५.३९ ॥ क्षीज् । भ्वा० सेट् प० । क्षीज अव्यक्ते शब्दे १.२७० ॥ क्षीब् । भ्वा० सेट् आ० । क्षीबृ मदे १.४४२ ॥ क्षीव् । भ्वा० सेट् आ० । क्षीवृ [मदे] इत्येके १.४४३ ॥ क्षीष् । क्र्या० अनिट् प० । क्षीष् हिंसायाम् ९.४२ ॥ क्षु । अ० सेट् प० । टुक्षु शब्दे २.३१ ॥ क्षुद् । रु० अनिट् उ० । क्षुदिर् सम्प्रेषणे ७.६ ॥ क्षुध् । दि० अनिट् प० । क्षुध बुभुक्षायाम् ४.८७ ॥ क्षुभ् । भ्वा० सेट् आ० । क्षुभ सञ्चलने १.८५४ ॥ क्षुभ् । दि० सेट् प० । क्षुभ सञ्चलने ४.१५४ ॥ क्षुभ् । क्र्या० सेट् प० । क्षुभ सञ्चलने ९.५५ ॥ क्षुर् । भ्वा० सेट् प० । क्षुर सञ्चये १.९८७ ॥ क्षुर् । तु० सेट् प० । क्षुर विलेखने ६.७० ॥ क्षेव् । भ्वा० सेट् प० । क्षेवु निरसने १.६४९ ॥ क्षै । भ्वा० अनिट् प० । क्षै- [क्षये] १.१०६१ ॥ क्षोट (क्षोट्) । चु० सेट् उ० (१.३.७४) । क्षोट क्षेपे १०.४१६ ॥ क्ष्णु । अ० सेट् प० । क्ष्णु तेजने २.३२ ॥ क्ष्माय् । भ्वा० सेट् आ० । क्ष्मायी विधूनने १.५५९ ॥ क्ष्मील् । भ्वा० सेट् प० । क्ष्मील निमेषणे १.५९८ ॥ क्ष्विद् । भ्वा० सेट् आ० । ञिक्ष्विदा [स्नेहनमोचनयोः (गात्रप्रस्रवणे) । स्नेहनमोहनयोरित्येके] चेत्येके १.८४६ ॥ क्ष्विद् । भ्वा० सेट् प० । ञिक्ष्विदा अव्यक्ते शब्दे १.११३३ ॥ क्ष्विद् । दि० सेट् प० । ञिक्ष्विदा स्नेहनमोचनयोः ४.१५९ ॥ क्ष्वेल् । भ्वा० सेट् प० । क्ष्वेलृ- [चलने] १.६१८ ॥ खच् । क्र्या० सेट् प० । खच भूतप्रादुर्भावे ९.६७ ॥ खज् । भ्वा० सेट् प० । खज मन्थे १.२६४ ॥ खञ्ज् । भ्वा० सेट् प० । खजि गतिवैकल्ये १.२६६ ॥ खट् । भ्वा० सेट् प० । खट काङ्क्षायाम् १.३४६ ॥ खट्ट् । चु० सेट् उ० (१.३.७४) । खट्ट संवरणे १०.१२७ ॥ खड् । चु० सेट् उ० (१.३.७४) । खड- [खण्डने (भेदने)] १०.६५ ॥ खण्ड् । भ्वा० सेट् आ० । खडि मन्थे १.३१७ ॥ खण्ड् । चु० सेट् उ० (१.३.७४) । खडि- [खण्डने (भेदने)] १०.६६ ॥ खद् । भ्वा० सेट् प० । खद स्थैर्ये हिंसायां च १.५२ ॥ खन् । भ्वा० सेट् उ० । खनु अवदारणे १.१०२० ॥ खर्ज् । भ्वा० सेट् प० । खर्ज [व्यथने] पूजने च १.२६१ ॥ खर्द् । भ्वा० सेट् प० । खर्द दन्दशूके १.६२ ॥ खर्ब् । भ्वा० सेट् प० । खर्ब- [गतौ] १.४८७ ॥ खर्व् । भ्वा० सेट् प० । खर्व- [दर्पे] १.६६५ ॥ खल् । भ्वा० सेट् प० । खल [सञ्चलने] सञ्चये (च) १.६२६ ॥ खव् । क्र्या० सेट् प० । खव [भूतप्रादुर्भावे] इत्येके ९.६८ ॥ खष् । भ्वा० सेट् प० । खष- [हिंसार्थः] १.७८२ ॥ खाद् । भ्वा० सेट् प० । खादृ भक्षणे १.५१ ॥ खिट् । भ्वा० सेट् प० । खिट त्रासे १.३३९ ॥ खिद् । दि० अनिट् आ० । खिद दैन्ये ४.६६ ॥ खिद् । तु० अनिट् प० । खिद परिघाते (परिघातने) ६.१७२ ॥ खिद् । रु० अनिट् आ० । खिद दैन्ये ७.१२ ॥ खु । भ्वा० अनिट् आ० । खुङ्- [शब्दे] १.११०४ ॥ खुज् । भ्वा० सेट् प० । खुजु स्तेयकरणे १.२२७ ॥ खुड् । तु० सेट् प० । खुड- [[संवरणे] इत्येके] ६.११९ ॥ खुण्ड् । चु० सेट् उ० (१.३.७४) । खुडि खण्डने १०.७२ ॥ खुर् । तु० सेट् प० । खुर छेदने ६.६८ ॥ खुर्द् । भ्वा० सेट् आ० । खुर्द- [क्रीडायामेव] १.२२ ॥ खेट (खेट्) । चु० सेट् उ० (१.३.७४) । खेट भक्षणे १०.४१३ ॥ खेड (खेड्) । चु० सेट् उ० (१.३.७४) । खेड [भक्षणे] इत्येके १०.४१४ ॥ खेल् । भ्वा० सेट् प० । खेलृ- [चलने] १.६१७ ॥ खेव् । भ्वा० सेट् आ० । खेवृ- [[सेवने] इत्यप्येके] १.५८१ ॥ खै । भ्वा० अनिट् प० । खै खदने १.१०६० ॥ खोट (खोट्) । चु० सेट् उ० (१.३.७४) । खोट [भक्षणे] इत्यन्ये १०.४१५ ॥ खोर् । भ्वा० सेट् प० । खोरृ गतिप्रतिघाते १.६३३ ॥ खोल् । भ्वा० सेट् प० । खोलृ- [गतिप्रतिघाते] १.६३२ ॥ ख्या । अ० अनिट् प० । ख्या प्रकथने २.५५ ॥ गज् । भ्वा० सेट् प० । गज- [शब्दार्थः] १.२७९ ॥ गज् । चु० सेट् उ० (१.३.७४) । गज- [शब्दार्थः] १०.१४९ ॥ गञ्ज् । भ्वा० सेट् प० । गजि- [शब्दार्थः] १.२८० ॥ गड् । भ्वा० सेट् प० । गड(म्) सेचने १.८८६ ॥ गण (गण्) । चु० सेट् उ० (१.३.७४) । गण सङ्ख्याने १०.३९१ ॥ गण्ड् । भ्वा० सेट् प० । गडि वदनैकदेशे १.४१९ ॥ गण्ड् । भ्वा० सेट् प० । गडि वदनैकदेशे १.६८ ॥ गद (गद्) । चु० सेट् उ० (१.३.७४) । गदी देवशब्दे १०.३९९ ॥ गद् । भ्वा० सेट् प० । गद व्यक्तायां वाचि १.५४ ॥ गन्ध् । चु० सेट् आ० । गन्ध अर्दने १०.२०४ ॥ गम् । भ्वा० अनिट् प० । गमॢ- [गतौ] १.११३७ ॥ गर्ज् । भ्वा० सेट् प० । गर्ज शब्दे १.२५८ ॥ गर्ज् । चु० सेट् उ० (१.३.७४) । गर्ज- [शब्दे] १०.१७७ ॥ गर्द् । भ्वा० सेट् प० । गर्द शब्दे १.५९ ॥ गर्द् । चु० सेट् उ० (१.३.७४) । गर्द शब्दे १०.१७८ ॥ गर्ध् । चु० सेट् उ० (१.३.७४) । गर्ध अभिकाङ्क्षायाम् १०.१७९ ॥ गर्ब् । भ्वा० सेट् प० । गर्ब- [गतौ] १.४८८ ॥ गर्व (गर्व्) । चु० सेट् आ० । गर्व माने १०.४४९ ॥ गर्व् । भ्वा० सेट् प० । गर्व दर्पे १.६६६ ॥ गर्ह् । भ्वा० सेट् आ० । गर्ह- [कुत्सायाम्] १.७२३ ॥ गर्ह् । चु० सेट् उ० (१.३.७४) । गर्ह विनिन्दने १०.३८३ ॥ गल् । भ्वा० सेट् प० । गल अदने (भक्षणे स्रावे च) १.६२७ ॥ गल् । चु० सेट् आ० । गल स्रवणे १०.२२३ ॥ गल्भ् । भ्वा० सेट् आ० । गल्भ धार्ष्ट्ये १.४५७ ॥ गल्ह् । भ्वा० सेट् आ० । गल्ह कुत्सायाम् १.७२४ ॥ गवेष (गवेष्) । चु० सेट् उ० (१.३.७४) । गवेष मार्गणे १०.४२५ ॥ गा । भ्वा० अनिट् आ० । गाङ् गतौ १.११०१ ॥ गा । जु० अनिट् प० । गा स्तुतौ ३.२६ ॥ गाध् । भ्वा० सेट् आ० । गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च १.४ ॥ गाह् । भ्वा० सेट् आ० । गाहू विलोडने १.७३६ ॥ गु । भ्वा० अनिट् आ० । गुङ् अव्यक्ते शब्दे १.११०० ॥ गु । भ्वा० अनिट् आ० । गुङ्- [शब्दे] १.११०५ ॥ गु । तु० अनिट् प० । गु पुरीषोत्सर्गे ६.१३४ ॥ गुज् । भ्वा० सेट् प० । गुज- [अव्यक्ते शब्दे] १.२३० ॥ गुज् । तु० सेट् प० । गुज शब्दे ६.९६ ॥ गुञ्ज् । भ्वा० सेट् प० । गुजि अव्यक्ते शब्दे १.२३१ ॥ गुड् । तु० सेट् प० । गुड रक्षायाम् ६.९७ ॥ गुण (गुण्) । चु० सेट् उ० (१.३.७४) । गुण चामन्त्रणे १०.४३६ ॥ गुण्ठ् । चु० सेट् उ० (१.३.७४) । गुठि [[रक्षणे] वेष्टने (च) । रक्षण इत्येके] इत्यपरे १०.७१ ॥ गुण्ड् । चु० सेट् उ० (१.३.७४) । गुडि [रक्षणे] वेष्टने (च) । रक्षण इत्येके १०.६९ ॥ गुद् । भ्वा० सेट् आ० । गुद क्रीडायामेव १.२४ ॥ गुध् । दि० सेट् प० । गुध परिवेष्टने ४.१४ ॥ गुध् । क्र्या० सेट् प० । गुध रोषे ९.५३ ॥ गुप् । भ्वा० सेट् आ० । गुप गोपने १.११२५ ॥ गुप् । भ्वा० सेट् प० । गुपू रक्षणे १.४६१ ॥ गुप् । चु० सेट् उ० (१.३.७४) । गुप- [भाषार्थः] १०.३०२ ॥ गुप् । दि० सेट् प० । गुप व्याकुलत्वे ४.१४७ ॥ गुफ् । तु० सेट् प० । गुफ- [ग्रन्थे] ६.४२ ॥ गुम्फ् । तु० सेट् प० । गुम्फ ग्रन्थे ६.४३ ॥ गुर् । तु० सेट् आ० । गुरी उद्यमने ६.१३१ ॥ गुर्द् । भ्वा० सेट् आ० । गुर्द- [क्रीडायामेव (गुडक्रीडायामेव)] १.२३ ॥ गुर्द् । चु० सेट् उ० (१.३.७४) । गुर्द पूर्वनिकेतने । निकेतने इत्यन्ये १०.१८० ॥ गुर्व् । भ्वा० सेट् प० । गुर्वी उद्यमने १.६५५ ॥ गुह् । भ्वा० सेट् उ० । गुहू संवरणे १.१०४३ ॥ गूर् । चु० सेट् आ० । गूर उद्यमने १०.२१७ ॥ गूर् । दि० सेट् आ० । गूरी हिंसागत्योः ४.४९ ॥ गूह् । भ्वा० सेट् आ० । गृहू ग्रहणे १.७३७ ॥ गृ । भ्वा० अनिट् प० । गृ- [सेचने] १.१०८७ ॥ गृज् । भ्वा० सेट् प० । गृज- [शब्दार्थः] । गज मदने च १.२८१ ॥ गृञ्ज् । भ्वा० सेट् प० । गृजि- [शब्दार्थः] १.२८२ ॥ गृध् । दि० सेट् प० । गृधु अभिकाङ्क्षायाम् ४.१६१ ॥ गृह (गृह्) । चु० सेट् आ० । गृह ग्रहणे १०.४४१ ॥ गॄ । चु० सेट् आ० । गॄ विज्ञाने १०.२३१ ॥ गॄ । तु० सेट् प० । गॄ निगरणे ६.१४६ ॥ गॄ । क्र्या० सेट् प० । गॄ शब्दे ९.३३ ॥ गेप । भ्वा० सेट् आ० । गेपृ- [[कम्पने] च] १.४२७ ॥ गेव् । भ्वा० सेट् आ० । गेवृ- [सेवने] १.५७५ ॥ गेष् । भ्वा० सेट् आ० । गेषृ अन्विच्छायाम् १.६९८ ॥ गै । भ्वा० अनिट् प० । गै शब्दे १.१०६५ ॥ गोम (गोम्) । चु० सेट् उ० (१.३.७४) । गोम उपलेपने १०.४१७ ॥ गोष्ट् । भ्वा० सेट् आ० । गोष्ट- [सङ्घाते] १.२९० ॥ ग्रन्थ् । भ्वा० सेट् आ० । ग्रथि कौटिल्ये १.३६ ॥ ग्रन्थ् । चु० सेट् उ० (१.३.७४) । ग्रन्थ बन्धने १०.३६२ ॥ ग्रन्थ् । चु० सेट् उ० (१.३.७४) । ग्रन्थ सन्दर्भे १०.३७५ ॥ ग्रन्थ् । क्र्या० सेट् प० । ग्रन्थ सन्दर्भे ९.४९ ॥ ग्रस् । भ्वा० सेट् आ० । ग्रसु- [अदने] १.७१७ ॥ ग्रस् । चु० सेट् उ० (१.३.७४) । ग्रस ग्रहणे १०.२७९ ॥ ग्रह् । क्र्या० सेट्० उ० । ग्रह उपादाने ९.७१ ॥ ग्राम (ग्राम्) । चु० सेट् उ० (१.३.७४) । ग्राम- [आमन्त्रणे] १०.४३४ ॥ ग्रुच् । भ्वा० सेट् प० । ग्रुचु- स्तेयकरणे १.२२४ ॥ ग्लस् । भ्वा० सेट् आ० । ग्लसु अदने १.७१८ ॥ ग्लह् । भ्वा० सेट् आ० । ग्लह [ग्रहणे] च (अपादाने) १.७३८ ॥ ग्ला । ग्ला- [[अनुपसर्गाद्वा] च] [मित्] १.९४५ ॥ ग्लुच् । भ्वा० सेट् प० । ग्लुचु- स्तेयकरणे १.२२५ ॥ ग्लुञ्च् । भ्वा० सेट् प० । ग्लुञ्च- [गतौ] १.२२८ ॥ ग्लेप् । भ्वा० सेट् आ० । ग्लेपृ च [कम्पने] १.४२८ ॥ ग्लेप् । भ्वा० सेट् आ० । ग्लेपृ दैन्ये १.४२४ ॥ ग्लेव् । भ्वा० सेट् आ० । ग्लेवृ- [सेवने] १.५७६ ॥ ग्लेष् । भ्वा० सेट् आ० । ग्लेषृ [अन्विच्छायाम्] इत्येके १.६९९ ॥ ग्लै । भ्वा० अनिट् प० । ग्लै- [हर्षक्षये] १.१०५१ ॥ ग्लै । भ्वा० सेट् प० । ग्ला- [[अनुपसर्गाद्वा] च] [मित्] १.९४५ ॥ घग्घ् । भ्वा० सेट् प० । घग्घ [हसने] इत्येके १.१८० ॥ घघ् । भ्वा० सेट् प० । घघ हसने १.१७९ ॥ घट् । भ्वा० सेट् आ० । घट(म्) चेष्टायाम् १.८६७ ॥ घट् । चु० सेट् उ० (१.३.७४) । घट सङ्घाते । हन्त्यर्थाश्च १०.२४८ ॥ घट् । चु० सेट् उ० (१.३.७४) । घट- [भाषार्थः] १०.२९७ ॥ घट्ट् । भ्वा० सेट् आ० । घट्ट चलने १.२९२ ॥ घट्ट् । चु० सेट् उ० (१.३.७४) । घट्ट चलने १०.१२५ ॥ घण्ट् । चु० सेट् उ० (१.३.७४) । घटि- [भाषार्थः] १०.२९८ ॥ घष् । भ्वा० सेट् आ० । घष [कान्तिकरणे] इति केचित् १.७४० ॥ घस् । भ्वा० सेट् प० । घसॢ अदने १.८१२ ॥ घिण्ण् । भ्वा० सेट् आ० । घिणि- [ग्रहणे] १.५०२ ॥ घुंष् । भ्वा० सेट् आ० । घुषि कान्तिकरणे १.७३९ ॥ घु । भ्वा० अनिट् आ० । घुङ्- [शब्दे] १.११०६ ॥ घुट् । भ्वा० सेट् आ० । घुट परिवर्तने १.८४८ ॥ घुट् । तु० सेट् प० । घुट प्रतिघाते ६.११५ ॥ घुण् । भ्वा० सेट् आ० । घुण- [भ्रमणे] १.५०५ ॥ घुण् । तु० सेट् प० । घुण- [भ्रमणे] ६.६४ ॥ घुण्ण् । भ्वा० सेट् आ० । घुणि- [ग्रहणे] १.५०३ ॥ घुर् । तु० सेट् प० । घुर भीमार्थशब्दयोः ६.७१ ॥ घुष् । भ्वा० सेट् प० । घुषिर् अविशब्दने । शब्द इत्यन्ये पेठुः १.७४१ ॥ घुष् । चु० सेट् उ० (१.३.७४) । घुषिर् विशब्दने १०.२५१ ॥ घूर् । दि० सेट् आ० । घूरी- [हिंसावयोहन्योः] ४.५० ॥ घूर्ण् । भ्वा० सेट् आ० । घूर्ण भ्रमणे १.५०६ ॥ घूर्ण् । तु० सेट् प० । घूर्ण भ्रमणे ६.६५ ॥ घृ । भ्वा० अनिट् प० । घृ सेचने १.१०८८ ॥ घृ । चु० सेट् उ० (१.३.७४) । घृ प्रस्रवणे । स्रावण इत्येके १०.१५२ ॥ घृ । जु० अनिट् प० । घृ क्षरणदीप्त्योः ३.१५ ॥ घृण् । त० सेट् उ० । घृणु दीप्तौ ८.७ ॥ घृण्ण् । भ्वा० सेट् आ० । घृणि ग्रहणे १.५०४ ॥ घृष् । भ्वा० सेट् प० । घृषु सङ्घर्षे १.८०५ ॥ घ्रा । भ्वा० अनिट् प० । घ्रा गन्धोपादाने (घ्राणे) १.१०७५ ॥ घ्राघ् । भ्वा० सेट् आ० । ध्राघृ [सामर्थ्ये] इत्यपि केचित् १.१२१ ॥ ङु । भ्वा० अनिट् आ० । ङुङ् शब्दे १.११०७ ॥ चकास् । अ० सेट् प० । चकासृ दीप्तौ २.६९ ॥ चक् । भ्वा० सेट् आ० । चक तृप्तौ प्रतिघाते च १.९८ ॥ चक् । भ्वा० सेट् प० । चक(म्) तृप्तौ १.८९२ ॥ चक्क् । चु० सेट् उ० (१.३.७४) । चक्क- [व्यथने] १०.८४ ॥ चक्ष् । अ० अनिट् आ० । चक्षिङ् व्यक्तायां वाचि । अयं दर्शने-पि २.७ ॥ चञ्च् । भ्वा० सेट् प० । चञ्चु- [गत्यर्थः] १.२१७ ॥ चट् । भ्वा० सेट् प० । चटे [वर्षावरणयोः] इत्येके १.३३१ ॥ चट् । चु० सेट् उ० (१.३.७४) । चट- [भेदने] १०.२४६ ॥ चण् । भ्वा० सेट् प० । चण(म्)- [[गतौ] दाने च] १.९०५ ॥ चण्ड् । भ्वा० सेट् आ० । चडि कोपे १.३१२ ॥ चण्ड् । चु० सेट् उ० (१.३.७४) । चडि कोपे । चण्ड इत्यन्ये १०.७५ ॥ चत् । भ्वा० सेट् उ० । चते- [[परिभाषणे] याचने (च)] १.१००३ ॥ चद् । भ्वा० सेट् उ० । चदे [परिभाषणे] याचने (च) १.१००४ ॥ चन् । भ्वा० सेट् प० । चन(म्) च [हिंसार्थः] १.९१४ ॥ चन् । चु० सेट् उ० (१.३.७४) । चन श्रद्धोपहननयोरित्येके १०.३७८ ॥ चन्द् । भ्वा० सेट् प० । चदि आह्लादे दीप्तौ च १.७१ ॥ चप् । भ्वा० सेट् प० । चप सान्त्वने १.४६५ ॥ चप् । चु० सेट् उ० (१.३.७४) । चप(म्) [परिकल्पने] इत्येके १०.१२१ ॥ चम् । [न] -चमाम् [मित्] १.९५१ ॥ चम् । भ्वा० सेट् प० । चमु- [अदने] १.५४० ॥ चम् । स्वा० सेट् प० । चमु भक्षणे ५.३१ ॥ चम्प् । चु० सेट् उ० (१.३.७४) । चपि गत्याम् १०.१११ ॥ चय् । भ्वा० सेट् आ० । चय- [गतौ] १.५५० ॥ चर् । भ्वा० सेट् प० । चर गत्यर्थाः । चरतिर्भक्षणर्थो-पि (चर भक्षणे च) (चरतिर्भक्षणे-पि) १.६४० ॥ चर् । चु० सेट् उ० (१.३.७४) । चर संशये १०.२७४ ॥ चर्च् । भ्वा० सेट् प० । चर्च- [परिभाषणहिंसातर्जनेषु] १.८१४ ॥ चर्च् । चु० सेट् उ० (१.३.७४) । चर्च अध्ययने १०.२३७ ॥ चर्च् । तु० सेट् प० । चर्च- [परिभाषणभर्त्सनयोः] ६.१९ ॥ चर्ब् । भ्वा० सेट् प० । चर्ब गतौ । चर्ब अदने च १.४९१ ॥ चर्व् । भ्वा० सेट् प० । चर्व अदने १.६६० ॥ चल् । भ्वा० सेट् प० । चल कम्पने १.९६६ ॥ चल् । चु० सेट् उ० (१.३.७४) । चल भृतौ १०.९७ ॥ चल् । तु० सेट् प० । चल विलसने ६.८३ ॥ चल् । कम्पने चलिः [मित्] १.९२४ ॥ चष् । भ्वा० सेट् उ० । चष भक्षणे १.१०३४ ॥ चह (चह्) । चु० सेट् उ० (१.३.७४) । चह परिकल्कने १०.४०५ ॥ चह् । भ्वा० सेट् प० । चह परिकल्कने १.८३० ॥ चह् । चु० सेट् उ० (१.३.७४) । चह(म्) परिकल्पने १०.१२० ॥ चाय् । भ्वा० सेट् उ० । चायृ पूजानिशामनयोः १.१०२३ ॥ चि । चु० सेट् उ० (१.३.७४) । चि- (जुचि जिवि) [[भाषार्थः] च] १०.३२५ ॥ चि । चु० सेट् उ० (१.३.७४) । चिञ्(म्) चयने १०.१२४ ॥ चि । स्वा० अनिट् उ० । चिञ् चयने ५.५ ॥ चिट् । भ्वा० सेट् प० । चिट परप्रैष्ये (परप्रेष्ये) १.३५३ ॥ चित् । भ्वा० सेट् प० । चिती सञ्ज्ञाने १.३९ ॥ चित् । चु० सेट् आ० । चित सञ्चेतने १०.१९२ ॥ चित्र (चित्र्) । चु० सेट् उ० (१.३.७४) । चित्र चित्रीकरणे । कदाचिद्दर्शने १०.४५९ ॥ चिन्त् । चु० सेट् उ० (१.३.७४) । चिति स्मृत्याम् १०.२ ॥ चिरि । स्वा० सेट् प० । चिरि- [हिंसायाम्] ५.३४ ॥ चिल् । तु० सेट् प० । चिल वसने ६.८२ ॥ चिल्ल् । भ्वा० सेट् प० । चिल्ल शैथिल्ये भावकरणे च १.६११ ॥ चीक् । चु० सेट् उ० (१.३.७४) । चीक [आमर्षणे] च १०.३६४ ॥ चीब् । भ्वा० सेट् उ० । चीबृ [आदानसंवरणयोः] इत्येके १.१०२२ ॥ चीब् । चु० सेट् उ० (१.३.७४) । चीव- (चीब-) [भाषार्थः] १०.३०५ ॥ चीभ् । भ्वा० सेट् आ० । चीभृ च [कत्थने] १.४४६ ॥ चीव् । भ्वा० सेट् उ० । चीवृ आदानसंवरणयोः १.१०२१ ॥ चीव् । चु० सेट् उ० (१.३.७४) । चीव- (चीब-) [भाषार्थः] १०.३०५ ॥ चुक्क् । चु० सेट् उ० (१.३.७४) । चुक्क व्यथने १०.८५ ॥ चुच्य् । भ्वा० सेट् प० । चुच्य [अभिषवे] इत्येके १.५९१ ॥ चुट् । चु० सेट् उ० (१.३.७४) । चुट छेदने १०.१०३ ॥ चुट् । तु० सेट् प० । चुट- [छेदने] ६.१०४ ॥ चुट्ट् । चु० सेट् उ० (१.३.७४) । चुट्ट अल्पीभावे १०.३६ ॥ चुड् । तु० सेट् प० । चुड- [संवरणे] ६.१२६ ॥ चुड्ड् । भ्वा० सेट् प० । चुड्ड (चुद्ड) भावकरणे १.४०२ ॥ चुण्ट् । चु० सेट् उ० (१.३.७४) । चुटि छेदने १०.१६४ ॥ चुण्ड् । भ्वा० सेट् प० । चुडि अल्पीभावे १.३६८ ॥ चुद् । चु० सेट् उ० (१.३.७४) । चुद सञ्चोदने १०.८१ ॥ चुद्ड् । भ्वा० सेट् प० । चुड्ड (चुद्ड) भावकरणे १.४०२ ॥ चुप् । भ्वा० सेट् प० । चुप मन्दायां गतौ १.४६९ ॥ चुम्ब् । भ्वा० सेट् प० । चुबि वक्त्रसंयोगे १.४९५ ॥ चुम्ब् । चु० सेट् उ० (१.३.७४) । चुबि हिंसायाम् १०.१३० ॥ चुर् । चु० सेट् उ० (१.३.७४) । चुर स्तेये १०.१ ॥ चुल् । चु० सेट् उ० (१.३.७४) । चुल समुच्छ्राये १०.९१ ॥ चुल्ल् । भ्वा० सेट् प० । चुल्ल भावकरणे १.६०९ ॥ चूर् । दि० सेट् आ० । चूरी दाहे ४.५३ ॥ चूर्ण् । चु० सेट् उ० (१.३.७४) । चूर्ण प्रेरणे १०.२६ ॥ चूर्ण् । चु० सेट् उ० (१.३.७४) । चूर्ण सङ्कोचने १०.१४३ ॥ चूष् । भ्वा० सेट् प० । चूष पाने १.७६७ ॥ चृत् । तु० सेट् प० । चृती हिंसाग्रन्थनयोः ६.४९ ॥ चृप् । चु० सेट् उ० (१.३.७४) । चृप- [सन्दीपने (इत्येके)] १०.३५३ ॥ चेल् । भ्वा० सेट् प० । चेलृ- [चलने] १.६१५ ॥ चेष्ट् । भ्वा० सेट् आ० । चेष्ट चेष्टायाम् १.२८९ ॥ च्यु । चु० सेट् उ० (१.३.७४) । च्यु हसने । सहने चेत्येके १०.२७५ ॥ च्युत् । भ्वा० सेट् प० । च्युतिर् आसेचने १.४० ॥ छञ्ज् । चु० सेट् उ० (१.३.७४) । छजि [कृच्छ्रजीवने] इत्येके १०.११४ ॥ छद (छद्) । चु० सेट् उ० (१.३.७४) । छद अपवारणे १०.४८१ ॥ छद् । चु० सेट् उ० (१.३.७४) । छद अपवारणे १०.३७० ॥ छद् । चु० सेट् उ० (१.३.७४) । छद संवरणे १०.३५९ ॥ छद् । छदिर् ऊर्जने [मित्] १.९२५ ॥ छन्द् । चु० सेट् उ० (१.३.७४) । छदि संवरणे १०.६२ ॥ छम् । भ्वा० सेट् प० । छमु- [अदने] १.५४१ ॥ छर्द् । चु० सेट् उ० (१.३.७४) । छर्द (छृद) वमने १०.७८ ॥ छष् । भ्वा० सेट् उ० । छष हिंसायाम् १.१०३५ ॥ छिद् । रु० अनिट् उ० । छिदिर् द्वैधीकरणे ७.३ ॥ छिद्र (छिद्र्) । चु० सेट् उ० (१.३.७४) । छिद्र कर्णभेदने । करणभेदन इत्येके १०.४६९ ॥ छुट् । तु० सेट् प० । छुट छेदने ६.१०५ ॥ छुड् । तु० सेट् प० । छुड [संवरणे] इत्येके ६.१२० ॥ छुप् । तु० अनिट् प० । छुप स्पर्शे ६.१५४ ॥ छुर् । तु० सेट् प० । छुर छेदने ६.९९ ॥ छृद् । चु० सेट् उ० (१.३.७४) । छृदी सन्दीपने १०.३५२ ॥ छृद् । रु० सेट् उ० । उछृदिर् दीप्तिदेवनयोः ७.८ ॥ छृप् । चु० सेट् उ० (१.३.७४) । छृप- [सन्दीपने (इत्येके)] १०.३५४ ॥ छेद (छेद्) । चु० सेट् उ० (१.३.७४) । छेद द्वैधीकरणे १०.४८० ॥ छो । दि० अनिट् प० । छो छेदने ४.४१ ॥ जंस् । चु० सेट् उ० (१.३.७४) । जसि रक्षणे । मोक्षण इत्येके १०.१८२ ॥ जक्ष् । अ० सेट् प० । जक्ष भक्ष्यहसनयोः २.६६ ॥ जज् । भ्वा० सेट् प० । जज- [युद्धे] १.२७५ ॥ जञ्ज् । भ्वा० सेट् प० । जजि युद्धे १.२७६ ॥ जट् । भ्वा० सेट् प० । जट- [सङ्घाते] १.३४२ ॥ जन् । जु० सेट् प० । जन जनने ३.२५ ॥ जन् । दि० सेट् आ० । जनी प्रादुर्भावे ४.४४ ॥ जन् । जनी- [मित्] १.९३७ ॥ जप् । भ्वा० सेट् प० । जप- [व्यक्तायां वाचि] । जप मानसे च १.४६३ ॥ जभ् । भ्वा० सेट् आ० । जभी- [गात्रविनामे] १.४५३ ॥ जम् । भ्वा० सेट् प० । जमु- [अदने] १.५४२ ॥ जम्भ् । चु० सेट् उ० (१.३.७४) । जभि नाशने १०.२४१ ॥ जर्च् । भ्वा० सेट् प० । जर्त्स- (जर्ज- जर्च-) [परिभाषणहिंसातर्जनेषु] १.८१३ ॥ जर्ज् । भ्वा० सेट् प० । जर्त्स- (जर्ज- जर्च-) [परिभाषणहिंसातर्जनेषु] १.८१३ ॥ जर्ज् । तु० सेट् प० । जर्ज- [परिभाषणभर्त्सनयोः] ६.१८ ॥ जर्त्स् । भ्वा० सेट् प० । जर्त्स- (जर्ज- जर्च-) [परिभाषणहिंसातर्जनेषु] १.८१३ ॥ जल् । भ्वा० सेट् प० । जल घातने १.९६७ ॥ जल् । चु० सेट् उ० (१.३.७४) । जल अपवारणे १०.१५ ॥ जल्प् । भ्वा० सेट् प० । जल्प व्यक्तायां वाचि १.४६४ ॥ जष् । भ्वा० सेट् प० । जष- [हिंसार्थः] १.७८४ ॥ जस् । चु० सेट् उ० (१.३.७४) । जसु ताडने १०.२४३ ॥ जस् । चु० सेट् उ० (१.३.७४) । जसु हिंसायाम् १०.१८४ ॥ जस् । दि० सेट् प० । जसु मोक्षने ४.१०८ ॥ जागृ । अ० सेट् प० । जागृ निद्राक्षये २.६७ ॥ जि । भ्वा० अनिट् प० । जि जये १.६४२ ॥ जि । भ्वा० अनिट् प० । जि- [अभिभवे] १.१०९६ ॥ जि । चु० सेट् उ० (१.३.७४) । जि- [[भाषार्थः] च] १०.३२४ ॥ जिन्व् । भ्वा० सेट् प० । जिवि प्रीणनार्थाः १.६७८ ॥ जिन्व् । चु० सेट् उ० (१.३.७४) । चि- (जुचि जिवि) [[भाषार्थः] च] १०.३२५ ॥ जिम् । भ्वा० सेट् प० । जिमु [अदने] इति केचित् १.५४४ ॥ जिरि । स्वा० सेट् प० । जिरि- [हिंसायाम्] ५.३५ ॥ जिष् । भ्वा० सेट् प० । जिषु- [सेचने] १.७९३ ॥ जीव् । भ्वा० सेट् प० । जीव प्राणधारणे १.६४३ ॥ जु । भ्वा० अनिट् आ० । जुङ्- [गतौ] १.१११० ॥ जु । भ्वा० अनिट् प० । जु इति सौत्रो धातुः गत्यर्थः १.१०९८ ॥ जुङ्ग्? । भ्वा० सेट् प० । जुगि- [वर्जने] १.१७६ ॥ जुञ्च् । चु० सेट् उ० (१.३.७४) । चि- (जुचि जिवि) [[भाषार्थः] च] १०.३२५ ॥ जुट् । तु० सेट् प० । जुट [बन्धने] इत्येके ६.१०७ ॥ जुड् । चु० सेट् उ० (१.३.७४) । जुड प्रेरणे १०.१४८ ॥ जुड् । तु० सेट् प० । जुड गतौ ६.५१ ॥ जुड् । तु० सेट् प० । जुड बन्धने ६.१०६ ॥ जुत् । भ्वा० सेट् आ० । जुतृ भासने १.३२ ॥ जुन् । तु० सेट् प० । जुन [गतौ] इत्येके ६.५२ ॥ जुष् । चु० सेट् उ० (१.३.७४) । जुष परितर्कने । परितर्पण इत्यन्ये १०.३७१ ॥ जुष् । तु० सेट् आ० । जुषी प्रीतिसेवनयोः ६.८ ॥ जूर् । दि० सेट् आ० । जूरी हिंसावयोहन्योः ४.५१ ॥ जूष् । भ्वा० सेट् प० । जूष च [हिंसायाम्] १.७७६ ॥ जृम्भ् । भ्वा० सेट् आ० । जृभि गात्रविनामे १.४५४ ॥ जॄ । चु० सेट् उ० (१.३.७४) । जॄ वयोहानौ १०.३४६ ॥ जॄ । दि० सेट् प० । जॄष्- [वयोहानौ] ४.२५ ॥ जॄ । क्र्या० सेट् प० । जॄ वयोहानौ ९.२७ ॥ जॄ । जॄष्- [मित्] १.९३८ ॥ जेष् । भ्वा० सेट् आ० । जेषृ- [गतौ] १.७०३ ॥ जेह् । भ्वा० सेट् आ० । जेहृ- [प्रयत्ने] जेहृ गतावपि १.७३१ ॥ जै । भ्वा० अनिट् प० । जै- [क्षये] १.१०६२ ॥ ज्ञप् । चु० सेट् उ० (१.३.७४) । ज्ञप(म्) [ज्ञप] ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु १०.११८ ॥ ज्ञा । चु० सेट् उ० (१.३.७४) । ज्ञा नियोगे १०.२५८ ॥ ज्ञा । क्र्या० अनिट् प० । ज्ञा अवबोधने ९.४३ ॥ ज्ञा । मारणतोषणनिशामनेषु ज्ञा [मित्] । मारणतोषणनिशानेष्विति पाठान्तरम् १.९२३ ॥ ज्या । क्र्या० अनिट् प० । ज्या वयोहानौ ९.३४ ॥ ज्यु । भ्वा० अनिट् आ० । ज्युङ्- [गतौ] १.११०९ ॥ ज्युत् । भ्वा० सेट् प० । ज्युतिर् भासने १.४३ ॥ ज्रि । भ्वा० अनिट् प० । ज्रि अभिभवे १.१०९७ ॥ ज्रि । चु० सेट् उ० (१.३.७४) । ज्रि [वयोहानौ] च १०.३४७ ॥ ज्वर् । भ्वा० सेट् प० । ज्वर(म्) रोगे १.८८५ ॥ ज्वल् । भ्वा० सेट् प० । ज्वल दीप्तौ १.९६५ ॥ ज्वल् । भ्वा० सेट् प० । ज्वल(म्) दीप्तौ १.९१६ ॥ ज्वल् । ज्वल- [अनुपसर्गाद्वा] [मित्] १.९४१ ॥ झट् । भ्वा० सेट् प० । झट सङ्घाते १.३४३ ॥ झम् । भ्वा० सेट् प० । झमु अदने १.५४३ ॥ झर्ज् । भ्वा० सेट् प० । झर्त्स (झर्झ झर्ज) परिभाषणहिंसातर्जनेषु १.८१५ ॥ झर्झ् । भ्वा० सेट् प० । झर्त्स (झर्झ झर्ज) परिभाषणहिंसातर्जनेषु १.८१५ ॥ झर्झ् । तु० सेट् प० । झर्झ परिभाषणभर्त्सनयोः ६.२० ॥ झर्त्स् । भ्वा० सेट् प० । झर्त्स (झर्झ झर्ज) परिभाषणहिंसातर्जनेषु १.८१५ ॥ झष् । भ्वा० सेट् उ० । झष आदानसंवरणयोः १.१०३६ ॥ झष् । भ्वा० सेट् प० । झष- [हिंसार्थः] १.७८५ ॥ झॄ । दि० सेट् प० । झॄष् वयोहानौ ४.२६ ॥ झॄ । क्र्या० सेट् प० । झॄ [वयोहानौ] इत्येके ९.२८ ॥ टङ्क् । चु० सेट् उ० (१.३.७४) । टकि बन्धने १०.१३५ ॥ टल् । भ्वा० सेट् प० । टल- [वैकल्ये] १.९६८ ॥ टिक् । भ्वा० सेट् आ० । टिकृ- [गत्यर्थः] १.१०८ ॥ टीक् । भ्वा० सेट् आ० । टीकृ- [गत्यर्थः] १.१०९ ॥ ट्वल् । भ्वा० सेट् प० । ट्वल वैकल्ये १.९६९ ॥ डप् । चु० सेट् आ० । डप- [सङ्घाते] १०.१९६ ॥ डिप् । चु० सेट् आ० । डिप सङ्घाते १०.१९७ ॥ डिप् । चु० सेट् उ० (१.३.७४) । डिप क्षेपे १०.१८९ ॥ डिप् । दि० सेट् प० । डिप क्षेपे ४.१४५ ॥ डिप् । तु० सेट् प० । डिप क्षेपे ६.९८ ॥ डी । भ्वा० सेट् आ० । डीङ् विहायसा गतौ १.११२३ ॥ डी । दि० अनिट् आ० । (ओ)डीङ् विहायसा गतौ ४.३० ॥ ढौक् । भ्वा० सेट् आ० । ढौकृ- [गत्यर्थः] १.१०३ ॥ तंस् । भ्वा० सेट् प० । तसि अलङ्कारे १.७७८ ॥ तंस् । चु० सेट् उ० (१.३.७४) । तसि- [अलङ्कारे] १०.२५४ ॥ तक् । भ्वा० सेट् प० । तक हसने १.१२४ ॥ तक्ष् । भ्वा० सेट् प० । तक्ष त्वचने १.७५६ ॥ तक्ष् । भ्वा० सेट् प० । तक्षू- [तनूकरणे] १.७४३ ॥ तङ्क् । भ्वा० सेट् प० । तकि कृच्छ्रजीवने १.१२५ ॥ तङ्ग् । भ्वा० सेट् प० । तगि- [गत्यर्थः] १.१५८ ॥ तञ्च् । भ्वा० सेट् प० । तञ्चु- [गत्यर्थः] १.२१८ ॥ तञ्च् । रु० सेट् प० । तञ्चू सङ्कोचने ७.२२ ॥ तट् । भ्वा० सेट् प० । तट उच्छ्राये १.३४५ ॥ तड् । चु० सेट् उ० (१.३.७४) । तड आघाते १०.६४ ॥ तण्ड् । भ्वा० सेट् आ० । तडि ताडने १.३१४ ॥ तण्ड् । चु० सेट् उ० (१.३.७४) । तड- [[भाषार्थः] च] १०.३३२ ॥ तन् । चु० सेट् उ० (१.३.७४) । तनु श्रद्धोपकरणयोः । उपसर्गाच्च दैर्घ्ये १०.३७७ ॥ तन् । त० सेट् उ० । तनु विस्तारे ८.१ ॥ तन्त्र् । चु० सेट् आ० । तत्रि कुटुम्बधारणे १०.१९८ ॥ तप् । भ्वा० अनिट् प० । तप सन्तापे १.११४० ॥ तप् । चु० सेट् उ० (१.३.७४) । तप दाहे १०.३५० ॥ तप् । दि० अनिट् आ० । तप [दाहे] ऐश्वेर्ये वा ४.५४ ॥ तम् । दि० सेट् प० । तमु काङ्क्षायाम् ४.९९ ॥ तय् । भ्वा० सेट् आ० । तय- [गतौ] १.५५१ ॥ तर्क् । चु० सेट् उ० (१.३.७४) । तर्क- [भाषार्थः] १०.३११ ॥ तर्ज् । भ्वा० सेट् प० । तर्ज भर्त्सने १.२५९ ॥ तर्ज् । चु० सेट् आ० । तर्ज- [सन्तर्जने (तर्जने)] १०.२०१ ॥ तर्द् । भ्वा० सेट् प० । तर्द हिंसायाम् १.६० ॥ तल् । चु० सेट् उ० (१.३.७४) । तल प्रतिष्ठायाम् १०.८७ ॥ तस् । दि० सेट् प० । तसु उपक्षये ४.१०९ ॥ ताय् । भ्वा० सेट् आ० । तायृ सन्तानपालनयोः १.५६२ ॥ तिक् । भ्वा० सेट् आ० । तिकृ- [गत्यर्थः] १.११० ॥ तिक् । स्वा० सेट् प० । तिक- [[आस्कन्दने] गतौ च] ५.२२ ॥ तिग् । स्वा० सेट् प० । तिग [आस्कन्दने] गतौ च ५.२३ ॥ तिज् । भ्वा० सेट् आ० । तिज निशाने १.११२६ ॥ तिज् । चु० सेट् उ० (१.३.७४) । तिज निशाने (निशातने) १०.१५४ ॥ तिप् । भ्वा० अनिट् आ० । तिपृ- [क्षरणार्थः] १.४२० ॥ तिम् । दि० सेट् प० । तिम- [आर्द्रीभावे] ४.१७ ॥ तिल् । भ्वा० सेट् प० । तिल गतौ १.६१२ ॥ तिल् । चु० सेट् उ० (१.३.७४) । तिल स्नेहने १०.९६ ॥ तिल् । तु० सेट् प० । तिल स्नेहने (स्नेहे) ६.८१ ॥ तिल्ल् । भ्वा० सेट् प० । तिल्ल [गतौ] इत्येके १.६१३ ॥ तीक् । भ्वा० सेट् आ० । तीकृ- [गत्यर्थः] १.१११ ॥ तीम् । दि० सेट् प० । तीम- [आर्द्रीभावे] ४.१८ ॥ तीर (तीर्) । चु० सेट् उ० (१.३.७४) । तीर कर्मसमाप्तौ १०.४५४ ॥ तीव् । भ्वा० सेट् प० । तीव- [स्थौल्ये] १.६४६ ॥ तु । अ० सेट् (अनिट्) प० । तु (तु) गतिवृद्धिहिंसासु (वृद्ध्यर्थः) । इति सौत्रो धातुः २.२९ ॥ तुज् । भ्वा० सेट् प० । तुज हिंसायाम् १.२७७ ॥ तुज् । चु० सेट् उ० (१.३.७४) । तुज- [हिंसाबलादाननिकेतनेषु] १०.४४ ॥ तुञ्ज् । भ्वा० सेट् प० । तुजि पालने १.२७८ ॥ तुञ्ज् । चु० सेट् उ० (१.३.७४) । तुजि- [भाषार्थः] १०.२८५ ॥ तुञ्ज् । चु० सेट् उ० (१.३.७४) । तुजि- [हिंसाबलादाननिकेतनेषु] १०.४५ ॥ तुट् । तु० सेट् प० । तुट कलहकर्मणि ६.१०३ ॥ तुड् । भ्वा० सेट् प० । तुडृ तोडने १.४०६ ॥ तुड् । तु० सेट् प० । तुड तोडने ६.११६ ॥ तुण् । तु० सेट् प० । तुण कौटिल्ये ६.५८ ॥ तुण्ड् । भ्वा० सेट् आ० । तुडि तोडने १.३०९ ॥ तुण्ड् । चु० सेट् उ० (१.३.७४) । (तुडि- [प्रेरणे]) १०.१६६ ॥ तुत्थ (तुत्थ्) । चु० सेट् उ० (१.३.७४) । तुत्थ आवरणे १०.४८९ ॥ तुद् । तु० अनिट् उ० । तुद व्यथने ६.१ ॥ तुप् । भ्वा० सेट् प० । तुप- [हिंसार्थः] १.४७० ॥ तुप् । तु० सेट् प० । तुप- [हिंसायाम्] ६.३२ ॥ तुफ् । भ्वा० सेट् प० । तुफ- [हिंसार्थः] १.४७४ ॥ तुफ् । तु० सेट् प० । तुफ- [हिंसायाम्] ६.३४ ॥ तुभ् । भ्वा० सेट् आ० । तुभ हिंसायाम् १.८५६ ॥ तुभ् । दि० सेट् प० । तुभ हिंसायाम् ४.१५६ ॥ तुभ् । क्र्या० सेट् प० । तुभ हिंसायाम् ९.५७ ॥ तुम्प् । भ्वा० सेट् प० । तुम्प- [हिंसार्थः] १.४७१ ॥ तुम्प् । तु० सेट् प० । तुम्प- [हिंसायाम्] ६.३३ ॥ तुम्फ् । भ्वा० सेट् प० । तुम्फ- [हिंसार्थः] १.४७५ ॥ तुम्फ् । तु० सेट् प० । तुम्फ हिंसायाम् ६.३५ ॥ तुम्ब् । भ्वा० सेट् प० । तुबि अर्दने १.४९४ ॥ तुम्ब् । चु० सेट् उ० (१.३.७४) । तुबि अदर्शने । अर्दन इत्येके १०.१६० ॥ तुर् । जु० सेट् प० । तुर त्वरणे ३.२२ ॥ तुर्व् । भ्वा० सेट् प० । तुर्वी- [हिंसार्थः] १.६५१ ॥ तुल् । चु० सेट् उ० (१.३.७४) । तुल उन्माने १०.८८ ॥ तुष् । दि० अनिट् प० । तुष प्रीतौ ४.८१ ॥ तुस् । भ्वा० सेट् प० । तुस- [शब्दे] १.८०७ ॥ तुह् । भ्वा० सेट् प० । तुहिर्- [अर्दने] १.८३८ ॥ तूड् । भ्वा० सेट् प० । तूडृ [तोडने] इत्येके १.४०७ ॥ तूण् । चु० सेट् आ० । तूण पूरणे १०.२१२ ॥ तूर् । दि० सेट् आ० । तूरी गतित्वरणहिंसनयोः ४.४७ ॥ तूल् । भ्वा० सेट् प० । तूल निष्कर्षे १.६०५ ॥ तूष् । भ्वा० सेट् प० । तूष तुष्टौ १.७६८ ॥ तृंह् । तु० सेट् प० । तृंहू हिंसार्थाः ६.७७ ॥ तृक्ष् । भ्वा० सेट् प० । तृक्ष- [गतौ] १.७५० ॥ तृण् । त० सेट् उ० । तृणु अदने ८.६ ॥ तृद् । रु० सेट् उ० । उतृदिर् हिंसानादरयोः ७.९ ॥ तृप् । चु० सेट् उ० (१.३.७४) । तृप तृप्तौ । सन्दीपन इत्येके १०.३५१ ॥ तृप् । चु० सेट् उ० (१.३.७४) । तृप- [सन्दीपने (इत्येके)] १०.३५५ ॥ तृप् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । तृप प्रीणने ४.९२ ॥ तृप् । स्वा० सेट् प० । तृप प्रीणन इत्येके ५.२८ ॥ तृप् । तु० सेट् प० । तृप- [तृप्तौ] ६.२८ ॥ तृफ् । तु० सेट् प० । तृफ- [[तृप्तौ] इत्येके] ६.३० ॥ तृम्प् । तु० सेट् प० । तृम्प- तृप्तौ ६.२९ ॥ तृम्फ् । तु० सेट् प० । तृम्फ [तृप्तौ] इत्येके ६.३१ ॥ तृष् । दि० सेट् प० । ञितृष (ञितृषा) पिपासायाम् ४.१४१ ॥ तृह् । तु० सेट् प० । तृहू- [हिंसार्थः] ६.७५ ॥ तृह् । रु० सेट् प० । तृह हिंसायाम् ७.१८ ॥ तॄ । भ्वा० सेट् प० । तॄ प्लवनतरणयोः १.११२४ ॥ तेज् । भ्वा० सेट् प० । तेज पालने १.२६३ ॥ तेप् । भ्वा० सेट् आ० । तेपृ- [क्षरणार्थः] । तेपृ कम्पने च १.४२१ ॥ तेव् । भ्वा० सेट् आ० । तेवृ- [देवने] १.५७२ ॥ त्यज् । भ्वा० अनिट् प० । त्यज हानौ १.११४१ ॥ त्रंस् । चु० सेट् उ० (१.३.७४) । त्रसि- [भाषार्थः] १०.२९२ ॥ त्रक्ष् । भ्वा० सेट् प० । त्रक्ष- [गतौ] १.७४८ ॥ त्रख् । भ्वा० सेट् प० । त्रख- [गत्यर्थः [इत्यपि केचित्]] १.१७२ ॥ त्रङ्क् । भ्वा० सेट् आ० । त्रकि- [गत्यर्थः] १.१०२ ॥ त्रङ्ग् । भ्वा० सेट् प० । त्रगि- [गत्यर्थः] १.१६० ॥ त्रन्द् । भ्वा० सेट् प० । त्रदि चेष्टायाम् १.७२ ॥ त्रप् । भ्वा० सेट् आ० । त्रपूष् लज्जायाम् १.४३४ ॥ त्रप् । भ्वा० सेट् प० । त्रपि- [मित्] [इति भोजः] १.९३४ ॥ त्रस् । चु० सेट् उ० (१.३.७४) । त्रस धारणे । ग्रहण इत्येके । वारण इत्यन्ये (धारणग्रहणवारणेषु) १०.२६९ ॥ त्रस् । दि० सेट् प० । त्रसी उद्वेगे ४.११ ॥ त्रिङ्ख् । भ्वा० सेट् प० । त्रिखि- [गत्यर्थः [इत्यपि केचित्]] १.१७३ ॥ त्रुट् । चु० सेट् आ० । त्रुट छेदने १०.२२१ ॥ त्रुट् । तु० सेट् प० । त्रुट छेदने ६.१०२ ॥ त्रुप् । भ्वा० सेट् प० । त्रुप- [हिंसार्थः] १.४७२ ॥ त्रुफ् । भ्वा० सेट् प० । त्रुफ- [हिंसार्थः] १.४७६ ॥ त्रुम्प् । भ्वा० सेट् प० । त्रुम्प- [हिंसार्थः] १.४७३ ॥ त्रुम्फ् । भ्वा० सेट् प० । त्रुम्फ हिंसार्थाः १.४७७ ॥ त्रै । भ्वा० अनिट् आ० । त्रैङ् पालने १.११२० ॥ त्रौक् । भ्वा० सेट् आ० । त्रौकृ- [गत्यर्थः] १.१०४ ॥ त्वक्ष् । भ्वा० सेट् प० । त्वक्षू तनूकरणे १.७४४ ॥ त्वङ्ग् । भ्वा० सेट् प० । त्वगि- [गत्यर्थः] । त्वगि कम्पने च १.१५९ ॥ त्वच् । तु० सेट् प० । त्वच संवरणे ६.२१ ॥ त्वञ्च् । भ्वा० सेट् प० । त्वञ्चु- [गत्यर्थः] १.२१९ ॥ त्वर् । भ्वा० सेट् आ० । ञित्वरा(म्) सम्भ्रमे १.८८४ ॥ त्विष् । भ्वा० अनिट् उ० । त्विष दीप्तौ १.११५६ ॥ त्सर् । भ्वा० सेट् प० । त्सर छद्मगतौ १.६३५ ॥ थङ्क् । भ्वा० सेट् प० । (थकि-) [गत्यर्थः [इत्यपि केचित्]] १.१६७ ॥ थुड् । तु० सेट् प० । थुड- [संवरणे] ६.११७ ॥ थुर्व् । भ्वा० सेट् प० । थुर्वी- [हिंसार्थः] १.६५२ ॥ दंश् । भ्वा० अनिट् प० । दंश दशने १.११४४ ॥ दंश् । चु० सेट् आ० । दशि दंशने (दर्शनदंशनयोः) १०.१९३ ॥ दंश् । चु० सेट् उ० (१.३.७४) । दशि- [भाषार्थः] १०.२९५ ॥ दंस् । चु० सेट् आ० । दसि दर्शनदंशनयोः १०.१९४ ॥ दंस् । चु० सेट् उ० (१.३.७४) । दसि- [[भाषार्थः] च] १०.३१७ ॥ दक्ष् । भ्वा० सेट् आ० । दक्ष वृद्धौ शीघ्रार्थे च १.६९२ ॥ दक्ष् । भ्वा० सेट् आ० । दक्ष(म्) गतिहिंसनयोः (गतिशासनयोः) (वृद्धौ शीघ्रार्थे च) १.८७४ ॥ दघ् । स्वा० सेट् प० । दघ घातने पालने च ५.३० ॥ दङ्घ् । भ्वा० सेट् प० । दघि पालने १.१८१ ॥ दण्ड (दण्ड्) । चु० सेट् उ० (१.३.७४) । दण्ड दण्डनिपाते १०.४७२ ॥ दद् । भ्वा० सेट् आ० । दद दाने १.१७ ॥ दध् । भ्वा० सेट् आ० । दध धारणे १.८ ॥ दम् । दि० सेट् प० । दमु उपशमे ४.१०० ॥ दम्भ् । स्वा० सेट् प० । दम्भु दम्भने (दम्भे) ५.२६ ॥ दय् । भ्वा० सेट् आ० । दय दानगतिरक्षणहिंसादानेषु १.५५३ ॥ दरिद्रा । अ० सेट् प० । दरिद्रा दुर्गतौ २.६८ ॥ दल् । भ्वा० सेट् प० । दल विशरणे १.६२९ ॥ दल् । भ्वा० सेट् प० । दलि- [मित्] [इति भोजः] १.९२९ ॥ दल् । चु० सेट् उ० (१.३.७४) । दल विदारणे १०.२८१ ॥ दश् । स्वा० सेट् प० । दाश- [हिंसायाम्] ५.३६ ॥ दस् । चु० सेट् आ० । दस [दर्शनदंशनयोः] इत्यप्येके १०.१९५ ॥ दस् । दि० सेट् प० । दसु च [उपक्षये] ४.११० ॥ दह् । भ्वा० अनिट् प० । दह भस्मीकरणे १.११४६ ॥ दा । भ्वा० अनिट् प० । दाण् दाने १.१०७९ ॥ दा । अ० अनिट् प० । दाप् लवने २.५४ ॥ दा । जु० अनिट् उ० । डुदाञ् दाने ३.१० ॥ दान् । भ्वा० सेट् उ० । दान खण्डने (अवखण्डने) १.११४९ ॥ दाश् । भ्वा० सेट् उ० । दाश‍ृ दाने १.१०२५ ॥ दास् । भ्वा० सेट् उ० । दासृ दाने १.१०४१ ॥ दिन्व् । भ्वा० सेट् प० । दिवि- [प्रीणनार्थः] १.६७६ ॥ दिव् । चु० सेट् आ० । दिवु परिकूजने १०.२३० ॥ दिव् । चु० सेट् उ० (१.३.७४) । दिवु मर्दने १०.२४९ ॥ दिव् । दि० सेट् प० । दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ४.१ ॥ दिश् । तु० अनिट् उ० । दिश अतिसर्जने ६.३ ॥ दिह् । अ० अनिट् उ० । दिह उपचये २.५ ॥ दी । दि० सेट् आ० । (ओ)दीङ् क्षये ४.२९ ॥ दीक्ष् । भ्वा० सेट् आ० । दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु १.६९३ ॥ दीधी । अ० सेट् आ० । दीधीङ् दीप्तिदेवनयोः २.७१ ॥ दीप् । दि० सेट् आ० । दीपी दीप्तौ ४.४५ ॥ दुःख (दुःख्) । चु० सेट् उ० (१.३.७४) । दुःख तत्क्रियायाम् १०.४७६ ॥ दु । भ्वा० अनिट् प० । दु- [गतौ] १.१०९४ ॥ दु । स्वा० अनिट् प० । टुदु उपतापे ५.११ ॥ दुर्व् । भ्वा० सेट् प० । दुर्वी- [हिंसार्थः] १.६५३ ॥ दुल् । चु० सेट् उ० (१.३.७४) । दुल उत्क्षेपे १०.८९ ॥ दुष् । दि० अनिट् प० । दुष वैकृत्ये ४.८२ ॥ दुह् । भ्वा० सेट् प० । दुहिर्- [अर्दने] १.८३९ ॥ दुह् । अ० अनिट् उ० । दुह प्रपूरणे २.४ ॥ दू । दि० सेट् आ० । (ओ)दूङ् परितापे ४.२८ ॥ दृंह् । भ्वा० सेट् प० । दृहि- [वृद्धौ] १.८३५ ॥ दृ । तु० अनिट् आ० । दृङ् आदरे ६.१४७ ॥ दृप् । चु० सेट् उ० (१.३.७४) । दृप सन्दीपने [इत्येके] १०.३५६ ॥ दृप् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । दृप हर्षमोहनयोः ४.९३ ॥ दृप् । तु० सेट् प० । दृप- [उत्क्लेशे] ६.३६ ॥ दृफ् । तु० सेट् प० । दृफ- [[उत्क्लेशे] इत्येके] ६.३८ ॥ दृभ् । चु० सेट् उ० (१.३.७४) । दृभ सन्दर्भे १०.३५८ ॥ दृभ् । चु० सेट् उ० (१.३.७४) । दृभी भये (ग्रन्थे) १०.३५७ ॥ दृभ् । तु० सेट् प० । दृभी ग्रन्थे ६.४८ ॥ दृम्प् । तु० सेट् प० । दृम्प उत्क्लेशे ६.३७ ॥ दृम्फ् । तु० सेट् प० । दृम्फ [उत्क्लेशे] इत्येके ६.३९ ॥ दृश् । भ्वा० अनिट् प० । दृशिर् प्रेक्षणे १.११४३ ॥ दृह् । भ्वा० सेट् प० । दृह- [वृद्धौ] १.८३४ ॥ दॄ । भ्वा० सेट् प० । दॄ(म्) भये १.९२० ॥ दॄ । स्वा० सेट् प० । दॄ हिंसायाम् ५.३७ ॥ दॄ । क्र्या० सेट् प० । दॄ विदारणे ९.२६ ॥ दे । भ्वा० अनिट् आ० । देङ् रक्षणे १.१११७ ॥ देव् । भ्वा० सेट् आ० । देवृ देवने १.५७३ ॥ दै । भ्वा० अनिट् प० । दैप् शोधने १.१०७३ ॥ दो । दि० अनिट् प० । दो अवखण्डने ४.४३ ॥ द्यु । अ० अनिट् प० । द्यु अभिगमने २.३५ ॥ द्युत् । भ्वा० सेट् आ० । द्युत दीप्तौ १.८४२ ॥ द्यै । भ्वा० अनिट् प० । द्यै न्यक्करणे १.१०५३ ॥ द्रम् । भ्वा० सेट् प० । द्रम- [गतौ] १.५३७ ॥ द्रा । अ० अनिट् प० । द्रा कुत्सायां गतौ २.४९ ॥ द्राख् । भ्वा० सेट् प० । द्राखृ- [शोषणालमर्थ्योः] १.१३२ ॥ द्राघ् । भ्वा० सेट् आ० । द्राघृ सामर्थ्ये । [द्राघृ आयामे च] १.१२० ॥ द्राङ्क्ष् । भ्वा० सेट् प० । द्राक्षि- [[काङ्क्षायाम्] घोरवासिते च] १.७६३ ॥ द्राड् । भ्वा० सेट् आ० । द्राडृ- [विशरेणे] १.३२२ ॥ द्राह् । भ्वा० सेट् आ० । द्राहृ निद्राक्षये । निक्षेप इत्येके १.७३३ ॥ द्रु । भ्वा० अनिट् प० । द्रु गतौ १.१०९५ ॥ द्रुण् । तु० सेट् प० । द्रुण हिंसागतिकौटिल्येषु ६.६३ ॥ द्रुह् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । द्रुह जिघांसायाम् ४.९४ ॥ द्रू । क्र्या० सेट् उ० । द्रूञ् हिंसायाम् ९.१३ ॥ द्रेक् । भ्वा० सेट् आ० । द्रेकृ- [शब्दोत्साहयोः] १.८३ ॥ द्रै । भ्वा० अनिट् प० । द्रै स्वप्ने १.१०५४ ॥ द्विष् । अ० अनिट् उ० । द्विष अप्रीतौ २.३ ॥ द्वृ । भ्वा० अनिट् प० । द्वृ संवरणे (वरणे) १.१०८३ ॥ धक्क् । चु० सेट् उ० (१.३.७४) । धक्क नाशने १०.८३ ॥ धण् । भ्वा० सेट् प० । धण [शब्दार्थः] इत्यपि केचित् १.५२२ ॥ धन् । जु० सेट् प० । धन धान्ये ३.२४ ॥ धन्व् । भ्वा० सेट् प० । धवि गत्यर्थाः १.६८१ ॥ धा । जु० अनिट् उ० । डुधाञ् धारणपोषणयोः । दान इत्यप्येके ३.११ ॥ धाव् । भ्वा० सेट् उ० । धावु गतिशुद्ध्योः १.६८५ ॥ धि । तु० अनिट् प० । धि धारणे ६.१४२ ॥ धिक्ष् । भ्वा० सेट् आ० । धिक्ष सन्दीपनक्लेशनजीवनेषु १.६८७ ॥ धिन्व् । भ्वा० सेट् प० । धिवि- [प्रीणनार्थः] १.६७७ ॥ धिष् । जु० सेट् प० । धिष शब्दे ३.२३ ॥ धी । दि० अनिट् आ० । (ओ)धीङ् आधारे ४.३१ ॥ धु । स्वा० अनिट् उ० । धुञ् कम्पने ५.९ ॥ धु । तु० सेट् प० । धू (धु) विधूनने ६.१३३ ॥ धुक्ष् । भ्वा० सेट् आ० । धुक्ष- [सन्दीपनक्लेशनजीवनेषु] १.६८६ ॥ धुप् । चु० सेट् उ० (१.३.७४) । धूप- [धुप-] [भाषार्थः] १०.३०३ ॥ धुर्व् । भ्वा० सेट् प० । धुर्वी हिंसार्थाः १.६५४ ॥ धू । चु० सेट् उ० (१.३.७४) । धूञ् कम्पने १०.३७२ ॥ धू । स्वा० अनिट् उ० । धूञ् [कम्पने] इत्येके ५.१० ॥ धू । तु० सेट् प० । धू (धु) विधूनने ६.१३३ ॥ धू । क्र्या० सेट् उ० । धूञ् कम्पने ९.२० ॥ धूप् । भ्वा० सेट् प० । धूप सन्तापे १.४६२ ॥ धूप् । चु० सेट् उ० (१.३.७४) । धूप- (धुप-) [भाषार्थः] १०.३०३ ॥ धूर् । दि० सेट् आ० । धूरी- [हिंसागत्योः] ४.४८ ॥ धूश् । चु० सेट् उ० (१.३.७४) । धूश [कान्तिकरणे] इत्यपरे १०.१४१ ॥ धूष् । चु० सेट् उ० (१.३.७४) । धूष [कान्तिकरणे] इत्येके १०.१४० ॥ धूस् । चु० सेट् उ० (१.३.७४) । धूस कान्तिकरणे १०.१३९ ॥ धृ । भ्वा० अनिट् आ० । धृङ् अवध्वंसने १.१११५ ॥ धृ । भ्वा० अनिट् उ० । धृञ् धारणे १.१०४७ ॥ धृ । तु० अनिट् आ० । धृङ् अवस्थाने ६.१४८ ॥ धृज् । भ्वा० सेट् प० । धृज- [गतौ] १.२४९ ॥ धृञ्ज् । भ्वा० सेट् प० । धृजि- [गतौ] १.२५० ॥ धृष् । चु० सेट् उ० (१.३.७४) । धृष प्रसहने १०.३८८ ॥ धृष् । स्वा० सेट् प० । ञिधृषा प्रागल्भ्ये ५.२५ ॥ धॄ । क्र्या० सेट् प० । धॄ [वयोहानौ] इत्यन्ये ९.२९ ॥ धे । भ्वा० अनिट् प० । धेट् पाने १.१०५० ॥ धेप् । भ्वा० सेट् आ० । धेपृ च [गतौ] १.४३३ ॥ धोर् । भ्वा० सेट् प० । धोरृ गतिचातुर्ये १.६३४ ॥ ध्मा । भ्वा० अनिट् प० । ध्मा शब्दाग्निसंयोगयोः १.१०७६ ॥ ध्माङ्क्ष् । भ्वा० सेट् प० । ध्माक्षि [[काङ्क्षायाम्] घोरवासिते च] इत्येके १.७६६ ॥ ध्यै । भ्वा० अनिट् प० । ध्यै चिन्तायाम् १.१०५६ ॥ ध्रज् । भ्वा० सेट् प० । ध्रज- [गतौ] १.२४५ ॥ ध्रञ्ज् । भ्वा० सेट् प० । ध्रजि- [गतौ] १.२४६ ॥ ध्रण् । भ्वा० सेट् प० । ध्रण- शब्दे १.५२९ ॥ ध्रस् । चु० सेट् उ० (१.३.७४) । उध्रस [उघ्रस] उञ्छे १०.२७० ॥ ध्रस् । क्र्या० सेट् प० । उध्रस उञ्छे ९.६० ॥ ध्राख् । भ्वा० सेट् प० । ध्राखृ शोषणालमर्थ्योः १.१३३ ॥ ध्राङ्क्ष् । भ्वा० सेट् प० । ध्राक्षि- [[काङ्क्षायाम्] घोरवासिते च] १.७६४ ॥ ध्राड् । भ्वा० सेट् आ० । ध्राडृ विशरेणे १.३२३ ॥ ध्रिज् । भ्वा० सेट् प० । (ध्रिज [गतौ] च) १.२५३ ॥ ध्रु । भ्वा० अनिट् प० । ध्रु स्थैर्ये १.१०९३ ॥ ध्रु । तु० अनिट् प० । ध्रु गतिस्थैर्ययोः । ध्रुव इत्येके ६.१३५ ॥ ध्रेक् । भ्वा० सेट् आ० । ध्रेकृ शब्दोत्साहयोः १.८४ ॥ ध्रै । भ्वा० अनिट् प० । ध्रै तृप्तौ १.१०५५ ॥ ध्वंस् । भ्वा० सेट् आ० । ध्वंसु- [अवस्रंसने] । ध्वंसु गतौ च १.८५८ ॥ ध्वज् । भ्वा० सेट् प० । ध्वज- [गतौ] १.२५१ ॥ ध्वञ्ज् । भ्वा० सेट् प० । ध्वजि गतौ १.२५२ ॥ ध्वण् । भ्वा० सेट् प० । ध्वण शब्दार्थाः १.५२१ ॥ ध्वन (ध्वन्) । चु० सेट् उ० (१.३.७४) । ध्वन शब्दे १०.४३१ ॥ ध्वन् । भ्वा० सेट् प० । ध्वन शब्दे [मित्] १.९२८ ॥ ध्वन् । भ्वा० सेट् प० । ध्वन शब्दे १.९६२ ॥ ध्वन् । भ्वा० सेट् प० । ध्वनि- [मित्] [इति भोजः] १.९३३ ॥ ध्वाङ्क्ष् । भ्वा० सेट् प० । ध्वाक्षि [ध्माक्षि] [काङ्क्षायाम्] घोरवासिते च १.७६५ ॥ ध्वृ । भ्वा० अनिट् प० । ध्वृ हूर्छने १.१०८९ ॥ नक्क् । चु० सेट् उ० (१.३.७४) । नक्क- [नाशने] १०.८२ ॥ नक्ष् । भ्वा० सेट् प० । णक्ष गतौ १.७५२ ॥ नख् । भ्वा० सेट् प० । णख- [गत्यर्थः] १.१४२ ॥ नङ्ख् । भ्वा० सेट् प० । णखि- [गत्यर्थः] १.१४३ ॥ नट् । भ्वा० सेट् प० । णट (नट) नृतौ १.३४७ ॥ नट् । भ्वा० सेट् प० । णट(म्) नृत्तौ । नतावित्येके । गतावित्यन्ये १.८९० ॥ नट् । चु० सेट् उ० (१.३.७४) । नट अवस्यन्दने १०.१८ ॥ नट् । चु० सेट् उ० (१.३.७४) । नट- [[भाषार्थः] च] १०.३२२ ॥ नड् । चु० सेट् उ० (१.३.७४) । णड- [भाषार्थः] १०.३०९ ॥ नद् । भ्वा० सेट् प० । णद अव्यक्ते शब्दे १.५६ ॥ नन्द् । भ्वा० सेट् प० । टुनदि समृद्धौ १.७० ॥ नभ् । भ्वा० सेट् आ० । णभ- हिंसायाम् [अभावे-पि] १.८५५ ॥ नभ् । दि० सेट् प० । णभ- [हिंसायाम्] ४.१५५ ॥ नभ् । क्र्या० सेट् प० । णभ- [हिंसायाम्] ९.५६ ॥ नम् । -नमामनुपसर्गाद्वा [मित्] १.९४४ ॥ नम् । भ्वा० अनिट् प० । णम प्रह्वत्वे शब्दे च १.११३६ ॥ नय् । भ्वा० सेट् आ० । णय गतौ । णय रक्षणे च १.५५२ ॥ नर्द् । भ्वा० सेट् प० । नर्द- [शब्दे] १.५८ ॥ नल् । भ्वा० सेट् प० । णल गन्धे । बन्धन इत्येके १.९७२ ॥ नल् । चु० सेट् उ० (१.३.७४) । नल [भाषार्थः] च १०.३३३ ॥ नश् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । णश अदर्शने ४.९१ ॥ नस् । भ्वा० सेट् आ० । णस कौटिल्ये १.७१४ ॥ नह् । दि० अनिट् उ० । णह बन्धने ४.६२ ॥ नाथ् । भ्वा० सेट् आ० । नाथृ याच्ञोपतापैश्वर्याशीष्षु १.७ ॥ नाध् । भ्वा० सेट् आ० । नाधृ- [याच्ञोपतापैश्वर्याशीष्षु] १.६ ॥ नास् । भ्वा० सेट् आ० । णासृ- [शब्दे] १.७१२ ॥ निंस् । अ० सेट् आ० । णिसि चुम्बने २.१७ ॥ निक्ष् । भ्वा० सेट् प० । णिक्ष चुम्बने १.७४७ ॥ निज् । जु० अनिट् उ० । णिजिर् शौचपोषणयोः ३.१२ ॥ निञ्ज् । अ० सेट् आ० । णिजि शुद्धौ २.१८ ॥ निद् । भ्वा० सेट् उ० । णिदृ- [कुत्सासन्निकर्षयोः] १.१०१२ ॥ निन्द् । भ्वा० सेट् प० । णिदि कुत्सायाम् १.६९ ॥ निन्व् । भ्वा० सेट् प० । णिवि सेचने । सेचने चेत्येके १.६७३ ॥ निल् । तु० सेट् प० । णिल गहने ६.८७ ॥ निवास (निवास्) । चु० सेट् उ० (१.३.७४) । निवास आच्छादने १०.४२७ ॥ निश् । भ्वा० सेट् प० । णिश समाधौ १.८२३ ॥ निष् । भ्वा० सेट् प० । णिषु सेचने १.७९६ ॥ निष्क् । चु० सेट् आ० । निष्क परिमाणे १०.२०९ ॥ नी । भ्वा० अनिट् उ० । णीञ् प्रापणे १.१०४९ ॥ नील् । भ्वा० सेट् प० । णील वर्णे १.६०० ॥ नीव् । भ्वा० सेट् प० । णीव स्थौल्ये १.६४७ ॥ नु । अ० सेट् प० । णु स्तुतौ २.३० ॥ नु । तु० सेट् प० । णू (णु) स्तुतौ ६.१३२ ॥ नुद् । तु० अनिट् उ० । णुद प्रेरणे ६.२ ॥ नुद् । तु० अनिट् प० । णुद प्रेरणे ६.१६२ ॥ नू । तु० सेट् प० । णू (णु) स्तुतौ ६.१३२ ॥ नृत् । दि० सेट् प० । नृती गात्रविक्षेपे ४.१० ॥ नॄ । भ्वा० सेट् प० । नॄ(म्) नये १.९२१ ॥ नॄ । क्र्या० सेट् प० । नॄ नये ९.३० ॥ नेद् । भ्वा० सेट् उ० । णेदृ कुत्सासन्निकर्षयोः १.१०१३ ॥ नेष् । भ्वा० सेट् आ० । णेषृ- [गतौ] १.७०४ ॥ पंश् । चु० सेट् उ० (१.३.७४) । पसि [नाशने] इत्येके १०.१०८ ॥ पंस् । चु० सेट् उ० (१.३.७४) । पसि नाशने १०.१०७ ॥ पक्ष् । भ्वा० सेट् प० । पक्ष परिग्रह इत्येके १.७५७ ॥ पक्ष् । चु० सेट् उ० (१.३.७४) । पक्ष परिग्रहे १०.२४ ॥ पच् । भ्वा० अनिट् उ० । डुपचष् पाके १.११५१ ॥ पञ्च् । भ्वा० सेट् आ० । पचि व्यक्तीकरणे १.१९८ ॥ पञ्च् । चु० सेट् उ० (१.३.७४) । पचि विस्तारवचने १०.१५३ ॥ पट (पट्) । चु० सेट् उ० (१.३.७४) । पट- [ग्रन्थे] १०.३९४ ॥ पट् । भ्वा० सेट् प० । पट गतौ १.३३३ ॥ पट् । चु० सेट् उ० (१.३.७४) । पट- [भाषार्थः] १०.२८२ ॥ पठ् । भ्वा० सेट् प० । पठ व्यक्तायां वाचि १.३८१ ॥ पण् । भ्वा० सेट् आ० । पण व्यवहारे स्तुतौ च १.५०७ ॥ पण्ड् । भ्वा० सेट् आ० । पडि गतौ १.३१५ ॥ पण्ड् । चु० सेट् उ० (१.३.७४) । पडि- [नाशने] १०.१०६ ॥ पत (पत्) । चु० सेट् उ० (१.३.७४) । पत [देवशब्दे] गतौ (वा) । वादन्त इत्येके १०.४०० ॥ पत् । भ्वा० सेट् प० । पतॢ गतौ १.९७९ ॥ पथ् । भ्वा० सेट् प० । पथे गतौ १.९८२ ॥ पथ् । चु० सेट् उ० (१.३.७४) । पथ [प्रक्षेपे] इत्येके १०.२९ ॥ पद (पद्) । चु० सेट् आ० । पद गतौ १०.४४० ॥ पद् । दि० अनिट् आ० । पद गतौ ४.६५ ॥ पन् । भ्वा० सेट् आ० । पन च [व्यवहारे स्तुतौ च] १.५०८ ॥ पन्थ् । चु० सेट् उ० (१.३.७४) । पथि गतौ १०.६० ॥ पय् । भ्वा० सेट् आ० । पय- [गतौ] १.५४८ ॥ पर्ण (पर्ण्) । चु० सेट् उ० (१.३.७४) । पर्ण हरितभावे १०.४८५ ॥ पर्द् । भ्वा० सेट् आ० । पर्द कुत्सिते शब्दे १.२९ ॥ पर्प् । भ्वा० सेट् प० । पर्प- [गतौ] १.४७८ ॥ पर्ब् । भ्वा० सेट् प० । पर्ब- [गतौ] १.४८२ ॥ पर्व् । भ्वा० सेट् प० । पर्व- [पूरणे] १.६५८ ॥ पल् । भ्वा० सेट् प० । पल गतौ १.९७३ ॥ पल् । चु० सेट् उ० (१.३.७४) । पल [रक्षणे] इत्येके १०.९९ ॥ पल्यूल (पल्यूल्) । चु० सेट् उ० (१.३.७४) । पल्यूल लवनपवनयोः १०.४२३ ॥ पल्ल् । भ्वा० सेट् प० । पेलृ- (पल्ल-) [गतौ] १.६२१ ॥ पश् । चु० सेट् उ० (१.३.७४) । पश बन्धने १०.२४४ ॥ पष (पष्) । चु० सेट् उ० (१.३.७४) । पष अनुपसर्गात् (गतौ) १०.४०१ ॥ पा । भ्वा० अनिट् प० । पा पाने १.१०७४ ॥ पा । अ० अनिट् प० । पा रक्षणे २.५१ ॥ पार (पार्) । चु० सेट् उ० (१.३.७४) । पार- [कर्मसमाप्तौ] १०.४५३ ॥ पाल् । चु० सेट् उ० (१.३.७४) । पाल रक्षणे १०.९८ ॥ पिंस् । चु० सेट् उ० (१.३.७४) । पिसि- [भाषार्थः] १०.२९३ ॥ पि । तु० अनिट् प० । पि गतौ ६.१४१ ॥ पिछ् । चु० सेट् उ० (१.३.७४) । पिछ कुट्टने १०.६१ ॥ पिज् । चु० सेट् उ० (१.३.७४) । पिज- [हिंसाबलादाननिकेतनेषु] १०.४६ ॥ पिञ्ज् । चु० सेट् उ० (१.३.७४) । पिजि- [भाषार्थः] १०.२८७ ॥ पिञ्ज् । चु० सेट् उ० (१.३.७४) । पिजि- [हिंसाबलादाननिकेतनेषु] १०.४७ ॥ पिञ्ज् । अ० सेट् आ० । पिजि वर्णे । सम्पर्चन इत्येके । उभयन्नेत्यन्ये । अवयव इत्यपरे । अव्यक्ते शब्द इतीतरे २.२० ॥ पिट् । भ्वा० सेट् प० । पिट शब्दसङ्घातयोः १.३४८ ॥ पिठ् । भ्वा० सेट् प० । पिठ हिंसासङ्क्लेशनयोः १.३९३ ॥ पिण्ठ् । चु० सेट् उ० (१.३.७४) । पिठि [सङ्घाते] इत्येके १०.१८६ ॥ पिण्ड् । भ्वा० सेट् आ० । पिडि सङ्घाते १.३०७ ॥ पिण्ड् । चु० सेट् उ० (१.३.७४) । पिडि सङ्घाते १०.१८५ ॥ पिन्व् । भ्वा० सेट् प० । पिवि- [सेचने । सेचने चेत्येके] १.६७१ ॥ पिश् । चु० सेट् उ० (१.३.७४) । पिश [नाशने] १०.१०५ ॥ पिश् । तु० सेट् प० । पिश अवयवे । अयं दीपनायामपि ६.१७३ ॥ पिष् । रु० अनिट् प० । पिषॢ सञ्चूर्णने ७.१५ ॥ पिस् । भ्वा० सेट् प० । पिसृ- [गतौ] १.८१६ ॥ पिस् । चु० सेट् उ० (१.३.७४) । पिस गतौ १०.५० ॥ पी । दि० अनिट् आ० । पीङ् पाने ४.३६ ॥ पीड् । चु० सेट् उ० (१.३.७४) । पीड अवगाहने १०.१७ ॥ पील् । भ्वा० सेट् प० । पील प्रतिष्टम्भे १.५९९ ॥ पीव् । भ्वा० सेट् प० । पीव- [स्थौल्ये] १.६४४ ॥ पुंस् । चु० सेट् उ० (१.३.७४) । पुंस अभिवर्धणे १०.१३४ ॥ पुट (पुट्) । चु० सेट् उ० (१.३.७४) । पुट संसर्गे १०.४५५ ॥ पुट् । भ्वा० सेट् प० । पुट [मर्दने (प्रमर्दने)] इत्येके १.३६७ ॥ पुट् । चु० सेट् उ० (१.३.७४) । पुट- [भाषार्थः] १०.२८३ ॥ पुट् । तु० सेट् प० । पुट संश्लेषणे ६.९४ ॥ पुट्ट् । चु० सेट् उ० (१.३.७४) । पुट्ट- [अल्पीभावे] १०.३५ ॥ पुड् । भ्वा० सेट् प० । पुड [पुट] मर्दने (प्रमर्दने) १.३६५ ॥ पुड् । तु० सेट् प० । पुड उत्सर्गे ६.११४ ॥ पुण् । चु० सेट् उ० (१.३.७४) । पुण [सङ्घाते] इत्यन्ये १०.१३३ ॥ पुण् । तु० सेट् प० । पुण कर्मणि शुभे ६.५९ ॥ पुण्ट् । चु० सेट् उ० (१.३.७४) । पुटि- [[भाषार्थः] च] १०.३२३ ॥ पुण्ड् । भ्वा० सेट् प० । पुडि [खण्डने] चेत्येके १.३७० ॥ पुथ् । चु० सेट् उ० (१.३.७४) । पुथ- [भाषार्थः] १०.३०६ ॥ पुथ् । दि० सेट् प० । पुथ हिंसायाम् ४.१३ ॥ पुन्थ् । भ्वा० सेट् प० । पुथि- [हिंसासङ्क्लेशनयोः] १.४६ ॥ पुर् । तु० सेट् प० । पुर अग्रगमने ६.७२ ॥ पुर्व् । भ्वा० सेट् प० । पुर्व- (पूर्व-) [पूरणे] १.६५७ ॥ पुल् । भ्वा० सेट् प० । पुल महत्त्वे १.९७५ ॥ पुल् । चु० सेट् उ० (१.३.७४) । पुल महत्त्वे १०.९० ॥ पुष् । भ्वा० सेट् प० । पुष पुष्टौ १.७९७ ॥ पुष् । चु० सेट् उ० (१.३.७४) । पुष धारणे १०.२८० ॥ पुष् । दि० अनिट् प० । पुष पुष्टौ ४.७९ ॥ पुष् । दि० सेट् प० । पुष [विभागे] च [इति केचित्] ४.१२१ ॥ पुष् । क्र्या० सेट् प० । पुष पुष्टौ ९.६५ ॥ पुष्प् । दि० सेट् प० । पुष्प विकसने ४.१६ ॥ पुस्त् । चु० सेट् उ० (१.३.७४) । पुस्त- [आदरानादरयोः] १०.७९ ॥ पू । भ्वा० सेट् आ० । पूङ् पवने १.११२१ ॥ पू । क्र्या० सेट् उ० । पूञ् पवने ९.१४ ॥ पूज् । चु० सेट् उ० (१.३.७४) । पूज पूजायाम् १०.१४४ ॥ पूय् । भ्वा० सेट् आ० । पूयी विशरणे दुर्गन्धे च १.५५७ ॥ पूर् । चु० सेट् उ० (१.३.७४) । पूरी आप्यायने १०.३३४ ॥ पूर् । दि० सेट् आ० । पूरी आप्यायने ४.४६ ॥ पूर्ण् । चु० सेट् उ० (१.३.७४) । पूर्ण [सङ्घाते] इत्येके १०.१३२ ॥ पूर्व् । भ्वा० सेट् प० । पुर्व- (पूर्व-) [पूरणे] १.६५७ ॥ पूर्व् । चु० सेट् उ० (१.३.७४) । पूर्व निकेतने इत्यन्ये १०.१८१ ॥ पूल् । भ्वा० सेट् प० । पूल सङ्घाते १.६०६ ॥ पूल् । चु० सेट् उ० (१.३.७४) । पूल सङ्घाते १०.१३१ ॥ पूष् । भ्वा० सेट् प० । पूष वृद्धौ १.७६९ ॥ पृ । जु० सेट् प० । पृ [पालनपूरणयोः] इत्येके ३.५ ॥ पृ । स्वा० अनिट् प० । पृ प्रीतौ ५.१३ ॥ पृ । तु० अनिट् आ० । पृङ् व्यायामे ६.१३८ ॥ पृच् । चु० सेट् उ० (१.३.७४) । पृच संयमने १०.३३९ ॥ पृच् । अ० सेट् आ० । पृची सम्पर्चने (सम्पर्के) २.२४ ॥ पृच् । रु० सेट् प० । पृची सम्पर्के ७.२५ ॥ पृञ्ज् । अ० सेट् आ० । पृजि [वर्णे । सम्पर्चन इत्येके । उभयन्नेत्यन्ये । अवयव इत्यपरे । अव्यक्ते शब्द इतीतरे] इत्येके २.२१ ॥ पृड् । तु० सेट् प० । पृड [सुखने] च ६.५४ ॥ पृण् । तु० सेट् प० । पृण प्रीणने ६.५५ ॥ पृथ् । चु० सेट् उ० (१.३.७४) । पृथ प्रक्षेपे १०.२८ ॥ पृष् । भ्वा० सेट् प० । पृषु- [सेचने हिंसासङ्क्लेशनयोश्च] १.८०२ ॥ पॄ । चु० सेट् उ० (१.३.७४) । पॄ पूरणे १०.२२ ॥ पॄ । जु० सेट् प० । पॄ पालनपूरणयोः ३.४ ॥ पॄ । क्र्या० सेट् प० । पॄ पालनपूरणयोः९.२२ ॥ पेल् । भ्वा० सेट् प० । पेलृ- (पल्ल-) [गतौ] १.६२१ ॥ पेव् । भ्वा० सेट् आ० । पेवृ- [सेवने] १.५७७ ॥ पेष् । भ्वा० सेट् आ० । पेषृ प्रयत्ने १.७०० ॥ पेस् । भ्वा० सेट् प० । पेसृ- [गतौ] १.८१७ ॥ पै । भ्वा० अनिट् प० । पै- [शोषणे] १.१०६९ ॥ पैण् । भ्वा० सेट् प० । पैणृ गतिप्रेरणश्लेषणेषु १.५२७ ॥ प्याय् । भ्वा० सेट् आ० । ओप्यायी वृद्धौ १.५६१ ॥ प्युष् । दि० सेट् प० । प्युष- [विभागे] [इति केचित्] ४.११९ ॥ प्युस् । दि० सेट् प० । प्युस- [विभागे] [इति केचित्] ४.१२० ॥ प्यै । भ्वा० अनिट् आ० । प्यैङ् वृद्धौ १.१११९ ॥ प्रछ् । तु० अनिट् प० । प्रछ ज्ञीप्सायाम् ६.१४९ ॥ प्रथ् । भ्वा० सेट् आ० । प्रथ(म्) प्रख्याने १.८६९ ॥ प्रथ् । चु० सेट् उ० (१.३.७४) । प्रथ प्रख्याने १०.२७ ॥ प्रस् । भ्वा० सेट् आ० । प्रस(म्) विस्तारे १.८७० ॥ प्रा । अ० अनिट् प० । प्रा पूरणे २.५६ ॥ प्री । चु० सेट् उ० (१.३.७४) । प्रीञ् तर्पने १०.३७३ ॥ प्री । दि० अनिट् आ० । प्रीङ् प्रीतौ (प्रीणने) ४.३९ ॥ प्री । क्र्या० अनिट् उ० । प्रीञ् तर्पने कान्तौ च ९.२ ॥ प्रु । भ्वा० अनिट् आ० । प्रुङ्- [गतौ] १.११११ ॥ प्रुष् । भ्वा० सेट् प० । प्रुषु- [दाहे] १.८०० ॥ प्रुष् । क्र्या० सेट् प० । प्रुष- [स्नेहनसेवनपूरणेषु] ९.६३ ॥ प्रेष् । भ्वा० सेट् आ० । प्रेषृ गतौ १.७०६ ॥ प्रैण् । भ्वा० सेट् प० । प्रैणृ इत्यपि [गतिप्रेरणश्लेषणेषु] १.५२८ ॥ प्रोथ् । भ्वा० सेट् उ० । प्रोथृ पर्याप्तौ १.१००५ ॥ प्लक्ष् । भ्वा० सेट् उ० । प्लक्ष च [अदने] १.१०४० ॥ प्लिह् । भ्वा० सेट् आ० । प्लिह गतौ १.७२९ ॥ प्ली । क्र्या० अनिट् प० । प्ली गतौ ९.३९ ॥ प्लु । भ्वा० अनिट् आ० । प्लुङ् गतौ १.१११२ ॥ प्लुष् । भ्वा० सेट् प० । प्लुषु दाहे १.८०१ ॥ प्लुष् । दि० सेट् प० । प्लुष च [दाहे] ४.९ ॥ प्लुष् । दि० सेट् प० । प्लुष दाहे ४.१२२ ॥ प्लुष् । क्र्या० सेट् प० । प्लुष स्नेहनसेवनपूरणेषु ९.६४ ॥ प्लेव् । भ्वा० सेट् आ० । प्लेवृ- [[सेवने] इत्यप्येके] १.५८२ ॥ प्सा । अ० अनिट् प० । प्सा भक्षणे २.५० ॥ फक्क् । भ्वा० सेट् प० । फक्क निचैर्गतौ १.१२३ ॥ फण् । भ्वा० सेट् प० । फण(म्) गतौ (गतिदीप्त्योः) १.९५५ ॥ फल् । भ्वा० सेट् प० । ञिफला विशरणे १.५९४ ॥ फल् । भ्वा० सेट् प० । फल निष्पत्तौ १.६०८ ॥ फुल्ल् । भ्वा० सेट् प० । फुल्ल विकसने १.६१० ॥ फेल् । भ्वा० सेट् प० । फेलृ- [गतौ] १.६२२ ॥ बंह् । भ्वा० सेट् आ० । बहि- [वृद्धौ] १.७२० ॥ बठ् । भ्वा० सेट् प० । बठ [स्थौल्ये] इत्येके १.३८३ ॥ बण् । भ्वा० सेट् प० । बण [शब्दे] इत्यपि केचित् १.५३० ॥ बण्ट् । भ्वा० सेट् प० । बटि- [विभाजने] इत्येके १.३७८ ॥ बद् । भ्वा० सेट् प० । बद स्थैर्ये १.५३ ॥ बध् । भ्वा० सेट् आ० । बध बन्धने १.११२८ ॥ बध् । चु० सेट् उ० (१.३.७४) । बध संयमने १०.२० ॥ बन्ध् । चु० सेट् उ० (१.३.७४) । बन्ध [संयमने] इति चान्द्राः १०.२१ ॥ बन्ध् । क्र्या० अनिट् प० । बन्ध बन्धने ९.४४ ॥ बभ्र् । भ्वा० सेट् प० । वभ्र- (बभ्र-) [गत्यर्थः] १.६३८ ॥ बर्ब् । भ्वा० सेट् प० । बर्ब- [गतौ] १.४८४ ॥ बर्ह् । भ्वा० सेट् आ० । बर्ह- [प्राधान्ये] १.७२५ ॥ बर्ह् । चु० सेट् उ० (१.३.७४) । बर्ह हिंसायाम् १०.१७३ ॥ बर्ह् । चु० सेट् उ० (१.३.७४) । बर्ह- (वर्ह-) [भाषार्थः] १०.३०० ॥ बल् । भ्वा० सेट् प० । बल प्राणने धान्यावरोधे च (धान्यावरोधने च) १.९७४ ॥ बल् । चु० सेट् उ० (१.३.७४) । बल(म्) प्राणने १०.१२३ ॥ बल्ह् । भ्वा० सेट् आ० । बल्ह प्राधान्ये १.७२६ ॥ बल्ह् । चु० सेट् उ० (१.३.७४) । बल्ह- (वल्ह-) [भाषार्थः] १०.३०१ ॥ बष्क (बष्क्) । चु० सेट् उ० (१.३.७४) । बष्क दर्शने १०.४५८ ॥ बस् । दि० सेट् प० । बसु [स्तम्भे] इत्येके ४.११२ ॥ बस्त् । चु० सेट् आ० । बस्त- [अर्दने] १०.२०३ ॥ बाड् । भ्वा० सेट् आ० । बाडृ आप्लाव्ये १.३२० ॥ बाध् । भ्वा० सेट् आ० । बाधृ लोडने (विलोडने) १.५ ॥ बाह् । भ्वा० सेट् आ० । बाहृ- (वाहृ) प्रयत्ने १.७३२ ॥ बिट् । भ्वा० सेट् प० । बिट आक्रोशे १.३५५ ॥ बिन्द् । भ्वा० सेट् प० । बिदि अवयवे १.६६ ॥ बिल् । चु० सेट् उ० (१.३.७४) । बिल भेदने १०.९५ ॥ बिल् । तु० सेट् प० । बिल भेदने ६.८६ ॥ बिस् । भ्वा० सेट् प० । बिस- [गतौ] १.८२० ॥ बिस् । दि० सेट् प० । विस प्रेरणे ४.१२३ ॥ बीभ् । भ्वा० सेट् आ० । बीभृ- [[कत्थने] च] १.४४५ ॥ बुक्क् । भ्वा० सेट् प० । बुक्क भषणे १.१२६ ॥ बुक्क् । चु० सेट् उ० (१.३.७४) । बुक्क भाषणे १०.२३८ ॥ बुङ्ग् । भ्वा० सेट् प० । बुगि वर्जने १.१७७ ॥ बुध् । भ्वा० सेट् उ० । बुधिर् बोधने १.१०१६ ॥ बुध् । भ्वा० सेट् प० । बुध अवगमने १.९९४ ॥ बुध् । दि० अनिट् आ० । बुध अवगमने ४.६८ ॥ बुन्द् । भ्वा० सेट् उ० । उबुन्दिर् निशामने १.१०१७ ॥ बुस् । दि० सेट् प० । बुस [विभागे] इत्यपरे ४.११७ ॥ बुस् । दि० सेट् प० । बुस उत्सर्गे ४.१२९ ॥ बुस्त् । चु० सेट् उ० (१.३.७४) । बुस्त आदरानादरयोः १०.८० ॥ बृंह् । भ्वा० सेट् प० । बृहि (वृहि) वृद्धौ । बृहि (वृहि) शब्दे च १.८३७ ॥ बृंह् । चु० सेट् उ० (१.३.७४) । बृहि- (वृहि-) [भाषार्थः] १०.२९९ ॥ बृह् । भ्वा० सेट् प० । बृह- (वृह-) [वृद्धौ] । बृहिर् (वृहिर्) [वृद्धौ [शब्दे च]] इत्येके १.८३६ ॥ बृह् । तु० सेट् प० । बृहू [उद्यमने] इत्येके ६.७४ ॥ बेस् । भ्वा० सेट् प० । बेस गतौ १.८२१ ॥ बेह् । भ्वा० सेट् आ० । वेहृ- (बेहृ-) [प्रयत्ने] १.७३० ॥ ब्युस् । दि० सेट् प० । ब्युस [विभागे] इत्यन्ये ४.११६ ॥ ब्रण् । भ्वा० सेट् प० । व्रण- (ब्रण-) [शब्दार्थः] १.५१९ ॥ ब्रू । अ० सेट् (अनिट्) उ० । ब्रूञ् (ब्रूञ्) व्यक्तायां वाचि २.३९ ॥ ब्रूस् । चु० सेट् उ० (१.३.७४) । ब्रूस- [हिंसायाम्] १०.१७२ ॥ ब्ली । क्र्या० अनिट् प० । ब्ली [वरणे] इत्येके ९.३८ ॥ भक्ष् । भ्वा० सेट् उ० । भक्ष [अदने] इति मैत्रेयः १.१०३९ ॥ भक्ष् । चु० सेट् उ० (१.३.७४) । भक्ष अदने १०.३३ ॥ भज् । भ्वा० अनिट् उ० । भज सेवायाम् १.११५३ ॥ भज् । चु० सेट् उ० (१.३.७४) । भज विश्राणने १०.२५९ ॥ भञ्ज् । चु० सेट् उ० (१.३.७४) । भजि- [भाषार्थः] १०.२९० ॥ भञ्ज् । रु० अनिट् प० । भञ्जो आमर्दने ७.१६ ॥ भट् । भ्वा० सेट् प० । भट भृतौ १.३४४ ॥ भट् । भ्वा० सेट् प० । भट(म्) परिभाषणे १.८८९ ॥ भण् । भ्वा० सेट् प० । भण- [शब्दार्थः] १.५१५ ॥ भण्ड् । भ्वा० सेट् आ० । भडि परिभाषणे १.३०६ ॥ भण्ड् । चु० सेट् उ० (१.३.७४) । भडि कल्याणे १०.७७ ॥ भन्द् । भ्वा० सेट् आ० । भदि कल्याणे सुखे च १.१२ ॥ भर्त्स् । चु० सेट् आ० । भर्त्स सन्तर्जने (तर्जने) १०.२०२ ॥ भर्ब् । भ्वा० सेट् प० । भर्ब [हिंसायाम्] इत्येके १.६६२ ॥ भर्भ् । भ्वा० सेट् प० । भर्भ [हिंसायाम्] इत्यन्ये १.६६३ ॥ भर्व् । भ्वा० सेट् प० । भर्व हिंसायाम् १.६६१ ॥ भल् । भ्वा० सेट् आ० । भल- (बल-) [परिभाषणहिंसादानेषु] १.५६८ ॥ भल् । चु० सेट् आ० । भल आभण्डने १०.२२४ ॥ भल्ल् । भ्वा० सेट् आ० । भल्ल परिभाषणहिंसादानेषु १.५६९ ॥ भष् । भ्वा० सेट् प० । भष भर्त्सने १.७९१ ॥ भस् । जु० सेट् प० । भस भर्त्सनदीप्त्योः ३.१९ ॥ भस् । दि० सेट् प० । भसु [स्तम्भे] इति केचित् ४.११३ ॥ भा । अ० अनिट् प० । भा दीप्तौ २.४६ ॥ भाज (भाज्) । चु० सेट् उ० (१.३.७४) । भाज पृथक्कर्मणि १०.४२८ ॥ भाम (भाम्) । चु० सेट् उ० (१.३.७४) । भाम क्रोधे १०.४११ ॥ भाम् । भ्वा० सेट् आ० । भाम क्रोधे १.५०९ ॥ भाष् । भ्वा० सेट् आ० । भाष व्यक्तायां वाचि १.६९६ ॥ भास् । भ्वा० सेट् आ० । भासृ दीप्तौ १.७११ ॥ भिक्ष् । भ्वा० सेट् आ० । भिक्ष भिक्षायामलाभे लाभे च १.६९० ॥ भिद् । भ्वा० सेट् आ० । ञिमिदा स्नेहने १.८४४ ॥ भिद् । रु० अनिट् उ० । भिदिर् विदारणे ७.२ ॥ भिन्द् । भ्वा० सेट् प० । भिदि [अवयवे] इत्येके १.६७ ॥ भी । जु० अनिट् प० । ञिभी भये ३.२ ॥ भुज् । तु० अनिट् प० । भुजो कौटिल्ये ६.१५३ ॥ भुज् । रु० अनिट् प० । भुज पालनाभ्यवहारयोः ७.१७ ॥ भू । भ्वा० सेट् प० । भू सत्तायाम् १.१ ॥ भू । चु० सेट् उ० (१.३.७४) (आ०) । भू प्राप्तौ १०.३८२ ॥ भू । चु० सेट् उ० (१.३.७४) । भुवो-वकल्कने । मिश्रीकरण इत्येके । चिन्तन इत्यन्ये १०.२७७ ॥ भूष् । भ्वा० सेट् प० । भूष- [अलङ्कारे] १.७७७ ॥ भूष् । चु० सेट् उ० (१.३.७४) । भूष अलङ्कारे १०.२५५ ॥ भृंश् । चु० सेट् उ० (१.३.७४) । भृशि- [[भाषार्थः] च] १०.३१८ ॥ भृंश् । दि० सेट् प० । भृंशु- [अधःपतने] ४.१३७ ॥ भृ । भ्वा० अनिट् उ० । भृञ् भरणे १.१०४५ ॥ भृ । जु० अनिट् उ० । डुभृञ् धारणपोषणयोः ३.६ ॥ भृज् । भ्वा० सेट् आ० । भृजी भर्जने १.२०२ ॥ भृड् । तु० सेट् प० । भृड निमज्जने इत्येके ६.१२९ ॥ भृश् । दि० सेट् प० । भृशु- [अधःपतने] ४.१३६ ॥ भॄ । क्र्या० सेट् प० । भॄ भर्त्सने । भरने-प्येके ९.२४ ॥ भेष् । भ्वा० सेट् उ० । भेषृ भये । गतावित्येके १.१०२६ ॥ भ्यस् । भ्वा० सेट् आ० । भ्यस भये १.७१५ ॥ भ्रंश् । भ्वा० सेट् आ० । भ्रंशु [अवस्रंसने] इत्यपि केचित् १.८६० ॥ भ्रंश् । दि० सेट् प० । भ्रंशु अधःपतने ४.१३८ ॥ भ्रंस् । भ्वा० सेट् आ० । भ्रंसु अवस्रंसने १.८५९ ॥ भ्रक्ष् । भ्वा० सेट् उ० । भ्रक्ष- [अदने] १.१०३७ ॥ भ्रज्ज् । तु० अनिट् उ० । भ्रस्ज पाके ६.४ ॥ भ्रण् । भ्वा० सेट् प० । भ्रण- [शब्दार्थः] १.५२० ॥ भ्रम् । भ्वा० सेट् प० । भ्रमु चलने १.९८५ ॥ भ्रम् । दि० सेट् प० । भ्रमु अनवस्थाने ४.१०२ ॥ भ्रस्ज् । तु० अनिट् उ० । भ्रस्ज पाके ६.४ ॥ भ्राज् । भ्वा० सेट् आ० । टुभ्राजृ- [दीप्तौ] १.९५७ ॥ भ्राज् । भ्वा० सेट् आ० । भ्राजृ दीप्तौ १.२०५ ॥ भ्राश् । भ्वा० सेट् आ० । टुभ्राश‍ृ- [दीप्तौ] १.९५८ ॥ भ्री । क्र्या० अनिट् प० । भ्री भये । भरण इत्येके ९.४१ ॥ भ्रूण् । चु० सेट् आ० । भ्रूण आशाविशङ्कयोः (आशायाम्) १०.२१३ ॥ भ्रेज् । भ्वा० सेट् आ० । भ्रेजृ- [दीप्तौ] १.२०४ ॥ भ्रेष् । भ्वा० सेट् उ० । भ्रेषृ- [गतौ] १.१०२७ ॥ भ्लक्ष् । भ्वा० सेट् उ० । भ्लक्ष अदने १.१०३८ ॥ भ्लाश् । भ्वा० सेट् आ० । टुभ्लाश‍ृ दीप्तौ १.९५९ ॥ भ्लेष् । भ्वा० सेट् उ० । भ्लेषृ गतौ १.१०२८ ॥ मंह् । भ्वा० सेट् आ० । महि वृद्धौ १.७२१ ॥ मंह् । चु० सेट् उ० (१.३.७४) । महि [भाषार्थः] च १०.३३० ॥ मख् । भ्वा० सेट् प० । मख- [गत्यर्थः] १.१४० ॥ मङ्क् । भ्वा० सेट् आ० । मकि मण्डने १.९४ ॥ मङ्ख् । भ्वा० सेट् प० । मखि- [गत्यर्थः] १.१४१ ॥ मङ्ग् । भ्वा० सेट् प० । मगि- [गत्यर्थः] १.१५७ ॥ मङ्घ् । भ्वा० सेट् आ० । मघि गत्याक्षेपे । गतौ गत्यारम्भे चेत्यपरे । मघि कैतवे च १.११७ ॥ मङ्घ् । भ्वा० सेट् प० । मघि मण्डने १.१८३ ॥ मच् । भ्वा० सेट् आ० । मच- [कल्कने । कथन इत्यन्ये] १.१९५ ॥ मज्ज् । तु० अनिट् प० । टुमस्जो शुद्धौ ६.१५१ ॥ मञ्च् । भ्वा० सेट् आ० । मचि धारणोच्छ्रायपूजनेषु १.१९७ ॥ मठ् । भ्वा० सेट् प० । मठ मदनिवासयोः १.३८४ ॥ मण् । भ्वा० सेट् प० । मण- [शब्दार्थः] १.५१६ ॥ मण्ठ् । भ्वा० सेट् आ० । मठि- [शोके] १.२९६ ॥ मण्ड् । भ्वा० सेट् आ० । मडि च [विभाजने] १.३०५ ॥ मण्ड् । भ्वा० सेट् प० । मडि भूषायाम् १.३६१ ॥ मण्ड् । चु० सेट् उ० (१.३.७४) । मडि भूषायां हर्षे च १०.७६ ॥ मथ् । भ्वा० सेट् प० । मथे विलोडने १.९८३ ॥ मद् । चु० सेट् आ० । मद तृप्तियोगे १०.२२९ ॥ मद् । दि० सेट् प० । मदी हर्षे ४.१०५ ॥ मद् । मदी हर्षग्लेपनयोः [मित्] १.९२७ ॥ मन् । चु० सेट् आ० । मान स्तम्भे १०.२३३ ॥ मन् । दि० अनिट् आ० । मन ज्ञाने ४.७३ ॥ मन् । त० सेट् आ० । मनु अवबोधने ८.९ ॥ मन्त्र् । चु० सेट् आ० । मत्रि गुप्तपरिभाषणे १०.१९९ ॥ मन्थ् । भ्वा० सेट् प० । मथि हिंसासङ्क्लेशनयोः १.४८ ॥ मन्थ् । भ्वा० सेट् प० । मन्थ विलोडने १.४४ ॥ मन्थ् । क्र्या० सेट् प० । मन्थ विलोडने ९.४७ ॥ मन्द् । भ्वा० सेट् आ० । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु १.१३ ॥ मभ्र् । भ्वा० सेट् प० । मभ्र- [गत्यर्थः] १.६३९ ॥ मय् । भ्वा० सेट् आ० । मय- [गतौ] १.५४९ ॥ मर्च् । चु० सेट् उ० (१.३.७४) । मर्च [शब्दार्थः] च १०.१५१ ॥ मर्ब् । भ्वा० सेट् प० । मर्ब- [गतौ] १.४८५ ॥ मर्व् । भ्वा० सेट् प० । मर्व पूरणे १.६५९ ॥ मल् । भ्वा० सेट् आ० । मल- [धारणे] १.५६६ ॥ मल्ल् । भ्वा० सेट् आ० । मल्ल धारणे १.५६७ ॥ मव् । भ्वा० सेट् प० । मव बन्धने १.६८३ ॥ मव्य् । भ्वा० सेट् प० । मव्य बन्धने १.५८५ ॥ मश् । भ्वा० सेट् प० । मश शब्दे १.८२५ ॥ मष् । भ्वा० सेट् प० । मष- [हिंसार्थः] १.७८८ ॥ मष्क् । भ्वा० सेट् आ० । मस्क- (मष्क) [गत्यर्थः] १.१०७ ॥ मस् । दि० सेट् प० । मसी परिमाने ४.१३१ ॥ मस्क् । भ्वा० सेट् आ० । मस्क- (मष्क) [गत्यर्थः] १.१०७ ॥ मस्ज् । तु० अनिट् प० । टुमस्जो शुद्धौ ६.१५१ ॥ मह (मह्) । चु० सेट् उ० (१.३.७४) । मह पूजायाम् १०.४०६ ॥ मह् । भ्वा० सेट् प० । मह पूजायाम् १.८३१ ॥ मा । अ० अनिट् प० । मा माने २.५७ ॥ मा । जु० अनिट् आ० । माङ् माने शब्दे च ३.७ ॥ मा । दि० अनिट् आ० । माङ् माने ४.३७ ॥ माङ्क्ष् । भ्वा० सेट् प० । माक्षि काङ्क्षायाम् १.७६२ ॥ मान् । भ्वा० सेट् आ० । मान पूजायाम् १.११२७ ॥ मान् । चु० सेट् आ० । मन [स्तम्भे] इत्येके १०.२३४ ॥ मान् । चु० सेट् उ० (१.३.७४) । मान पूजायाम् १०.३८१ ॥ मार्ग् । चु० सेट् उ० (१.३.७४) । मार्ग अन्वेषणे १०.३८४ ॥ मार्ज् । चु० सेट् उ० (१.३.७४) । मार्ज शब्दार्थौ १०.१५० ॥ माह् । भ्वा० सेट् उ० । माहृ माने १.१०४२ ॥ मि । स्वा० अनिट् उ० । डुमिञ् प्रक्षेपने ५.४ ॥ मिछ् । तु० सेट् प० । मिछ उत्क्लेशे ६.१७ ॥ मिञ्ज् । चु० सेट् उ० (१.३.७४) । मिजि- [भाषार्थः] १०.२८६ ॥ मिथ् । भ्वा० सेट् उ० । मिथृ- [[मेधाहिंसनयोः] इत्येके] १.१००८ ॥ मिद् । भ्वा० सेट् उ० । मिदृ- [मेधाहिंसनयोः] १.१००६ ॥ मिद् । चु० सेट् उ० (१.३.७४) । मिद [स्नेहने] इत्येके १०.१२ ॥ मिद् । दि० सेट् प० । ञिमिदा स्नेहने ४.१५८ ॥ मिध् । भ्वा० सेट् उ० । मिधृ [मेधाहिंसनयोः] इत्यन्ये १.१०१० ॥ मिन्द् । चु० सेट् उ० (१.३.७४) । मिदि स्नेहने १०.११ ॥ मिन्व् । भ्वा० सेट् प० । मिवि- [सेचने । सेचने चेत्येके] १.६७२ ॥ मिल् । तु० सेट् उ० । मिल सङ्गमे (सङ्गमने) ६.१६५ ॥ मिल् । तु० सेट् प० । मिल श्लेषणे ६.९१ ॥ मिश् । भ्वा० सेट् प० । मिश- [शब्दे] १.८२४ ॥ मिश्र (मिश्र्) । चु० सेट् उ० (१.३.७४) । मिश्र सम्पर्के १०.४६६ ॥ मिष् । भ्वा० सेट् प० । मिषु- [सेचने] १.७९५ ॥ मिष् । तु० सेट् प० । मिष स्पर्धायाम् ६.७९ ॥ मिह् । भ्वा० अनिट् प० । मिह सेचने १.११४७ ॥ मी । चु० सेट् उ० (१.३.७४) । मी गतौ १०.३६१ ॥ मी । दि० अनिट् आ० । (ओ)मीङ् हिंसायाम् ४.३२ ॥ मी । क्र्या० अनिट् उ० । मीञ् हिंसायाम् (बन्धने) (माने) ९.४ ॥ मीम् । भ्वा० सेट् प० । मीमृ गतौ । मीमृ शब्दे च १.५३९ ॥ मील् । भ्वा० सेट् प० । मील- [निमेषणे] १.५९५ ॥ मीव् । भ्वा० सेट् प० । मीव- [स्थौल्ये] १.६४५ ॥ मुङ्ख् । भ्वा० सेट् प० । (मुखि-) [गत्यर्थः [इत्यपि केचित्]] १.१६६ ॥ मुच् । चु० सेट् उ० (१.३.७४) । मुच प्रमोचने मोदने च (प्रमोचनमोदनयोः) १०.२७२ ॥ मुच् । तु० अनिट् उ० । मुचॢ मोक्षणे (मोचने) ६.१६६ ॥ मुज् । भ्वा० सेट् प० । मुज- [शब्दार्थः] १.२८३ ॥ मुञ्च् । भ्वा० सेट् आ० । मुचि कल्कने । कथन इत्यन्ये १.१९६ ॥ मुञ्ज् । भ्वा० सेट् प० । मुजि शब्दार्थाः १.२८४ ॥ मुट् । भ्वा० सेट् प० । मुट- [मर्दने (प्रमर्दने)] इत्येके १.३६६ ॥ मुट् । चु० सेट् उ० (१.३.७४) । मुट सञ्चूर्णने १०.१०४ ॥ मुट् । तु० सेट् प० । मुट आक्षेपप्रमर्दनयोः ६.१०१ ॥ मुड् । भ्वा० सेट् प० । मुड- [मुट-] [मर्दने (प्रमर्दने)] १.३६४ ॥ मुण् । तु० सेट् प० । मुण प्रतिज्ञाने ६.६० ॥ मुण्ठ् । भ्वा० सेट् आ० । मुठि पालने १.२९८ ॥ मुण्ड् । भ्वा० सेट् आ० । मुडि मार्जने १.३०८ ॥ मुण्ड् । भ्वा० सेट् प० । मुडि खण्डने १.३६९ ॥ मुद् । भ्वा० सेट् आ० । मुद हर्षे १.१६ ॥ मुद् । चु० सेट् उ० (१.३.७४) । मुद संसर्गे १०.२६८ ॥ मुर् । तु० सेट् प० । मुर संवेष्टने (सञ्चेष्टने) ६.६९ ॥ मुर्छ् । भ्वा० सेट् प० । मुर्छा मोहनसमुच्छ्राययोः १.२४० ॥ मुर्व् । भ्वा० सेट् प० । मुर्वी बन्धने १.६५६ ॥ मुष् । क्र्या० सेट् प० । मुष स्तेये ९.६६ ॥ मुस् । दि० सेट् प० । मुस खण्डने ४.१३० ॥ मुस्त् । चु० सेट् उ० (१.३.७४) । मुस्त सङ्घाते १०.१२६ ॥ मुह् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । मुह वैचित्त्ये ४.९५ ॥ मू । भ्वा० सेट् आ० । मूङ् बन्धने १.११२२ ॥ मू । क्र्या० सेट् उ० । मूञ् बन्धने ९.१५ ॥ मूत्र (मूत्र्) । चु० सेट् उ० (१.३.७४) । मूत्र प्रस्रवणे १०.४५१ ॥ मूल् । भ्वा० सेट् प० । मूल प्रतिष्ठायाम् १.६०७ ॥ मूल् । चु० सेट् उ० (१.३.७४) । मूल रोहने १०.९२ ॥ मूष् । भ्वा० सेट् प० । मूष स्तेये १.७७० ॥ मृ । तु० अनिट् आ० । मृङ् प्राणत्यागे ६.१३९ ॥ मृक्ष् । भ्वा० सेट् प० । मृक्ष सङ्घाते १.७५४ ॥ मृग (मृग्) । चु० सेट् आ० । मृग अन्वेषणे १०.४४२ ॥ मृज् । चु० सेट् उ० (१.३.७४) । मृजू शौचालङ्कारयोः १०.३८६ ॥ मृज् । अ० सेट् प० । मृजू [मृजूष्] शुद्धौ २.६१ ॥ मृड् । तु० सेट् प० । मृड सुखने ६.५३ ॥ मृड् । क्र्या० सेट् प० । मृड (क्षोदे) सुखे च ९.५२ ॥ मृण् । तु० सेट् प० । मृण हिंसायाम् ६.५७ ॥ मृण्ड् । चु० सेट् उ० (१.३.७४) । (मृडि- [प्रेरणे]) १०.१६५ ॥ मृद् । क्र्या० सेट् प० । मृद क्षोदे ९.५१ ॥ मृध् । भ्वा० सेट् उ० । मृधु उन्दने १.१०१५ ॥ मृश् । तु० अनिट् प० । मृश आमर्शणे ६.१६१ ॥ मृष् । भ्वा० सेट् प० । मृषु सेचने । मृषु सहने च १.८०४ ॥ मृष् । चु० सेट् उ० (१.३.७४) (आ०) । मृष (मृष) तितिक्षायाम् १०.३८७ ॥ मृष् । दि० सेट् उ० । मृष तितिक्षायाम् ४.६० ॥ मॄ । क्र्या० सेट् प० । मॄ हिंसायाम् ९.२५ ॥ मे । भ्वा० अनिट् आ० । मेङ् प्रणिदाने १.१११६ ॥ मेथ् । भ्वा० सेट् उ० । मेथृ [मेधाहिंसनयोः] इत्येके १.१००९ ॥ मेद् । भ्वा० सेट् उ० । मेदृ मेधाहिंसनयोः १.१००७ ॥ मेध् । भ्वा० सेट् उ० । मेधृ [मेधाहिंसनयोः] इत्यन्ये । मेधृ सङ्गमे च १.१०११ ॥ मेप् । भ्वा० सेट् आ० । मेपृ- [गतौ] १.४२९ ॥ मेव् । भ्वा० सेट् आ० । मेवृ- [सेवने] १.५७८ ॥ मोक्ष् । चु० सेट् उ० (१.३.७४) । मोक्ष आसने (असने) १०.२५६ ॥ म्ना । भ्वा० अनिट् प० । म्ना अभ्यासे १.१०७८ ॥ म्रक्ष् । भ्वा० सेट् प० । म्रक्ष [सङ्घाते] इत्येके १.७५५ ॥ म्रक्ष् । चु० सेट् उ० (१.३.७४) । म्रक्ष छेदने १०.१७१ ॥ म्रक्ष् । चु० सेट् उ० (१.३.७४) । म्रक्ष म्लेच्छने १०.१६८ ॥ म्रछ् । चु० सेट् उ० (१.३.७४) । म्रछ [म्लेच्छने] इत्येके १०.१६९ ॥ म्रद् । भ्वा० सेट् आ० । म्रद(म्) मर्दने १.८७१ ॥ म्रुच् । भ्वा० सेट् प० । म्रुचु- [गत्यर्थः] १.२२२ ॥ म्रुञ्च् । भ्वा० सेट् प० । म्रुञ्चु- [गत्यर्थः] १.२२० ॥ म्रेट् । भ्वा० सेट् प० । म्रेटृ- [उन्मादे] १.३२७ ॥ म्रेड् । भ्वा० सेट् प० । म्रेडृ उन्मादे १.३२८ ॥ म्लुच् । भ्वा० सेट् प० । म्लुचु गत्यर्थाः १.२२३ ॥ म्लुञ्च् । भ्वा० सेट् प० । म्लुञ्चु- [गत्यर्थः] १.२२१ ॥ म्लेछ् । भ्वा० सेट् प० । म्लेछ अव्यक्ते शब्दे १.२३३ ॥ म्लेछ् । चु० सेट् उ० (१.३.७४) । म्लेछ- [छेदने] । म्लेछ अव्यक्तायां वाचि १०.१७० ॥ म्लेट् । भ्वा० सेट् प० । म्लेटृ [उन्मादे] इत्येके १.३२९ ॥ म्लेव् । भ्वा० सेट् आ० । म्लेवृ सेवने १.५७९ ॥ म्लै । भ्वा० अनिट् प० । म्लै हर्षक्षये १.१०५२ ॥ यक्ष् । चु० सेट् आ० । यक्ष पूजायाम् १०.२१५ ॥ यज् । भ्वा० अनिट् उ० । यज देवपूजासङ्गतिकरणदानेषु १.११५७ ॥ यत् । भ्वा० सेट् आ० । यती प्रयत्ने १.३० ॥ यत् । चु० सेट् उ० (१.३.७४) । यत निकारोपस्कारयोः १०.२६१ ॥ यन्त्र् । चु० सेट् उ० (१.३.७४) । यत्रि सङ्कोचने १०.३ ॥ यभ् । भ्वा० अनिट् प० । यभ मैथुने (विपरीतमैथुने) १.११३५ ॥ यम् । भ्वा० अनिट् प० । यम उपरमे १.११३९ ॥ यम् । चु० सेट् उ० (१.३.७४) । यम(म्) [यम] च परिवेषणे । चान्मित् १०.११९ ॥ यम् । यमो-परिवेषणे [मित्] १.९५३ ॥ यस् । दि० सेट् प० । यसु प्रयत्ने ४.१०७ ॥ या । अ० अनिट् प० । या प्रापणे २.४४ ॥ याच् । भ्वा० सेट् उ० । टुयाचृ याच्ञायाम् १.१००१ ॥ यु । चु० सेट् आ० । यु जुगुप्सायाम् १०.२३५ ॥ यु । अ० सेट् प० । यु मिश्रेणे-भिश्रणे च २.२७ ॥ यु । क्र्या० अनिट् उ० । युञ् बन्धने ९.११ ॥ युङ्ग् । भ्वा० सेट् प० । युगि- [वर्जने] १.१७५ ॥ युछ् । भ्वा० सेट् प० । युछ प्रमादे १.२४२ ॥ युज् । चु० सेट् उ० (१.३.७४) । युज- [संयमने] १०.३३८ ॥ युज् । दि० अनिट् आ० । युज समाधौ ४.७४ ॥ युज् । रु० अनिट् उ० । युजिर् योगे ७.७ ॥ युत् । भ्वा० सेट् आ० । युतृ- [भासने] १.३१ ॥ युध् । दि० अनिट् आ० । युध सम्प्रहारे ४.६९ ॥ युप् । दि० सेट् प० । युप- [विमोहने] ४.१४८ ॥ यूष् । भ्वा० सेट् प० । यूष हिंसायाम् १.७७५ ॥ येष् । भ्वा० सेट् आ० । येषृ [प्रयत्ने] इत्यन्ये १.७०२ ॥ यौट् । भ्वा० सेट् प० । यौटृ बन्धे १.३२६ ॥ रंह् । भ्वा० सेट् प० । रहि गतौ १.८३३ ॥ रंह् । चु० सेट् उ० (१.३.७४) । रहि- [[भाषार्थः] च] १०.३२९ ॥ रक् । चु० सेट् उ० (१.३.७४) । रक- [आस्वादने] १०.२६२ ॥ रक्ष् । भ्वा० सेट् प० । रक्ष पालने १.७४६ ॥ रख् । भ्वा० सेट् प० । रख- [गत्यर्थः] १.१४४ ॥ रग् । भ्वा० सेट् प० । रगे(म्) शङ्कायाम् १.८९४ ॥ रग् । चु० सेट् उ० (१.३.७४) । रग [आस्वादने] इत्यन्ये १०.२६५ ॥ रघ् । चु० सेट् उ० (१.३.७४) । रघ [आस्वादने] इत्येके १०.२६४ ॥ रङ्ख् । भ्वा० सेट् प० । रखि- [गत्यर्थः] १.१४५ ॥ रङ्ग (रङ्ग्) । चु० सेट् उ० (१.३.७४) । रङ्ग गतौ १०.३९७ ॥ रङ्ग् । भ्वा० सेट् प० । रगि- [गत्यर्थः] १.१५३ ॥ रङ्घ् । भ्वा० सेट् आ० । रघि- [गत्यर्थः] १.११२ ॥ रङ्घ् । चु० सेट् उ० (१.३.७४) । रघि- [[भाषार्थः] च] १०.३२६ ॥ रच (रच्) । चु० सेट् उ० (१.३.७४) । रच प्रतियत्ने १०.४०३ ॥ रञ्ज् । -रञ्जो-मन्ताश्च [मित्] १.९४० ॥ रञ्ज् । भ्वा० अनिट् उ० । रञ्ज रागे १.११५४ ॥ रञ्ज् । दि० अनिट् उ० । रञ्ज रागे ४.६३ ॥ रट (रट्) । चु० सेट् उ० (१.३.७४) । रट परिभाषणे १०.४६२ ॥ रट् । भ्वा० सेट् प० । रट [परिभाषणे] इत्येके १.३८७ ॥ रट् । भ्वा० सेट् प० । रट परिभाषणे १.३३४ ॥ रठ् । भ्वा० सेट् प० । रठ परिभाषणे १.३८६ ॥ रण् । भ्वा० सेट् प० । रण(म्) गतौ १.९०४ ॥ रण् । भ्वा० सेट् प० । रण- [शब्दार्थः] १.५१३ ॥ रण् । भ्वा० सेट् प० । रणि- [मित्] [इति भोजः] १.९३२ ॥ रण्व् । भ्वा० सेट् प० । रवि- [गत्यर्थः] १.६८० ॥ रद् । भ्वा० सेट् प० । रद विलेखने १.५५ ॥ रध् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । रध हिंसासंराद्ध्योः ४.९० ॥ रप् । भ्वा० सेट् प० । रप- [व्यक्तायां वाचि] १.४६७ ॥ रफ् । भ्वा० सेट् प० । रफ- [गतौ] १.४७९ ॥ रभ् । भ्वा० अनिट् आ० । रभ राभस्ये १.११२९ ॥ रम् । भ्वा० अनिट् आ० । रमु क्रीडायाम् । रम इति माधवः १.९८९ ॥ रम्फ् । भ्वा० सेट् प० । रफि- [गतौ] १.४८० ॥ रम्ब् । भ्वा० सेट् आ० । रबि- [शब्दे] १.४३६ ॥ रम्भ् । भ्वा० सेट् आ० । रभि [शब्दे] क्वचित्पठ्यते (इत्येके) १.४४९ ॥ रय् । भ्वा० सेट् आ० । रय गतौ १.५५४ ॥ रस (रस्) । चु० सेट् उ० (१.३.७४) । रस आस्वादनस्नेहनयोः १०.४७७ ॥ रस् । भ्वा० सेट् प० । रस शब्दे १.८१० ॥ रह (रह्) । चु० सेट् उ० (१.३.७४) । रह त्यागे १०.३९६ ॥ रह् । भ्वा० सेट् प० । रह त्यागे १.८३२ ॥ रह् । चु० सेट् उ० (१.३.७४) । रह(म्) त्यागे १०.१२२ ॥ रा । अ० अनिट् प० । रा दाने २.५२ ॥ राख् । भ्वा० सेट् प० । राखृ- [शोषणालमर्थ्योः] १.१३० ॥ राघ् । भ्वा० सेट् आ० । राघृ- [सामर्थ्ये] १.११८ ॥ राज् । भ्वा० सेट् उ० । राजृ दीप्तौ १.९५६ ॥ राध् । दि० अनिट् प० । राधो-कर्मकाद्वृद्धावेव ४.७७ ॥ राध् । स्वा० अनिट् प० । राध- [संसिद्धौ] ५.१८ ॥ रास् । भ्वा० सेट् आ० । रासृ शब्दे १.७१३ ॥ रि । स्वा० सेट् प० । रि- [ऋ-] [हिंसायाम्] ५.३२ ॥ रि । तु० अनिट् प० । रि- [गतौ] ६.१४० ॥ रिख् । भ्वा० सेट् प० । रिख- [गत्यर्थः [इत्यपि केचित्]] १.१६८ ॥ रिङ्ख् । भ्वा० सेट् प० । रिखि- [गत्यर्थः [इत्यपि केचित्]] १.१६९ ॥ रिङ्ग् । भ्वा० सेट् प० । रिगि- [गत्यर्थः] १.१६४ ॥ रिच् । चु० सेट् उ० (१.३.७४) । रिच वियोजनसम्पर्चनयोः १०.३४८ ॥ रिच् । रु० अनिट् उ० । रिचिर् विरेचने ७.४ ॥ रिण्व् । भ्वा० सेट् प० । रिवि- [गत्यर्थः] १.६७९ ॥ रिफ् । तु० सेट् प० । रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ६.२६ ॥ रिश् । तु० अनिट् प० । रिश हिंसायाम् ६.१५६ ॥ रिष् । भ्वा० सेट् प० । रिष हिंसार्थाः १.७९० ॥ रिष् । दि० सेट् प० । रिष हिंसायाम् ४.१४४ ॥ रिह् । तु० सेट् प० । रिह [कत्थनयुद्धनिन्दाहिंसादानेषु] इत्येके ६.२७ ॥ री । दि० अनिट् आ० । (ओ)रीङ् श्रवणे ४.३३ ॥ री । क्र्या० अनिट् प० । री गतिरेषणयोः ९.३५ ॥ रुंश् । चु० सेट् उ० (१.३.७४) । रुशि- [[भाषार्थः] च] १०.३१९ ॥ रुंस् । चु० सेट् उ० (१.३.७४) । रुसि- [[भाषार्थः] च] १०.३२१ ॥ रु । भ्वा० अनिट् आ० । रुङ् गतिरोषणयोः १.१११४ ॥ रु । अ० सेट् प० । रु शब्दे २.२८ ॥ रुच् । भ्वा० सेट् आ० । रुच दीप्तावभिप्रीतौ च १.८४७ ॥ रुज् । चु० सेट् उ० (१.३.७४) । रुज हिंसायाम् १०.३३५ ॥ रुज् । तु० अनिट् प० । रुजो भङ्गे ६.१५२ ॥ रुट् । भ्वा० सेट् आ० । रुट- [उपघाते (प्रतिघाते)] १.८४९ ॥ रुट् । चु० सेट् उ० (१.३.७४) । रुट [रोषे] इत्येके १०.१८८ ॥ रुट् । चु० सेट् उ० (१.३.७४) । रुट- [[भाषार्थः] च] १०.३१४ ॥ रुठ् । भ्वा० सेट् प० । रुठ- [उपघाते] १.३८९ ॥ रुण्ट् । भ्वा० सेट् प० । रुटि- [स्तेये] १.३७१ ॥ रुण्ठ् । भ्वा० सेट् प० । रुठि [गतौ] १.४०० ॥ रुण्ठ् । भ्वा० सेट् प० । रुठि- [[स्तेये] इत्येके] १.३७३ ॥ रुण्ड् । भ्वा० सेट् प० । रुडि- [[स्तेये] इत्यपरे] १.३७५ ॥ रुद् । अ० सेट् प० । रुदिर् अश्रुविमोचने २.६२ ॥ रुध् । रु० अनिट् उ० । रुधिर् आवरणे ७.१ ॥ रुप् । दि० सेट् प० । रुप- [विमोहने] ४.१४९ ॥ रुश् । तु० अनिट् प० । रुश- [हिंसायाम्] ६.१५५ ॥ रुष् । भ्वा० सेट् प० । रुष- [हिंसार्थः] १.७८९ ॥ रुष् । चु० सेट् उ० (१.३.७४) । रुष रोषे १०.१८७ ॥ रुष् । दि० सेट् प० । रुष [हिंसायाम्] (रोषे) ४.१४३ ॥ रुह् । भ्वा० अनिट् प० । रुह बीजजन्मनि प्रादुर्भावे च १.९९५ ॥ रूक्ष (रूक्ष्) । चु० सेट् उ० (१.३.७४) । रूक्ष पारुष्ये १०.४५२ ॥ रूप (रूप्) । चु० सेट् उ० (१.३.७४) । रूप रूपक्रियायाम् १०.४७९ ॥ रूष् । भ्वा० सेट् प० । रूष भूषायाम् १.७७२ ॥ रेक् । भ्वा० सेट् आ० । रेकृ शङ्कायाम् १.८५ ॥ रेज् । भ्वा० सेट् आ० । (रेजृ दीप्तौ) १.२०६ ॥ रेट् । भ्वा० सेट् उ० । रेटृ परिभाषणे १.१००२ ॥ रेप् । भ्वा० सेट् आ० । रेपृ- [गतौ] १.४३० ॥ रेभ् । भ्वा० सेट् आ० । रेभृ शब्दे १.४४७ ॥ रेव् । भ्वा० सेट् आ० । रेवृ प्लवगतौ १.५८४ ॥ रेष् । भ्वा० सेट् आ० । रेषृ- [अव्यक्ते शब्दे] १.७०७ ॥ रै । भ्वा० अनिट् प० । रै शब्दे १.१०५७ ॥ रोड् । भ्वा० सेट् प० । रोडृ- [उन्मादे] १.४१२ ॥ रौड् । भ्वा० सेट् प० । रौडृ अनादरे १.४११ ॥ लक्ष् । चु० सेट् आ० । लक्ष आलोचने १०.२१९ ॥ लक्ष् । चु० सेट् उ० (१.३.७४) । लक्ष दर्शनाङ्कनयोः १०.६ ॥ लख् । भ्वा० सेट् प० । लख- [गत्यर्थः] १.१४६ ॥ लग् । भ्वा० सेट् प० । लगे(म्) सङ्गे १.८९५ ॥ लग् । चु० सेट् उ० (१.३.७४) । लग आस्वादने १०.२६३ ॥ लङ्ख् । भ्वा० सेट् प० । लखि- [गत्यर्थः] १.१४७ ॥ लङ्ग् । भ्वा० सेट् प० । लगि- [गत्यर्थः] १.१५४ ॥ लङ्घ् । भ्वा० सेट् आ० । लघि गत्यर्थः । लघि भोजननिवृत्तावपि १.११३ ॥ लङ्घ् । भ्वा० सेट् प० । लघि शोषणे (भाषायां दीप्तौ सीमातिक्रमे च) १.१८२ ॥ लङ्घ् । चु० सेट् उ० (१.३.७४) । लघि- [[भाषार्थः] च] १०.३२७ ॥ लङ्घ् । चु० सेट् उ० (१.३.७४) । लघि- [भाषार्थः] १०.२९१ ॥ लछ् । भ्वा० सेट् प० । लछ- [लक्षणे] १.२३४ ॥ लज (लज्) । चु० सेट् उ० (१.३.७४) । लज प्रकाशने १०.४६३ ॥ लज् । भ्वा० सेट् प० । लज- [भर्जने] १.२७१ ॥ लज् । चु० सेट् उ० (१.३.७४) । लज [अपवारणे] इत्येके १०.१६ ॥ लज् । तु० सेट् आ० । ओलजी- [व्रीडायाम् (व्रीडे)] ६.१० ॥ लज्ज् । तु० सेट् आ० । ओलस्जी व्रीडायाम् (व्रीडे) ६.११ ॥ लञ्ज् (लञ्ज्) । चु० सेट् उ० (१.३.७४) । लजि [प्रकाशने] इत्येके १०.४६५ ॥ लञ्ज् । भ्वा० सेट् प० । लजि भर्जने १.२७२ ॥ लञ्ज् । चु० सेट् उ० (१.३.७४) । लजि- [[भाषार्थः] च] १०.३१५ ॥ लञ्ज् । चु० सेट् उ० (१.३.७४) । लजि- [हिंसाबलादाननिकेतनेषु] १०.४८ ॥ लट् । भ्वा० सेट् प० । लट बाल्ये १.३३५ ॥ लड् । भ्वा० सेट् प० । लड विलासे १.४१५ ॥ लड् । चु० सेट् उ० (१.३.७४) । लड उपसेवायाम् १०.१० ॥ लड् । जिह्वोन्मथने लडिः [मित्] १.९२६ ॥ लण्ड् । चु० सेट् उ० (१.३.७४) । ओलडि [ओलडि] उत्क्षेपने । उलडि इत्यन्ये १०.१३ ॥ लण्ड् । चु० सेट् उ० (१.३.७४) । लडि- [[भाषार्थः] च] १०.३३१ ॥ लप् । भ्वा० सेट् प० । लप व्यक्तायां वाचि १.४६८ ॥ लभ् । भ्वा० अनिट् आ० । डुलभष् प्राप्तौ १.११३० ॥ लम्ब् । भ्वा० सेट् आ० । लबि [शब्दे] अवस्रंसने (च) १.४३९ ॥ लम्ब् । भ्वा० सेट् आ० । लबि- [शब्दे] १.४३७ ॥ लम्भ् । भ्वा० सेट् आ० । लभि च [[शब्दे] क्वचित्पठ्यते] १.४५० ॥ लय् । भ्वा० सेट् आ० । लय च [गतौ] १.५५५ ॥ लर्ब् । भ्वा० सेट् प० । लर्ब- [गतौ] १.४८३ ॥ लल् । भ्वा० सेट् प० । लल [विलासे] इत्येके (ईप्सायाम्) १.४१६ ॥ लल् । चु० सेट् आ० । लल ईप्सायाम् १०.२१० ॥ लष् । भ्वा० सेट् उ० । लष कान्तौ १.१०३३ ॥ लस् । भ्वा० सेट् प० । लस [शब्दे] श्लेषणक्रीडनयोः (च) १.८११ ॥ लस् । चु० सेट् उ० (१.३.७४) । लस शिल्पयोगे १०.२५३ ॥ लस्ज् । तु० सेट् आ० । ओलस्जी व्रीडायाम् (व्रीडे) ६.११ ॥ ला । अ० अनिट् प० । ला आदाने (दाने) २.५३ ॥ लाख् । भ्वा० सेट् प० । लाखृ- [शोषणालमर्थ्योः] १.१३१ ॥ लाघ् । भ्वा० सेट् आ० । लाघृ- [सामर्थ्ये] १.११९ ॥ लाज् । भ्वा० सेट् प० । लाज- [[भर्जने] भर्त्सने च] १.२७३ ॥ लाञ्छ् । भ्वा० सेट् प० । लाछि लक्षणे १.२३५ ॥ लाञ्ज् । भ्वा० सेट् प० । लाजि [भर्जने] भर्त्सने च १.२७४ ॥ लाभ (लाभ्) । चु० सेट् उ० (१.३.७४) । लाभ प्रेरणे १०.४८२ ॥ लिख् । भ्वा० सेट् प० । लिख- [गत्यर्थः [इत्यपि केचित्]] १.१७० ॥ लिख् । तु० सेट् प० । लिख अक्षरविन्यासे ६.९२ ॥ लिङ्ख् । भ्वा० सेट् प० । लिखि- [गत्यर्थः [इत्यपि केचित्]] १.१७१ ॥ लिङ्ग् । भ्वा० सेट् प० । लिगि गत्यर्थाः १.१६५ ॥ लिङ्ग् । चु० सेट् उ० (१.३.७४) । लिगि चित्रीकरणे १०.२६७ ॥ लिञ्ज् । चु० सेट् उ० (१.३.७४) । लिजि- [भाषार्थः] १०.२८८ ॥ लिप् । तु० अनिट् उ० । लिप उपदेहे ६.१६९ ॥ लिश् । दि० अनिट् आ० । लिश अल्पीभावे ४.७६ ॥ लिश् । तु० अनिट् प० । लिश गतौ ६.१५७ ॥ लिह् । अ० अनिट् उ० । लिह आस्वादने २.६ ॥ ली । चु० सेट् उ० (१.३.७४) । ली द्रवीकरणे १०.३४३ ॥ ली । दि० अनिट् आ० । (ओ)लीङ् श्लेषणे ४.३४ ॥ ली । क्र्या० अनिट् प० । ली श्लेषणे ९.३६ ॥ लुञ्च् । भ्वा० सेट् प० । लुञ्च अपनयने १.२१४ ॥ लुञ्ज् । चु० सेट् उ० (१.३.७४) । लुजि हिंसाबलादाननिकेतनेषु १०.४९ ॥ लुञ्ज् । चु० सेट् उ० (१.३.७४) । लुजि- [भाषार्थः] १०.२८९ ॥ लुट् । भ्वा० सेट् आ० । लुट- [उपघाते (प्रतिघाते)] १.८५० ॥ लुट् । भ्वा० सेट् प० । लुट विलोडने १.३५१ ॥ लुट् । चु० सेट् उ० (१.३.७४) । लुट- [भाषार्थः] १०.२८४ ॥ लुट् । दि० सेट् प० । लुट विलोडने ४.१३३ ॥ लुट् । तु० सेट् प० । लुट संश्लेषणे ६.१०९ ॥ लुठ् । भ्वा० सेट् आ० । लुठ [उपघाते (प्रतिघाते)] १.८५१ ॥ लुठ् । भ्वा० सेट् प० । लुठ- [उपघाते] १.३९० ॥ लुठ् । दि० सेट् प० । लुठ [विलोडने] इत्येके ४.१३४ ॥ लुठ् । तु० सेट् प० । लुठ [संश्लेषणे] इत्येके ६.११० ॥ लुड् । भ्वा० सेट् प० । लुड [विलोडने] इत्येके १.३५२ ॥ लुड् । तु० सेट् प० । लुड [संश्लेषणे] इत्यन्ये ६.१११ ॥ लुण्ट् । भ्वा० सेट् प० । लुटि स्तेये १.३७२ ॥ लुण्ट् । चु० सेट् उ० (१.३.७४) । लुण्ट स्तेये १०.३९ ॥ लुण्ठ् । भ्वा० सेट् प० । लुठि [स्तेये] इत्येके १.३७४ ॥ लुण्ठ् । भ्वा० सेट् प० । लुठि आलस्ये प्रतिघाते च १.३९८ ॥ लुण्ठ् । भ्वा० सेट् प० । लुठि गतौ १.४०१ ॥ लुण्ठ् । चु० सेट् उ० (१.३.७४) । लुण्ठ [स्तेये] इति केचित् १०.४० ॥ लुण्ड् । भ्वा० सेट् प० । लुडि [स्तेये] इत्यपरे १.३७६ ॥ लुन्थ् । भ्वा० सेट् प० । लुथि- [हिंसासङ्क्लेशनयोः] १.४७ ॥ लुप् । दि० सेट् प० । लुप विमोहने ४.१५० ॥ लुप् । तु० अनिट् उ० । लुपॢ छेदने ६.१६७ ॥ लुभ् । दि० सेट् प० । लुभ गार्द्ध्ये (गार्ध्न्ये) ४.१५३ ॥ लुभ् । तु० सेट् प० । लुभ विमोहने ६.२५ ॥ लुम्ब् । भ्वा० सेट् प० । लुबि- [अर्दने] १.४९३ ॥ लुम्ब् । चु० सेट् उ० (१.३.७४) । लुबि- [अदर्शने । अर्दन इत्येके] १०.१५९ ॥ लू । क्र्या० सेट् उ० । लूञ् छेदने ९.१६ ॥ लूष् । भ्वा० सेट् प० । लूष- [भूषायाम्] १.७७१ ॥ लूष् । चु० सेट् उ० (१.३.७४) । लूष हिंसायाम् १०.१०० ॥ लेप् । भ्वा० सेट् आ० । लेपृ गतौ १.४३१ ॥ लोक् । भ्वा० सेट् आ० । लोकृ दर्शने १.८० ॥ लोक् । चु० सेट् उ० (१.३.७४) । लोकृ- [भाषार्थः] १०.३०७ ॥ लोच् । भ्वा० सेट् आ० । लोचृ दर्शने १.१८८ ॥ लोच् । चु० सेट् उ० (१.३.७४) । लोचृ- [भाषार्थः] १०.३०८ ॥ लोड् । भ्वा० सेट् प० । लोडृ उन्मादे १.४१३ ॥ लोष्ट् । भ्वा० सेट् आ० । लोष्ट सङ्घाते १.२९१ ॥ वक्ष् । भ्वा० सेट् प० । वक्ष रोषे । सङ्घात इत्येके १.७५३ ॥ वख् । भ्वा० सेट् प० । वख- [गत्यर्थः] १.१३८ ॥ वङ्क् । भ्वा० सेट् आ० । वकि कौटिल्ये १.९३ ॥ वङ्क् । भ्वा० सेट् आ० । वकि- [गत्यर्थः] १.१०० ॥ वङ्ख् । भ्वा० सेट् प० । वखि- [गत्यर्थः] १.१३९ ॥ वङ्ग् । भ्वा० सेट् प० । वगि- [गत्यर्थः] १.१५६ ॥ वङ्घ् । भ्वा० सेट् आ० । वघि- [गत्याक्षेपे । गतौ गत्यारम्भे चेत्यपरे] १.११६ ॥ वच् । चु० सेट् उ० (१.३.७४) । वच परिभाषणे १०.३८० ॥ वच् । अ० अनिट् प० । वच परिभाषणे २.५८ ॥ वज् । भ्वा० सेट् प० । वज- [गतौ] १.२८५ ॥ वञ्च् । भ्वा० सेट् प० । वञ्चु- [गत्यर्थः] १.२१६ ॥ वञ्च् । चु० सेट् आ० । वञ्चु प्रलम्भने १०.२२७ ॥ वट (वट्) । चु० सेट् उ० (१.३.७४) । वट ग्रन्थे १०.३९५ ॥ वट (वट्) । चु० सेट् उ० (१.३.७४) । वट विभाजने १०.४६१ ॥ वट् । भ्वा० सेट् प० । वट वेष्टने १.३३७ ॥ वट् । भ्वा० सेट् प० । वट(म्)- [परिभाषणे] १.८८८ ॥ वठ् । भ्वा० सेट् प० । वठ स्थौल्ये १.३८२ ॥ वण् । भ्वा० सेट् प० । वण- [शब्दार्थः] १.५१४ ॥ वण्ट् (वण्ट्) । चु० सेट् उ० (१.३.७४) । वटि- [[प्रकाशने] इत्येके] १०.४६४ ॥ वण्ट् । भ्वा० सेट् प० । वटि- विभाजने १.३७७ ॥ वण्ट् । चु० सेट् उ० (१.३.७४) । वटि विभाजने १०.७३ ॥ वण्ठ् । भ्वा० सेट् आ० । वठि एकचर्यायाम् १.२९५ ॥ वण्ड् । भ्वा० सेट् आ० । वडि विभाजने १.३०४ ॥ वण्ड् । चु० सेट् उ० (१.३.७४) । वडि [विभाजने] इत्येके १०.७४ ॥ वद् । भ्वा० सेट् प० । वद व्यक्तायां वाचि १.११६४ ॥ वद् । चु० सेट् उ० (१.३.७४) (आ०) । वद (वद) सन्देशवचने १०.३७९ ॥ वन् । भ्वा० सेट् प० । वन शब्दे १.५३३ ॥ वन् । भ्वा० सेट् प० । वन- [सम्भक्तौ] १.५३४ ॥ वन् । भ्वा० सेट् प० । वनु(म्) च नोच्यते (नोपलभ्यते) १.९१५ ॥ वन् । त० सेट् आ० (प०) । वनु (वनु) याचने ८.८ ॥ वन् । वनु- [[अनुपसर्गाद्वा] च] [मित्] १.९४७ ॥ वन्द् । भ्वा० सेट् आ० । वदि अभिवादनस्तुत्योः १.११ ॥ वप् । भ्वा० अनिट् उ० । डुवप (टुवप) बीजसन्ताने । छेदने-पि १.११५८ ॥ वभ्र् । भ्वा० सेट् प० । वभ्र- (बभ्र-) [गत्यर्थः] १.६३८ ॥ वम् । -वमां [अनुपसर्गाद्वा] च [मित्] १.९४८ ॥ वम् । भ्वा० सेट् प० । टुवम उद्गिरणे १.९८४ ॥ वय् । भ्वा० सेट् आ० । वय- [गतौ] १.५४७ ॥ वर (वर्) । चु० सेट् उ० (१.३.७४) । वर ईप्सायाम् १०.३९० ॥ वर्च् । भ्वा० सेट् आ० । वर्च दीप्तौ १.१८६ ॥ वर्ण (वर्ण्) । चु० सेट् उ० (१.३.७४) । वर्ण वर्णक्रियाविस्तारगुणवचनेषु । बहुलमेतन्निदर्शनम् (इत्येके) १०.४८४ ॥ वर्ण् । चु० सेट् उ० (१.३.७४) । वर्ण- [प्रेरणे] । वर्ण वर्णन इत्येके १०.२५ ॥ वर्ध् । चु० सेट् उ० (१.३.७४) । वर्ध छेदनपूरनयोः १०.१५६ ॥ वर्ष् । भ्वा० सेट् आ० । वर्ष स्नेहने १.६९७ ॥ वर्ह् । भ्वा० सेट् आ० । वर्ह- [परिभाषणहिंसाच्छादनेषु] १.७२७ ॥ वर्ह् । चु० सेट् उ० (१.३.७४) । बर्ह- (वर्ह-) [भाषार्थः] १०.३०० ॥ वर्ह् । चु० सेट् उ० (१.३.७४) । वर्ह [हिंसायाम्] इत्येके १०.१७५ ॥ वल् । भ्वा० सेट् आ० । वल- (बल-) [संवरणे सञ्चलने च] १.५६४ ॥ वल् । भ्वा० सेट् प० । वलि- [मित्] [इति भोजः] १.९३० ॥ वल्क् । चु० सेट् उ० (१.३.७४) । वल्क परिभाषणे १०.५४ ॥ वल्ग् । भ्वा० सेट् प० । वल्ग- [गत्यर्थः] १.१५२ ॥ वल्भ् । भ्वा० सेट् आ० । वल्भ भोजने १.४५६ ॥ वल्ल् । भ्वा० सेट् आ० । वल्ल संवरणे सञ्चलने च १.५६५ ॥ वल्ह् । भ्वा० सेट् आ० । वल्ह परिभाषणहिंसाच्छादनेषु १.७२८ ॥ वल्ह् । चु० सेट् उ० (१.३.७४) । बल्ह- (वल्ह-) [भाषार्थः] १०.३०१ ॥ वश् । अ० सेट् प० । वश कान्तौ २.७५ ॥ वष् । भ्वा० सेट् प० । वष- [हिंसार्थः] १.७८७ ॥ वष्क् । भ्वा० सेट् आ० । वस्क- (वष्क-) [गत्यर्थः] १.१०६ ॥ वस (वस्) । चु० सेट् उ० (१.३.७४) । वस निवासे १०.४८८ ॥ वस् । भ्वा० अनिट् प० । वस निवासे १.११६० ॥ वस् । चु० सेट् उ० (१.३.७४) । वस स्नेहच्छेदापहरणेषु १०.२७३ ॥ वस् । अ० सेट् आ० । वस आच्छादने २.१३ ॥ वस् । दि० सेट् प० । वसु स्तम्भे ४.१११ ॥ वस्क् । भ्वा० सेट् आ० । वस्क- (वष्क-) [गत्यर्थः] १.१०६ ॥ वस्त् । चु० सेट् आ० । वस्त [अर्दने] इत्येके १०.२०५ ॥ वह् । भ्वा० अनिट् उ० । वह प्रापणे १.११५९ ॥ वा । अ० अनिट् प० । वा गतिगन्धनयोः २.४५ ॥ वाङ्क्ष् । भ्वा० सेट् प० । वाक्षि- [काङ्क्षायाम्] १.७६१ ॥ वाञ्छ् । भ्वा० सेट् प० । वाछि इच्छायाम् १.२३६ ॥ वाड् । भ्वा० सेट् आ० । वाडृ [आप्लाव्ये] इत्येके १.३२१ ॥ वात (वात्) । चु० सेट् उ० (१.३.७४) । वात सुखसेवनयोः १०.४२४ ॥ वावृत् । दि० सेट् आ० । वावृतु [वरणे (वर्तने)] इति केचित् ४.५६ ॥ वाश् । दि० सेट् आ० । वाश‍ृ शब्दे ४.५९ ॥ वास (वास्) । चु० सेट् उ० (१.३.७४) । वास उपसेवायाम् १०.४२६ ॥ वाह् । भ्वा० सेट् आ० । बाहृ- (वाहृ) प्रयत्ने १.७३२ ॥ विच् । रु० अनिट् उ० । विचिर् पृथग्भावे ७.५ ॥ विछ् । चु० सेट् उ० (१.३.७४) । विछ- [भाषार्थः] १०.३०४ ॥ विछ् । तु० सेट् प० । विछ गतौ ६.१५९ ॥ विज् । जु० अनिट् उ० । विजिर् पृथग्भावे ३.१३ ॥ विज् । तु० सेट् आ० । ओविजी भयचलनयोः ६.९ ॥ विज् । रु० सेट् प० । ओविजी भयचलनयोः ७.२३ ॥ विट् । भ्वा० सेट् प० । विट शब्दे १.३५४ ॥ विथ् । भ्वा० सेट् आ० । विथृ- [याचने] १.३३ ॥ विद् । चु० सेट् आ० । विद चेतनाख्याननिवासेषु १०.२३२ ॥ विद् । अ० सेट् प० । विद ज्ञाने २.५९ ॥ विद् । दि० अनिट् आ० । विद सत्तायाम् ४.६७ ॥ विद् । तु० सेट् उ० । विदॢ लाभे ६.१६८ ॥ विद् । रु० अनिट् आ० । विद विचारणे ७.१३ ॥ विध् । तु० सेट् प० । विध विधाने ६.५० ॥ विप् । चु० सेट् उ० (१.३.७४) । विप- [क्षेपे] चेत्येके १०.१३८ ॥ विल् । चु० सेट् उ० (१.३.७४) । विल क्षेपे १०.९४ ॥ विल् । तु० सेट् प० । विल संवरणे ६.८५ ॥ विश् । तु० अनिट् प० । विश प्रवेशने ६.१६० ॥ विष् । भ्वा० सेट् प० । विषु- [सेचने] १.७९४ ॥ विष् । जु० अनिट् उ० । विषॢ व्याप्तौ ३.१४ ॥ विष् । क्र्या० अनिट् प० । विष विप्रयोगे ९.६२ ॥ विष्क (विष्क्) । चु० सेट् उ० (१.३.७४) । विष्क दर्शने १०.४८६ ॥ विष्क् । चु० सेट् आ० । विष्क हिंसायाम् १०.२०७ ॥ विस् । भ्वा० सेट् प० । विस- [गतौ] १.८१८ ॥ विस् । दि० सेट् प० । बिस [प्रेरणे] इत्येके ४.१२४ ॥ वी । अ० अनिट् प० । वी गतिप्रजनकान्त्यसनखादनेषु २.४३ ॥ वीज् । भ्वा० सेट् आ० । (वीज गतौ) १.२०९ ॥ वीर (वीर्) । चु० सेट् आ० । वीर विक्रान्तौ १०.४४५ ॥ वुङ्ग् । भ्वा० सेट् प० । वुगि [वर्जने] इत्येके १.१७८ ॥ वुस् । दि० सेट् प० । वुस [विभागे] इति केचित् ४.११८ ॥ वृंह् । भ्वा० सेट् प० । बृहि (वृहि) वृद्धौ । बृहि (वृहि) शब्दे च १.८३७ ॥ वृंह् । चु० सेट् उ० (१.३.७४) । बृहि- (वृहि-) [भाषार्थः] १०.२९९ ॥ वृ । चु० सेट् उ० (१.३.७४) । वृञ् आवरणे १०.३४५ ॥ वृ । स्वा० सेट् उ० । वृञ् वरणे ५.८ ॥ वृ । क्र्या० सेट् आ० । वृङ् सम्भक्तौ ९.४५ ॥ वृक् । भ्वा० सेट् आ० । वृक आदाने १.९७ ॥ वृक्ष् । भ्वा० सेट् आ० । वृक्ष वरणे १.६८८ ॥ वृज् । चु० सेट् उ० (१.३.७४) । वृजी वर्जने १०.३४४ ॥ वृज् । अ० सेट् आ० । वृजी वर्जने २.२२ ॥ वृज् । रु० सेट् प० । वृजी वर्जने ७.२४ ॥ वृञ्ज् । अ० सेट् आ० । वृजि [वर्जने] इत्येके २.२३ ॥ वृण् । तु० सेट् प० । वृण च [प्रीणने] ६.५६ ॥ वृत् । भ्वा० सेट् आ० । वृतु वर्तने १.८६२ ॥ वृत् । चु० सेट् उ० (१.३.७४) । वृतु- [भाषार्थः] १०.३१२ ॥ वृत् । दि० सेट् आ० । वृतु वरणे (वर्तने) ४.५५ ॥ वृध् । भ्वा० सेट् आ० । वृधु वृधौ १.८६३ ॥ वृध् । चु० सेट् उ० (१.३.७४) । वृधु भाषार्थाः १०.३१३ ॥ वृश् । दि० सेट् प० । वृश वरणे ४.१३९ ॥ वृष् । भ्वा० सेट् प० । वृषु- [सेचने हिंसासङ्क्लेशनयोश्च] १.८०३ ॥ वृष् । चु० सेट् आ० । वृष शक्तिबन्धने १०.२२८ ॥ वृह् । भ्वा० सेट् प० । बृह- (वृह-) [वृद्धौ] । बृहिर् (वृहिर्) [वृद्धौ [शब्दे च]] इत्येके १.८३६ ॥ वृह् । तु० सेट् प० । वृहू उद्यमने ६.७३ ॥ वॄ । क्र्या० सेट् उ० । वॄञ् वरणे ९.१९ ॥ वॄ । क्र्या० सेट् प० । वॄ वरणे । भरण इत्येके ९.२३ ॥ वे । भ्वा० अनिट् उ० । वेञ् तन्तुसन्ताने १.११६१ ॥ वेण् । भ्वा० सेट् उ० । वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु १.१०१८ ॥ वेथ् । भ्वा० सेट् आ० । वेथृ याचने १.३४ ॥ वेन् । भ्वा० सेट् उ० । वेनृ [गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु] इत्येके १.१०१९ ॥ वेप् । भ्वा० सेट् आ० । टुवेपृ कम्पने १.४२५ ॥ वेल (वेल्) । चु० सेट् उ० (१.३.७४) । वेल कालोपदेशे १०.४२१ ॥ वेल् । भ्वा० सेट् प० । वेलृ- [चलने] १.६१४ ॥ वेल्ल् । भ्वा० सेट् प० । वेल्ल (वेह्ल) चलने १.६१९ ॥ वेवी । अ० सेट् आ० । वेवीङ् वेतिना तुल्ये २.७२ ॥ वेष्ट् । भ्वा० सेट् आ० । वेष्ट वेष्टने १.२८८ ॥ वेस् । भ्वा० सेट् प० । वेस- [गतौ] १.८१९ ॥ वेह् । भ्वा० सेट् आ० । वेहृ- (बेहृ-) [प्रयत्ने] १.७३० ॥ वेह्ल् । भ्वा० सेट् प० । वेल्ल (वेह्ल) चलने १.६२० ॥ वै । भ्वा० अनिट् प० । ओवै शोषणे १.१०७० ॥ व्यच् । तु० सेट् प० । व्यच व्याजीकरणे ६.१३ ॥ व्यथ् । भ्वा० सेट् आ० । व्यथ(म्) भयसञ्चलनयोः १.८६८ ॥ व्यध् । दि० अनिट् प० । व्यध ताडने ४.७८ ॥ व्यप् । चु० सेट् उ० (१.३.७४) । व्यप क्षेपे १०.१३६ ॥ व्यय (व्यय्) । चु० सेट् उ० (१.३.७४) । व्यय वित्तसमुत्सर्गे १०.४७८ ॥ व्यय् । भ्वा० सेट् उ० । व्यय गतौ १.१०२४ ॥ व्यय् । चु० सेट् उ० (१.३.७४) । व्यय- [क्षेपे [चत्येके]] १०.१३७ ॥ व्युष् । दि० सेट् प० । व्युष दाहे ४.८ ॥ व्युष् । दि० सेट् प० । व्युष विभागे ४.११४ ॥ व्युस् । चु० सेट् उ० (१.३.७४) । व्युस [हसने । सहने चेत्येके] इत्येके १०.२७६ ॥ व्युस् । दि० सेट् प० । व्युस [विभागे] इत्येके ४.११५ ॥ व्ये । भ्वा० अनिट् उ० । व्येञ् संवरणे १.११६२ ॥ व्रज् । भ्वा० सेट् प० । (व्रज-) [गतौ] १.२४७ ॥ व्रज् । भ्वा० सेट् प० । व्रज गतौ १.२८६ ॥ व्रज् । चु० सेट् उ० (१.३.७४) । व्रज मार्गसंस्कारगत्योः १०.१०९ ॥ व्रञ्ज् । भ्वा० सेट् प० । (व्रजि-) [गतौ] १.२४८ ॥ व्रण (व्रण्) । चु० सेट् उ० (१.३.७४) । व्रण गात्रविचूर्णने १०.४८३ ॥ व्रण् । भ्वा० सेट् प० । व्रण- (ब्रण-) [शब्दार्थः] १.५१९ ॥ व्रश्च् । तु० सेट् प० । ओव्रश्चू छेदने ६.१२ ॥ व्री । दि० अनिट् आ० । (ओ)व्रीङ् वृणोत्यर्थे ४.३५ ॥ व्री । क्र्या० अनिट् प० । व्री वरणे ९.४० ॥ व्रीड् । दि० सेट् प० । व्रीड चोदने लज्जायां च ४.२१ ॥ व्रुड् । तु० सेट् प० । व्रुड संवरणे ६.१२७ ॥ व्रूष् । चु० सेट् उ० (१.३.७४) । व्रूष [हिंसायाम्] इत्यन्ये १०.१७६ ॥ व्रूस् । चु० सेट् उ० (१.३.७४) । व्रूस- [[हिंसायाम्] इत्येके] १०.१७४ ॥ व्ली । क्र्या० अनिट् प० । व्ली वरणे ९.३७ ॥ शंस् । भ्वा० सेट् प० । शंसु स्तुतौ । दुर्गतावपीत्येके (इति दुर्गः) १.८२९ ॥ शक् । दि० अनिट् उ० । शक विभाषितो मर्षणे ४.८४ ॥ शक् । स्वा० अनिट् प० । शकॢ शक्तौ ५.१७ ॥ शङ्क् । भ्वा० सेट् आ० । शकि शङ्कायाम् १.९१ ॥ शच् । भ्वा० सेट् आ० । शच व्यक्तायां वाचि १.१८९ ॥ शट् । भ्वा० सेट् प० । शट रुजाविशरणगत्यवसादनेषु १.३३६ ॥ शठ (शठ्) । चु० सेट् उ० (१.३.७४) । शठ- [सम्यगवभाषणे] १०.३९२ ॥ शठ् । भ्वा० सेट् प० । शठ [हिंसासङ्क्लेशनयोः] कैतवे च १.३९४ ॥ शठ् । चु० सेट् आ० । शठ श्लाघायाम् १०.२१४ ॥ शठ् । चु० सेट् उ० (१.३.७४) । शठ- [असंस्कारगत्योः] १०.४१ ॥ शण् । भ्वा० सेट् प० । शण(म्)- [[गतौ] दाने च] । शण गतावित्यन्ये १.९०६ ॥ शण्ड् । भ्वा० सेट् आ० । शडि रुजायां सङ्घाते च १.३१३ ॥ शद् । भ्वा० अनिट् प० । शदॢ शातने १.९९१ ॥ शद् । तु० अनिट् प० । शदॢ शातने ६.१६४ ॥ शप् । भ्वा० अनिट् उ० । शप आक्रोशे १.११५५ ॥ शप् । दि० अनिट् उ० । शप आक्रोशे ४.६४ ॥ शब्द् । चु० सेट् उ० (१.३.७४) । शब्द [भाषणे] (शब्दक्रियायाम् ।) उपसर्गादाविष्कारे च १०.२३९ ॥ शम् । चु० सेट् आ० । शम- [आलोचने] १०.२१८ ॥ शम् । दि० सेट् प० । शमु उपशमे ४.९८ ॥ शम् । शमो दर्शने [मित्] १.९५२ ॥ शम्ब् । चु० सेट् उ० (१.३.७४) । शम्ब [सम्बन्धने] च १०.३१ ॥ शर्ब् । भ्वा० सेट् प० । शर्ब- [गतौ] १.४८९ ॥ शर्व् । भ्वा० सेट् प० । शर्व- [हिंसायाम्] १.६६८ ॥ शल् । भ्वा० सेट् आ० । शल चलनसंवरणयोः १.५६३ ॥ शल् । भ्वा० सेट् प० । शल- [गतौ] १.९७७ ॥ शल्भ् । भ्वा० सेट् आ० । शल्भ कत्थने १.४५५ ॥ शव् । भ्वा० सेट् प० । शव गतौ १.८२६ ॥ शश् । भ्वा० सेट् प० । शश प्लुतगतौ १.८२७ ॥ शष् । भ्वा० सेट् प० । शष- [हिंसार्थः] १.७८६ ॥ शस् । भ्वा० सेट् प० । शसु हिंसायाम् १.८२८ ॥ शाख् । भ्वा० सेट् प० । शाखृ- [व्याप्तौ] १.१३४ ॥ शाड् । भ्वा० सेट् आ० । शाडृ श्लाघायाम् १.३२४ ॥ शान् । भ्वा० सेट् उ० । शान तेजने (अवतेजने) १.११५० ॥ शान्त्व् । चु० सेट् उ० (१.३.७४) । शान्त्व [सामप्रयोगे] इत्येके १०.५२ ॥ शास् । अ० सेट् प० । शासु अनुशिष्टौ २.७० ॥ शि । स्वा० अनिट् उ० । शिञ् निशाने ५.३ ॥ शिक्ष् । भ्वा० सेट् आ० । शिक्ष विद्योपादाने १.६८९ ॥ शिङ्ख् । भ्वा० सेट् प० । शिखि [गत्यर्थः] इत्यपि केचित् १.१७४ ॥ शिङ्घ् । भ्वा० सेट् प० । शिघि आघ्राणे १.१८४ ॥ शिञ्ज् । अ० सेट् आ० । शिजि अव्यक्ते शब्दे २.१९ ॥ शिट् । भ्वा० सेट् प० । शिट- [अनादरे] १.३४० ॥ शिल् । तु० सेट् प० । शिल- [उञ्छे] ६.८९ ॥ शिष् । भ्वा० सेट् प० । शिष- [हिंसार्थः] १.७८३ ॥ शिष् । चु० सेट् उ० (१.३.७४) । शिष असर्वोपयोगे १०.३४९ ॥ शिष् । रु० अनिट् प० । शिषॢ विशेषणे ७.१४ ॥ शी । अ० सेट् आ० । शीङ् स्वप्ने २.२६ ॥ शीक् । भ्वा० सेट् आ० । शीकृ सेचने १.७८ ॥ शीक् । चु० सेट् उ० (१.३.७४) । शीक आमर्षणे १०.३६३ ॥ शीक् । चु० सेट् उ० (१.३.७४) । शीक- [[भाषार्थः] च] १०.३२० ॥ शीभ् । भ्वा० सेट् आ० । शीभृ [[कत्थने] च] १.४४४ ॥ शील (शील्) । चु० सेट् उ० (१.३.७४) । शील उपधारणे १०.४१९ ॥ शील् । भ्वा० सेट् प० । शील समाधौ १.६०१ ॥ शुक् । भ्वा० सेट् प० । शुक गतौ १.१२७ ॥ शुच् । भ्वा० सेट् प० । शुच शोके १.२१० ॥ शुच् । दि० सेट् उ० । ईशुचिर् पूतीभावे ४.६१ ॥ शुच्य् । भ्वा० सेट् प० । शुच्य अभिषवे १.५९० ॥ शुठ् । भ्वा० सेट् प० । शुठ गतिप्रतिघाते (प्रतिघाते) १.३९५ ॥ शुठ् । चु० सेट् उ० (१.३.७४) । शुठ आलस्ये १०.१४६ ॥ शुण्ठ् । भ्वा० सेट् प० । शुठि [गतिप्रतिघाते (प्रतिघाते)] इत्येके १.३९६ ॥ शुण्ठ् । भ्वा० सेट् प० । शुठि शोषणे १.३९९ ॥ शुण्ठ् । चु० सेट् उ० (१.३.७४) । शुठि शोषणे १०.१४७ ॥ शुध् । दि० अनिट् प० । शुध शौचे ४.८८ ॥ शुन् । तु० सेट् प० । शुन गतौ ६.६२ ॥ शुन्ध् । भ्वा० सेट् प० । शुन्ध शुद्धौ १.७७ ॥ शुन्ध् । चु० सेट् उ० (१.३.७४) । शुन्ध शौचकर्मणि १०.३६९ ॥ शुभ् । भ्वा० सेट् आ० । शुभ दीप्तौ १.८५३ ॥ शुभ् । भ्वा० सेट् प० । शुभ- [भाषने । भासन इत्येके । हिंसायामित्यन्ये] १.५०० ॥ शुभ् । तु० सेट् प० । शुभ- [शोभार्थे] ६.४६ ॥ शुम्भ् । भ्वा० सेट् प० । शुम्भ भाषने । भासन इत्येके । हिंसायामित्यन्ये १.५०१ ॥ शुम्भ् । तु० सेट् प० । शुम्भ शोभार्थे ६.४७ ॥ शुल्क् । चु० सेट् उ० (१.३.७४) । शुल्क अतिसर्जने (अतिस्पर्शने) १०.११० ॥ शुल्ब् । चु० सेट् उ० (१.३.७४) । शुल्ब माने १०.१०१ ॥ शुष् । दि० अनिट् प० । शुष शोषणे ४.८० ॥ शूर (शूर्) । चु० सेट् आ० । शूर- [विक्रान्तौ] १०.४४४ ॥ शूर् । दि० सेट् आ० । शूरी हिंसास्तम्भनयोः (हिंसस्तम्भयोः) ४.५२ ॥ शूर्प् । चु० सेट् उ० (१.३.७४) । शूर्प च [माने] १०.१०२ ॥ शूल् । भ्वा० सेट् प० । शूल रुजायां सङ्घाते च १.६०४ ॥ शूष् । भ्वा० सेट् प० । शूष प्रसवे १.७७३ ॥ श‍ृध् । भ्वा० सेट् आ० । श‍ृधु शब्दकुत्सायाम् १.८६४ ॥ श‍ृध् । भ्वा० सेट् उ० । श‍ृधु- [उन्दने] १.१०१४ ॥ श‍ृध् । चु० सेट् उ० (१.३.७४) । श‍ृधु प्रसहने १०.२६० ॥ शॄ । क्र्या० सेट् प० । शॄ हिंसायाम् ९.२१ ॥ शेल् । भ्वा० सेट् प० । शेलृ गतौ १.६२३ ॥ शेव् । भ्वा० सेट् आ० । शेवृ- [[सेवने] इत्यप्येके] १.५८० ॥ शै । भ्वा० अनिट् प० । शै- [पाके] १.१०६६ ॥ शो । दि० अनिट् प० । शो तनूकरणे ४.४० ॥ शोण् । भ्वा० सेट् प० । शोणृ वर्णगत्योः १.५२४ ॥ शौट् । भ्वा० सेट् प० । शौटृ गर्वे १.३२५ ॥ श्चुत् । भ्वा० सेट् प० । श्चुतिर् [आसेचने] इत्येके १.४१ ॥ श्च्युत् । भ्वा० सेट् प० । श्च्युतिर् क्षरणे १.४२ ॥ श्नथ् । भ्वा० सेट् प० । श्नथ(म्)- [हिंसार्थः] १.९०९ ॥ श्मील् । भ्वा० सेट् प० । श्मील- [निमेषणे] १.५९६ ॥ श्यन्द् । भ्वा० सेट् आ० । स्यन्दू प्रस्रवणे १.८६५ ॥ श्यु । भ्वा० अनिट् आ० । च्युङ्- [गतौ] १.११०८ ॥ श्यै । भ्वा० अनिट् आ० । श्यैङ् गतौ १.१११८ ॥ श्रंश् । भ्वा० सेट् आ० । स्रंसु- (श्रंसु- श्रंशु-) [अवस्रंसने] १.८५७ ॥ श्रंस् । भ्वा० सेट् आ० । स्रंसु- (श्रंसु- श्रंशु-) [अवस्रंसने] १.८५७ ॥ श्रङ्क् । भ्वा० सेट् आ० । श्रकि- [गतौ] १.८९ ॥ श्रङ्ग् । भ्वा० सेट् प० । श्रगि- (श्वगि- ष्वगि-) [गत्यर्थः] १.१६१ ॥ श्रण् । भ्वा० सेट् प० । श्रण(म्) [गतौ] दाने च १.९०७ ॥ श्रण् । चु० सेट् उ० (१.३.७४) । श्रण दाने १०.६३ ॥ श्रथ (श्रथ्) । चु० सेट् उ० (१.३.७४) । श्रथ दौर्बल्ये १०.४०९ ॥ श्रथ् । भ्वा० सेट् प० । श्रथ(म्)- [हिंसार्थः] १.९०८ ॥ श्रथ् । चु० सेट् उ० (१.३.७४) । श्रथ प्रयत्ने । प्रस्थान इत्येके १०.१९ ॥ श्रथ् । चु० सेट् उ० (१.३.७४) । श्रथ मोक्षणे । हिंसायामित्येके १०.३६० ॥ श्रन्थ् । भ्वा० सेट् आ० । श्रथि शैथिल्ये १.३५ ॥ श्रन्थ् । चु० सेट् उ० (१.३.७४) । श्रन्थ- [सन्दर्भे] १०.३७४ ॥ श्रन्थ् । क्र्या० सेट् प० । श्रन्थ विमोचनप्रतिहर्षयोः ९.४६ ॥ श्रन्थ् । क्र्या० सेट् प० । श्रन्थ- [सन्दर्भे] ९.४८ ॥ श्रम् । दि० सेट् प० । श्रमु तपसि खेदे च ४.१०१ ॥ श्रम्भ् । भ्वा० सेट् आ० । श्रम्भु प्रमादे १.४५८ ॥ श्रा । भ्वा० सेट् प० । श्रा(म्) पाके १.९२२ ॥ श्रा । अ० अनिट् प० । श्रा पाके २.४८ ॥ श्री । भ्वा० सेट् उ० । श्रिञ् सेवायाम् १.१०४४ ॥ श्रीष् । भ्वा० सेट् प० । श्रिषु- [दाहे] १.७९८ ॥ श्री । क्र्या० अनिट् उ० । श्रीञ् पाके ९.३ ॥ श्रु । भ्वा० अनिट् प० । श्रु श्रवणे १.१०९२ ॥ श्रै । भ्वा० अनिट् प० । श्रै पाके १.१०६७ ॥ श्रोण् । भ्वा० सेट् प० । श्रोणृ सङ्घाते १.५२५ ॥ श्लङ्क् । भ्वा० सेट् आ० । श्लकि गतौ (गत्यर्थः) १.९० ॥ श्लङ्ग् । भ्वा० सेट् प० । श्लगि- [गत्यर्थः] १.१६२ ॥ श्लथ् । भ्वा० सेट् प० । श्लथ(म्)- [हिंसार्थः] १.९१० ॥ श्लाख् । भ्वा० सेट् प० । श्लाखृ व्याप्तौ १.१३५ ॥ श्लाघ् । भ्वा० सेट् आ० । श्लाघृ कत्थने १.१२२ ॥ श्लिष् । भ्वा० सेट् प० । श्लिषु- [दाहे] १.७९९ ॥ श्लिष् । चु० सेट् उ० (१.३.७४) । श्लिष श्लेषणे १०.५९ ॥ श्लिष् । दि० अनिट् प० । श्लिष आलिङ्गने ४.८३ ॥ श्लोक् । भ्वा० सेट् आ० । श्लोकृ सङ्घाते १.८१ ॥ श्लोण् । भ्वा० सेट् प० । श्लोणृ च [सङ्घाते] १.५२६ ॥ श्वङ्क् । भ्वा० सेट् आ० । श्वकि- [गत्यर्थः] १.१०१ ॥ श्वङ्ग् । भ्वा० सेट् प० । श्रगि- (श्वगि- ष्वगि-) [गत्यर्थः] १.१६१ ॥ श्वच् । भ्वा० सेट् आ० । श्वच- [गतौ] १.१९० ॥ श्वञ्च् । भ्वा० सेट् आ० । श्वचि गतौ १.१९१ ॥ श्वठ (श्वठ्) । चु० सेट् उ० (१.३.७४) । श्वठ सम्यगवभाषणे १०.३९३ ॥ श्वठ् । चु० सेट् उ० (१.३.७४) । श्वठ असंस्कारगत्योः १०.४२ ॥ श्वण्ठ् । चु० सेट् उ० (१.३.७४) । श्वठि [असंस्कारगत्योः] इत्येके १०.४३ ॥ श्वभ्र् । चु० सेट् उ० (१.३.७४) । श्वभ्र [गत्याम्] च १०.११७ ॥ श्वर्त् । चु० सेट् उ० (१.३.७४) । श्वर्त गत्याम् १०.११५ ॥ श्वल् । भ्वा० सेट् प० । श्वल- [आशुगमने] १.६३० ॥ श्वल्क् । चु० सेट् उ० (१.३.७४) । श्वल्क- [परिभाषणे] १०.५३ ॥ श्वल्ल् । भ्वा० सेट् प० । श्वल्ल आशुगमने १.६३१ ॥ श्वस् । अ० सेट् प० । श्वस प्राणने २.६४ ॥ श्वि । भ्वा० सेट् प० । ट्वोश्वि गतिवृद्ध्योः १.११६५ ॥ श्वित् । भ्वा० सेट् आ० । श्विता वर्णे १.८४३ ॥ श्विन्द् । भ्वा० सेट् आ० । श्विदि श्वैत्ये १.१० ॥ ष्ट्यै । भ्वा० अनिट् प० । ष्ट्यै शब्दसङ्घातयोः १.१०५९ ॥ ष्ठिव् । भ्वा० सेट् प० । ष्ठिवु निरसने १.६४१ ॥ ष्ठिव् । दि० सेट् प० । ष्ठिवु निरसने । केचिदिहेमं न पठन्ति ४.४ ॥ ष्वष्क् । भ्वा० सेट् आ० । ष्वस्क- (ष्वष्क-) [गत्यर्थः] १.१०५ ॥ ष्वस्क् । भ्वा० सेट् आ० । ष्वस्क- (ष्वष्क-) [गत्यर्थः] १.१०५ ॥ संस्त् । अ० सेट् प० । षस्ति (सस्ति) स्वप्ने २.७४ ॥ सग् । भ्वा० सेट् प० । षगे(म्)- [संवरणे] १.८९८ ॥ सङ्केत (सङ्केत्) । चु० सेट् उ० (१.३.७४) । सङ्केत- [आमन्त्रणे] १०.४३३ ॥ सङ्ग्राम (सङ्ग्राम्) । चु० सेट् आ० (उ०) । सङ्ग्राम युद्धे । अयमनुदात्तेत् १०.४६७ ॥ सच् । भ्वा० सेट् आ० । षच सेचने सेवने च १.१८७ ॥ सच् । भ्वा० सेट् उ० । षच समवाये १.११५२ ॥ सज्ज् । भ्वा० सेट् प० आ० । षस्ज (षस्ज) गतौ १.२२९ ॥ सञ्ज् । भ्वा० अनिट् प० । षञ्ज सङ्गे १.११४२ ॥ सट् । भ्वा० सेट् प० । षट अवयवे १.३५० ॥ सट्ट् । चु० सेट् उ० (१.३.७४) । षट्ट- [हिंसायाम्] १०.१२८ ॥ सत्त्र (सत्त्र्) । चु० सेट् आ० । सत्र (सत्त्र) सन्तानक्रियायाम् १०.४४८ ॥ सत्र (सत्र्) । चु० सेट् आ० । सत्र (सत्त्र) सन्तानक्रियायाम् १०.४४८ ॥ सद् । भ्वा० अनिट् प० । षदॢ विशरणगत्यवसादनेषु १.९९० ॥ सद् । तु० अनिट् प० । षदॢ विशरणगत्यवसादनेषु ६.१६३ ॥ सध् । स्वा० सेट् प० । षघ हिंसायाम् ५.२४ ॥ सन् । भ्वा० सेट् प० । षन सम्भक्तौ १.५३५ ॥ सन् । त० सेट् उ० । षनु दाने ८.२ ॥ सप् । भ्वा० सेट् प० । षप समवाये १.४६६ ॥ समाज (समाज्) । चु० सेट् उ० (१.३.७४) । सभाज प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्येके १०.४२९ ॥ सम् । भ्वा० सेट् प० । षम- [अवैकल्ये (वैकल्ये) १.९६३ ॥ सम् । दि० सेट् प० । समी [परिमाने] इत्येके ४.१३२ ॥ सम्ब् । चु० सेट् उ० (१.३.७४) । षम्ब सम्बन्धने १०.३० ॥ सर (सर्) । चु० सेट् उ० (१.३.७४) । सार- (सर-) [दौर्बल्ये] १०.४०७ ॥ सर्क्ष् । भ्वा० सेट् प० । षर्क्ष [आदरे] इति केचित् १.७५९ ॥ सर्ज् । भ्वा० सेट् प० । षर्ज अर्जने १.२५७ ॥ सर्ब् । भ्वा० सेट् प० । षर्ब- [गतौ] १.४९० ॥ सर्व् । भ्वा० सेट् प० । षर्व हिंसायाम् १.६६९ ॥ सल् । भ्वा० सेट् प० । षल गतौ १.६२८ ॥ सस् । अ० सेट् प० । षस- [स्वप्ने] २.७३ ॥ सस्ज् । भ्वा० सेट् प० आ० । षस्ज (षस्ज) गतौ १.२२९ ॥ सह् । भ्वा० सेट् आ० । षह मर्षणे १.९८८ ॥ सह् । चु० सेट् उ० (१.३.७४) । षह मर्षणे १०.३४१ ॥ सह् । दि० सेट् प० । षह- [चक्यर्थे] ४.२३ ॥ साध् । स्वा० अनिट् प० । साध संसिद्धौ ५.१९ ॥ सान्त्व् । चु० सेट् उ० (१.३.७४) । षान्त्व सामप्रयोगे १०.५१ ॥ साम (साम्) । चु० सेट् उ० (१.३.७४) । साम सान्त्वप्रयोगे १०.४२० ॥ साम्ब् । चु० सेट् उ० (१.३.७४) । साम्ब [सम्बन्धने] इत्येके १०.३२ ॥ सार (सार्) । चु० सेट् उ० (१.३.७४) । सार- (सर-) [दौर्बल्ये] १०.४०७ ॥ सि । स्वा० अनिट् उ० । षिञ् बन्धने ५.२ ॥ सि । क्र्या० अनिट् उ० । षिञ् बन्धने ९.५ ॥ सिच् । तु० अनिट् उ० । षिच क्षरणे ६.१७० ॥ सिट् । भ्वा० सेट् प० । षिट अनादरे १.३४१ ॥ सिध् । भ्वा० सेट् प० । षिध गत्याम् १.४९ ॥ सिध् । भ्वा० सेट् प० । षिधू शास्त्रे माङ्गल्ये च १.५० ॥ सिध् । दि० अनिट् प० । षिधु संराद्धौ ४.८९ ॥ सिन्व् । भ्वा० सेट् प० । षिवि [सेचने] इत्येके । सेवन इति तरङ्गिण्याम् १.६७४ ॥ सिभ् । भ्वा० सेट् प० । षिभु- [[हिंसार्थः] इत्येके] १.४९८ ॥ सिम्भ् । भ्वा० सेट् प० । षिम्भु [हिंसार्थः] इत्येके १.४९९ ॥ सिल् । तु० सेट् प० । षिल उञ्छे ६.९० ॥ सिव् । दि० सेट् प० । षिवु तन्तुसन्ताने ४.२ ॥ सीक् । भ्वा० सेट् आ० । सीकृ [सेचने] इत्येके १.७९ ॥ सु । भ्वा० अनिट् प० । षु प्रसवसैश्वर्ययोः १.१०९१ ॥ सु । अ० अनिट् प० । षु प्रसवैश्वर्ययोः २.३६ ॥ सु । स्वा० अनिट् उ० । षुञ् अभिषवे ५.१ ॥ सुख (सुख्) । चु० सेट् उ० (१.३.७४) । सुख- [तत्क्रियायाम्] १०.४७५ ॥ सुट्ट् । चु० सेट् उ० (१.३.७४) । षुट्ट अनादरे १०.३८ ॥ सुर् । तु० सेट् प० । षुर ऐश्वर्यदीप्त्योः ६.६६ ॥ सुह् । दि० सेट् प० । षुह चक्यर्थे ४.२४ ॥ सू । अ० सेट् आ० । षूङ् प्राणिगर्भविमोचने २.२५ ॥ सू । दि० सेट् आ० । (ओ)षूङ् प्राणिप्रसवे ४.२७ ॥ सू । तु० सेट् प० । षू प्रेरणे ६.१४४ ॥ सूच (सूच्) । चु० सेट् उ० (१.३.७४) । सूच पैशुन्ये १०.४१२ ॥ सूत्र (सूत्र्) । चु० सेट् उ० (१.३.७४) । सूत्र वेष्टने । विमोचन इत्यन्ये १०.४५० ॥ सूद् । भ्वा० सेट् आ० । षूद क्षरणे १.२५ ॥ सूद् । चु० सेट् उ० (१.३.७४) । षूद क्षरणे १०.२४२ ॥ सूर्क्ष् । भ्वा० सेट् प० । सूर्क्ष आदरे १.७५८ ॥ सूर्क्ष्य् । भ्वा० सेट् प० । षूर्क्ष्य- (सूर्क्ष्य-) [ईर्ष्यार्थः] १.५८६ ॥ सूष् । भ्वा० सेट् प० । सूष [प्रसवे] इत्येके १.७७४ ॥ सृ । भ्वा० अनिट् प० । सृ गतौ १.१०८५ ॥ सृ । जु० अनिट् प० । सृ गतौ ३.१८ ॥ सृज् । दि० अनिट् आ० । सृज विसर्गे ४.७५ ॥ सृज् । तु० अनिट् प० । सृज विसर्गे ६.१५० ॥ सृप् । भ्वा० अनिट् प० । सृपॢ गतौ १.११३८ ॥ सृभ् । भ्वा० सेट् प० । षृभु- [हिंसार्थः] १.४९६ ॥ सृम्भ् । भ्वा० सेट् प० । षृम्भु हिंसार्थौ १.४९७ ॥ सेक् । भ्वा० सेट् आ० । सेकृ- [गतौ] १.८६ ॥ सेल् । भ्वा० सेट् प० । षेलृ [गतौ] इत्येके १.६२४ ॥ सेव् । भ्वा० सेट् आ० । षेवृ- [सेवने] १.५७४ ॥ सै । भ्वा० अनिट् प० । षै क्षये १.१०६३ ॥ सो । दि० अनिट् प० । षो अन्तकर्मणि ४.४२ ॥ स्कन्द् । भ्वा० अनिट् प० । स्कन्दिर् गतिशोषणयोः १.११३४ ॥ स्कम्भ् । भ्वा० सेट् आ० । स्कभि प्रतिबन्धे १.४५२ ॥ स्कम्भ् । क्र्या० अनिट् प० । स्कम्भु- [रोधन इत्येके । स्तम्भ इति माधवः] ९.९ ॥ स्कु । क्र्या० अनिट् उ० । स्कुञ् आप्रवने ९.६ ॥ स्कुन्द् । भ्वा० सेट् आ० । स्कुदि आप्रवणे १.९ ॥ स्कुम्भ् । क्र्या० अनिट् प० । स्कुम्भु रोधन इत्येके । धारण इत्यन्ये ९.१० ॥ स्खद् । भ्वा० सेट् आ० । स्खद(म्) स्खदने १.८७२ ॥ स्खद् । स्खदिर् अवपरिभ्यां च [मित्] १.९५४ ॥ स्खल् । भ्वा० सेट् प० । स्खल सञ्चलने १.६२५ ॥ स्खल् । भ्वा० सेट् प० । स्खलि- [मित्] [इति भोजः] १.९३१ ॥ स्तक् । भ्वा० सेट् प० । ष्टक(म्) प्रतिघाते (प्रतीघाते) १.८९१ ॥ स्तन (स्तन्) । चु० सेट् उ० (१.३.७४) । स्तन- [देवशब्दे] १०.३९८ ॥ स्तन् । भ्वा० सेट् प० । ष्टन- [शब्दे] १.५३२ ॥ स्तम् । भ्वा० सेट् प० । ष्टम अवैकल्ये (वैकल्ये) १.९६४ ॥ स्तम्भ् । भ्वा० सेट् आ० । ष्टभि- [प्रतिबन्धे] १.४५१ ॥ स्तम्भ् । क्र्या० अनिट् प० । स्तम्भु- [रोधन इत्येके । स्तम्भ इति माधवः] ९.७ ॥ स्तल् । भ्वा० सेट् प० । ष्ठल स्थाने १.९७० ॥ स्तिघ् । स्वा० सेट् आ० । ष्टिघ आस्कन्दने ५.२१ ॥ स्तिप् । भ्वा० सेट् आ० । ष्टिपृ- [क्षरणार्थः] १.४२२ ॥ स्तिम् । दि० सेट् प० । ष्टिम- [आर्द्रीभावे] ४.१९ ॥ स्तीन् । दि० सेट् प० । ष्टीम आर्द्रीभावे ४.२० ॥ स्तु । अ० अनिट् उ० । ष्टुञ् स्तुतौ २.३८ ॥ स्तुच् । भ्वा० सेट् आ० । ष्टुच प्रसादे १.१९९ ॥ स्तुप् । चु० सेट् उ० (१.३.७४) । ष्टुप [ष्टूप] समुच्छ्राये १०.१९० ॥ स्तुप् । दि० सेट् प० । ष्टुप समुच्छ्राये ४.१५१ ॥ स्तुभ् । भ्वा० सेट् आ० । ष्टुभु स्तम्भे १.४६० ॥ स्तुम्भ् । क्र्या० अनिट् प० । स्तुम्भु- [रोधन इत्येके । निष्कोषणे इत्यन्ये] ९.८ ॥ स्तूप् । चु० सेट् उ० (१.३.७४) । ष्टूप [समुच्छ्राये] इत्येके १०.१९१ ॥ स्तूप् । दि० सेट् प० । ष्टूप [समुच्छ्राये] इत्येके ४.१५२ ॥ स्तृ । स्वा० अनिट् उ० । स्तृञ् आच्छादने ५.६ ॥ स्तृक्ष् । भ्वा० सेट् प० । ष्टृक्ष- [गतौ] १.७५१ ॥ स्तृह् । तु० सेट् प० । स्तृहू- [हिंसार्थः] ६.७६ ॥ स्तॄ । क्र्या० सेट् उ० । स्तॄञ् आच्छादने ९.१७ ॥ स्तेन (स्तेन्) । चु० सेट् उ० (१.३.७४) । स्तेन चौर्ये १०.४३९ ॥ स्तेप् । भ्वा० सेट् आ० । ष्टेपृ क्षरणार्थः १.४२३ ॥ स्तै । भ्वा० अनिट् प० । ष्टै- [वेष्टने । शोभायां चेत्येके] १.१०७१ ॥ स्तोम (स्तोम्) । चु० सेट् उ० (१.३.७४) । स्तोम श्लाघायाम् १०.४६८ ॥ स्त्यै । भ्वा० अनिट् प० । स्त्यै- [शब्दसङ्घातयोः] १.१०५८ ॥ स्त्रक्ष् । भ्वा० सेट् प० । ष्ट्रक्ष- [गतौ] १.७४९ ॥ स्थग् । भ्वा० सेट् प० । ष्ठगे(म्) संवरणे १.८९९ ॥ स्था । भ्वा० अनिट् प० । ष्ठा गतिनिवृत्तौ १.१०७७ ॥ स्थुड् । तु० सेट् प० । स्थुड संवरणे ६.११८ ॥ स्थूल (स्थूल्) । चु० सेट् आ० । स्थूल परिबृंहणे १०.४४६ ॥ स्नस् । दि० सेट् प० । ष्णसु निरसने ४.६ ॥ स्ना । अ० अनिट् प० । ष्णा शौचे २.४७ ॥ स्ना । स्ना- [[अनुपसर्गाद्वा] च] [मित्] १.९४६ ॥ स्निह् । चु० सेट् उ० (१.३.७४) । ष्णिह स्नेहने १०.५५ ॥ स्निह् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । ष्णिह प्रीतौ ४.९७ ॥ स्नु । अ० सेट् प० । ष्णु प्रस्रवणे २.३३ ॥ स्नुस् । दि० सेट् प० । ष्णुसु अदने । आदान इत्येके । अदर्शन इत्यपरे ४.५ ॥ स्नुह् । दि० अनिट् वेट् (७.२.४५ । रधादि०) प० । ष्णुह उद्गिरणे ४.९६ ॥ स्नै । भ्वा० अनिट् प० । ष्णै वेष्टने । शोभायां चेत्येके १.१०७२ ॥ स्पन्द् । भ्वा० सेट् आ० । स्पदि किञ्चिच्चलने १.१४ ॥ स्पर्ध् । भ्वा० सेट् आ० । स्पर्ध सङ्घर्षे १.३ ॥ स्पश् । भ्वा० सेट् उ० । स्पश बाधनस्पर्शनयोः १.१०३२ ॥ स्पश् । चु० सेट् आ० । स्पश ग्रहणसंश्लेषणयोः १०.२०० ॥ स्पृ । स्वा० अनिट् प० । स्पृ प्रीतिपालनयोः । प्रीतिचलनयोरित्यन्ये ५.१४ ॥ स्पृश् । तु० अनिट् प० । स्पृश संस्पर्शने ६.१५८ ॥ स्पृह (स्पृह्) । चु० सेट् उ० (१.३.७४) । स्पृह ईप्सायाम् १०.४१० ॥ स्फर् । तु० सेट् प० । स्फर- [[सञ्चलने] इत्यन्ये] ६.१२३ ॥ स्फल् । तु० सेट् प० । स्फल [सञ्चलने] इत्यन्ये ६.१२४ ॥ स्फाय् । भ्वा० सेट् आ० । स्फायी- [वृद्धौ] १.५६० ॥ स्फिट् । चु० सेट् उ० (१.३.७४) । स्फिट [स्नेहने] इत्येके १०.५६ ॥ स्फिट् । चु० सेट् उ० (१.३.७४) । स्फिट्ट- [हिंसायाम्] १०.१२९ ॥ स्फुट् । भ्वा० सेट् आ० । स्फुट विकसने १.२९३ ॥ स्फुट् । भ्वा० सेट् प० । स्फुटिर् विशरणे १.३७९ ॥ स्फुट् । चु० सेट् उ० (१.३.७४) । स्फुट भेदने १०.२४७ ॥ स्फुट् । तु० सेट् प० । स्फुट विकसने ६.१०० ॥ स्फुड् । तु० सेट् प० । स्फुड- [संवरणे] ६.१२५ ॥ स्फुण्ट् । भ्वा० सेट् प० । स्फुटि [विशरणे] इत्यपि केचित् १.३८० ॥ स्फुण्ट् । चु० सेट् उ० (१.३.७४) । स्फुटि इत्यपि [परिहासे] १०.५ ॥ स्फुण्ड् । भ्वा० सेट् आ० । (स्फुडि विकसने) १.३११ ॥ स्फुण्ड् । चु० सेट् उ० (१.३.७४) । स्फुडि परिहासे १०.४ ॥ स्फुर् । तु० सेट् प० । स्फुर- [सञ्चलने] । स्फुर स्फुरण इत्येके ६.१२१ ॥ स्फुर्छ् । भ्वा० सेट् प० । स्फुर्छा विस्तृतौ १.२४१ ॥ स्फुल् । तु० सेट् प० । स्फुल सञ्चलने ६.१२२ ॥ स्फूर्ज् । भ्वा० सेट् प० । ट्वोस्फूर्जा वज्रनिर्घोषे १.२६८ ॥ स्मि । भ्वा० अनिट् आ० । ष्मिङ् ईषद्धसने १.१०९९ ॥ स्मि । चु० सेट् उ० (१.३.७४) । ष्मिङ् [अनादरे] इत्येके १०.५८ ॥ स्मिट् । चु० सेट् उ० (१.३.७४) । स्मिट अनादरे १०.५७ ॥ स्मील् । भ्वा० सेट् प० । स्मील- [निमेषणे] १.५९७ ॥ स्मृ । भ्वा० अनिट् प० । स्मृ चिन्तायाम् १.१०८२ ॥ स्मृ । भ्वा० सेट् प० । स्मृ(म्) आध्याने १.९१९ ॥ स्मृ । स्वा० अनिट् प० । स्मृ [प्रीतिपालनयोः । प्रीतिचलनयोरित्यन्ये] इत्येके ५.१५ ॥ स्यम् । भ्वा० सेट् प० । स्यमु- [शब्दे] १.९६० ॥ स्यम् । चु० सेट् आ० । स्यम वितर्के १०.२१६ ॥ स्रंस् । भ्वा० सेट् आ० । स्रंसु- (श्रंसु- श्रंशु-) [अवस्रंसने] १.८५७ ॥ स्रङ्क् । भ्वा० सेट् आ० । स्रकि- [गतौ] १.८८ ॥ स्रम्भ् । भ्वा० सेट् आ० । स्रम्भु [प्रमादे] इत्येके १.४५९ ॥ स्रम्भ् । भ्वा० सेट् आ० । स्रम्भु विश्वासे १.८६१ ॥ स्रिव् । दि० सेट् प० । स्रिवु गतिशोषणयोः ४.३ ॥ स्रु । भ्वा० अनिट् प० । स्रु गतौ १.१०९० ॥ स्रेक् । भ्वा० सेट् आ० । स्रेकृ- [गतौ] १.८७ ॥ स्रै । भ्वा० अनिट् प० । स्रै [पाके] इति केषुचित्पाठः १.१०६८ ॥ स्रोक् । भ्वा० सेट् आ० । स्रोकृ [सङ्घाते] इति पाठान्तरम् १.८२ ॥ स्वङ्क् । भ्वा० सेट् आ० । [ष्वकि [गत्यर्थः] इत्येके] १.११४ ॥ स्वङ्ग् । भ्वा० सेट् प० । श्रगि- (श्वगि- ष्वगि-) [गत्यर्थः] १.१६१ ॥ स्वञ्ज् । भ्वा० अनिट् आ० । ष्वञ्ज परिष्वङ्गे १.११३१ ॥ स्वद् । भ्वा० सेट् आ० । ष्वद- [आस्वादने] १.१८ ॥ स्वद् । चु० सेट् उ० (१.३.७४) । ष्वद आस्वादने १०.३३६ ॥ स्वन् । भ्वा० सेट् प० । स्वन अवतंसने [मित्] १.९३६ ॥ स्वन् । भ्वा० सेट् प० । स्वन- [शब्दे] १.९६१ ॥ स्वप् । अ० अनिट् प० । ञिष्वप शये २.६३ ॥ स्वर (स्वर्) । चु० सेट् उ० (१.३.७४) । स्वर आक्षेपे १०.४०२ ॥ स्वर्त् । चु० सेट् उ० (१.३.७४) । स्वर्त [गत्याम्] इत्येके १०.११६ ॥ स्वर्द् । भ्वा० सेट् आ० । स्वर्द आस्वादने १.१९ ॥ स्वष्क् । भ्वा० सेट् आ० । ष्वस्क- (ष्वष्क-) [गत्यर्थः] १.१०५ ॥ स्वस्क् । भ्वा० सेट् आ० । ष्वस्क- (ष्वष्क-) [गत्यर्थः] १.१०५ ॥ स्वाद् । भ्वा० सेट् आ० । स्वाद आस्वादने १.२८ ॥ स्वाद् । चु० सेट् उ० (१.३.७४) । स्वाद [आस्वादने] इत्येके १०.३३७ ॥ स्विद् । भ्वा० सेट् आ० । ञिष्विदा स्नेहनमोचनयोः (गात्रप्रस्रवणे) । स्नेहनमोहनयोरित्येके १.८४५ ॥ स्विद् । दि० अनिट् प० । ष्विदा गात्रप्रक्षरणे । ञिष्विदा इत्येके ४.८५ ॥ स्वृ । भ्वा० अनिट् प० । स्वृ शब्दोपतापयोः १.१०८१ ॥ हट् । भ्वा० सेट् प० । हट [शब्दसङ्घातयोः] दीप्तौ (च) १.३४९ ॥ हठ् । भ्वा० सेट् प० । हठ प्लुतिशठत्वयोः । बलात्कार इत्यन्ये १.३८८ ॥ हद् । भ्वा० अनिट् आ० (प०) । हद (हद) पुरीषोत्सर्गे १.११३२ ॥ हन् । अ० अनिट् प० । हन हिंसागत्योः २.२ ॥ हम्म् । भ्वा० सेट् प० । हम्म- [गतौ] १.५३८ ॥ हय् । भ्वा० सेट् प० । हय गतौ १.५८९ ॥ हय् । भ्वा० सेट् प० । हर्य गतिकान्त्योः १.५९२ ॥ हल् । भ्वा० सेट् प० । हल विलेखने १.९७१ ॥ हस् । भ्वा० सेट् प० । हसे हसने १.८२२ ॥ हस्त् । चु० सेट् आ० । हस्त [अर्दने] इत्यन्ये १०.२०६ ॥ हा । जु० अनिट् आ० । ओहाङ् गतौ ३.८ ॥ हा । जु० अनिट् प० । ओहाक् त्यागे ३.९ ॥ हिंस् । चु० सेट् उ० (१.३.७४) । हिसि हिंसायाम् १०.३६६ ॥ हिंस् । रु० सेट् प० । हिसि हिंसायाम् ७.१९ ॥ हि । स्वा० अनिट् प० । हि गतौ वृद्धौ च ५.१२ ॥ हिक्क् । भ्वा० सेट् उ० । हिक्क अव्यक्ते शब्दे १.९९७ ॥ हिट् । भ्वा० सेट् प० । हिट [आक्रोशे] इत्येके १.३५६ ॥ हिण्ड् । भ्वा० सेट् आ० । हिडि गत्यनादरयोः १.३०१ ॥ हिन्व् । भ्वा० सेट् प० । हिवि- [प्रीणनार्थः] १.६७५ ॥ हिल् । तु० सेट् प० । हिल भावकरणे ६.८८ ॥ हिष्क् । चु० सेट् आ० । हिष्क [हिंसायाम्] इत्येके १०.२०८ ॥ हु । जु० अनिट् प० । हु दानादनयोः । आदाने चेत्येके । प्रीणने-पीति भाष्यम् ३.१ ॥ हुड् । भ्वा० सेट् प० । हुडृ- [गतौ] १.४०८ ॥ हुड् । तु० सेट् प० । (हुड सङ्घाते) ६.१३० ॥ हुण्ड् । भ्वा० सेट् आ० । हुडि वरणे । हरण इत्येके १.३१० ॥ हुण्ड् । भ्वा० सेट् आ० । हुडि सङ्घाते १.३०२ ॥ हुर्छ् । भ्वा० सेट् प० । हुर्छा कौटिल्ये १.२३९ ॥ हुल् । भ्वा० सेट् प० । हुल हिंसासंवरणयोश्च (हिंसायां संवरणे च) १.९८० ॥ हुल् । भ्वा० सेट् प० । हुल- [गतौ] १.९७८ ॥ हूड् । भ्वा० सेट् प० । हूडृ- [गतौ] १.४०९ ॥ हृ । भ्वा० अनिट् उ० । हृञ् हरणे १.१०४६ ॥ हृ । जु० अनिट् प० । हृ प्रसह्यकरणे ३.१६ ॥ हृष् । भ्वा० सेट् प० । हृषु अलीके १.८०६ ॥ हृष् । दि० सेट् प० । हृष तुष्टौ ४.१४२ ॥ हृस् । भ्वा० सेट् प० । ह्रस- (हृस-) [शब्दे] १.८०८ ॥ हेठ् । भ्वा० सेट् आ० । हेठ विबाधायाम् १.२९९ ॥ हेठ् । भ्वा० सेट् प० । (हेठ विबाधायाम्) १.३६० ॥ हेठ् । क्र्या० सेट् प० । हेठ [हेढ] च [भूतप्रादुर्भावे] ९.६९ ॥ हेड् । भ्वा० सेट् आ० । हेडृ- [अनादरे] १.३१८ ॥ हेड् । भ्वा० सेट् प० । हेड(म्) वेष्टने १.८८७ ॥ हेढ् । क्र्या० सेट् प० । हेढ [च] [भूतप्रादुर्भावे] इत्येके ९.७० ॥ हेप् । भ्वा० सेट् आ० । हेपृ- च [गतौ] १.४३२ ॥ हेष् । भ्वा० सेट् आ० । हेषृ- [अव्यक्ते शब्दे] १.७०८ ॥ होड् । भ्वा० सेट् आ० । होडृ अनादरे १.३१९ ॥ होड् । भ्वा० सेट् प० । होडृ गतौ १.४१० ॥ ह्नु । अ० अनिट् आ० । ह्नुङ् अपनयने २.७६ ॥ ह्मल् । भ्वा० सेट् प० । ह्मल(म्) सञ्चलने (चलने) १.९१८ ॥ ह्मल् । ह्मल- [अनुपसर्गाद्वा] [मित्] १.९४३ ॥ ह्रग् । भ्वा० सेट् प० । ह्रगे(म्)- [संवरणे] १.८९६ ॥ ह्रप् । चु० सेट् उ० (१.३.७४) । ह्रप [व्यक्तायां वाचि] इत्यन्ये १०.१६३ ॥ ह्रस् । भ्वा० सेट् प० । ह्रस- (हृस-) [शब्दे] १.८०८ ॥ ह्राद् । भ्वा० सेट् आ० । ह्राद अव्यक्ते शब्दे १.२६ ॥ ह्री । जु० अनिट् प० । ह्री लज्जायाम् ३.३ ॥ ह्रीछ् । भ्वा० सेट् प० । ह्रीछ लज्जायाम् १.२३८ ॥ ह्रेष् । भ्वा० सेट् आ० । ह्रेषृ अव्यक्ते शब्दे १.७०९ ॥ ह्लग् । भ्वा० सेट् प० । ह्लगे(म्)- [संवरणे] १.८९७ ॥ ह्लप् । चु० सेट् उ० (१.३.७४) । ह्लप व्यक्तायां वाचि १०.१६१ ॥ ह्लस् । भ्वा० सेट् प० । ह्लस- [शब्दे] १.८०९ ॥ ह्लाद् । भ्वा० सेट् आ० । ह्लादी [अव्यक्ते शब्दे] सुखे च १.२७ ॥ ह्वल् । भ्वा० सेट् प० । ह्वल(म्)- [सञ्चलने (चलने)] १.९१७ ॥ ह्वल् । ह्वल- [अनुपसर्गाद्वा] [मित्] १.९४२ ॥ ह्वृ । भ्वा० अनिट् प० । ह्वृ [संवरणे (वरणे)] इत्येके १.१०८४ ॥ ह्वृ । भ्वा० अनिट् प० । ह्वृ कौटिल्ये १.१०८० ॥ ह्वे । भ्वा० अनिट् उ० । ह्वेञ् स्पर्धायां शब्दे च १.११६३ ॥ Encoded by Mihas Bayaryn bayaryn at mail.ru dhatupatha-readme.txt (Vesion 1.0) This text of PANinIya-DhAtupaThaH is based on the following editions: 1. aSTAdhyAyI of PANini in Roman Transliteration by Sumitra M. Katre // PANinIya-dhAtupAThaH - University of Texas Press, Austin, 1987. 2. DhAtupAThaH, J. L. Shastri - Motilal Banarsidas, Delhi, 2002. 3. PANinIyo DhAtupAThaH - http://www.vedamu.org/Sankrit/eBooks/DownloadFile.asp?Filename=DhAtupAtha.zip The text was entered by Mihas Bayaryn in unicode devanAgarI encoding. This text is searchable. Versions in other encodings, transliteration schemes and pdf-version can be easy produced from this version. Special features of this text: 1. The text is accentuated according to PANini's accentuation-rules using Vedic svara-marks (i.e. only sannatara and svarita are marked). 2. All vowel anubandhas (its) are marked with anunAsika-sign according to PANini's rules. 3. The avagraha after a dhAtu is the sign of compound separation (as in pada-pATha) and not of the elision of short 'a' (as in contemporary usage). 4. Verbal roots (dhAtu) were enumerated according to the following principle: every dhAtu and every variation of dhAtu must have its own number, all known varieties of roots must be included in text and not excluded. There are many styles of dhatu enumeration in different editions and they don't agree with each other. In this enumeration every dhAtu has two numbers: a number of its gaNa (class) and its number within this gaNa. 5. Three kinds of brackets are used in this text: () - words in such brackets are variations of the text in other editions. [] - words in such brackets in index are anuvRtti from preceding lines. anuvRtti is a part of a preceding rule which must be remembered in order to understand the following rules. - words in such brackets are variations of dhatu exactly known from other sources but not found in three editions on wich this text is based. Next stages of this work: 1. Other editions of DhAtupAThaH must be used to proof-read the text. The present version of course can't be called a professionally revised version. In any case it can be further edited and corrected to produce such vesion. 2. The version of text with sandhi-vigraha must be added. 3. The index must be supplemented with english meanings of roots and main verbal forms and derivatives according to PANini's rules with references to corresponding sUtras. In such case it will be possible to use this index as true verb-dictionary. 4. A small introduction to DhAtupAThaH with information about its main principles must be added. Please, send your comments, suggestions and corrections of possible mistakes to bayaryn@mail.ru. Especially I ask experts in Sanskrit grammar tradition to help me in this work by consulting and advices. Mihas Bayaryn. .. OM tatsadbrahmArpaNamastu ..
% Text title            : dhAtupATha  index without pronunciation marks
% File name             : dhatupathaindex.itx
% itxtitle              : pANinIyadhAtupAThasya sUchiH nissvarA
% engtitle              : Alphabetical Index of Dhatupatha without pronunciation marks
% Category              : sUchI, major_works, pANinI
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : pANinI
% Language              : Sanskrit
% Subject               : linguistics/grammar/morphology_and_phonetics
% Transliterated by     : Mihas Bayaryn bayaryn at mail.ru
% Proofread by          : Mihas Bayaryn bayaryn at mail.ru
% Indexextra            : (Scan 1, 2)
% Latest update         : February 1, 2005, June 11, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org