% Text title : dhvanyaloka udyota 1 % File name : dhvanyaloka1.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Transliterated by : Rajani rajni\_arjun at yahoo.com % Proofread by : Rajani rajni\_arjun at yahoo.com % Latest update : January 4, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. dhvanyAloka ..}## \itxtitle{.. dhvanyAlokaH ..}##\endtitles ## .. prathama उद्योतः .. स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः . त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः .. काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व\- स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये . केचिद्वाचाम् स्थितमविषये तत्त्वमूचुस्तदीयम् तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् .. 1.. बुधैः काव्यतत्त्वविद्भिः काव्यस्यात्मा ध्वनिरिति संज्ञितः \, परम्परया यः समाम्नातपूर्वः सम्यक् आसमन्तात् म्नातः प्रकटितः , तस्य सहृदयजनमनःप्रकाशमानस्याप्यभावमन्ये जगदुः . तदभाववादिनां चामी विकल्पाः सम्भवन्ति . तत्र केचिदाचक्षीरन् \-\-\- शब्दार्थशरीरन्तावत्काव्यम् . तत्र च शब्दगताश्चारुत्वहेतवोऽनुप्रासादयः प्रसिद्धा एव . अर्थगताश्चोपमादयः . वर्णसंघटनाधर्माश्च ये माधुर्यादयस्तेऽपि प्रतीयन्ते . तदनतिरिक्तवृत्तयो वृत्तयोऽपि याः कैश्चिदुपनागरिकाद्याः प्रकाशिताः \, ता अपि गताः श्रवणगोचरम् . रीतयश्च वैदर्भीप्रभृतयः . तद्व्यतिरिक्तः कोऽयम् ध्वनिर्नामेति . अन्ये ब्रूयुः \-\- नास्त्येव ध्वनिः . प्रसिद्धप्रस्थानव्यतिरेकिणः काव्यप्रकारस्य काव्यत्वहानेः सहृदयहृदयाह्लादिशब्दार्थ\- मयत्वमेव काव्यलक्षणम् . न चोक्तप्रस्थानातिरेकिणो मार्गस्य तत्सम्भवति . न च तत्समतान्तःपातिनः सहृदयान् कांश्चित्परिकल्प्य तत्प्रसिद्ध्या ध्वनौ काव्यव्यपदेशः प्रवर्तितोऽपि सकलविद्वन्मनोग्राहितामवलम्बते . पुनरपरे तस्याभावमन्यथा कथयेयुः \-\- न सम्भवत्येव ध्वनिर्नामापूर्वः कश्चित् . कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वहेतुष्वन्तर्भावात् . तेषामन्यतमस्यैव वा अपूर्वसमाख्या\- मात्रकरणे यत्किंचन कथनं स्यात् . किञ्च वाग्विकल्पानामानन्त्यात् सम्भवत्यपि वा कस्मिंश्चित् काव्य\- लक्षणविधायिभिः प्रसिद्धैरप्रदर्शिते प्रकारलेशे ध्वनिर्ध्वनिरिति यदेतदलीकसहृदयत्वभावनामुकुलितलोचनैर्नृत्यते \, तत्र हेतुं न विद्मः . सहस्रशो हि महात्मभिरन्यैरलंकारप्रकाराः प्रकाशिताः प्रकाश्यन्ते च . न च तेषामेषा दशा श्रूयते . तस्मात् प्रवादमात्रं ध्वनिः . न त्वस्य क्षोदक्षमम् तत्त्वम् किंचिदपि प्रकाशयितुं शक्यम् . तथा चान्येन कृत एवात्र श्लोकः \-\-\- यस्मिन्नस्ति न वस्तु किंचन मनःप्रह्लादि सालंकृति व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् . काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो नो विद्मोऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः .. भाक्तमाहुस्तमन्ये . अन्ये तं ध्वनिसंज्ञितम् काव्यत्मानं गुणवृत्तिरित्याहुः . यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृत्ति\- रन्यो वा न कश्चित्प्रकारः प्रकाशितः \, तथापि अमुख्यवृत्त्या काव्येषु व्यवहारं दर्शयता ध्वनिमार्गो मनाक्स्पृष्टोऽपि न लक्षित इति परिकल्प्यैवमुक्तम् \-\-\- \'भाक्तमाहुस्तमन्ये\' इति . केचित्पुनर्लक्षणकरणशालीनबुद्धयो ध्वनेस्तत्त्वं गिरामगोचरम् सहृदयहृदयसंवेद्यमेव समाख्यातवन्तः . तेनैवंविधासु विमतिषु स्थितासु सहृदयमनःप्रीतये तत्स्वरूपं ब्रूमः . तस्य हि ध्वनेः स्वरूपं सकलसत्कविकाव्योपनिषद्भूतमतिरमणीय\- मणीयसीभिरपि चिरन्तनकाव्यलक्षणविधायिनां बुद्धिभिरनुन्मीलित\- पूर्वम् \, अथ च रामायणमहाभारतप्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्धव्यवहारं लक्षयतां सहृदयानामानन्दो मनसि लभतां प्रतिष्ठामिति प्रकाश्यते .. 1.. तत्र ध्वनेरेव लक्षयितुमारब्धस्य भूमिकां रचयितुमिदमुच्यते \-\-\- योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः . वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ .. 2.. काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरस्येवात्मा साररूपतया स्थितः सहृदयश्लाघ्यो योऽर्थस्तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ . तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः . बहुधा व्याकृतः सोऽन्यैः \-\-\- काव्यलक्ष्मविधायिभिः . \-\-\- ततो नेह प्रतन्यते .. 3.. केवलमनूद्यते पुनर्यथोपयोगमिति .. 3.. प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् . यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवांगनासु .. 4.. प्रतीयमानं पुनरन्यदेव वाच्याद्वस्त्वस्ति वाणीषु महाकवीनाम् . यत्तत्सहृदयसुप्रसिद्धं प्रसिद्धेभ्योऽलंकृतेभ्यः प्रतीतेभ्यो वाऽवयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यमिवांगनासु . यथा ह्यंगनासु लावण्यं पृथङ्निर्वर्ण्यमानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः . स ह्यर्थो वाच्यसामर्थ्याक्षिप्तम् वस्तुमात्रमलंकाररसादयश्चेत्यनेक प्रभेदप्रभिन्नौ दर्शयिष्यते . सर्वेषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वम् . तथा ह्याद्यस्तावत्प्रभेदो वाच्याद् दूरम् विभेदवान् . स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः . यथा \-\-\- भ्रम धार्मिक विस्रब्धः स शुनकोऽद्य मारितस्तेन . गोदावरीनदीकूललतागहनवासिना दृप्तसिंहेन .. क्वचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा \-\-\- श्वश्रूरत्र शेते अथवा निमज्जति अत्राहं दिवसकं प्रलोकय . मा पथिक रात्र्यन्धः शय्यायामावयोः शयिष्ठाः .. क्वचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा \-\-\- व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि . मा तवापि तया विना दाक्षिण्यहतस्य जनिषत .. क्वचिद्वाच्ये प्रतिषेधरूपेऽनुभयरूपो यथा \-\-\- प्रार्थये तावत्प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे . अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे .. क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा \-\-\- कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् . सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम् .. अन्ये चैवंप्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः संभवन्ति . तेषां दिङ्मात्रमेतत्प्रदर्शितम् . द्वितीयोऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्चमग्रे दर्शयिष्यते . तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्याक्षिप्तः प्रकाशते \, न तु साक्षाच्छब्दव्यापारविषय इति वाच्याद्विभिन्न एव . तथा हि वाच्यत्वं तस्य स्वशब्दनिवेदितत्वेन वा स्यात् . विभावादिप्रतिपादनमुखेन वा . पुर्वस्मिन् पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसंगः . न च सर्वत्र तेषां स्वशब्दनिवेदितत्वम् . यत्राप्यस्ति तत् \, तत्रापि विशिश्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः . स्वशब्देन सा केवलमनूद्यते \, न तु तत्कृता विषयान्तरे तथा तस्या अदर्शनात् . न हि केवलशृंगारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति . यतश्च स्वाभिधानमन्तरेण केवलेभ्योऽपि विभावादिभ्यो विशिश्टेभ्यो रसादीनां प्रतीतिः . केवलाच्च स्वाभिधानादप्रतीतिः . तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्या\- क्षिप्तत्वमेव रसादीनाम् . न त्वभिधेयत्वं कथंचित् \, इति तृतीयोऽपि प्रभेदो वाच्याद्विभिन्न एवेति स्थितम् . वाच्येन त्वस्य सहेव प्रतीतिरित्यग्रे दर्शयिष्यते . काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा . क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः .. 5.. विविधवाच्यवाचकरचनाप्रपञ्चचारुणः काव्यस्य स एवार्थः सारभूतः . चादिकवेर्वाल्मीकेः निहतसहचरीविरहकातर\- क्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः . शोको हि करुणस्थायिभावः . प्रतीयमानस्य चान्यभेददर्शनेऽपि रसभावमुखेनैवोपलक्षणं प्राधान्यात् . सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् . अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तम् प्रतिभाविशेषम् .. 6.. तत् वस्तुतत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोकसामान्यं प्रतिभाविशेषं परिस्फुरन्तमभिव्यनक्ति . येनास्मिन्नतिविचित्रकवि\- परम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते . इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम् \-\-\- शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते . वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् .. 7.. सोऽर्थो यस्मात्केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते . यदि च वाच्यरूप एवासावर्थः स्यात्तद्वाच्यवाचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् . अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां काव्यतत्त्वार्थभावनाविमुखानां स्वरश्रुत्यादिलक्षणमिवाऽप्र\- गीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः . एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति \-\-\- सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन . यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः .. 8.. व्यङ्ग्योऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन \, न शब्द\- मात्रम् . तावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ .व्यङ्ग्यव्यञ्ज\- काभ्यामेव सुप्रयुक्ताभ्यां महाकवित्वलाभो महाकवीनां \, न वाच्यवाचकरचनामात्रेण . इदानीं व्यङ्ग्यव्यञ्जकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयस्तदपि युक्तमेवेत्याह \-\-\- आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः . तदुपायतया तद्वदर्थे वाच्ये तदादृतः .. 9.. यथा ह्यालोकार्थी सन्नपि दीपशिखायां यत्नवाञ्जनो भवति तदु\- पायतया . न हि दीपशिखामन्तरेणालोकः सम्भवति . तद्व्यङ्ग्यमर्थं प्रत्यादृतो जनो वाच्येऽर्थे यत्नवान् भवति . अनेन प्रतिपादकस्य कवेर्व्यङ्ग्यमर्थं प्रति व्यापारो दर्शितः .. 9.. प्रतिपाद्यस्यापि तं दर्शयितुमाह \-\-\- यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते . वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः .. 10.. यथा हि पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रतीति\- पूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः .. 10.. इदानीं वाच्यार्थप्रतीतिपूर्वकत्वेऽपि तत्प्रतीतेर्व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति \-\-\- स्वसामर्थ्यवशेनैव वाक्यार्थं प्रतिपादयन् . यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते .. 11.. यथा स्वसामर्थ्यवशेनैव वाक्यार्थं प्रकाशयन्नपि पदार्थो व्यापारनिष्पत्तौ न भाव्यते विभक्ततया .. 11.. तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् . बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते .. 12.. एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्भावं प्रतिपाद्य प्रकृत उपयोजयन्नाह \-\-\- यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ . व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः .. 13.. यत्रार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थं व्यङ्क्तः \, स काव्यविशेषो ध्वनिरिति . अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्योऽनुप्रासादिभ्यश्च विभक्त एव ध्वनेर्विषय इति दर्शितम् . यदप्युक्तम् \-\-\- \'प्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यहानेर्ध्वनिर्नास्ति\' इति \, तदप्ययुक्तम् . यतो लक्षणकृतामेव स केवलं न प्रसिद्धः \, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वम् . ततोऽन्यच्चित्रमेवेत्यग्रे दर्शयिष्यामः . यदप्युक्तम् \-\-\- \'कामनीयकमनतिवर्तमानस्य तस्योक्तालंकारादि\- प्रकारेष्वन्तर्भावः \' इति \, तदप्यसमीचीनम् ; वाच्यवाचकमात्रा\- श्रयिणि प्रस्थाने व्यङ्ग्यव्यञ्जकसमाश्रयेण व्यवस्थितस्य ध्वनेः कथमन्तर्भावः \, वाच्यवाचकचारुत्वहेतवो हि तस्यांगभूताः \, स त्वंगिरूप एवेति प्रतिपादयिष्यमाणत्वात् . परिकरश्लोकाश्चात्र \-\-\- व्यङ्ग्यव्यञ्जकसम्बन्धनिबन्धनतया ध्वनेः . वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः .. ननु यत्र प्रतीयमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद् ध्वनेर्विषयः . यत्र तु प्रतीतिरस्ति \, यथा \-\-\- समासोक्त्याक्षेपानुक्तनिमित्तविशेषोक्तिपर्यायोक्तापह्नुतिदीपकसंकरा\- लंकारादौ \, तत्र ध्वनेरन्तर्भावो भविष्यतीत्यादि निराकर्तुमभिहितम् \-\-\- \'उपसर्जनीकृतस्वार्थौ \' इति . अर्थो गुणीकृतात्मा \, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तर\- मभिव्यनक्ति स ध्वनिरिति . तेषु कथं तस्यान्तर्भावः . व्यङ्ग्यप्राधान्ये हि ध्वनिः . न चैतत्समासोक्त्यादिष्वस्ति . समासोक्तौ तावत् \-\-\- उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् . यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् .. इत्यादौ व्यङ्ग्येनानुगतं वाच्यमेव प्राधान्येन प्रतीयते समारोपित\- नायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् . आक्षेपेऽपि व्यङ्ग्यविशेषाक्षेपिणोऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते . तथाहि \-\- तत्र शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेधरूपो य आक्षेपः स एव व्यङ्ग्यविशेष\- माक्षिपन्मुख्यं काव्यशरीरम् . चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा . यथा \-\-\- अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः . अहो दैवगतिः कीदृक्तथापि न समागमः .. अत्र सत्यामपि व्यङ्ग्यप्रतीतौ वाच्यस्यैव चारुत्वमुत्कर्षवदिति तस्यैव प्राधान्यविवक्षा . यथा च दीपकापह्नुत्यादौ व्यङ्ग्यत्वेनोपमायाः प्रतीतावपि प्राधान्येना\- विवक्षितत्वान्न तया व्यपदेशस्तद्वदत्रापि द्रष्टव्यम् . अनुक्तनिमित्तायामपि विशेषोक्तौ \-\-\- आहूतोऽपि सहायैरोमित्युक्त्वा विमुक्तनिद्रोऽपि . गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति .. इत्यादौ व्यङ्ग्यस्य प्रकरणसामर्थ्यात्प्रतीतिमात्रं न तु तत्प्रतीतिनिमित्ता काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यम् . पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु नाम तस्य ध्वनावन्तर्भावः . न तु ध्वनेस्तत्रान्त\- र्भावः . तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वात् . न पुनः पर्यायो भामहोदाहृतसदृशे व्यङ्ग्यस्यैव प्राधान्यम् . वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् . अपह्नुतिदीपकयोः पुनर्वाच्यस्य प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं प्रसिद्धमेव . संकरालंकारेऽपि यदलंकारोऽलंकारान्तरच्छायामनुगृह्णाति \, तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान्न ध्वनिविषयत्वम् . अलंकारद्वयसम्भावनायां तु वाच्यव्यङ्ग्ययोः समं प्राधान्यम् . अथ वाच्योपसर्जनीभावेन व्यङ्ग्यस्य तत्रावस्थानं तदा सोऽपि ध्वनिविषयोऽस्तु \, न तु स एव ध्वनिरिति वक्तुं शक्यम् . पर्यायोक्त\- निर्दिष्टन्यायात् . अपि च संकरालंकारेऽपि च क्वचित् संकरोक्तिरेव ध्वनिसम्भावनां निराकरोति . अप्रस्तुतप्रशंसायामपि यदा सामान्यविशेषभावान्निमित्तनिमित्ति\- भावाद्वा अभिधीयमानस्याप्रस्तुतस्य प्रतीयमानेन प्रस्तुतेनाभि\- सम्बन्धस्तदाभिधीयमानप्रतीयमानयोः सममेव प्राधान्यम् . यदा तावत्सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस्तदा विशेषप्रतीतौ सत्यामपि प्राधान्येन तत्सामान्येनाविनाभावात्सामान्यस्यापि प्राधान्यम् . यदापि विशेषस्य सामान्यनिष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामान्ये सर्वविशेषाणामन्तर्भावाद्विशेषस्यापि प्राधान्यम् . निमित्तनिमित्तिभावे चायमेव न्यायः . यदा तु सारूप्यमात्रवशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकृतयोः सम्बन्धस्तदाप्यप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येना\- विवक्षायां ध्वनावेवान्तःपातः . इतरथा त्वलंकारान्तरमेव . तदयमत्र सङ्क्षेपः \-\-\- व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः . समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः .. व्यङ्ग्यस्य प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा . न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते .. तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यं प्रति स्थितौ . ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितः .. तस्मान्न ध्वनेरन्यत्रान्तर्भावः . इतश्च नान्तर्भावः \; यतः काव्यविशेषोऽंगी ध्वनिरिति कथितः . तस्य पुनरंगानि \-\-\- अलंकारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते . न चावयव एव पृथग्भूतोऽवयवीति प्रसिद्धः . अपृथग्भावे तु तदंगत्वं तस्य . न तु तत्त्वमेव . यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषय\- त्वान्न तन्निष्ठत्वमेव . \' सूरिभिः कथित \' इति विद्वदुपज्ञेयमुक्तिः \, न तु यथाकथञ्चित्प्रवृत्तेति प्रतिपाद्यते . प्रथमे हि विद्वांसो वैयाकरणाः \, व्याकरणमूलत्वात्सर्वविद्यानाम् . ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति . तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभि\- र्वाच्यवाचकसम्मिश्रः शब्दात्मा काव्यमिति व्यपदेश्यो व्यञ्जक\- त्वसाम्याद्ध्वनिरित्युक्तः . न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेद\- तद्भेदसंकलनया महाविषयस्य यत्प्रकाशनं तदप्रसिद्धालंकार\- विशेषमात्रप्रतिपादनेन तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः . न च तेषु कथञ्चिदीर्ष्यया कलुषितशेमुषीकत्व\- माविष्करणीयम् . तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः . अस्ति ध्वनिः . स चासावविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्विविधः सामान्येन . तत्राद्यस्योदाहरणम् \-\-\- सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः . शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् .. द्वितीयस्यापि \-\-\- शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः . तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः .. 13.. यदप्युक्तं भक्तिर्ध्वनिरिति \, तत्प्रतिसमाधीयते \-\-\- भक्त्या बिभर्ति नैकत्वम् रूपभेदादयं ध्वनिः अयमुक्तप्रकारो ध्वनिर्भक्त्या नैकत्वं बिभर्ति भिन्नरूपत्वात् . वाच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशनं यत्र व्यङ्ग्यप्राधान्ये स ध्वनिः . उपचारमात्रं तु भक्तिः . मा चैतत्स्याद्भक्तिर्लक्षणं ध्वनेरित्याह \-\-\- अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया .. 14.. नैव भक्त्या ध्वनिर्लक्ष्यते . कथम् \? अतिव्याप्तेरव्याप्तेश्च . तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्तेऽपि विषये भक्तेः सम्भवात् . यत्र हि व्यङ्ग्यकृतं महत्सौष्ठवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवयो दृश्यन्ते . यथा \-\-\- परिम्लानं पीनस्तनजघनसङ्गादुभयत\- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् . इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् .. तथा \-\-\- शतकृत्वोऽवरुध्यते सहस्रकृत्वश्चुम्ब्यते . विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् .. तथा \-\-\- कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः . यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः .. तथा \-\-\- भार्यायाः प्रहारो नवलतया दत्तः प्रियेण स्तनपृष्ठे . मृदुकोऽपि दुःसह इव जातो हृदये सपत्नीनाम् .. तथा \-\-\- परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः . न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः .. इत्यत्रेक्षुपक्षेऽनुभवतिशब्दः . न चैवंविधः कदाचिदपि ध्वनेर्विषयः . यतः \-\-\- उक्त्यन्तरेणाशक्यं यत्तच्चारुत्वं प्रकाशयन् . शब्दो व्यञ्जकतां बिभ्रद् ध्वन्युक्तेर्विषयीभवेत् .. 15.. अत्र चोदाहृते विषये नोक्त्यन्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः . किञ्च \-\-\- रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि . लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः .. 16.. तेषु चोपचरितशब्दवृत्तिरस्तीति . तथाविधे च विषये क्वचित्सम्भवन्नपि ध्वनिव्यवहारः प्रकारान्तरेण प्रवर्तते . न तथाविधशब्दमुखेन . अपि च \-\-\- मुख्यां वृत्तिं परित्यज्य गुणवृत्त्याऽर्थदर्शनम् . यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः .. 17.. तत्र हि चारुत्वातिशयविशिष्टार्थप्रकाशनलक्षणे प्रयोजने कर्तव्ये यदि शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् . न चैवम् \; तस्मात् \-\-\- वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता . व्यञ्जकत्वैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् .. 18.. तस्मादन्यो ध्वनिरन्या च गुणवृत्तिः . अव्याप्तिरप्यस्य लक्षणस्य . न हि ध्वनिप्रभेदो विवक्षितान्यपरवाच्यलक्षणः . अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्तः \; तस्माद्भक्तिरलक्षणम् .. 18.. कस्यचिद् ध्वनिभेदस्य सा तु स्यादुपलक्षणम् . सा पुनर्भक्तिर्वक्ष्यमाणप्रभेदमध्यादन्यतमस्य भेदस्य यदि नामोपलक्षणतया सम्भाव्येत \; यदि च गुणवृत्त्यैव ध्वनि\- र्लक्ष्यत इत्युच्यते तदभिधाव्यापारेण तदितरोऽलंकारवर्गः समग्र एव लक्ष्यत इति प्रत्येकमलंकाराणां लक्षणकरण\- वैयर्थ्यप्रसङ्गः . किं च लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः .. 19.. कृतेऽपि वा पूर्वमेवान्यैर्ध्वनिलक्षणे पक्षसंसिद्धिरेव नः \; यस्माद्ध्वनिरस्तीति नः पक्षः . स च प्रागेव संसिद्ध इत्ययत्न\- सम्पन्नसमीहितार्थाः संवृत्ताः स्मः . येऽपि सहृदयहृदय\- संवेद्यमनाख्येयमेव ध्वनेरात्मानमाम्नासिषुस्तेऽपि न परीक्ष्य वादिनः . यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशे\- षलक्षणे प्रतिपादितेऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां तत्प्रसक्तम् . यदि पुनर्ध्वनेरतिशयोक्त्यानया काव्यान्तरातिशायि तैः स्वरूपमाख्यायते तत्तेऽपि युक्ताभिधायिन एव .. इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके प्रथम उद्द्योतः .. ##\medskip\hrule\medskip Encoded by Rajani Arjun Shankar rajani\_{}arjun@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}