दिव्यदेशमङ्गलाशासनश्लोकाः

दिव्यदेशमङ्गलाशासनश्लोकाः

श्रीः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ विधिविहितसपर्यां वीतदोषानुषङ्गां उपचितधनधान्यामुत्सवः स्त्यानहर्षाम् । स्वयमुपचिनु नित्यं रङ्गधामन् स्वरक्षां शमितविमतपक्षां शाश्वतीं रङ्गलक्ष्मीम् ॥ - श्री सारसारम् - ( श्रीरङ्गम् ) प्रशमितकलिदोषां प्राज्यभोगानुबन्धां समुदितगुणजातां सम्यगाचारयुक्ताम् । श्रितजनबहुमान्यां श्रेयसीं वेङ्कटाद्रौ श्रियमुपचिनु नित्यं श्रीनिवास त्वमेव ॥ - श्री रहस्यनवनीतम् - (वेङ्कटाद्रिः) वरद विरचय त्वं वारिताशेषदोषां पुनरुपचितपुण्यां भूषितां पुण्यकोट्या । सितमुदितमनोभिस्तावकैर्नित्यसेव्यां हतरिपुजनयोगां हस्तिधाम्नस्समृद्धिम् ॥ - श्री तत्त्वनवनीतम् - ( काञ्चीपुरम् ) नवनवबहुभोगां नाथ नारायण त्वं विरचय दुरितौघैस्तामनाघ्नातगन्धाम् । सहजसुलभदास्यैस्सद्भिरभ्यर्थनीयां यतिपरिबृढहृद्यां यादवाद्रेस्समृद्धिम् ॥ - (तिरुनारायणपुरम् ) श्रीरङ्गद्विरदवृषाद्रिपूर्वकेषु स्थानेषु स्थिरविभवा भवत्सपर्या । आकल्पं वरद विधूतवैरिपक्षा भूयस्या भवदनुकम्पयैव भूयात् ॥ - (श्री रहस्यपदवी) इति श्रीमन्निगमान्तमहादेशिकविरचिताः दिव्यदेशमङ्गलाशासनश्लोकाः । कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : divyadeshamangalashasanashlokah
% File name             : divyadeshamaNgalAshAsanashlokAH.itx
% itxtitle              : divyadeshamaNgalAshAsanashlokAH (vedAnta deshikavirachitam)
% engtitle              : divyadesha mangalAshAsana shlokAH
% Category              : major_works, vedAnta-deshika, vedanta
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pallasena Narayanaswami ppnswami at gmail.com
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Source                : Stotras of Vedanta Desika
% Indexextra            : (Text with comments)
% Latest update         : October 2, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org