% Text title : dhvanyaloka udyota 2 % File name : dhvanyaloka2.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Transliterated by : Rajani rajni\_arjun at yahoo.com % Proofread by : Rajani rajni\_arjun at yahoo.com % Latest update : January 4, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. dhvanyaloka 2 ..}## \itxtitle{.. dhvanyaloka 2 ..}##\endtitles ## एवमविवक्षितवाच्यविवक्षितान्यपरवाच्यत्वेन ध्वनिर्द्विप्रकारः प्रकाशितः. तत्राविवक्षितवाच्यस्य प्रभेदप्रतिपादनायेदमुच्यते \-\-\- अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् . अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् .. 1.. तथाविधाभ्यां च ताभ्यां व्यङ्ग्यस्यैव विशेषः . तत्रार्थान्तरसङ्क्रमितवाच्यो यथा \-\-\- स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः . कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथम् भविश्यति हहा हा देवि धीरा भव .. इत्यत्र रामशब्दः . अनेन हि व्यङ्ग्यधर्मान्तरपरिणतः सञ्ज्ञी प्रत्याय्यते \, न संज्ञिमात्रम् . यथा च ममैव विषमबाणलीलायाम् \-\-\- तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते . रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि .. इत्यत्र द्वितीयः कमलशब्दः . अत्यन्ततिरस्कृतवाच्यो यथादिकवेर्वाल्मीकेः \-\-\- रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः . निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते .. इति . अत्रान्धशब्दः . गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि . निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः .. अत्र मत्तनिरहङ्कारशब्दौ .. 1.. असंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः . विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः .. 2.. मुख्यतया प्रकाशमानो व्यङ्ग्योऽर्थो ध्वनेरात्मा . स च वाच्यार्थापेक्षया कश्चिदलक्ष्यक्रमतया प्रकाशते \, कश्चिद्क्रमेणेति द्विधा मतः .. 2.. तत्र रसभावतदाभासतत्प्रशान्त्यादिरक्रमः . ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः .. 3.. रसादिरर्थो हि सहेव वाच्येनावभासते . स चाङ्गित्वेनावभासमानो ध्वनेरात्मा . इदानीं रसवदलंकारादलक्ष्यक्रमद्योतनात्मनो ध्वनेर्विभक्तो विषय इति प्रदर्श्यते \-\-\- वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् . रसादिपरता यत्र स ध्वनेर्विषयो मतः .. 4.. रसभावतदाभासतत्प्रशमलक्षणं मुख्यमर्थमनुवर्तमाना शब्दार्थालङ्कारा गुणाश्च परस्परं ध्वन्यपेक्षया विभिन्नरूपा व्यवस्थितास्तत्र काव्ये ध्वनिरिति व्यपदेशः .. 4.. प्रधान्येऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः . काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः .. 5.. यद्यपि रसवदलङ्कारस्यान्यैर्दर्शितो विषयस्तथापि यस्मिन् काव्ये प्रधानतयाऽन्योऽर्थो वाक्यार्थीभूतस्तस्य चाङ्गभूता ये रसादयस्ते रसादेरलङ्कारस्य विषया इति मामकीनः पक्षः . तद्यथा चाटुषु प्रेयोऽलङ्कारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते . स च रसादिरलङ्कारः शुद्धः सङ्कीर्णो वा . तत्राद्यो यथा \-\-\- किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयम् निष्करुण प्रवासरुचिता केनासि दूरिकृतः . स्वप्नान्तेष्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः .. इत्यत्र करुणरसस्य शुद्धस्याङ्गभावात्स्पष्टमेव रसवदलङ्कारत्वम् . एवमेवंविधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः . सङ्कीर्णो रसादिरङ्गभूतो यथ \-\-\- क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽंशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण . आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः .. इत्यत्र त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्याविप्रलम्भस्य श्लेषसहितस्याङ्गभाव इति \, एवंविध एव रसवदाद्यलङ्कारस्य न्याय्यो विषयः . अत एव चेर्ष्याविप्रलम्भकरुणयोरङ्गत्वेन व्यवस्थानात्समावेशो न दोषः . यत्र हि रसस्य वाक्यार्थीभावस्तत्र कथमलङ्कारत्वम् \? अलङ्कारो हि चारुत्वहेतुः प्रसिद्धः \; न त्वसावात्मैवात्मनश्चारुत्वहेतुः . तथा चायमत्र संक्षेपः \-\-\- रसभावादितात्पर्यमाश्रित्य विनिवेशनम् . अलङ्कृतीनां सर्वासामलङ्कारत्वसाधनम् .. तस्माद्यत्र रसादयो वाक्यार्थीभूताः स सर्वो न रसादेरलङ्कारस्य विषयः \; स ध्वनेः प्रभेदः \, तस्योपमादयोऽलङ्काराः . यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिष्पत्तिः क्रियते \, स रसादेरलङ्कारताया विषयः . एवं ध्वनेरुपमादीनां रसवदलङ्कारस्य च विभक्तविषयता भवति . यदि तु चेतनानां वाक्यार्थीभावो रसाद्यलङ्कारस्य विषय इत्युच्यते तर्ह्युपमादीनां प्रविरलविषयता निर्विषयता वाभिहिता स्यात् . यस्मादचेतनवस्तुवृत्ते वाक्यार्थीभूते पुनश्चेतन\- वस्तुवृत्तान्तयोजनया यथाकथञ्चिद्भवितव्यम् . अथ सत्यामपि तस्यां यत्राचेतनानां वाक्यार्थीभावो नासौ रसवदलङ्कारस्य विषय इत्युच्यते . तत् महतः काव्यप्रबन्धस्य रसनिधानभूतस्य नीरसत्वमभिहितं स्यात् . यथा \-\-\- तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् . यथाविद्धं याति स्खलितमभिसन्धाय बहुशो नदीरूपेणेयं ध्रुवमसहना सा परिणता .. यथा वा \-\-\- तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा . चिन्ता मौनमिवाश्रिता मधुकृतां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा .. यथा वा \-\-\- तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मनां . विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः .. इत्येवमादौ विषयेऽचेतनानां वाक्यार्थीभावेऽपि चेतनवस्तुवृत्तान्तयोजनास्त्येव . अथ यत्र चेतनवस्तुवृत्तान्तयोजनास्ति तत्र रसादिरलङ्कारः . तदेवं सत्युपमादयो निर्विषयाः प्रविरलविषया वा स्युः . यस्मान्नास्त्येवासावचेतनवस्तुवृत्तान्तो यत्र चेतनवस्तुवृत्तान्तयोजना नास्त्यन्ततो विभावत्वेन . तस्मादङ्गत्वेन च रसादीनामलङ्कारता . यः पुनरङ्गी रसो भावो वा सर्वाकारमलङ्कार्यः स ध्वनेरात्मेति .. 5.. किञ्च \-\-\- तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः . अङ्गाश्रितास्त्वल`~NkArA मन्तव्याः कटकादिवत् .. 6.. ये तमर्थं रसादिलक्षणमङ्गिनं सन्तमवलम्बते ते गुणाः शौर्यादिवत् . वाच्यवाचकलक्षणान्यङ्गानि ये पुनस्तदाश्रितास्\- तेऽलङ्कारा मन्तव्याः कटकादिवत् .. 6.. तथा च \-\-\- शृङ्गार एव मधुरः परः प्रह्लादनो रसः . तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति .. 7.. शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लादहेतुत्वात् . तत्प्रकाशनपरशब्दार्थतया काव्यस्य स माधुर्यलक्षणो गुणः . श्रव्यत्वं पुनरोजसोऽपि साधारणमिति .. 7.. शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् . माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः .. 8.. विप्रलम्भशृङ्गारकरुणयोस्तु माधुर्यमेव प्रकर्षवत् . सहृदयहृदयावर्जनातिशयनिमित्तत्वादिति .. 8.. रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः . तद्व्यक्तिहेतू शब्दार्थावाश्रित्यौजो व्यवस्थितम् .. 9.. रौद्रादयो हि रसाः परां दीप्तिमुज्ज्वलतां जनयन्तीति लक्षणया त एव दीप्तिरित्युच्यते . तत्प्रकाशनपरः शब्दो दीर्घसमास\- रचनालङ्कृतं वाक्यम् . यथा \-\-\- चञ्चद्भुजभ्रमितचण्डगदाभिघात\- सञ्चूर्णितोरुयुगलस्य सुयोधनस्य . स्त्यानावबद्धघनशोणितशोणपाणि\- रुत्तंसयिष्यति कचांस्तव देवि भीमः .. तत्प्रकाशनपरश्चार्थोऽनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयः . यथा \-\-\- यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा . यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् .. इत्यादौ द्वयोरोजस्तव्म् .. 9.. समर्पकत्वं काव्यस्य यत्तु सर्वरसान् प्रति . स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः .. 10.. प्रसादस्तु स्वच्छता शब्दार्थयोः . स च सर्वरससाधारणो गुणः सर्वरचनासाधारणश्च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः . श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः . ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः .. 11.. अनित्या दोषाश्च ये श्रुतिदुष्टादयः सूचितास्तेऽपि न वाच्ये अर्थमात्रे \, न च व्यङ्ग्ये शृङ्गारे वा ध्वनेरनात्मभूते . किं तर्हि \? ध्वन्यात्मन्येव शृङ्गारेऽङ्गितया व्यङ्ग्ये ते हेया इत्युदाहृताः . अन्यथा हि तेषामनित्यदोषतैव न स्यात् . एवमयमसंलक्ष्यक्रमद्योतो ध्वनेरात्मा प्रदर्शितः सामान्येन .. 11.. तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये . तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने .. 12.. अङ्गितया व्यङ्ग्यो रसादिर्विवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गानां वाच्य वाचकानुपातिनामलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास्तस्याङ्गिनोऽर्थस्य रसभावतदाभासतत्प्रशमलक्षणा विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास्तेषा\- मन्योन्यसम्बन्धपरिकल्पने क्रियमाणे कस्यचि\- दन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किमुत सर्वेषाम् . तथा हि शृङ्गारस्याङ्गिनस्ताव\- दाद्यौ द्वौ भेदौ - सम्भोगो विप्रलम्भश्च . सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादि\- लक्षणाः प्रकाराः . विप्रलम्भस्याप्यभिलाषेर्ष्या\- विरहप्रवासविप्रलम्भादयः . तेषां च प्रत्येकं विभावानुभावव्यभिचारिभेदः . तेषां च देशकालाद्याश्रयावस्थाभेद इति स्वगतभेदापेक्ष\- यैकस्य तस्यापरिमेयत्वं \, किं पुनरङ्गप्रभेद\- कल्पनायाम् . ते ह्यङ्गप्रभेदाः प्रत्येकमङ्गि\- प्रभेदसम्बन्धपरिकल्पने क्रियमाणे सत्यानन्त्य\- मेवोपयान्ति .. 12.. दिङ्मात्रं तूच्यते येन व्युत्पन्नानां सचेतसाम् . बुद्धिरासादितालोका सर्वत्रैव भविष्यति .. 13.. दिङ्मात्रकथनेन हि व्युत्पन्नानां सहृदयानामेकत्रापि रसभेदे सहालङ्कारैरङ्गाङ्गिभावपरिज्ञानादासादितालोका बुद्धिः सर्वत्रैव भविष्यति . तत्र \-\-\- शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान् . सर्वेष्वेव प्रभेदेषु नानुप्रासः प्रकाशकः .. 14.. अङ्गिनो हि शृङ्गारस्य ये उक्ताः प्रभेदास्तेषु सर्वेष्वेकप्रकारानुबन्धितया प्रबन्धेन प्रवृत्तोऽनुप्रासो न व्यञ्जकः . अङ्गिन इत्यनेनाङ्गभूतस्य शृङ्गारस्यैकरूपानुबन्ध्यनुप्रासनिबन्धने कामचारमाह .. 14.. ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् . शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः .. 15.. ध्वनेरात्मभूतः शृङ्गारस्तात्पर्येण वाच्यवाचकाभ्यां प्रकाश्यमानस्तस्मिन्यमकादीनां यमकप्रकाराणां निबन्धनं दुष्करशब्दभङ्गश्लेषादीनां शक्तावपि प्रमादित्वं . \'प्रमादित्व\' मित्यनेनैतद्दर्श्यते \-\-\- काकतालीयेन कदाचित्कस्यचिदेकस्य यमकादेर्निष्पत्तावपि भूम्नालङ्कारान्तर\- वद्रसाङ्गत्वेन निबन्धो न कर्तव्य इति . \'विप्रलम्भे विशेषत\' इत्यनेन विप्रलम्भे सौकुमार्यातिशयः ख्याप्यते . तस्मिन्द्योत्ये यमकादेरङ्गस्य निबन्धो नियमान्न कर्तव्य इति .. 15.. अत्र युक्तिरभिधीयते \-\-\- रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् . अपृथग्यत्ननिर्वत्यः सोऽलङ्कारो ध्वनौ मतः .. 16.. निष्पत्तावाश्चर्यभूतोऽपि यस्यालङ्कारस्य रसाक्षिप्ततयैव बन्धः शक्यक्रियो भवेत्सोऽस्मिन्नलक्ष्यक्रमव्यङ्ग्ये ध्वनावलङ्कारो मतः . तस्यैव रसाङ्गत्वं मुख्यमित्यर्थः. यथा \-\-\- कपोले पत्त्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः . मुहुः कण्ठे लग्नस्तरलयति बाष्पस्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् .. रसाङ्गत्वे च तस्य लक्षणमपृथग्यत्ननिर्वर्त्यत्वमिति यो रसं बन्धुमध्यवसितस्य कवेरलङ्कारस्तां वासनामत्यूह्य यत्नान्तरमास्थितस्य निष्पद्यते स न रसाङ्गमिति . यमके च प्रबन्धेन बुद्धिपूर्वकं क्रियमाणे नियमेनैव यत्नान्तरपरिग्रह आपतति शब्दविशेषान्वेषणरूपः . अलङ्कारान्तरेष्वपि तत्तुल्यमिति चेत् \-\-\- नैवम् \; अलङ्कारान्तराणि हि निरूप्यमाणदुर्घटनान्यपि रससमाहितचेतसः प्रतिभानवतः कवेरहम्पूर्विकया परापतन्ति . यथा कादम्बर्यां कादम्बरीदर्शनावसरे . यथा च मायारामशिरोदर्शनेन विह्वलायां सीतदेव्यां सेतौ . युक्तं चैतत् \, यतो रसा वाच्यविशेषैरेवाक्षेप्तव्याः . तत्प्रतिपादकैश्च शब्दैस्तत्\- प्रकाशिनो वाच्यविशेषा एव रूपकादयोऽलङ्काराः . तस्मान्न तेषां बहिरङ्गत्वं रसाभिव्यक्तौ . यमकदुष्करमार्गेषु तु तत्स्थितमेव . यत्तु रसवन्ति कानिचिद्यमकादीनि दृश्यन्ते \, तत्र रसादीनामङ्गता . यमकादीनां त्वङ्गितैव . रसाभासे चाङ्गत्वमप्यविरुद्धम् . अङ्गितया तु व्यङ्ग्ये रसे नाङ्गत्वं पृथक्प्रयत्ननिर्वर्त्यत्वाद्यमकादेः . अस्यैवार्थस्य सङ्ग्रहश्लोकाः \-\-\- रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् . एकेनैव प्रयत्नेन निर्वर्त्यन्ते महाकवेः .. यमकादिनिबन्धे तु पृथग्यत्नोऽस्य जायते . शक्तस्यापि रसेऽङ्गत्वं तस्मादेषां न विद्यते .. रसाभासाङ्गभावस्तु यमकादेर्न वार्यते . ध्वन्यात्मभूते शृङ्गारे त्वङ्गता नोपपद्यते .. 16.. इदानीं ध्वन्यात्मभूतस्य शृङ्गारस्य व्यञ्जकोऽल\- ङ्कारवर्ग आख्यायते \-\-\- ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः . रूपकादिरलङ्कारवर्ग एति यथार्थताम् .. 17.. अलङ्कारो हि बाह्यालङ्कारसाम्यादङ्गिनश्चारुत्व\- हेतुरुच्यते . वाच्यालङ्कारवर्गश्च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित् \, अलङ्काराणामनन्तत्वात् ... स सर्वोऽपि यदि समीक्ष्य विनिवेश्यते तदलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेरङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते .. 17.. एषा चास्य विनिवेशने समीक्षा \-\-\- विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन . काले च ग्रहणत्यागौ नातिनिर्वहणैषिता .. 18.. निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् . रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम् .. 19.. रसबन्धेष्वत्यादृतमनाः कविर्यमलङ्कारं तदङ्गतया विवक्षति . यथा \-\-\- चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः . करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती .. अत्र हि भ्रमरस्वभावोक्तिरलङ्कारो रसानुगुणः . \'नाङ्गित्वेने\'ति न प्राधान्येन . कदाचिद्रसादितात्पर्येण विवक्षितोऽपि ह्यलङ्कारः कश्चिदङ्गित्वेन विवक्षितो दृश्यते . यथा \-\-\- चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य . आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् .. अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादितात्पर्ये सत्यपीति . अङ्गत्वेन विवक्षितमपि यमवसरे गृह्णाति नानवसरे . अवसरे गृहीतिर्यथा \-\-\- उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा\- दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः . अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् .. इत्यत्र उपमा श्लेषस्य . गृहीतमपि च यमवसरे त्यजति तद्रसानुगुणतयालङ्का\- रान्तरापेक्षया . यथा \-\-\- रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै\- स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि . कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः .. अत्र हि प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानो रसविशेषम् पुष्णाति . नात्रालङ्कार\- द्वयसन्निपातः \, किं तर्हि \? अलङ्कारान्तरमेव श्लेषव्यतिरेकलक्षणं नरसिंहवदिति चेत् \-\-\- न \, तस्य प्रकारान्तरेण व्यवस्थापनात् . यत्र हि श्लेषविषय एव शब्दे प्रकारान्तरेण व्यतिरेकप्रतीतिर्जायते स तस्य विषयः . यथा -- \' स हरिर्नाम्ना देवः सहरिर्वरतुरग\- निवहेन \' इत्यादौ . अत्र ह्यन्य एव शब्दः श्लेषस्य विषयोऽन्यश्च व्यतिरेकस्य . यदि चैवंविधे विषयेऽलङ्कारान्तरत्वकल्पना क्रियते तत्संसृष्टेर्विष\- यापहार एव स्यात् . श्लेषमुखेनैवात्र व्यतिरेकस्यात्म\- लाभ इति नायं संसृष्टेर्विषय इति चेत् \-\-\- न \; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् . यथा \-\-\- नो कल्पापायवायोरदयरयदलत्क्ष्माधरस्यापि शम्या गाढोद्गीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन . प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः .. अत्र हि साम्यप्रपञ्चप्रतिपादनं विनैव व्यतिरेको दर्शितः . नात्र श्लेषमात्राच्चारुत्वप्रतीतिरस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् न स्वतोऽलङ्कारतेत्यपि न वाच्यम् . यत एवंविधे विषये साम्यमात्रादपि सुप्रतिपादिताच्चारुत्वं दृश्यत एव . यथा \-\-\- आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभि\- स्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः . अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयो\- स्तत्किं मामनिशं सखे जलधर त्वं दग्धमेवोद्यतः .. इत्यादौ . रसनिर्वहणैकतानहृदयो यं च नात्यन्तं निर्वोढुमिच्छति . यथा \-\-\- कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः . भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन् .. अत्र हि रूपकमाक्षिप्तमनिर्व्यूढं च परं रसपुष्टये . निर्वोढुमिष्टमपि यं यत्नादङ्गत्वेन प्रत्यवेक्षते यथा \-\-\- श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान् . उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति .. इत्यादौ . स एवमुपनिबध्यमानोऽलङ्कारो रसाभिव्यक्तिहेतुः कवेर्भवति . उक्तप्रकारातिक्रमे तु नियमेनैव रसभङ्गहेतुः सम्पद्यते . लक्ष्यं च तथाविधं महाकविप्रबन्धेष्वपि दृश्यते बहुशः . तत्तु सूक्तिसहस्रद्योतितात्मनां महात्मनां दोषोद्घोषणमात्मन एव दूषणं भवतीति न विभज्य दर्शितम् . किं तु रूपकादेरलङ्कारवर्गस्य येयं व्यञ्जकत्वे रसादिविषये लक्षणदिग्दर्शिता तामनुसरन् स्वयं चान्यल्लक्षणमुत्प्रेक्षमाणो यद्यलक्ष्यक्रमप्रतिभमनन्तरोक्तमेनं ध्वनेरात्मानमुप\- निबध्नाति सुकविः समाहितचेतास्तदा तस्यात्मलाभो भवति महीयानिति .. 18-19.. क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः . शब्दार्थशक्तिमूलत्वात्सोऽपि द्वेधा व्यवस्थितः .. 20.. अस्य विवक्षितान्यपरवाच्यस्य ध्वनेः संलक्ष्यक्रम\- व्यङ्ग्यत्वादनुरणनप्रख्यो य आत्मा सोऽपि शब्दशक्ति\- मूलोऽर्थशक्तिमूलश्चेति द्विप्रकारः .. ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानीं श्लेषस्य विषय एवापहृतः स्यात् \, नापहृत इत्याह \-\-\- आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते . यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः .. 21.. यस्मादलङ्कारो न वस्तुमात्रं यस्मिन् काव्ये शब्दशक्त्या प्रकाशते स शब्दशक्त्युद्भवो ध्वनिरित्यस्माकं विवक्षितम् . वस्तुद्वये च शब्दशक्त्या प्रकाशमाने श्लेषः . यथा \-\-\- येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् . यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः .. नन्वलङ्कारान्तरप्रतिभायामपि श्लेषव्यपदेशो भवतीति दर्शितं भट्टोद्भटेन \, तत्पुनरपि शब्दशक्तिमूलो ध्वनिर्निरव\- काश इत्याशङ्क्येदमुक्तम् \'आक्षिप्त\' इति. तदयमर्थः \-\-\- यत्र शब्दशक्त्या साक्षादलङ्कारान्तरं वाच्यं सत्प्रतिभासते स सर्वः श्लेषविषयः . यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्ग्यमेवालङ्कारान्तरं प्रकाशते स ध्वनेर्विषयः . शब्दशक्त्या साक्षादलङ्कारान्तर\- प्रतिभा यथा \-\-\- तस्या विनापि हारेण निसर्गादेव हारिणौ . जनयामासतुः कस्य विस्मयं न पयोधरौ .. अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद्विरो\- धालङ्कारश्च प्रतिभासत इति विरोधच्छायानुग्राहिणः श्लेषस्यायं विषयः \, न त्वनुस्वानोपमव्यङ्ग्यस्य ध्वनेः . अलक्ष्यक्रमव्यङ्ग्यस्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यञ्जितस्य विषय एव . यथा ममैव \-\-\- श्लाघ्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित\- त्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः . बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दध\- त्स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् .. अत्र वाच्यतयैव व्यतिरेकच्छायानुग्राही श्लेषः प्रतीयते . यथा च \-\-\- भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादम् . मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् .. यथा वा \-\-\- खण्डितमानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य . अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः .. अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते . स चाक्षिप्तोऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहित\- स्वरूपस्तत्र न शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्य\- ध्वनिव्यवहारः . तत्र वक्रोक्त्यादिवाच्यालङ्कारव्यवहार एव . यथा \-\-\- दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे . एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गति\- र्गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् .. एवञ्जातीयकः सर्व एव भवतु कामं वाच्यश्लेषस्य विषयः . यत्र तु सामर्थ्याक्षिप्तं सदलङ्कारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनेर्विषयः . यथा \-\-\- \' अत्रान्तरे कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्मा\- भिधानः फुल्लमल्लिकाधवलाट्टहासो महाकालः \' . यथा च \-\-\- उन्नतः प्रोल्लसद्धारः कालागरुमलीमसः . पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् .. यथा वा \-\-\- दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः . दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु .. एषूदाहरणेषु शब्दशक्त्या प्रकाशमाने सत्यप्राकरणि\- केऽर्थान्तरे वाक्यस्यासम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीदित्य\- प्राकरणिकप्राकरणिकार्थयोरुपमानोपमेयभावः कल्पयितव्यः सामर्थ्यादित्यर्थाक्षिप्तोऽयं श्लेषो न शब्दोपारूढ इति विभिन्न एव श्लेषादनुस्वानोपमव्यङ्ग्यस्य ध्वनेर्विषयः . अन्येऽपि चालङ्काराः शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्ये ध्वनौ सम्भवन्त्येव . तथा हि विरोधोऽपि शब्दशक्तिमूलानुस्वानरूपो दृश्यते . यथा स्थाण्वीश्वराख्यजनपदवर्णने भट्टबाणस्य \-\-\- \' यत्र च मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदि\- श्वसनाश्च प्रमदाः \' . अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा श्लेषोऽयमिति न शक्यं वक्तुम् . साक्षाच्छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् . यत्र हि साक्षाच्छब्दावेदितो विरोधालङ्कारस्तत्र हि श्लिष्टोक्तौ वाच्यालङ्कारस्य विरोधस्य श्लेषस्य वा विषयत्वम् . यथा तत्रैव \-\-\- \' समवाय इव विरोधिनां पदार्थानाम् . तथा हि \-\-\- सन्निहितबालान्ध\- कारापि भास्वन्मूर्तिः \' इत्यादौ . यथा वा ममैव \-\-\- सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कॄष्णम् . चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् .. अत्र हि शब्दशक्तिमूलानुस्वानरूपो विरोधः स्फुटमेव प्रतीयते . एवंविधो व्यतिरेकोऽपि दृश्यते . यथा ममैव \-\-\- खं येऽत्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमपि क्षिप्ताब्जभासश्च ये ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरां\- स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः .. एवमन्येऽपि शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्यध्वनिप्रकाराः सन्ति ते सहृदयैः स्वयमनुसर्तव्याः . इह तु ग्रन्थविस्तरभयान्न तत्प्रपञ्चः कृतः . अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते . यस्तात्पर्येण वस्त्वन्यद्व्यनक्त्युक्तिं विना स्वतः .. 22.. यत्रार्थः स्वसामर्थ्यादर्थान्तरमभिव्यनक्ति शब्दव्यापारं विनैव सोऽर्थशक्त्युद्भवो नामानुस्वानोपमव्यङ्ग्यो ध्वनिः . यथा \-\-\- एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी . लीलाकमलपत्राणि गणयामास केवलम् .. अत्र हि लीलाकमलपत्रगणनमुपसर्जनीकृतस्वरूपं शब्दव्यापारं विनैवार्थान्तरं व्यभिचारिभावलक्षणं प्रकाशयति. न चायमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेर्विषयः . यतो यत्र साक्षच्छब्दनिवेदितेभ्यो विभावानुभावव्यभिचारिभ्यो रसादीनां प्रतीतिः \, स तस्य केवलस्य मार्गः . यथा कुमारसम्भवे मधुप्रसङ्गे वसन्तपुष्पाभरणं वहन्त्या देव्या आगमनादिवर्णनं मनोभवशरसन्धानपर्यन्तं शम्भोश्च परिवृत्तधैर्यस्य चेष्टाविशेषवर्णनादि साक्षच्छब्दनिवेदितम् . तस्मादयमन्यो ध्वनेः प्रकारः . यत्र च शब्दव्यापारसहायोऽर्थोऽर्थान्तरस्य व्यञ्जकत्वेनो\- पादीयते स नास्य ध्वनेर्विषयः . यथा \-\-\- सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया . हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् .. अत्र लीलाकमलनिमीलनस्य व्यञ्जकत्वमुक्त्यैव निवेदितम् . तथा च \-\-\- शब्दार्थशक्त्या क्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः . यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर्ध्वनेः .. 23.. शब्दशक्त्यार्थशक्त्या शब्दार्थशक्त्या वाक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशीक्रियते सोऽस्मादनुस्वानोपमव्यङ्ग्याद्\- ध्वनेरन्य एवालङ्कारः . अलक्ष्यक्रमव्यङ्ग्यस्य वा ध्वनेः सति सम्भवे स तादृगन्योऽलङ्कारः . तत्र शब्दशक्त्या यथा \-\-\- वत्से मा गा विषादं श्वसनमुरुजवं सन्त्यजोर्ध्वप्रवृत्तं कम्पः को वा गुरुस्ते भवतु बलभिदा जृम्भितेनात्र याहि . प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमूढां पयोधिः .. अर्थशक्त्या यथा \-\-\- अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र . अस्मिन् पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् .. उभयशक्त्या यथा \-\-\- \' दृष्ट्या केशवगोपरागहृतया \' इत्यादौ .. 23.. प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः . अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः .. 24.. अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्ये ध्वनौ यो व्यञ्जकोऽर्थ उक्तस्तस्यापि द्वौ प्रकारौ \-\-\- कवेः कविनिबद्धस्य वा वक्तुः प्रौढोक्तिमात्रनिष्पन्नशरीर एकः \, स्वतस्सम्भवी च द्वितीयः . कविप्रौढोक्तिमात्रनिष्पन्नशरीरो यथा \-\-\- सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् . अभिनवसहकारमुखान्नवपल्लवपत्रलाननङ्गस्य शरान् .. कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो यथोदाहृतमेव \-\-\- \'शिखरिणि \' इत्यादि . यथा वा \-\-\- सादरवितीर्णयौवनहस्तालम्बं समुन्नमद्भ्याम् . अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् .. स्वतः सम्भवी य औचित्येन बहिरपि सम्भाव्यमानसद्भावो न केवलं भणितिवशेनैवाभिनिष्पन्नशरीरः . यथोदाहृतम् \'एवंवादिनि \' इत्यादि . यथा वा \-\-\- शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति . मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् .. 24.. अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते . अनुस्वानोपमव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः .. 25.. वाच्यालङ्कारव्यतिरिक्तो यत्रान्योऽलङ्कारोऽर्थसामर्थ्यात्\- प्रतीयमानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुस्वानरूप\- व्यङ्ग्योऽन्यो ध्वनिः .. 25.. तस्य प्रविरलविषयत्वमाशङ्क्येदमुच्यते \-\-\- रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः . स सर्वो गम्यमानत्वं बिभ्रद् भूम्ना प्रदर्शितः .. 26.. अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलङ्कारः सोऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस्तत्र\- भवद्भिर्भट्टोद्भटादिभिः . तथा च ससन्देहादिषूपमा\- रूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितमित्यलङ्कारा\- न्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्नप्रतिपाद्यम् .. 26.. इयत्पुनरुच्यत एव अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते . तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः .. 27.. अलङ्कारान्तरेषु त्वनुरणनरूपालङ्कारप्रतीतौ सत्यामपि यत्र वाच्यस्य व्यङ्ग्यप्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर्मार्गः . तथा च दीपकादावलङ्कारे उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान्न ध्वनिव्यपदेशः . यथा \-\-\- चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता . हंसैश्शारदशोभा काव्यकथा सज्जनैः क्रियते गुर्वी .. इत्यादिषूपमागर्भत्वेऽपि सति वाच्यालङ्कारमुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालङ्कारतात्पर्येण . तस्मात्तत्र वाच्यालङ्कारमुखेनैव काव्यव्यपदेशो न्याय्यः . यत्र तु व्यङ्ग्य\- परत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्यमुखेनैव व्यपदेशो युक्तः . यथा -- प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या\- न्निद्रामप्यस्य पूर्वामनलमनसो नैव सम्भावयामि . सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात\- स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः .. यथा वा ममैव \-\-\- लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि . क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः .. इत्येवंविधे विषयेऽनुरणनरूपरूपकाश्रयेण काव्यचारुत्व\- व्यवस्थानाद्रूपकध्वनिरिति व्यपदेशो न्याय्यः . उपमाध्वनिर्यथा \-\-\- वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे . दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे .. यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य \-\-\- तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् . बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन .. आक्षेपध्वनिर्यथा \-\-\- स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान् गुणान् . योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः .. अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादन\- रूपस्यासाधारणतद्विशेषप्रकाशनपरास्याक्षेपस्य प्रकाशनम् . अर्थान्तरन्यासध्वनिः शब्दशक्तिमूलानुरणनरूपव्यङ्ग्योऽर्थ\- शक्तिमूलानुरणनरूपव्यङ्ग्यश्च सम्भवति . तत्राद्यस्योदाहरणम् \-\-\- दैवायत्ते फले किं क्रियतामेतावत्पुनर्भणामः . रक्ताशोकपल्लवाः पल्लवानामन्येषां न सदृशाः .. पदप्रकाशश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्येऽपि सति न विरोधः . द्वितीयस्योदाहरणं यथा \-\-\- हृदयस्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् . अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुम् शक्यम् .. अत्र हि वाच्यविशेषेण सापराधस्यापि बहुज्ञस्य कोपः कर्तुमशक्य इति समर्थकं सामान्यमन्वितमन्यत्तात्पर्येण प्रकाशते . व्यतिरेकध्वनिरप्युभयरूपः सम्भवति. तत्राद्यस्योदाहरणं प्राक्प्रदर्शितमेव. द्वितीयस्योदाहरणं यथा \-\-\- जायेय वनोद्देशे कुब्ज एव पादपो गलितपत्रः . मा मानुषे लोके त्यागैकरसो दरिद्रश्च .. अत्र हि त्यागैकरसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटितपत्र\- कुब्जपादपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यम् . तथाविधादपि पादपात्तादृशस्य पुंस उपमानोपमेयत्व\- प्रतीपूर्वकं शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति . उत्प्रेक्षाध्वनिर्यथा \-\-\- चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः . मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः .. अत्र हि मधौ मलयमारुतस्य पथिकमूर्च्छाकारित्वं मन्मथोन्माथदायित्वेनैव . तत्तु चन्दनासक्तभुजग\- निःश्वासानिलमूर्च्छितत्वेनोत्प्रेक्षितमित्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनुरणनरूपा लक्ष्यते . न चैवंविधे विषये इवादिशब्दप्रयोगमन्तरेणा\- संबद्धतैवेति शक्यते वक्तुम् . गमकत्वादन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् . यथा \-\-\- ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः . अद्य सदृशत्वं प्राप्याङ्ग एव न माति .. यथा वा \-\-\- त्रासाकुलः परिपतन् परितो निकेतान् पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि . तस्थौ तथापि न मृगः क्वचिदङ्गनाभि राकर्णपूर्णनयनेषुहतेक्षणश्रीः .. शब्दार्थव्यवहारे च प्रसिद्धिरेव प्रमाणम् . श्लेषध्वनिर्यथा \-\-\- रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः . यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः .. अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थप्रतीतेरनन्तरं वध्व इव वलभ्य इति श्लेषप्रतीतिरशब्दाप्यर्थसामर्थ्यान्मुख्यत्वेन वर्तते . यथासङ्ख्यध्वनिर्यथा \-\-\- अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः . अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः .. अत्र हि यथोद्देशमनूद्देशे यच्चारुत्वमनुरणनरूपं मदनविशेषणभूताङुरितादिशब्दगतं तन्मदनसह\- कारयोस्तुल्ययोगितासमुच्चयलक्षणाद्वाच्यादतिरिच्यमान\- मालक्ष्यते . एवमन्येऽप्यलङ्कारा यथायोगं योजनीयाः . एवमलङ्कारध्वनिमार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुमिदमुच्यते \-\-\- शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् . तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः .. 28.. ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च . तत्रेह प्रकरणाद्व्यङ्ग्यत्वेनेत्यवगन्तव्यम् . व्यङ्ग्यत्वेऽप्यलङ्काराणां प्राधान्यविवक्षायामेव सत्यां ध्वनावन्तःपातः . इतरथा तु गुणीभूतव्यङ्ग्यत्वं प्रतिपादयिष्यते .. 28.. अङ्गित्वेन व्यङ्ग्यतायामपि \, अलङ्काराणां द्वयी गतिः \-\-\- कदाचि\- द्वस्तुमात्रेण व्यज्यन्ते \, कदाचिदलङ्कारेण . तत्र -- व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया . ध्रुवं ध्वन्यङ्गता तासां अत्र हेतु \: \-\-\- काव्यवृत्तिस्तदाश्रया .. 29.. यस्मात्तत्र तथाविधव्यङ्ग्यालङ्कारपरत्वेनैव काव्यं प्रवृत्तम् . अन्यथा तु तद्वाक्यमात्रमेव स्यात् .. 29.. तासामेवालङ्कृतीनाम् \-\-\- अलङ्कारान्तरव्यङ्ग्यभावे पुन: \, ध्वन्यङ्गता भवेत् . चारुत्वोत्कर्षतो व्यङ्ग्यप्राधान्यं यदि लक्ष्यते .. 30.. उक्तं ह्येतत् \-\-\- \' चारुत्वोत्कर्षनिबन्धना वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा \' इति . वस्तु मात्रव्यङ्ग्यत्वे चालङ्काराणा\- मनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः . तदेव\- मर्थमात्रेणालङ्कारविशेषरूपेण वार्थेनार्थान्तरस्यालङ्कारस्य वा प्रकाशने चारुत्वोत्कर्षनिबन्धने सति प्राधान्येऽर्थशक्त्युद्भवानु\- रणनरूपव्यङ्ग्यो निरवगन्तव्यः .. 30.. एवं ध्वनेः प्रभेदान् प्रतिपाद्य तदाभासविवेकं कर्तुमुच्यते \-\-\- यत्र प्रतीयमानोऽर्थः प्रम्लिष्टत्वेन भासते . वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः .. 31.. द्विविधोऽपि प्रतीयमानः स्फुटोऽस्फुटश्च . तत्र य एव स्फुटः शब्दशक्त्यार्थशक्त्या वा प्रकाशते स एव ध्वनेर्मार्गो नेतरः . स्फुटोऽपि योऽभिधेयस्याङ्गत्वेन प्रतीयमानोऽवभासते सोऽस्यानुरणन\- रूपव्यङ्ग्यस्य ध्वनेरगोचरः . यथा \-\-\- कमलाकरा न मलिता हंसा उड्डायिता न च सहसा . केनापि ग्रामतडागेऽभ्रमुत्तानितं क्षिप्तम् .. अत्र हि प्रतीयमानस्य मुग्धवध्वा जलधरप्रतिबिम्बदर्शनस्य वाच्याङ्गत्वमेव . एवंविधे विषयेऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्षप्रतीत्या प्राधान्यमवसीयते \, तत्र व्यङ्ग्यस्याङ्गत्वेन प्रतीतेर्ध्वनेरविषयत्वम् . यथा \-\-\- वेतसलतागहनोड्डीनशकुनिकोलाहलं शृण्वत्याः . गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि .. एवंविधो हि विषयः प्रायेण गुणीभूतव्यङ्ग्यस्योदाहरणत्वेन निर्देक्ष्यते . यत्र तु प्रकरणादिप्रतिपत्त्या निर्धारितविशेषो वाच्योऽर्थः पुनः प्रतीयमानाङ्गत्वेनैवावभासते सोऽस्यैवानुरणनरूपव्यङ्ग्यस्य ध्वनेर्मार्गः . यथा \-\-\- उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालिकस्नुषे . एष ते विषमविपाकः श्वसुरेण श्रुतो वलयशब्दः .. अत्र ह्यविनयपतिना सह रममाणा सखी बहिःश्रुतवलयकलकलया सख्या प्रतिबोध्यते . एतदपेक्षणीयं वाच्यार्थप्रतिपत्तये . प्रतिपन्ने च वाच्येऽर्थे तस्याविनयप्रच्छादनतात्पर्येणाभि\- धीयमानत्वात्पुनर्व्यङ्ग्याङ्गत्वमेवेत्यस्मिन्ननुरणनरूपव्यङ्ग्य\- ध्वनावन्तर्भावः .. 31.. एवं विवक्षितवाच्यस्य ध्वनेस्तदाभासविवेके प्रस्तुते सत्यविवक्षित\- वाच्यस्यापि तं कर्तुमाह \-\-\- अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः . शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः .. 32.. स्खलद्गतेरुपचरितस्य शब्दस्याव्युत्पत्तेरशक्तेर्वा निबन्धो यः स च न ध्वनेर्विषयः . यतः \-\-\- सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनम् . यद्व्यङ्ग्यस्याङ्गिभूतस्य तत्पूर्णं ध्वनिलक्षणम् .. 33.. तच्चोदाहृतविषयमेव .. 33.. इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्द्योतः .. ##\medskip\hrule\medskip Encoded by Rajani rajani\_{}arjun@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}