% Text title : Kiratarjuniyam % File name : kirAtArjunIyam.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Author : Bharavi % Transliterated by : Harunaga Isaacson % Proofread by : Harunaga Isaacson, Rajani Arjun Shankar % Acknowledge-Permission: Gretil % Latest update : May 30, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kiratarjuniyam ..}## \itxtitle{.. kirAtArjunIyam ..}##\endtitles ## \section{1\. prathamaH sargaH} श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ 1\.1॥ कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥ 1\.2॥ द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः । स सौष्ठवौदार्य\-विशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ॥ 1\.3॥ क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥ 1\.4॥ स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किम्प्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥ 1\.5॥ निसर्ग\-दुर्बोधमबोध\-विक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ 1\.6॥ विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥ 1\.7॥ तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन् भूतिमनार्यसङ्गमा\- द्वरं विरोधोऽपि समं महात्मभिः ॥ 1\.8॥ कृतारिषड्वर्गजयेन मानवी\- मगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥ 1\.9॥ सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥ 1\.10॥ असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परम् ॥ 1\.11॥ निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ 1\.12॥ वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः । गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ 1\.13॥ विधाय रक्षान् परितः परेतरा\- नशङ्किताकारमुपैति शङ्कितः । क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥ 1\.14॥ अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोग\-सत्क्रियाः । फलन्त्युपायाः परिबृंहितायती\- रुपेत्य सङ्घर्षमिवार्थसम्पदः ॥ 1\.15॥ अनेकराजन्य\-रथाश्वसङ्कुलं तदीयमास्थान\-निकेतनाजिरम् । नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ 1\.16॥ सुखेन लभ्या दधतः कृषीवलै\- रकृष्टपच्या इव सस्यसम्पदः । वितन्वति क्षेममदेवमातृका\- श्चिराय तस्मिन् कुरवश्चकासति ॥ 1\.17॥ महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥ 1\.18॥ उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया । स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ 1\.19॥ महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः । महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ॥ 1\.20॥ न तेन सज्यं क्वचिदुद्यतं धनु\- र्न वा कृतं कोपविजिह्ममाननम् । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥ 1\.21॥ स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः । मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥ 1\.22॥ प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः । स चिन्तयत्येव भियस्त्वदेष्यती\- रहो दुरन्ता बलवद्विरोधिता ॥ 1\.23॥ कथाप्रसङ्गेन जनैरुदाहृता\- दनुस्मृताखण्डल\-सूनुविक्रमः । तवाभिधानाद्\- व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥ 1\.24॥ तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् । परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः ॥ 1\.25॥ इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम् । प्रविश्य कृष्णा सदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥ 1\.26॥ निशम्य सिद्धिं द्विषतामपाकृती\- स्ततस्ततस्त्या विनियन्तुमक्षमा । नृपस्य मन्युव्यवसायदीपिनी\- रुदाजहार द्रुपदात्मजा गिरः ॥ 1\.27॥ भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथापि वक्तुं व्यवसाययन्ति मां निरस्त\-नारीसमया दुराधयः ॥ 1\.28॥ अखण्डमाखण्डल\-तुल्यधामभि\- श्चिरं धृता भूपतिभिः स्ववंशजैः । त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥ 1\.29॥ व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधा\- नसंवृताङ्गान्निशिता इवेषवः ॥ 1\.30॥ गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः । परैस्त्वदन्यः क इवापहारयेन्\- मनोरमामात्मवधूमिव श्रियम् ॥ 1\.31॥ भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥ 1\.32॥ अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ 1\.33॥ परिभ्रमंल्लोहित\-चन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः । महारथः सत्यधनस्य मानसं दुनोति नो कच्चिदयं वृकोदरः ॥ 1\.34॥ विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः । स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनञ्जयः ॥ 1\.35॥ वनान्तशय्या\-कठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ । कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥ 1\.36॥ इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः । विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ 1\.37॥ पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥ 1\.38॥ पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा । तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥ 1\.39॥ अनारतं यौ मणिपीठशायिना\- वरञ्जयद्राजशिरःस्रजां रजः । निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥ 1\.40॥ द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः । परैरपर्यासित\-वीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥ 1\.41॥ विहाय शान्तिं नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् । व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥ 1\.42॥ पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् । भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता ॥ 1\.43॥ अथ क्षमामेव निरस्तविक्रम\- श्चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥ 1\.44॥ न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः । अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ॥ 1\.45॥ विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमगाधे मग्नमापत्पयोधौ । रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥ 1\.46॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये प्रथमः सर्गः ॥ 1॥ \section{2\. vyAsAgamano nAma dvitIyaH sargaH} विहितां प्रियया मनःप्रिया\- मथ निश्चित्य गिरं गरीयसीम् । उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥ 2\.1॥ यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ 2\.2॥ विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः । स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥ 2\.3॥ परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥ 2\.4॥ इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ 2\.5॥ चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता । कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति ॥ 2\.6॥ विधुरं किमतः परं परै\- रवगीतां गमिते दशामिमाम् । अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ 2\.7॥ द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः । न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥ 2\.8॥ अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ 2\.9॥ अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया । अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥ 2\.10॥ क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये । प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ 2\.11॥ प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्ग\-विनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ 2\.12॥ अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः । विनिपात\-निवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ 2\.13॥ विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । नियता लघुता निरायते\- रगरीयान्न पदं नृपश्रियः ॥ 2\.14॥ तदलं प्रतिपक्षमुन्नते\- रवलम्ब्य व्यवसायवन्ध्यताम् । निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ 2\.15॥ अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृत\-जिह्मवृत्तिना । धृतराष्ट्रसुतेन सुत्यजा\- श्चिरमास्वाद्य नरेन्द्रसम्पदः ॥ 2\.16॥ द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् । जननाथ तवानुजन्मनां कृतमाविष्कृत\-पौरुषैर्भुजैः ॥ 2\.17॥ मदसिक्त\-मुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः । लघयन् खलु तेजसा जग\- न्न महानिच्छति भूतिमन्यतः ॥ 2\.18॥ अभिमानधनस्य गत्वरै\- रसुभिः स्थास्नु यशश्चिचीषतः । अचिरांशु\-विलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ 2\.19॥ ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः । अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥ 2\.20॥ किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ 2\.21॥ कुरु तन्मतिमेव विक्रमे नृप निर्धूय तमः प्रमादजम् । ध्रुवमेतदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥ 2\.22॥ द्विरदानिव दिग्विभावितां\- श्चतुरस्तोयनिधीनिवायतः । प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ 2\.23॥ ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि । विदधातु शमं शिवेतरा रिपुनारी\-नयनाम्बुसन्ततिः ॥ 2\.24॥ इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् । उपसान्त्वयितुं महीपति\- र्द्विरदं दुष्टमिवोपचक्रमे ॥ 2\.25॥ अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे । विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ 2\.26॥ स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् । रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥ 2\.27॥ उपपत्तिरुदाहृता बला\- दनुमानेन न चागमः क्षतः । इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥ 2\.28॥ अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति । अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ 2\.29॥ सहसा विदधीत न क्रिया\- मविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ 2\.30॥ अभिवर्षति योऽनुपालयन् विधिबीजानि विवेकवारिणा । स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ 2\.31॥ शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलङ्क्रिया । प्रशमाभरणं पराक्रमः स नयापादित\-सिद्धिभूषणः ॥ 2\.32॥ मतिभेद\-तमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ 2\.33॥ स्पृहणीयगुणैर्महात्मभि\- श्चरिते वर्त्मनि यच्छतां मनः । विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥ 2\.34॥ शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतीम् । विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥ 2\.35॥ अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः । अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥ 2\.36॥ बलवानपि कोपजन्मन\- स्तमसो नाभिभवं रुणद्धि यः । क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥ 2\.37॥ समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् । अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥ 2\.38॥ क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता । शरदभ्र\-चलाश्चलेन्द्रियै\- रसुरक्षा हि बहुच्छलाः श्रियः ॥ 2\.39॥ किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः । क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ॥ 2\.40॥ श्रुतमप्यधिगम्य ये रिपून् विनयन्ते स्म न शरीरजन्मनः । जनयन्त्यचिराय सम्पदा\- मयशस्ते खलु चापलाश्रयम् ॥ 2\.41॥ अतिपातित\-कालसाधना स्वशरीरेन्द्रिय\-वर्गतापनी । जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥ 2\.42॥ उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः । अनपायि निबर्हणं द्विषां न तितिक्षा\-सममस्ति साधनम् ॥ 2\.43॥ प्रणतिप्रवणान् विहाय नः सहजस्नेह\-निबद्धचेतसः । प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥ 2\.44॥ सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये । विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ॥ 2\.45॥ अभियोग इमान्महीभुजो भवता तस्य कृतः कृतावधेः । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव ॥ 2\.46॥ उपजापसहान् विलङ्घयन् स विधाता नृपतीन्मदोद्धतः । सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥ 2\.47॥ असमापित\-कृत्यसम्पदां हतवेगं विनयेन तावता । प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ॥ 2\.48॥ मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता । अतिमूढ उदस्यते नया\- न्नयहीनादपरज्यते जनः ॥ 2\.49॥ अपराग\-समीरणेरितः क्रमशीर्णाकुल\-मूलसन्ततिः । सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥ 2\.50॥ अणुरप्युपहन्ति विग्रहः प्रभुमन्तःप्रकृति\-प्रकोपजः । अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥ 2\.51॥ मतिमान् विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः । सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसम्पदः ॥ 2\.52॥ लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् । अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगा\-रयः ॥ 2\.53॥ अनुशासतमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम् । स्वयमर्थ इवाभिवाञ्छित\- स्तमभीयाय पराशरात्मजः ॥ 2\.54॥ मधुरैरवशानि लम्भय\- न्नपि तिर्यञ्चि शमं निरीक्षितैः । परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ॥ 2\.55॥ सहसोपगतः सविस्मयं तपसां सूतिरसूतिरापदाम् । ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसञ्चयः ॥ 2\.56॥ अथोच्चकैरासनतः परार्ध्या\- दुद्यन् स धूतारुणवल्कलाग्रः । रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव तिग्मरश्मिः ॥ 2\.57॥ अवहितहृदयो विधाय सोऽर्हा\- मृषिवदृषिप्रवरे गुरूपदिष्टाम् । तदनुमतमलञ्चकार पश्चात् प्रशम इव श्रुतमासनं नरेन्द्रः ॥ 2\.58॥ व्यक्तोदितस्मित\-मयूखविभासितोष्ठ\- स्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः । तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः ॥ 2\.59॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये व्यासागमनो नाम द्वितीयः सर्गः ॥ 2॥ \section{3\. tR^itIyaH sargaH} ततः शरच्चन्द्रकराभिरामै\- रुत्सर्पिभिः प्रांशुमिवांशुजालैः । बिभ्राणमानीलरुचं पिशङ्गी\- र्जटास्तडित्वन्तमिवाम्बुवाहम् ॥ 3\.1॥ प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन । प्रसह्य चेतःसु समासजन्त\- मसंस्तुतानामपि भावमार्द्रम् ॥ 3\.2॥ अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् । माधुर्यविस्रम्भ\-विशेषभाजा कृतोपसम्भाषमिवेक्षितेन ॥ 3\.3॥ धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनःप्रणुदां श्रुतीनाम् । हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिमाबभाषे ॥ 3\.4॥ अनाप्त\-पुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री । तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥ 3\.5॥ अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः । आ संसृतेरस्मि जगत्सु जात\- स्त्वय्यागते यद्बहुमानपात्रम् ॥ 3\.6॥ श्रियं विकर्षत्यपहन्त्यघानि श्रेयः परिस्नौति तनोति कीर्तिम् । सन्दर्शनं लोकगुरोरमोघं तवात्मयोनेरिव किं न धत्ते ॥ 3\.7॥ श्च्योतन्मयूखेऽपि हिमद्युतौ मे न निर्वृतं निर्वृतिमेति चक्षुः । समुज्झित\-ज्ञातिवियोगखेदं त्वत्सन्निधावुच्छ्वसतीव चेतः ॥ 3\.8॥ निरास्पदं प्रश्नकुतूहलित्व\- मस्मास्वधीनं किमु निःस्पृहाणाम् । तथापि कल्याणकरीं गिरं ते मां श्रोतुमिच्छा मुखरीकरोति ॥ 3\.9॥ इत्युक्तवानुक्ति\-विशेषरम्यं मनः समाधाय जयोपपत्तौ । उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥ 3\.10॥ चिचीषतां जन्मवतामलघ्वीं यशोवतंसामुभयत्र भूतिम् । अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम् ॥ 3\.11॥ तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः । वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥ 3\.12॥ सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः । यस्त्यक्तवान् वः स वृथा बलाद्वा मोहं विधत्ते विषयाभिलाषः ॥ 3\.13॥ जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः । असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ 3\.14॥ पथश्च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय । त्वया विपत्स्वप्यविपत्ति रम्य\- माविष्कृतं प्रेम परं गुणेषु ॥ 3\.15॥ विधाय विध्वंसमनात्मनीनं शमैकवृत्तेर्भवतश्छलेन । प्रकाशित\-त्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥ 3\.16॥ लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः । अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥ 3\.17॥ त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः । वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥ 3\.18॥ यस्मिन्ननैश्वर्य\-कृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि । धुन्वन् धनुः कस्य रणे न कुर्यान्\- मनो भयैकप्रवणं स भीष्मः ॥ 3\.19॥ सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः । परिस्फुरल्लोल\-शिखाग्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम् ॥ 3\.20॥ निरीक्ष्य संरम्भ\-निरस्तधैर्यं राधेयमाराधितजामदग्न्यम् । असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥ 3\.21॥ यया समासादित\-साधनेन सुदुश्चरामाचरता तपस्याम् । एते दुरापं समवाप्य वीर्य\- मुन्मूलितारः कपिकेतनेन ॥ 3\.22॥ महत्त्वयोगाय महामहिम्ना\- माराधनीं तां नृप देवतानाम् । दातुं प्रदानोचित भूरिधाम्नी\- मुपागतः सिद्धिमिवास्मि विद्याम् ॥ 3\.23॥ इत्युक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यमजातशत्रोः । प्रसेदिवांसं तमुपाससाद वसन्निवान्ते विनयेन जिष्णुः ॥ 3\.24॥ निर्याय विद्याथ दिनादिरम्याद्\- बिम्बादिवार्कस्य मुखान्महर्षेः । पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥ 3\.25॥ योगं च तं योग्यतमाय तस्मै तपःप्रभावाद्विततार सद्यः । येनास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥ 3\.26॥ आकारमाशंसित\-भूरिलाभं दधानमन्तःकरणानुरूपम् । नियोजयिष्यन् विजयोदये तं तपःसमाधौ मुनिरित्युवाच ॥ 3\.27॥ अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् । समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥ 3\.28॥ करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं त\- मेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥ 3\.29॥ इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे । तं राजराजानुचरोऽस्य साक्षात् प्रदेशमादेशमिवाधितष्ठौ ॥ 3\.30॥ कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ । इयाय सख्याविव सम्प्रसादं विश्वासयत्याशु सतां हि योगः ॥ 3\.31॥ अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानानुदयाय तेन । बृहद्द्युतीन् दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ॥ 3\.32॥ असंशयालोचित\-कार्यनुन्नः प्रेम्णा समानीय विभज्यमानः । तुल्याद्विभागादिव तन्मनोभि\- र्दुःखातिभारोऽपि लघुः स मेने ॥ 3\.33॥ धैर्येण विश्वास्यतया महर्षे\- स्तीव्रादरातिप्रभवाच्च मन्योः । वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥ 3\.34॥ तान् भूरिधाम्नश्चतुरोऽपि दूरं विहाय यामानिव वासरस्य । एकौघभूतं तदशर्म कृष्णां विभावरीं ध्वान्तमिव प्रपेदे ॥ 3\.35॥ तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः । अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥ 3\.36॥ अकृत्रिम\-प्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् । मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः ॥ 3\.37॥ धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः । निरुद्धबाष्पोदयसन्नकण्ठ\- मुवाच कृच्छ्रादिति राजपुत्री ॥ 3\.38॥ मग्नां द्विषच्छद्मनि पङ्कभूते सम्भावनां भूतिमिवोद्धरिष्यन् । आधिद्विषामा तपसां प्रसिद्धे\- रस्मद्विना मा भृशमुन्मनीभूः ॥ 3\.39॥ यशोऽधिगन्तुं सुखलिप्सया वा मनुष्य\-सङ्ख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ 3\.40॥ लोकं विधात्रा विहितस्य गोप्तुं क्षत्रस्य मुष्णन् वसु जैत्रमोजः । तेजस्विताया विजयैकवृत्ते\- र्निघ्नन् प्रियं प्राणमिवाभिमानम् ॥ 3\.41॥ व्रीडानतैराप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः । वितानभूतं विततं पृथिव्यां यशः समूहन्निव दिग्विकीर्णम् ॥ 3\.42॥ वीर्यावदानेषु कृतावमर्ष\- स्तन्वन्नभूतामिव सम्प्रतीतिम् । कुर्वन् प्रयामक्षयमायतीना\- मर्कत्विषामह्न इवावशेषः ॥ 3\.43॥ प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किमुताधिकर्तुम् । नवीकरिष्यत्युपशुष्यदार्द्रः स त्वद्विना मे हृदयं निकारः ॥ 3\.44॥ प्राप्तोऽभिमान\-व्यसनादसह्यं दन्तीव दन्तव्यसनाद्विकारम् । द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिरह्नः ॥ 3\.45॥ सव्रीडमन्दैरिव निष्क्रियत्वा\- न्नात्यर्थमस्त्रैरवभासमानः । यशःक्षयक्षीणजलार्णवाभ\- स्त्वमन्यमाकारमिवाभिपन्नः ॥ 3\.46॥ दुःशासनामर्ष\-रजोविकीर्णइ\- रेभिर्विनाथैरिव भाग्यनाथैः । केशैः कदर्थीकृतवीर्यसारः कच्चित्स एवासि धनञ्जयस्त्वम् ॥ 3\.47॥ स क्षत्रियस्त्राणसहः सतां य\- स्तत्कार्मुकं कर्मसु यस्य शक्तिः । वहन् द्वयीं यद्यफलेऽर्थजाते करोत्यसंस्कार\-हतामिवोक्तिम् ॥ 3\.48॥ वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिमपेक्षमाणाः । समानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥ 3\.49॥ आक्षिप्यमाणं रिपुभिः प्रमादा\- न्नागैरिवालूनसटं मृगेन्द्रम् । त्वां धूरियं योग्यतयाधिरूढा दीप्त्या दिनश्रीरिव तिग्मरश्मिम् ॥ 3\.50॥ करोति योऽशेषजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः । संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति सङ्ख्या ॥ 3\.51॥ प्रियेषु यैः पार्थ विनोपपत्ते\- र्विचिन्त्यमानैः क्लममेति चेतः । तव प्रयातस्य जयाय तेषां क्रियादघानां मघवा विघातम् ॥ 3\.52॥ मा गाश्चिरायैकचरः प्रमादं वसन्नसम्बाधशिवेऽपि देशे । मात्सर्य\-रागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ॥ 3\.53॥ तदाशु कुर्वन् वचनं महर्षे\- र्मनोरथान्नः सफलीकुरुष्व । प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा ॥ 3\.54॥ उदीरितां तामिति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् । आसाद्य वाचं स भृशं दिदीपे काष्ठामुदीचीमिव तिग्मरश्मिः ॥ 3\.55॥ अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपित\-हेतिसंहतिः । बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥ 3\.56॥ अविलङ्घ्य\-विकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् । अगतावरि\-दृष्टिगोचरं शित\-निस्त्रिंशयुजौ महेषुधी ॥ 3\.57॥ यशसेव तिरोदधन्मुहु\- र्महसा गोत्रभिदायुधक्षतीः । कवचं च सरत्नमुद्वह\- ञ्ज्वलितज्योतिरिवान्तरं दिवः ॥ 3\.58॥ अलकाधिप\-भृत्यदर्शितं शिवमुर्वीधरवर्त्म सम्प्रयान् । हृदयानि समाविवेश स क्षणमुद्बाष्पदृशां तपोभृताम् ॥ 3\.59॥ अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने । प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥ 3\.60॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये तृतीयः सर्गः ॥ 3॥ \section{4\. शरद्वर्णनं नाम चतुर्थः सर्गः} ततः स कूजत्कलहंस\-मेखलां सपाकसस्याहित\-पाण्डुतागुणाम् । उपाससादोपजनं जनप्रियः प्रियामिवासादितयौवनां भुवम् ॥ 4\.1॥ विनम्रशालि\-प्रसवौघशालिनी\- रपेतपङ्काः ससरोरुहाम्भसः । ननन्द पश्यन्नुपसीम स स्थली\- रुपायनीभूत\-शरद्गुणश्रियः ॥ 4\.2॥ निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलित\-पद्मलोचनैः । हृतप्रियादृष्टि\-विलासविभ्रमा मनोऽस्य जह्रुः शफरीविवृत्तयः ॥ 4\.3॥ तुतोष पश्यन् कलमस्य सोऽधिकं सवारिजे वारिणि रामणीयकम् । सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसङ्गमे ॥ 4\.4॥ नुनोद तस्य स्थलपद्मिनीगतं वितर्कमाविष्कृत\-फेनसन्तति । अवाप्तकिञ्जल्क\-विभेदमुच्चकै\- र्विवृत्तपाठीनपराहतं पयः ॥ 4\.5॥ कृतोर्मि\-रेखं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा । निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गित\-क्षौमविपाण्डु सैकतम् ॥ 4\.6॥ मनोरमं प्रापितमन्तरं भ्रुवो\- रलङ्कृतं केसररेणुणाणुना । अलक्तताम्राधर\-पल्लवश्रिया समानयन्तीमिव बन्धुजीवकम् ॥ 4\.7॥ नवातपालोहितमाहितं मुहु\- र्महानिवेशौ परितः पयोधरौ । चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥ 4\.8॥ कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् । सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥ 4\.9॥ उपारताः पश्चिमरात्रिगोचरा\- दपारयन्तः पतितुं जवेन गाम् । तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधसः ॥ 4\.10॥ परीतमुक्षावजये जयश्रिया नदन्तमुच्चैः क्षतसिन्धुरोधसम् । ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ॥ 4\.11॥ विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः । शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिवादधे ॥ 4\.12॥ गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः । ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ॥ 4\.13॥ परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः । मुखैश्चलत्कुण्डल\-रश्मिरञ्जितै\- र्नवातपामृष्ट\-सरोजचारुभिः ॥ 4\.14॥ निबद्धनिःश्वास\-विकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः । व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥ 4\.15॥ व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनामुन्मदयत्सु योषितः । मुहुः प्रणुन्नेषु मथां विवर्तनै\- र्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥ 4\.16॥ स मन्थरावल्गित\-पीवरस्तनीः परिश्रमक्लान्त\-विलोचनोत्पलाः । निरीक्षितुं नोपरराम बल्लवी \-रभिप्रनृत्ता इव वारयोषितः ॥ 4\.17॥ पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिक\-सस्यसम्पदः । रथाङ्गसीमन्तित\-सान्द्रकर्दमान् प्रसक्तसम्पातपृथक्कृतान् पथः ॥ 4\.18॥ जनैरुपग्राममनिन्द्यकर्मभि\- र्विविक्तभावेङ्गितभूषणैर्वृताः । भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥ 4\.19॥ ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् । उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति ॥ 4\.20॥ इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः । जयश्रियं पार्थ पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा ॥ 4\.21॥ उपैति सस्यं परिणामरम्यता नदीरनौद्धत्यमपङ्कता महीम् । नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ 4\.22॥ पतन्ति नास्मिन् विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः । तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम् ॥ 4\.23॥ विपाण्डुभिर्म्लानतया पयोधरै\- श्च्युताचिराभा\-गुणहेमदामभिः । इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते ॥ 4\.24॥ विहाय वाञ्छामुदिते मदात्यया\- दरक्तकण्ठस्य रुते शिखण्डिनः । श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः ॥ 4\.25॥ अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम् ॥ 4\.26॥ मृणालिनीनामनुरञ्जितं त्विषा विभिन्नमम्भोज\-पलाशशोभया । पयः स्फुरच्छालिशिखा\-पिशङ्गितं द्रुतं धनुष्खण्डमिवाहिविद्विषः ॥ 4\.27॥ विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः । अनाविलोन्मीलित\-बाणचक्षुषः सपुष्पहासा वनराजियोषितः ॥ 4\.28॥ अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेद\-तिरोहितातपम् । ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥ 4\.29॥ सितच्छदानामपदिश्य धावतां रुतैरमीषां ग्रथिताः पतत्रिणाम् । प्रकुर्वते वारिद\-रोधनिर्गताः परस्परालापमिवामला दिशः ॥ 4\.30॥ विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युत\-यूथपङ्क्तयः । असक्तमूधांसि पयः क्षरन्त्यमू\- रुपायनानीव नयन्ति धेनवः ॥ 4\.31॥ जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेयुषी । द्युतिं समग्रां समितिर्गवामसा\- वुपैति मन्त्रैरिव संहिताहुतिः ॥ 4\.32॥ कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजन\-गीतनिःस्वने । इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥ 4\.33॥ असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि । उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ 4\.34॥ अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ 4\.35॥ मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती । शुकावलिर्व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदोऽनुगच्छति ॥ 4\.36॥ इति कथयति तत्र नातिदूरादथ ददृशे पिहितोष्णरश्मिबिम्बः । विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥ 4\.37॥ तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासाद्य जिष्णुः । व्यपगतमदरागस्यानुसस्मार लक्ष्मी\- मसितमधरवासो बिभ्रतः सीरपाणेः ॥ 4\.38॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये शरद्वर्णनं नाम चतुर्थः सर्गः ॥ 4॥ \section{5\. हिमवद्वर्णनं नाम पञ्चमः सर्गः} अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥ 5\.1॥ तपनमण्डल\-दीपितमेकतः सततनैश\-तमोवृतमन्यतः । हसितभिन्न\-तमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥ 5\.2॥ क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः । प्रथयितुं विभुतामभिनिर्मितं प्रतिनिधिं जगतामिव शम्भुना ॥ 5\.3॥ भुजगराजसितेन नभःश्रिता कनकराजि\-विराजितसानुना । समुदितं निचयेन तडित्वतीं लघयता शरदम्बुद\-संहतिम् ॥ 5\.4॥ मणिमयूख\-चयांशुकभासुराः सुरवधूपरिभुक्त\-लतागृहाः । दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥ 5\.5॥ अविरतोज्झित\-वारिविपाण्डुभि\- र्विरहितैरचिरद्युतितेजसा । उदितपक्षमिवारतनिःस्वनैः पृथुनितम्ब\-विलम्बिभिरम्बुदैः ॥ 5\.6॥ दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः । विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ 5\.7॥ नवविनिद्र\-जपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् । विहितसान्ध्य\-मयूखमिव क्वचि\- न्निचितकाञ्चनभित्तिषु सानुषु ॥ 5\.8॥ पृथुकदम्ब\-कदम्बकराजितं ग्रथितमाल\-तमालवनाकुलम् । लघुतुषारतुषारजलश्च्युतं धृतसदान\-सदाननदन्तिनम् ॥ 5\.9॥ रहितरत्नचयान्न शिलोच्चया\- नपलताभवना न दरीभुवः । विपुलिनाम्बुरुहा न सरिद्वधू\- रकुसुमान् दधतं न महीरुहः ॥ 5\.10॥ व्यथितसिन्धुमनीरशनैः शनै\- रमरलोकवधूजघनैर्घनैः । फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ 5\.11॥ ससुरचापमनेकमणिप्रभै\- रपपयोविशदं हिमपाण्डुभिः । अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयम् ॥ 5\.12॥ विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् । शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥ 5\.13॥ ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना । मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुमापतिसेविनः ॥ 5\.14॥ विततशीकर\-राशिभिरुच्छ्रितै\- रुपलरोधविवर्तिभिरम्बुभिः । दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥ 5\.15॥ अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः । स जगदे वचनं प्रियमादरान् मुखरतावसरे हि विराजते ॥ 5\.16॥ अलमेष विलोकितः प्रजानां सहसा संहतिमंहसां विहन्तुम् । घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैरचलाधिपः शिरोभिः ॥ 5\.17॥ इह दुरधिगमैः किञ्चिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥ 5\.18॥ रुचिरपल्लव\-पुष्पलतागृहै\- रुपलसज्जलजैर्जलराशिभिः । नयति सन्ततमुत्सुकतामयं धृतिमतीरुपकान्तमपि स्त्रियः ॥ 5\.19॥ सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः । अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥ 5\.20॥ अखिलमिदममुष्य गौरीगुरो\- स्त्रिभुवनमपि नैति मन्ये तुलाम् । अधिवसति सदा यदेनं जनै\- रविदितविभवो भवानीपतिः ॥ 5\.21॥ वीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम् । आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः ॥ 5\.22॥ दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः । पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन् सुरतविशेषं शय्याः ॥ 5\.23॥ गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् । नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः ॥ 5\.24॥ कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् । इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥ 5\.25॥ सादृश्यं गतमपनिद्रचूतगन्धै\- रामोदं मदजलसेकजं दधानः । एतस्मिन्मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ॥ 5\.26॥ सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । मता फलवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ 5\.27॥ श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि । अस्मिन् रतिश्रमनुदश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ 5\.28॥ ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलङ्घन\-विलोलविलोचनायाः । आलम्बताग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ 5\.29॥ येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ 5\.30॥ नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रै\- रानीलाभैर्विरचितपरभागा रत्नैः । ज्योत्स्नाशङ्कामिव वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया ॥ 5\.31॥ दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि । इह ललितविलासिनीजनभ्रू\- गतिकुटिलेषु पयःसु पङ्कजानि ॥ 5\.32॥ अस्मिन्नगृह्यत पिनाकभृता सलील\- माबद्धवेपथुरधीरविलोचनायाः । विन्यस्तमङ्गल\-महौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ 5\.33॥ क्रामद्भिर्घन\-पदवीमनेकसङ्ख्यै\- स्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः । उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसङ्ख्याम् ॥ 5\.34॥ व्यधत्त यस्मिन् पुरमुच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः । स एष कैलास उपान्तसर्पिणः करोत्यकालास्तमयं विवस्वतः ॥ 5\.35॥ नानारत्नज्योतिषां सन्निपातै\- श्छन्नेष्वन्तःसानु वप्रान्तरेषु । बद्धां बद्धां भित्तिशङ्काममुष्मिन् नावानावान्मातरिश्वा निहन्ति ॥ 5\.36॥ रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि । अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥ 5\.37॥ परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः । इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥ 5\.38॥ उत्फुल्लस्थलनलिनी\-वनादमुष्मा\- दुद्धूतः सरसिजसम्भवः परागः । वात्याभिर्वियति विवर्तितः समन्ता\- दाधत्ते कनकमयातपत्रलक्ष्मीम् ॥ 5\.39॥ इह सनियमयोः सुरापगाया\- मुषसि सयावकसव्यपादरेखा । कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥ 5\.40॥ सम्मूर्छतां रजतभित्ति\-मयूखजालै रालोलपादप\-लतान्तरनिर्गतानाम् । घर्मद्युतेरिह मुहुः पटलानि धाम्ना\- मादर्शमण्डलनिभानि समुल्लसन्ति ॥ 5\.41॥ शुक्लैर्मयूखनिचयैः परिवीतमूर्ति\- र्वप्राभिघात\-परिमण्डलितोरुदेहः । शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥ 5\.42॥ सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले । खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥ 5\.43॥ स्नपितनवलतातरुप्रवालै\- रमृतलवस्रुति\-शालिभिर्मयूखैः । सततमसितयामिनीषु शम्भो\- रमलयतीह वनान्तमिन्दुलेखा ॥ 5\.44॥ क्षिपति योऽनुवनं विततां बृहद् बृहतिकामिव रौचनिकीं रुचम् । अयमनेक\-हिरण्मयकन्दरस्तव पितुर्दयितो जगतीधरः ॥ 5\.45॥ सक्तिं जवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः । रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ॥ 5\.46॥ कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः । इह मदस्नपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥ 5\.47॥ जलदजालघनैरसिताश्मना\- मुपहतप्रचयेह मरीचिभिः । भवति दीप्तिरदीपितकन्दरा तिमिरसंवलितेव विवस्वतः ॥ 5\.48॥ भव्यो भवन्नपि मुनेरिह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः । प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥ 5\.49॥ मा भूवन्नपथहृतस्तवेन्द्रियाश्वाः सन्तापे दिशतु शिवः शिवां प्रसक्तिम् । रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियासुः ॥ 5\.50॥ इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ सन्धत्ते भृशमरतिं हि सद्वियोगः ॥ 5\.51॥ तमनतिशयनीयं सर्वतः सारयोगा\- दविरहितमनेकेनाङ्कभाजा फलेन । अकृशमकृशलक्ष्मीश्चेतसाशंसितं स स्वमिव पुरुषकारं शैलमभ्याससाद ॥ 5\.52॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये हिमवद्वर्णनं नाम पञ्चमः सर्गः ॥ 5॥ \section{6\. युवतिप्रस्थानं नाम षष्ठः सर्गः} रुचिराकृतिः कनकसानुमथो परमः पुमानिव पतिं पतताम् । धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥ 6\.1॥ तमनिन्द्यबन्दिन इवेन्द्रसुतं विहितालि\-निक्वणजयध्वनयः । पवनेरिताकुल\-विजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ॥ 6\.2॥ अवधूतपङ्कज\-परागकणा\- स्तनुजाह्नवी\-सलिलवीचिभिदः । परिरेभिरेऽभिमुखमेत्य सुखाः सुहृदः सखायमिव तं मरुतः ॥ 6\.3॥ उदितोपल\-स्खलनसंवलिताः स्फुटहंससारस\-विरावयुजः । मुदमस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् ॥ 6\.4॥ अवरुग्णतुङ्ग\-सुरदारुतरौ निचये पुरः सुरसरित्पयसाम् । स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥ 6\.5॥ प्रबभूव नालमवलोकयितुं परितः सरोजरजसारुणितम् । सरिदुत्तरीयमिव संहतिमत्स तरङ्गरङ्गि कलहंसकुलम् ॥ 6\.6॥ दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः । अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ॥ 6\.7॥ अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः । स रथाङ्गनामवनितां करुणै\- रनुबध्नतीमभिननन्द रुतैः ॥ 6\.8॥ सितवाजिने निजगदू रुचय\- श्चलवीचिराग\-रचनापटवः । मणिजालमम्भसि निमग्नमपि स्फुरितं मनोगतमिवाकृतयः ॥ 6\.9॥ उपलाहतोद्धत\-तरङ्गधृतं जविना विधूतविततं मरुता । स ददर्श केतकशिखाविशदं सरितः प्रहासमिव फेनमपाम् ॥ 6\.10॥ बहु बर्हिचन्द्रकनिभं विदधे धृतिमस्य दानपयसां पटलम् । अवगाढमीक्षितुमिवेभपतिं विकसद्विलोचनशतं सरितः ॥ 6\.11॥ प्रतिबोधजृम्भण\-विभिन्नमुखी पुलिने सरोरुहदृशा ददृशे । पतदच्छमौक्तिक\-मणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥ 6\.12॥ शुचिरप्सु विद्रुमलताविटप\- स्तनुसान्द्र\-फेनलवसंवलितः । स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥ 6\.13॥ उपलभ्य चञ्चलतरङ्गधृतं मदगन्धमुत्थितवतां पयसः । प्रतिदन्तिनामिव स सम्बुबुधे करियादसामभिमुखान् करिणः ॥ 6\.14॥ स जगाम विस्मयमुद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः । प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रममपां पटलम् ॥ 6\.15॥ स ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः । ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगामुपयतीः सरितः ॥ 6\.16॥ अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः । मनसः प्रसत्तिमिव मूर्ध्नि गिरेः शुचिमाससाद स वनान्तभुवम् ॥ 6\.17॥ अनुसानु पुष्पितलताविततिः फलितोरु\-भूरुहविविक्तवनः । धृतिमाततान तनयस्य हरे\- स्तपसेऽधिवस्तुमचलामचलः ॥ 6\.18॥ प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर्मुनिताम् । श्रममादधावसुकरं न तपः किमिवावसादकरमात्मवताम् ॥ 6\.19॥ शमयन् धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः । प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥ 6\.20॥ अधरीचकार च विवेकगुणा\- दगुणेषु तस्य धियमस्तवतः । प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥ 6\.21॥ मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः । सहजेतरौ जयशमौ दधती बिभराम्बभूव युगपन्महसी ॥ 6\.22॥ शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनोऽभिषवणेन जटाः । उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥ 6\.23॥ धृतहेतिरप्यधृत\-जिह्ममति\- श्चरितैर्मुनीनधरयञ्शुचिभिः । रजयाञ्चकार विरजाः स मृगान् कमिवेशते रमयितुं न गुणाः ॥ 6\.24॥ अनुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् । अवधीरितार्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥ 6\.25॥ नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून् गमयतावनतिम् । स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥ 6\.26॥ पतितैरपेतजलदान्नभसः पृषतैरपां शमयता च रजः । स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥ 6\.27॥ महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः । न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यमनुभावगुणः ॥ 6\.28॥ तदभूरिवासरकृतं सुकृतै\- रुपलभ्य वैभवमनन्यभवम् । उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥ 6\.29॥ विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ । अनपेतकालमभिरामकथाः कथयाम्बभूवुरिति गोत्रभिदे ॥ 6\.30॥ शुचिवल्कवीत\-तनुरन्यतम\- स्तिमिरच्छिदामिव गिरौ भवतः । महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपञ्जगतीम् ॥ 6\.31॥ स बिभर्ति भीषणभुजङ्गभुजः पृथु विद्विषां भयविधायि धनुः । अमलेन तस्य धृतसच्चरिता\- श्चरितेन चातिशयिता मुनयः ॥ 6\.32॥ मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् । गुणसम्पदानुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगणः ॥ 6\.33॥ इतरेतरानभिभवेन मृगा\- स्तमुपासते गुरुमिवान्तसदः । विनमन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥ 6\.34॥ उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् । शमिनोऽपि तस्य नवसङ्गमने विभुतानुषङ्गि भयमेति जनः ॥ 6\.35॥ ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् । चरतस्तपस्तव वनेषु सहा न वयं निरूपयितुमस्य गतिम् ॥ 6\.36॥ विगणय्य कारणमनेकगुणं निजयाथवा कथितमल्पतया । असदप्यदः सहितुमर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥ 6\.37॥ अधिगम्य गुह्यकगणादिति तन्\- मनसः प्रियं प्रियसुतस्य तपः । निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥ 6\.38॥ प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः । उपलब्धुमस्य नियमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥ 6\.39॥ सुकुमारमेकमणु मर्मभिदा\- मतिदूरगं युतममोघतया । अविपक्षमस्त्रमपरं कतम\- द्विजयाय यूयमिव चित्तभुवः ॥ 6\.40॥ भववीतये हतबृहत्तमसा\- मवबोधवारि रजसः शमनम् । परिपीयमाणमिव वोऽसकलै\- रवसादमेति नयनाञ्जलिभिः ॥ 6\.41॥ बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा । उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥ 6\.42॥ तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः । हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥ 6\.43॥ अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥ 6\.44॥ पृथुधाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः । स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृषन्ति धियः ॥ 6\.45॥ आशंसितापचितिचारु पुरः सुराणा\- मादेशमित्यभिमुखं समवाप्य भर्तुः । लेभे परां द्युतिममर्त्यवधूसमूहः सम्भावना ह्यधिकृतस्य तनोति तेजः ॥ 6\.46॥ प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः । अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां सहस्रम् ॥ 6\.47॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये युवतिप्रस्थानं नाम षष्ठः सर्गः ॥ 6॥ \section{7\. saptamaH sargaH} श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानामथ सचिवैस्त्रिलोकभर्तुः । सम्मूर्छन्नलघु\-विमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ॥ 7\.1॥ सोत्कण्ठैरमर\-गणैरनुप्रकीर्णान् निर्याय ज्वलितरुचः पुरान्मघोनः । रामाणामुपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वमातपत्रैः ॥ 7\.2॥ धूतानामभिमुखपातिभिः समीरै\- रायासादविशद\-लोचनोत्पलानाम् । आनिन्ये मदजनितां श्रियं वधूना\- मुष्णांशुद्युतिजनितः कपोलरागः ॥ 7\.3॥ तिष्ठद्भिः कथमपि देवतानुभावा\- दाकृष्टैः प्रजविभिरायतं तुरङ्गैः । नेमीनामसति विवर्तने रथौघै\- रासेदे वियति विमानवत्प्रवृत्तिः ॥ 7\.4॥ कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभः । सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ॥ 7\.5॥ राजद्भिः पथि मरुतामभिन्नरूपै\- रुल्कार्चिः स्फुटगतिभिर्ध्वजांशुकानाम् । तेजोभिः कनकनिकाष\-राजिगौरै\- रायामः क्रियत इव स्म सातिरेकः ॥ 7\.6॥ रामाणामवजित\-माल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वमातपस्य । गन्धर्वैरधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥ 7\.7॥ सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः । सादृश्यं ययुररुणांशु\-रागभिन्नै\- र्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥ 7\.8॥ अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिम\-मयूखमण्डलस्य । आशानामुपरिचितामिवैकवेणीं रम्योर्मिं त्रिदशनदीं ययुर्बलानि ॥ 7\.9॥ आमत्तभ्रमर\-कुलाकुलानि धुन्वन्नुद्धूत\-ग्रथितरजांसि पङ्कजानि । कान्तानां गगननदीतरङ्गशीतः सन्तापं विरमयति स्म मातरिश्वा ॥ 7\.10॥ सम्भिन्नैरिभ\-तुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्तीः । तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥ 7\.11॥ क्रान्तानां ग्रहचरितात्पथो रथाना\- मक्षाग्रक्षत\-सुरवेश्मवेदिकानाम् । निःसङ्गं प्रधिभिरुपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ॥ 7\.12॥ तप्तानामुपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः । युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥ 7\.13॥ संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणि\-मेखलांशुजालं सञ्जज्ञे युतकमिवान्तरीयमूर्वोः ॥ 7\.14॥ प्रत्यार्द्रीकृत\-तिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः । कान्तानां बहुमतिमाययुः पयोदा नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥ 7\.15॥ यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले । आतेनुस्त्रिदश\-वधूजनाङ्गभाजां सन्धानं सुरधनुषः प्रभा मणीनाम् ॥ 7\.16॥ संसिद्धाविति करणीयसन्निबद्धै\- रालापैः पिपतिषतां विलङ्घ्य वीथीम् । आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकीलः ॥ 7\.17॥ आकीर्णा मुखनलिनैर्विलासिनीना\- मुद्धूतस्फुट\-विशदातपत्रफेना । सा तूर्यध्वनित\-गभीरमापतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥ 7\.18॥ सेतुत्वं दधति पयोमुचां विताने संरम्भादभिपततो रथाञ्जवेन । आनिन्युर्नियमित\-रश्मिभुग्नघोणाः कृच्छ्रेण क्षितिमवनामिनस्तुरङ्गाः ॥ 7\.19॥ माहेन्द्रं नगमभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः । सादृश्यं निलयन\-निष्प्रकम्पपक्षै\- राजग्मुर्जलनिधि\-शायिभिर्नगेन्द्रैः ॥ 7\.20॥ उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन । आ मूलादुपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥ 7\.21॥ सध्वानं निपतितनिर्झरासु मन्द्रैः सम्मूर्छन् प्रतिनिनदैरधित्यकासु । उद्ग्रीवैर्घनरव\-शङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम् ॥ 7\.22॥ सम्भिन्नामविरल\-पातिभिर्मयूखै\- र्नीलानां भृशमुपमेखलं मणीनाम् । विच्छिन्नामिव वनिता नभोन्तराले वप्राम्भःस्रुतिमवलोकयाम्बभूवुः ॥ 7\.23॥ आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियमवमत्य धूर्गतानाम् । सव्याजं निजकरिणीभिरात्तचित्ताः प्रस्थानं सुरकरिणः कथञ्चिदीषुः ॥ 7\.24॥ नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन्नवसलिलारुणं वहन्ती । आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥ 7\.25॥ सम्भोगक्षम\-गहनामथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ॥ 7\.26॥ भूभर्तुः समधिकमादधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः । संसक्तौ किमसुलभं महोदयाना\- मुच्छ्रायं नयति यदृच्छयापि योगः ॥ 7\.27॥ सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् । साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषाम् ॥ 7\.28॥ क्लान्तोऽपि त्रिदशवधूजनः पुरस्ता\- ल्लीनाहिश्वसित\-विलोलपल्लवानाम् । सेव्यानां हतविनयैरिवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ॥ 7\.29॥ उत्सृष्टध्वजकुथकङ्कटा धरित्री\- मानीता विदितनयैः श्रमं विनेतुम् । आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ॥ 7\.30॥ प्रस्थानश्रमजनितां विहाय निद्रा\- मामुक्ते गजपतिना सदानपङ्के । शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतमिव शृङ्खलं चकाशे ॥ 7\.31॥ आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः । मूर्धानं निहितशिताङ्कुशं विधुन्वन् यन्तारं न विगणयाञ्चकार नागः ॥ 7\.32॥ आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण । सम्मार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥ 7\.33॥ आघ्राय क्षणमतितृष्यतापि रोषा\- दुत्तीरं निहितविवृत्तलोचनेन । सम्पृक्तं वनकरिणां मदाम्बुसेकै\- र्नाचेमे हिममपि वारि वारणेन ॥ 7\.34॥ प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा । किञ्जल्कव्यवहित\-ताम्रदानलेखै\- रुत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ 7\.35॥ आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु । मातङ्गोन्मथित\-सरोजरेणुपिङ्गं माञ्जिष्ठं वसनमिवाम्बु निर्बभासे ॥ 7\.36॥ श्रीमद्भिर्नियमित\-कन्धरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारम् । सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः प्रस्यन्दिप्रचलित\-गण्डशैलशोभा ॥ 7\.37॥ निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलमुज्झतामजस्रम् । आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिमुवाह गन्धवाहः ॥ 7\.38॥ सादृश्यं दधति गभीरमेघघोषै\- रुन्निद्रक्षुभित\-मृगाधिपश्रुतानि । आतेनुश्चकित\-चकोरनीलकण्ठान् कच्छान्तानमर\-महेभबृंहितानि ॥ 7\.39॥ शाखावसक्त\-कमनीयपरिच्छदाना\- मध्वश्रमातुर\-वधूजनसेवितानाम् । जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥ 7\.40॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये सप्तमः सर्गः ॥ 7॥ \section{8\. surA~NganAvihAraH nAmAShTamaH sargaH} अथ स्वमायाकृत\-मन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम् । सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥ 8\.1॥ यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासित\-शैलवीरुधः । वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम् ॥ 8\.2॥ निवृत्तवृत्तोरु\-पयोधरक्लमः प्रवृत्तनिर्ह्रादि\-विभूषणारवः । नितम्बिनीनां भृशमादधे धृतिं नभःप्रयाणादवनौ परिक्रमः ॥ 8\.3॥ घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः । पुरोऽभिसस्रे सुरसुन्दरीजनै\- र्यथोत्तरेच्छा हि गुणेषु कामिनः ॥ 8\.4॥ तनूरलक्तारुण\-पाणिपल्लवाः स्फुरन्नखांशूत्कर\-मञ्जरीभृतः । विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥ 8\.5॥ निपीयमानस्तबका शिलीमुखै\- रशोकयष्टिश्चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनै\- रमन्ददष्टौष्ठकरावधूननम् ॥ 8\.6॥ करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ 8\.7॥ जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः । इति प्रियं काञ्चिदुपैतुमिच्छतीं पुरोऽनुनिन्ये निपुणः सखीजनः ॥ 8\.8॥ समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारस\-पङ्क्तिमेखलैः । प्रतीरदेशैः स्वकलत्रचारुभि\- र्विभूषिताः कुञ्जसमुद्रयोषितः ॥ 8\.9॥ विदूरपातेन भिदामुपेयुष\- श्च्युताः प्रवाहादभितः प्रसारिणः । प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥ 8\.10॥ सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः । स्थिरद्विरेफाञ्जन\-शारितोदरै\- र्विसारिभिः पुष्पविलोचनैर्लताः ॥ 8\.11॥ उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषिताम् । कपोलकाषैः करिणां मदारुणै\- रुपाहितश्यामरुचश्च चन्दनाः ॥ 8\.12॥ स्वगोचरे सत्यपि चित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् । नभश्चराणामुपकर्तुमिच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥ 8\.13॥ प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता । न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥ 8\.14॥ प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया । समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥ 8\.15॥ सलीलमासक्त\-लतान्तभूषणं समासजन्त्या कुसुमावतंसकम् । स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ॥ 8\.16॥ कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा । बलिव्यपाय\-स्फुटरोमराजिना निरायतत्वादुदरेण ताम्यता ॥ 8\.17॥ विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया । तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥ 8\.18॥ व्यपोहितुं लोचनतो मुखानिलै\- रपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥ 8\.19॥ इमान्यमूनीत्यपवर्जिते शनै\- र्यथाभिरामं कुसुमाग्रपल्लवे । विहाय निःसारतयेव भूरुहान् पदं वनश्रीर्वनितासु सन्दधे ॥ 8\.20॥ प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः । महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्छ्रायमिवाङ्गनाजनः ॥ 8\.21॥ वरोरुभिर्वारणहस्तपीवरै\- श्चिराय खिन्नान्नवपल्लवश्रियः । समेऽपि यातुं चरणाननीश्वरान् मदादिव प्रस्खलतः पदे पदे ॥ 8\.22॥ विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छ्राय\-नितम्बशोभया । स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर्जघनानि गौरवैः ॥ 8\.23॥ समुच्छ्वसत्पङ्कज\-कोशकोमलै\- रुपाहितश्रीण्युपनीवि नाभिभिः । दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रताम् ॥ 8\.24॥ समानकान्तीनि तुषारभूषणैः सरोरुहैरस्फुटपत्त्रपङ्क्तिभिः । चितानि घर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ॥ 8\.25॥ विनिर्यतीनां गुरुखेदमन्थरं सुराङ्गनानामनुसानुवर्त्मनः । सविस्मयं रूपयतो नभश्चरान् विवेश तत्पूर्वमिवेक्षणादरः ॥ 8\.26॥ अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः । पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ 8\.27॥ प्रशान्तघर्माभिभवः शनैर्विवान् विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बमिवात्तशीकर\- स्तरङ्गमालान्तरगोचरोऽनिलः ॥ 8\.28॥ गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे ॥ 8\.29॥ विभिन्नपर्यन्तग\-मीनपङ्क्तयः पुरो विगाढाः सखिभिर्मरुत्वतः । कथञ्चिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥ 8\.30॥ विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहित\-पीवरोरुभिः । विभिद्यमाना विससार सारसा\- नुदस्य तीरेषु तरङ्गसंहतिः ॥ 8\.31॥ शिलाघनैर्नाकसदामुरःस्थलै\- र्बृहन्निवेशैश्च वधूपयोधरैः । तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥ 8\.32॥ विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः । अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः ॥ 8\.33॥ विपक्षचित्तोन्मथना नखव्रणा\- स्तिरोहिता विभ्रममण्डनेन ये । हृतस्य शेषानिव कुङ्कुमस्य तान् विकत्थनीयान् दधुरन्यथा स्त्रियः ॥ 8\.34॥ सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विदमू विलोचने । शिरोरुहाः स्विन्नतपक्ष्मसन्तते\- र्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ 8\.35॥ अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजम् । इति प्रलीनां नलिनीवने सखीं विदाम्बभूवुः सुचिरेण योषितः ॥ 8\.36॥ प्रियेण सङ्ग्रथ्य विपक्षसन्निधा\- वुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ 8\.37॥ असंशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनम् । हृतेऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ 8\.38॥ द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभिर्जलैः । उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥ 8\.39॥ विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नभश्चरै\- रलङ्कृतं तद्वपुषैव मण्डनम् ॥ 8\.40॥ तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥ 8\.41॥ शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु । नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु ॥ 8\.42॥ ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनि\-धीरमुज्झति । मुहुस्तनैस्तालस्समं समाददे मनोरमं नृत्यमिव प्रवेपितम् ॥ 8\.43॥ श्रिया हसद्भिः कलमानि सस्मितै\- रलङ्कृताम्बुः प्रतिमागतैर्मुखैः । कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप जाह्वनी ॥ 8\.44॥ परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ 8\.45॥ भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी । अकृत्रिमप्रेम\-रसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥ 8\.46॥ तिरोहितान्तानि नितान्तमाकुलै\- रपां विगाहादलकैः प्रसारिभिः । ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ 8\.47॥ करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा । सखीषु निर्वाच्यमधार्ष्ट्य\-दूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ 8\.48॥ प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः । सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः ॥ 8\.49॥ उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् । मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ॥ 8\.50॥ विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः । सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम् ॥ 8\.51॥ निरञ्जने साचिविलोकितं दृशा\- वयावकं वेपथुरोष्ठपल्लवम् । नतभ्रुवो मण्डयति स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥ 8\.52॥ निमीलदाकेकर\-लोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥ 8\.53॥ प्रियेण सिक्ता चरमं विपक्षत\- श्चुकोप काचिन्न तुतोष सान्त्वनैः । जनस्य रूढप्रणयस्य चेतसः किमप्यमर्षोऽनुनये भृशायते ॥ 8\.54॥ इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघन\-स्थलशालिनीभिः । उत्सर्पितोर्मिचय\-लङ्घिततीरदेश\- मौत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे ॥ 8\.55॥ तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः । संरेजिरे सुरसरिज्जलधौतहारा\- स्तारावितानतरला इव यामवत्यः ॥ 8\.56॥ सङ्क्रान्तचन्दन\-रसाहितवर्णभेदं विच्छिन्नभूषणमणि\-प्रकरांशुचित्रम् । बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम् ॥ 8\.57॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये सुराङ्गनाविहारः नामाष्टमः सर्गः ॥ 8॥ \section{9\. सुरसुन्दरीसम्भोगवर्णनं नाम नवमः सर्गः} वीक्ष्य रन्तुमनसः सुरनारी\- रात्तचित्र\-परिधानविभूषाः । तत्प्रियार्थमिव यातुमथास्तं भानुमानुपपयोधि ललम्बे ॥ 9\.1॥ मध्यमोपलनिभे लसदंशा\- वेकतश्च्युतिमुपेयुषि भानौ । द्यौरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥ 9\.2॥ अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा । क्षीबतामिव गतः क्षितिमेष्यं\- ल्लोहितं वपुरुवाह पतङ्गः ॥ 9\.3॥ गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ । आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः ॥ 9\.4॥ मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः । सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥ 9\.5॥ कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डनमभि त्वरयन्त्यः । सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ 9\.6॥ अग्रसानुषु नितान्तपिशङ्गै\- र्भूरुहान्मृदुकरैरवलम्ब्य । अस्तशैलगहनं नु विवस्वा\- नाविवेश जलधिं नु महीं नु ॥ 9\.7॥ आकुलश्चलपतत्रिकुलाना\- मारवैरनुदितौषसरागः । आययावहरिदश्व\-विपाण्डु\- स्तुल्यतां दिनमुखेन दिनान्तः ॥ 9\.8॥ आस्थितः स्थगितवारिदपङ्क्त्या सन्ध्यया गगनपश्चिमभागः । सोर्मिविद्रुम\-वितानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥ 9\.9॥ प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । सन्ध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ 9\.10॥ औषसातप\-भयादपलीनं वासरच्छवि\-विरामपटीयः । सन्निपत्य शनकैरिव निम्ना\- दन्धकारमुदवाप समानि ॥ 9\.11॥ एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे । भास्वता निदधिरे भुवनाना\- मात्मनीव पतितेन विशेषाः ॥ 9\.12॥ इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् । आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ 9\.13॥ यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ । नीयते स्म नतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥ 9\.14॥ रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥ 9\.15॥ रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय । स्पष्टतारकमियाय नभः श्री\- र्वस्तुमिच्छति निरापदि सर्वः ॥ 9\.16॥ व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः । चूर्णमुष्टिरिव लम्भितकान्ति\- र्वासवस्य दिशमंशुसमूहः ॥ 9\.17॥ उज्झती शुचमिवाशु तमिस्रा\- मन्तिकं व्रजति तारकराजे । दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥ 9\.18॥ नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥ 9\.19॥ द्यां निरुन्धदतिनीलघनाभं ध्वान्तमुद्यतकरेण पुरस्तात् । क्षिप्यमाणमसितेतरभासा शम्भुनेव करिचर्म चकासे ॥ 9\.20॥ अन्तिकान्तिक\-गतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले । निःसृतस्तिमिर\-भारनिरोधा\- दुच्छ्वसन्निव रराज दिगन्तः ॥ 9\.21॥ लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ 9\.22॥ दीपयन्नथ नभः किरणौघैः कुङ्कुमारुण\-पयोधरगौरः । हेमकुम्भ इव पूर्वपयोधे\- रुन्ममज्ज शनकैस्तुहिनांशुः ॥ 9\.23॥ उद्गतेन्दुमविभिन्न\-तमिस्रां पश्यति स्म रजनीमवितृप्तः । व्यंशुकस्फुट\-मुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥ 9\.24॥ न प्रसादमुचितं गमिता द्यौ\- र्नोद्धृतं तिमिरमद्रिवनेभ्यः । दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥ 9\.25॥ मानिनीजन\-विलोचनपाता\- नुष्णबाष्पकलुषान् प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ 9\.26॥ श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः । उद्वमन्नभिरराज समन्ता\- दङ्गराग इव लोहितरागः ॥ 9\.27॥ प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि । क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ॥ 9\.28॥ शारतां गमितया शशिपादै\- श्छायया विटपिनां प्रतिपेदे । न्यस्तशुक्लबलि\-चित्रतलाभि\- स्तुल्यता वसतिवेश्ममहीभिः ॥ 9\.29॥ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मे\- र्दुःखिते मनसि सर्वमसह्यम् ॥ 9\.30॥ गन्धमुद्धत\-रजःकणवाही विक्षिपन् विकसतां कुमुदानाम् । आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः ॥ 9\.31॥ संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः । यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ 9\.32॥ ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः । यद्विभुः शशिमयूखसखः स\- न्नाददे विजयि चापमनङ्गः ॥ 9\.33॥ सद्मनां विरचनाहितशोभइ\- रागतप्रियकथैरपि दूत्यम् । सन्निकृष्टरतिभिः सुरदारै\- र्भूषितैरपि विभूषणमीषे ॥ 9\.34॥ न स्रजो रुरुचिरे रमणीभ्य\- श्चन्दनानि विरहे मदिरा वा । साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥ 9\.35॥ प्रस्थिताभिरधिनाथनिवासं ध्वंसित\-प्रियसखीवचनाभिः । मानिनीभिरपहस्तितधैर्यः सादयन्नपि मदोऽवललम्बे ॥ 9\.36॥ कान्तवेश्म बहु सन्दिशतीभि\- र्यातमेव रतये रमणीभिः । मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ 9\.37॥ आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् । निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥ 9\.38॥ उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी । आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥ 9\.39॥ किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः । योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥ 9\.40॥ योषितः पुलकरोधि दधत्या घर्मवारि नवसङ्गमजन्म । कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥ 9\.41॥ शीधुपानविधुरासु निगृह्णन् मानमाशु शिथिलीकृतलज्जः । सङ्गतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥ 9\.42॥ द्वारि चक्षुरधिपाणि कपोलौ जीवितं त्वयि कुतः कलहोऽस्याः । कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय ॥ 9\.43॥ साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् । सुभ्रुवो जनयति स्म विभूषां सङ्गतावुपरराम च लज्जा ॥ 9\.44॥ सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन । योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः ॥ 9\.45॥ शङ्किताय कृतबाष्पनिपाता\- मीर्ष्यया विमुखितां दयिताय । मानिनीमभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥ 9\.46॥ लोलदृष्टि वदनं दयिताया\- श्चुम्बति प्रियतमे रभसेन । व्रीडया सह विनीवि नितम्बा\- दंशुकं शिथिलतामुपपेदे ॥ 9\.47॥ ह्रीतया गलितनीवि निरस्य\- न्नन्तरीयमवलम्बितकाञ्चि । मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥ 9\.48॥ आदृता नखपदैः परिरम्भा\- श्चुम्बितानि घनदन्तनिपातैः । सौकुमार्यगुणसम्भृतकीर्ति\- र्वाम एव सुरतेष्वपि कामः ॥ 9\.49॥ पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः । योषितां रहसि गद्गदवाचा\- मस्त्रतामुपययुर्मदनस्य ॥ 9\.50॥ पातुमाहितरतीन्यभिलेषु\- स्तर्षयन्त्यपुनरुक्तरसानि । सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥ 9\.51॥ कान्तसङ्गम\-पराजितमन्यौ वारुणीरसन\-शान्तविवादे । मानिनीजन उपाहितसन्धौ सन्दधे धनुषि नेषुमनङ्गः ॥ 9\.52॥ कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः । इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ॥ 9\.53॥ भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीमतिरसां रसयित्वा । ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः ॥ 9\.54॥ स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः । आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥ 9\.55॥ भ्रूविलास\-सुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम् । आददे मृदुविलोल\-पलाशै\- रुत्पलैश्चषकवीचिषु कम्पः ॥ 9\.56॥ ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् । फुल्ललोचन\-विनीलसरोजइ\- रङ्गनास्यचषकैर्मधुवारः ॥ 9\.57॥ प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः । तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ 9\.58॥ वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपद\-मण्डनलक्ष्मीम् । जज्ञिरे बहुमताः प्रमदाना\- मोष्ठयावकनुदो मधुवाराः ॥ 9\.59॥ लोचनाधरकृताहृतरागा वासितानन\-विशेषितगन्धा । वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥ 9\.60॥ तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा । योषितः सुहृदिव प्रविभेजे लम्भितेक्षण\-रुचिर्मदरागः ॥ 9\.61॥ क्षीणयावक\-रसोऽप्यतिपानैः कान्तदन्तपद\-सम्भृतशोभः । आययावतितरामिव वध्वाः सान्द्रतामधर\-पल्लवरागः ॥ 9\.62॥ रागकान्तनयनेषु नितान्तं विद्रुमारुण\-कपोलतलेषु । सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ 9\.63॥ बद्धकोप\-विकृतीरपि रामा\- श्चारुताभिमततामुपनिन्ये । वश्यतां मधुमदो दयिताना\- मात्मवर्ग\-हितमिच्छति सर्वः ॥ 9\.64॥ वाससां शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि । योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ 9\.65॥ भर्तृषूपसखि निक्षिपतीना\- मात्मनो मधुमदोद्यमितानाम् । व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥ 9\.66॥ रुन्धती नयनवाक्यविकासं सादितोभयकरा परिरम्भे । व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥ 9\.67॥ योषिदुद्धत\-मनोभवरागा मानवत्यपि ययौ दयिताङ्कम् । कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥ 9\.68॥ आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् । आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥ 9\.69॥ मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः । योषितो न मदिरां भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि ॥ 9\.70॥ चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः । सङ्गमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ 9\.71॥ धार्ष्ट्यलङ्घित\-यथोचितभूमौ निर्दयं विलुलितालकमाल्ये । मानिनीरतिविधौ कुसुमेषु\- र्मत्तमत्त इव विभ्रममाप ॥ 9\.72॥ शीधुपानविधुरेषु वधूनां निघ्नतामुपगतेषु वपुःषु । ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥ 9\.73॥ अन्योन्यरक्त\-मनसामथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् । वैबोधिकध्वनि\-विभावितपश्चिमार्धा सा संहृतेव परिवृत्तिमियाय रात्रिः ॥ 9\.74॥ निद्राविनोदित\-नितान्तरतिक्लमाना\- मायामिमङ्गलनिनादविबोधितानाम् । रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानि ॥ 9\.75॥ कान्ताजनं सुरतखेद\-निमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् । हर्म्येषु माल्यमदिरा\-परिभोगगन्धा\- नाविश्चकार रजनीपरिवृत्तिवायुः ॥ 9\.76॥ आमोदवासित\-चलाधरपल्लवेषु निद्राकषायित\-विपाटललोचनेषु । व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥ 9\.77॥ गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्र\-बिम्बाधराणाम् । विरहविधुरमिष्टा सत्सखीवाङ्गनानां हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः ॥ 9\.78॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये सुरसुन्दरीसम्भोगवर्णनं नाम नवमः सर्गः ॥ 9॥ \section{10\. अर्जुनविलोभनप्रत्याख्यानः नाम दशमः सर्गः} अथ परिमलजामवाप्य लक्ष्मी\- मवयवदीपित\-मण्डनश्रियस्ताः । वसतिमभिविहाय रम्यहावाः सुरपतिसूनु\-विलोभनाय जग्मुः ॥ 10\.1॥ द्रुतपदमभियातुमिच्छतीनां गगनपरिक्रम\-लाघवेन तासाम् । अवनिषु चरणैः पृथुस्तनीना\- मलघुनितम्बतया चिरं निषेदे ॥ 10\.2॥ निहितसरस\-यावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनाम् । अविरलविततेव शक्रगोपइ\- ररुणितनीलतृणोलपा धरित्री ॥ 10\.3॥ ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुण\-शिञ्जितानुयातः । प्रतिरवविततो वनानि चक्रे मुखरसमुत्सुक\-हंससारसानि ॥ 10\.4॥ अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि । अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वस\-विक्लवं च चेतः ॥ 10\.5॥ नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार तेजः । उपहितपरम\-प्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥ 10\.6॥ सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः । क्षितिषु ददृशिरे पदानि जिष्णो\- रुपहितकेतु\-रथाङ्गलाञ्छनानि ॥ 10\.7॥ अतिशयित\-वनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् । ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैर्जगृहे मुनिप्रभावः ॥ 10\.8॥ मृदितकिसलयः सुराङ्गनानां ससलिल\-वल्कलभार\-भुग्नशाखः । बहुमतिमधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानाम् ॥ 10\.9॥ यमनियम\-कृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः । अनुपमशम\-दीप्ततागरीयान् कृतपदपङ्क्तिरथर्वणेव वेदः ॥ 10\.10॥ शशधर इव लोचनाभिरामै\- र्गगनविसारिभिरंशुभिः परीतः । शिखरनिचयमेकसानुसद्मा सकलमिवापि दधन्महीधरस्य ॥ 10\.11॥ सुरसरिति परं तपोऽधिगच्छन् विधृतपिशङ्ग\-बृहज्जटाकलापः । हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ॥ 10\.12॥ सदृशमतनुमाकृतेः प्रयत्नं तदनुगुणामपरैः क्रियामलङ्घ्याम् । दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥ 10\.13॥ चिरनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकृत्या । ससचिव इव निर्जनेऽपि तिष्ठन् मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥ 10\.14॥ तनुमवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः । अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥ 10\.15॥ मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि । अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥ 10\.16॥ अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन । प्रसभमवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥ 10\.17॥ सपदि हरिसखैर्वधूनिदेशाद् ध्वनितमनोरम\-वल्लकीमृदङ्गैः । युगपदृतुगणस्य सन्निधानं वियति वने च यथायथं वितेने ॥ 10\.18॥ सजलजलधरं नभो विरेजे विवृतिमियाय रुचिस्तडिल्लतानाम् । व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ 10\.19॥ परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् । विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः ॥ 10\.20॥ प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकास\-सुगन्धिनानिलेन । नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः ॥ 10\.21॥ व्यथितमपि भृशं मनो हरन्ती परिणतजम्बु\-फलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजित\-कण्ठरागरम्यम् ॥ 10\.22॥ अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश्चचाल जिष्णु\- र्न हि महतां सुकरः समाधिभङ्गः ॥ 10\.23॥ धृतबिस\-वलयावलिर्वहन्ती कुमुदवनैक\-दुकूलमात्तबाणा । शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ 10\.24॥ समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या । श्रियमतिशयिनीं समेत्य जग्मु\- र्गुणमहतां महते गुणाय योगः ॥ 10\.25॥ सरजसमपहाय केतकीनां प्रसवमुपान्तिक\-नीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥ 10\.26॥ मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु । अविरलवपुषः सुरेन्द्रगोपा विकचपलाश\-चयश्रियं समीयुः ॥ 10\.27॥ अविरलफलिनी\-वनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः । गुणमसमयजं चिराय लेभे विरलतुषार\-कणस्तुषारकालः ॥ 10\.28॥ निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् । विकृतिमुपययौ न पाण्डुसूनु\- श्चलति नयान्न जिगीषतां हि चेतः ॥ 10\.29॥ कतिपयसहकार\-पुष्परम्य\- स्तनुतुहिनोऽल्प\-विनिद्रसिन्दुवारः । सुरभिमुख\-हिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ 10\.30॥ कुसुमनग\-वनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥ 10\.31॥ विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् । ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु ॥ 10\.32॥ मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन । अलिकुलमलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥ 10\.33॥ श्वसनचलित\-पल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे ॥ 10\.34॥ प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा । अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥ 10\.35॥ कथमिव तव सम्मतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य । इति विरचित\-मल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥ 10\.36॥ बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । भुवनपरिभवी न यत्तदानीं तमृतुगणः क्षणमुन्मनीचकार ॥ 10\.37॥ श्रुतिसुखमुपवीणितं सहायै\- रविरल\-लाञ्छनहारिणश्च कालाः । अविहितहरिसूनु\-विक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥ 10\.38॥ न दलति निचये तथोत्पलानां न च विषमच्छद\-गुच्छयूथिकासु । अभिरतिमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ 10\.39॥ मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन । मदनमुपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥ 10\.40॥ प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा । प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ 10\.41॥ अभिनयमनसः सुराङ्गनाया निहितमलक्तक\-वर्तनाभिताम्रम् । चरणमभिपपात षट्पदाली धृतनवलोहित\-पङ्कजाभिशङ्का ॥ 10\.42॥ अविरलमलसेषु नर्तकीनां द्रुतपरिषिक्तमलक्तकं पदेषु । सवपुषमिव चित्तरागमूहु\- र्नमितशिखानि कदम्बकेसराणि ॥ 10\.43॥ नृपसुतमभितः समन्मथायाः परिजनगात्र\-तिरोहिताङ्गयष्टेः । स्फुटमभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ॥ 10\.44॥ अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे । चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥ 10\.45॥ धृतबिसवलये निधाय पाणौ मुखमधिरूषित\-पाण्डुगण्डलेखम् । नृपसुतमपरा स्मराभितापा\- दमधुमदालसलोचनं निदध्यौ ॥ 10\.46॥ सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता । हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद ॥ 10\.47॥ चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन । गतघृण गमितानि सत्सखीनां नयनयुगैः सममार्द्रतां मनांसि ॥ 10\.48॥ अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् । भृशमरतिमवाप्य तत्र चास्या\- स्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ 10\.49॥ तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे । पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥ 10\.50॥ जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् । उपगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥ 10\.51॥ सललितचलित\-त्रिकाभिरामाः शिरसिज\-संयमनाकुलैकपाणिः । सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ 10\.52॥ कुसुमितमवलम्ब्य चूतमुच्चै\- स्तनुरिभकुम्भ\-पृथुस्तनानताङ्गी । तदभिमुखमनङ्गचापयष्टि\- र्विसृतगुणेव समुन्ननाम काचित् ॥ 10\.53॥ सरभसमवलम्ब्य नीलमन्या विगलितनीवि विलोलमन्तरीयम् । अभिपतितुमनाः ससाध्वसेव च्युतरशनागुण\-सन्दितावतस्थे ॥ 10\.54॥ यदि मनसि शमः किमङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः । भवतु दिशति नान्यकामिनीभ्य\- स्तव हृदये हृदयेश्वरावकाशम् ॥ 10\.55॥ इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् । अगणितगुरुमानलज्जयासौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥ 10\.56॥ सविनयमपराभिसृत्य साचि स्मितसुभगैक\-लसत्कपोललक्ष्मीः । श्रवणनियमितेन तं निदध्यौ सकलमिवासकलेन लोचनेन ॥ 10\.57॥ करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः । प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः ॥ 10\.58॥ असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः । इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ 10\.59॥ अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् । स्थितमुरु\-जघनस्थलातिभारा\- दुदितपरिश्रम\-जिह्मितेक्षणं वा ॥ 10\.60॥ भृशकुसुमशरेषु\-पातमोहा\- दनवसितार्थ\-पदाकुलोऽभिलापः । अधिकविततलोचनं वधूना\- मयुगपदुन्नमितभ्रु वीक्षितं च ॥ 10\.61॥ रुचिकरमपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे । ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥ 10\.62॥ स्वयं संराध्यैवं शतमखमखण्डेन तपसा परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते । मनोभिः सोद्वेगैः प्रणयविहति\-ध्वस्तरुचयः सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ 10\.63॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये अर्जुनविलोभनप्रत्याख्यानः नाम दशमः सर्गः ॥ 10॥ \section{11\. indrasamAgamo nAmaikAdashaH sargaH} अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया । आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ 11\.1॥ मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः । द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥ 11\.2॥ जटानां कीर्णया केशैः संहत्या परितः सितैः । पृक्तयेन्दुकरैरह्नः पर्यन्त इव सन्ध्यया ॥ 11\.3॥ विशदभ्रू\-युगच्छन्न\-वलितापाङ्गलोचनः । प्रालेयावतति\-म्लान\-पलाशाब्ज इव ह्रदः ॥ 11\.4॥ आसक्तभरनीकाशैरङ्गैः परिकृशैरपि । आद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ॥ 11\.5॥ गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना । अंशुमानिव तन्वभ्र\-पटलच्छन्नविग्रहः ॥ 11\.6॥ जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः । चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रमम् ॥ 11\.7॥ अभितस्तं पृथासूनुः स्नेहेन परितस्तरे । अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥ 11\.8॥ आतिथेयीमथासाद्य सुतादपचितिं हरिः । विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥ 11\.9॥ त्वया साधु समारम्भि नवे वयसि यत्तपः । ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥ 11\.10॥ श्रेयसीं तव सम्प्राप्ता गुणसम्पदमाकृतिः । सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ 11\.11॥ शरदम्बुधरच्छाया\-गत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ 11\.12॥ अन्तकः पर्यवस्थाता जन्मिनः सन्ततापदः । इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ 11\.13॥ चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता । विरुद्धः केवलं वेषः सन्देहयति मे मनः ॥ 11\.14॥ युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥ 11\.15॥ प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे । महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥ 11\.16॥ भयङ्करः प्राणभृतां मृत्योर्भुज इवापरः । असिस्तव तपस्थस्य न समर्थयते शमम् ॥ 11\.17॥ जयमत्रभवान्नूनमरातिष्वभिलाषुकः । क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ 11\.18॥ यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥ 11\.19॥ मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः । तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥ 11\.20॥ अभिद्रोहेण भूतानामर्जयन् गत्वरीः श्रियः । उदन्वानिव सिन्धूनामापदामेति पात्रताम् ॥ 11\.21॥ या गम्याः सत्सहायानां यासु खेदो भयं यतः । तासां किं यन्न दुःखाय विपदामिव सम्पदाम् ॥ 11\.22॥ दुरासदानरीनुग्रान् धृतेर्विश्वासजन्मनः । भोगान् भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ 11\.23॥ नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते । आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥ 11\.24॥ कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः । साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ॥ 11\.25॥ कृतवानन्यदेहेषु कर्ता च विधुरं मनः । अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥ 11\.26॥ शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः । विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ 11\.27॥ तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः । तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥ 11\.28॥ युक्तः प्रमाद्यसि हितादपेतः परितप्यसे । यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ 11\.29॥ जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् । भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ॥ 11\.30॥ विजहीहि रणोत्साहं मा तपः साधु नीनशः । उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ॥ 11\.31॥ जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः । जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ 11\.32॥ परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः । अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् ॥ 11\.33॥ श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी । इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् ॥ 11\.34॥ श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः । सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥ 11\.35॥ विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया । प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ 11\.36॥ व्याहृत्य मरुतां पत्याविति वाचमवस्थिते । वचः प्रश्रय\-गम्भीरमथोवाच कपिध्वजः ॥ 11\.37॥ प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् । साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम् ॥ 11\.38॥ न्यायनिर्णीत\-सारत्वान्निरपेक्षमिवागमे । अप्रकम्प्यतयान्येषामाम्नाय\-वचनोपमम् ॥ 11\.39॥ अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम् । औदार्यादर्थसम्पत्तेः शान्तं चित्तमृषेरिव ॥ 11\.40॥ इदमीदृग्गुणोपेतं लब्धावसरसाधनम् । व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ 11\.41॥ न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते । शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥ 11\.42॥ अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव । व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ 11\.43॥ श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनम् । नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥ 11\.44॥ क्षत्रियस्तनयः पाण्डोरहं पार्थो धनञ्जयः । स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥ 11\.45॥ कृष्णद्वैपायनादेशाद्बिभर्मि व्रतमीदृशम् । भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥ 11\.46॥ दुरक्षान् दीव्यता राज्ञा राज्यमात्मा वयं वधूः । नीतानि पणतां नूनमीदृशी भवितव्यता ॥ 11\.47॥ तेनानुजसहायेन द्रौपद्या च मया विना । भृशमायामियामासु यामिनीष्वभितप्यते ॥ 11\.48॥ हृतोत्तरीयां प्रसभं सभायामागतह्रियः । मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥ 11\.49॥ उपाधत्त सपत्नेषु कृष्णाया गुरुसन्निधौ । भावमानयने सत्याः सत्यङ्कारमिवान्तकः ॥ 11\.50॥ तामैक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् । अभिसायार्कमावृत्तां छायामिव महातरोः ॥ 11\.51॥ अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः । अरुध्येतामितीवास्या नयने बाष्पवारिणा ॥ 11\.52॥ सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः । सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥ 11\.53॥ स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि । तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ 11\.54॥ धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूयत । असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥ 11\.55॥ अपवादादभीतस्य समस्य गुणदोषयोः । असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ॥ 11\.56॥ ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः । यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ 11\.57॥ अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् । अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ 11\.58॥ शक्तिवैकल्य\-नम्रस्य निःसारत्वाल्लघीयसः । जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ 11\.59॥ अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् । प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ॥ 11\.60॥ तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः । पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥ 11\.61॥ स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते । नान्यामङ्गुलिमभ्येति सङ्ख्यायामुद्यताङ्गुलिः ॥ 11\.62॥ दुरासदवनज्यायान् गम्यस्तुङ्गोऽपि भूधरः । न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता ॥ 11\.63॥ गुरून् कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुन्धरा । येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ 11\.64॥ उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् । शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥ 11\.65॥ न सुखं प्रार्थये नार्थमुदन्वद्वीचि\-चञ्चलम् । नानित्यताशनेस्त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥ 11\.66॥ प्रमार्ष्टुमयशःपङ्कमिच्छेयं छद्मना कृतम् । वैधव्य\-तापिताराति\-वनितालोचनाम्बुभिः ॥ 11\.67॥ अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः । अस्थान\-विहितायासः कामं जिह्रेतु वा भवान् ॥ 11\.68॥ वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् । निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः ॥ 11\.69॥ अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा । यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥ 11\.70॥ अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति । पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ 11\.71॥ कृतं पुरुषशब्देन जातिमात्रावलम्बिना । योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ 11\.72॥ ग्रसमानमिवौजांसि सदसा गौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान् ॥ 11\.73॥ यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया । ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ॥ 11\.74॥ स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् । कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥ 11\.75॥ कथं वादीयतामर्वाङ्मुनिता धर्मरोधिनी । आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ 11\.76॥ आसक्ता धूरियं रूढा जननी दूरगा च मे । तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ॥ 11\.77॥ स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः । पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥ 11\.78॥ विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि । आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे ॥ 11\.79॥ इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः । अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश ॥ 11\.80॥ प्रीते पिनाकिनि मया सह लोकपालै\- र्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः । लक्ष्मीं समुत्सुकयितासि भृशं परेषा\- मुच्चार्य वाचमिति तेन तिरोबभूवे ॥ 11\.81॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये इन्द्रसमागमो नामैकादशः सर्गः ॥ 11॥ \section{12\. ईश्वराभिगमनो नाम द्वादशः सर्गः} अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लान्ति\-रहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥ 12\.1॥ अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः । तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः ॥ 12\.2॥ वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः । व्याप नगपतिरिव स्थिरतां महतां हि धैर्यमविभाव्यवैभवम् ॥ 12\.3॥ न पपात सन्निहितपक्ति\- सुरभिषु फलेषु मानसम् । तस्य शुचिनि शिशिरे च पय\- स्यमृतायते हि सुतपः सुकर्मणाम् ॥ 12\.4॥ न विसिस्मिये न विषसाद मुहुरलसतां न चाददे । सत्त्वमुरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥ 12\.5॥ तपसा कृशं वपुरुवाह स विजित\-जगत्त्रयोदयम् । त्रासजननमपि तत्त्वविदां किमिवास्ति यन्न सुकरं मनस्विभिः ॥ 12\.6॥ ज्वलतोऽनलादनुनिशीथ\- मधिकरुचिरम्भसां निधेः । धैर्यगुणमवजयन् विजयी ददृशे समुन्नततरः स शैलतः ॥ 12\.7॥ जपतः सदा जपमुपांशु वदनमभितो विसारिभिः । तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवार्कमण्डलम् ॥ 12\.8॥ कवचं स बिभ्रदुपवीत\- पदनिहितसज्यकार्मुकः । शैलपतिरिव महेन्द्रधनुः\- परिवीतभीमगहनो विदिद्युते ॥ 12\.9॥ प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः । तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ 12\.10॥ परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् । ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥ 12\.11॥ रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः । भिन्नतिमिरनिकरं न जहे शशिरश्मि\-सङ्गमयुजा नभः श्रिया ॥ 12\.12॥ महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना । ह्रीतमिव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ॥ 12\.13॥ तमुदीरितारुण\-जटांशु\- मधिगुणशरासनं जनाः । रुद्रमनुदित\-ललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पुरीः ॥ 12\.14॥ मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः । तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥ 12\.15॥ न ददाह भूरुहवनानि हरितनयधाम दूरगम् । न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥ 12\.16॥ विनयं गुणा इव विवेक\- मपनयभिदं नया इव । न्यायमवधय इवाशरणाः शरणं ययुः शिवमथो महर्षयः ॥ 12\.17॥ परिवीतमंशुभिरुदस्त\- दिनकर\-मयूखमण्डलैः । शम्भुमुपहतदृशः सहसा न च ते निचायितुमभिप्रसेहिरे ॥ 12\.18॥ अथ भूतभव्य\-भवदीश\- मभिमुखयितुं कृतस्तवाः । तत्र महसि ददृशुः पुरुषं कमनीयविग्रहमयुग्मलोचनम् ॥ 12\.19॥ ककुदे वृषस्य कृतबाहु\- मकृशपरिणाहशालिनि । स्पर्शसुखमनुभवन्तमुमा\- कुचयुग्ममण्डल इवार्द्रचन्दने ॥ 12\.20॥ स्थितमुन्नते तुहिनशैल\- शिरसि भुवनातिवर्तिना । साद्रिजलधि\-जलवाहपथं सदिगश्नुवानमिव विश्वमोजसा ॥ 12\.21॥ अनुजानुमध्यमवसक्त\- विततवपुषा महाहिना । लोकमखिलमिव भूमिभृता रवितेजसामवधिनाधिवेष्टितम् ॥ 12\.22॥ परिणाहिना तुहिनराशि\- विशदमुपवीतसूत्रताम् । नीतमुरगमनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ 12\.23॥ प्लुतमालती\-सितकपाल\- कुमुदमवरुद्धमूर्धजम् । शेषमिव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥ 12\.24॥ मुनयस्ततोऽभिमुखमेत्य नयनविनिमेषनोदिताः । पाण्डुतनयतपसा जनितं जगतामशर्म भृशमाचचक्षिरे ॥ 12\.25॥ तरसैव कोऽपि भुवनैक\- पुरुष पुरुषस्तपस्यति । ज्योतिरमलवपुषोऽपि रवे\- रभिभूय वृत्र इव भीमविग्रहः ॥ 12\.26॥ स धनुर्महेषुधि बिभर्ति कवचमसिमुत्तमं जटाः । वल्कमजिनमिति चित्रमिदं मुनिताविरोधि न च नास्य राजते ॥ 12\.27॥ चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखम् । स्तम्भमनुभवति शान्तमरुद्\- ग्रहतारकागणयुतं नभस्तलम् ॥ 12\.28॥ स तदोजसा विजितसार\- ममर\-दितिजोपसंहितम् । विश्वमिदमपिदधाति पुरा किमिवास्ति यन्न तपसामदुष्करम् ॥ 12\.29॥ विजिगीषते यदि जगन्ति युगपदथ सञ्जिहीर्षति । प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुं क्षमा रुचः ॥ 12\.30॥ किमुपेक्षसे कथय नाथ न तव विदितं न किञ्चन । त्रातुमलमभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ॥ 12\.31॥ इति गां विधाय विरतेषु मुनिषु वचनं समाददे । भिन्नजलधिजलनादगुरु ध्वनयन् दिशां विवरमन्धकान्तकः ॥ 12\.32॥ बदरी\-तपोवननिवास\- निरतमवगात मान्यथा । धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम् ॥ 12\.33॥ द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः । क्रान्तकुलिशकर\-वीर्यबलान् मदुपासनं विहितवान्महत्तपः ॥ 12\.34॥ अयमच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः । पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥ 12\.35॥ सुरकृत्यमेतदवगम्य निपुणमिति मूकदानवः । हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥ 12\.36॥ विवरेऽपि नैनमनिगूढ\- मभिभवितुमेष पारयन् । पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ॥ 12\.37॥ निहते विडम्बितकिरात\- नृपतिवपुषा रिपौ मया । मुक्तनिशितविशिखः प्रसभं मृगयाविवादमयमाचरिष्यति ॥ 12\.38॥ तपसा निपीडितकृशस्य विरहितसहायसम्पदः । सत्त्वविहितमतुलं भुजयो\- र्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥ 12\.39॥ इति तानुदारमनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्\- गजमौक्तिकावलिगुणेन वक्षसा ॥ 12\.40॥ वदनेन पुष्पितलतान्त\- नियमितविलम्बितमौलिना । बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ 12\.41॥ बृहदुद्वहञ्जलदनादि धनुरुपहितैकमार्गणम् । मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥ 12\.42॥ अनुकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः । शूलपरशु\-शरचापभृतै\- र्महती वनेचरचमूर्विनिर्ममे ॥ 12\.43॥ विरचय्य काननविभाग\- मनुगिरमथेश्वराज्ञया । भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥ 12\.44॥ क्षुभिताभिनिःसृतविभिन्न\- शकुनिमृगयूथनिःस्वनैः । पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः ॥ 12\.45॥ न विरोधिनी रुषमियाय पथि मृगविहङ्ग\-संहतिः । घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापदः ॥ 12\.46॥ चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथु\- प्रियबालवालधिभिराददे धृतिः ॥ 12\.47॥ हरसैनिकाः प्रतिभयेऽपि गजमद\-सुगन्धिकेसरैः । स्वस्थमभिददृशिरे सहसा प्रतिबोध\-जृम्भितमुखैर्मृगाधिपैः ॥ 12\.48॥ बिभराम्बभूवुरपवृत्त\- जठरशफरीकुलाकुलाः । पङ्कविषमिततटाः सरितः करिरुग्ण\-चन्दनरसारुणं पयः ॥ 12\.49॥ महिष\-क्षतागुरुतमाल\- नलदसुरभिः सदागतिः । व्यस्त\-शुकनिभशिलाकुसुमः प्रणुदन् ववौ वनसदां परिश्रमम् ॥ 12\.50॥ मथिताम्भसो रयविकीर्ण\- मृदितकदलीगवेधुकाः । क्लान्तजलरुहलताः सरसी\- र्विदधे निदाघ इव सत्त्वसम्प्लवः ॥ 12\.51॥ इति चालयन्नचलसानु\- वनगहनजानुमापतिः । प्राप मुदितहरिणीदशन\- क्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥ 12\.52॥ स तमाससाद घननील\- मभिमुखमुपस्थितं मुनेः । पोत्रनिकषण\-विभिन्नभुवं दनुजं दधानमथ सौकरं वपुः ॥ 12\.53॥ कच्छान्ते सुरसरितो निधाय सेना\- मन्वीतः स कतिपयैः किरातवर्यैः । प्रच्छन्नस्तरुगहनैः सगुल्मजालै\- र्लक्ष्मीवाननुपदमस्य सम्प्रतस्थे ॥ 12\.54॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये ईश्वराभिगमनो नाम द्वादशः सर्गः ॥ 12॥ \section{13\. dUtavAkyaM nAma trayodashaH sargaH} वपुषां परमेण भूधराणा\- मथ सम्भाव्यपराक्रमं विभेदे । मृगमाशु विलोकयाञ्चकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ 13\.1॥ स्फुटबद्धसटोन्नतिः स दूरा\- दभिधावन्नवधीरितान्यकृत्यः । जयमिच्छति तस्य जातशङ्के मनसीमं मुहुराददे वितर्कम् ॥ 13\.2॥ घनपोत्रविदीर्ण\-शालमूलो निबिडस्कन्ध\-निकाषरुग्णवप्रः । अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥ 13\.3॥ इह वीतभयास्तपोनुभावा\- ज्जहति व्यालमृगाः परेषु वृत्तिम् । मयि तां सुतरामयं विधत्ते विकृतिः किं नु भवेदियं नु माया ॥ 13\.4॥ अथवैष कृतज्ञयेव पूर्वं भृशमासेवितया रुषा न मुक्तः । अवधूय विरोधिनीः किमारान् मृगजातीरभियाति मां जवेन ॥ 13\.5॥ न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे । विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ॥ 13\.6॥ मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतयेऽभिमानः । परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥ 13\.7॥ दनुजः स्विदयं क्षपाचरो वा वनजे नेति बलं बतास्ति सत्त्वे । अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ 13\.8॥ अयमेव मृगव्यसत्त्रकामः प्रहरिष्यन्मयि मायया शमस्थे । पृथुभिर्ध्वजिनी\-रवैरकार्षी\- च्चकितोद्भ्रान्तमृगाणि काननानि ॥ 13\.9॥ बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्नथवा सुयोधनस्य । क्षुभितं वनगोचराभियोगाद्\- गणमाशिश्रियदाकुलं तिरश्चाम् ॥ 13\.10॥ अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा । प्रतिकर्तुमुपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ॥ 13\.11॥ बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः । नियमेन मया निबर्हणीयः परमं लाभमरातिभङ्गमाहुः ॥ 13\.12॥ कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् । बलिनश्च वधादृतेऽस्य शक्यं व्रतसंरक्षणमन्यथा न कर्तुम् ॥ 13\.13॥ इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे । उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥ 13\.14॥ अनुभाववता गुरु स्थिरत्वा\- दविसंवादि धनुर्धनञ्जयेन । स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥ 13\.15॥ प्रविकर्ष\-निनादभिन्नरन्ध्रः पदविष्टम्भ\-निपीडितस्तदानीम् । अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः ॥ 13\.16॥ ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायत\-चापमण्डलस्थः । रचितस्तिसृणां पुरां विधातुं वधमात्मेव भयानकः परेषाम् ॥ 13\.17॥ विचकर्ष च संहितेषुरुच्चै\- श्चरणास्कन्दन\-नामिताचलेन्द्रः । धनुरायतभोग\-वासुकिज्या\- वदनग्रन्थि\-विमुक्तवह्नि शम्भुः ॥ 13\.18॥ स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थम् । रिपुराप पराभवाय मध्यं प्रकृति\-प्रत्यययोरिवानुबन्धः ॥ 13\.19॥ अथ दीपित\-वारिवाहवर्त्मा रववित्रासित\-वारणादवार्यः । निपपात जवादिषुः पिनाकान्\- महतोऽभ्रादिव वैद्युतः कृशानुः ॥ 13\.20॥ व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्क्ष्योपनिपात\-वेगशङ्कः । प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥ 13\.21॥ नयनादिव शूलिनः प्रवृत्तै\- र्मनसोऽप्याशुतरं यतः पिशङ्गैः । विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः ॥ 13\.22॥ अपयन् धनुषः शिवान्तिकस्थै\- र्विवरेसद्भिरभिख्यया जिहानः । युगपद्ददृशे विशन् वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥ 13\.23॥ स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः । भयविप्लुतमीक्षितो नभःस्थै\- र्जगतीं ग्राह इवापगां जगाहे ॥ 13\.24॥ सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खमाससाद । कुपितान्तक\-तर्जनाङ्गुलिश्री\- र्व्यथयन् प्राणभृतः कपिध्वजेषुः ॥ 13\.25॥ परमास्त्र\-परिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन् वनेषु । स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥ 13\.26॥ अविभावित\-निष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः । सह पूर्वतरं नु चित्तवृत्ते\- रपतित्वा नु चकार लक्ष्यभेदम् ॥ 13\.27॥ स वृषध्वज\-सायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् । लघु साधयितुं शरः प्रसेहे विधिनेवार्थमुदीरितं प्रयत्नः ॥ 13\.28॥ अविवेक\-वृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् । विजिगीषुमिवानय\-प्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥ 13\.29॥ अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स सम्भ्रमेण । निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥ 13\.30॥ स गतः क्षितिमुष्ण\-शोणितार्द्रः खुरदंष्ट्राग्र\-निपात\-दारिताश्मा । असुभिः क्षणमीक्षितेन्द्रसूनु\- र्विहितामर्ष\-गुरुध्वनिर्निरासे ॥ 13\.31॥ स्फुटपौरुषमापपात पार्थ\- स्तमथ प्राज्यशरः शरं जिघृक्षुः । न तथा कृतवेदिनां करिष्यन् प्रियतामेति यथा कृतावदानः ॥ 13\.32॥ उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् । कृतशक्तिरवाङ्मुखो गुरुत्वा\- ज्जनितव्रीड इवात्मपौरुषेण ॥ 13\.33॥ स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिमिवोत्तमां दधानः । अनुयुक्त इव स्ववार्तमुच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥ 13\.34॥ तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् । सन्निकाशयितुमग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥ 13\.35॥ स प्रयुज्य तनये महीपते\- रात्मजातिसदृशीं किलानतिम् । सान्त्वपूर्वमभिनीतिहेतुकं वक्तुमित्थमुपचक्रमे वचः ॥ 13\.36॥ शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् । प्राह ते नु सदृशी दिवौकसा\- मन्ववायमवदातमाकृतिः ॥ 13\.37॥ दीपितस्त्वमनुभावसम्पदा गौरवेण लघयन्महीभृतः । राजसे मुनिरपीह कारय\- न्नाधिपत्यमिव शातमन्यवम् ॥ 13\.38॥ तापसोऽपि विभुतामुपेयिवा\- नास्पदं त्वमसि सर्वसम्पदाम् । दृश्यते हि भवतो विना जनै\- रन्वितस्य सचिवैरिव द्युतिः ॥ 13\.39॥ विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी । ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥ 13\.40॥ ह्रेपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः । हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥ 13\.41॥ स्मर्यते तनुभृतां सनातनं न्याय्यमाचरितमुत्तमैर्नृभिः । ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ॥ 13\.42॥ आकुमारमुपदेष्टुमिच्छवः सन्निवृत्तिमपथान्महापदः । योगशक्तिजित\-जन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ 13\.43॥ तिष्ठतां तपसि पुण्यमासजन् सम्पदोऽनुगुणयन् सुखैषिणाम् । योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ॥ 13\.44॥ नूनमत्रभवतः शराकृतिं सर्वथायमनुयाति सायकः । सोऽयमित्यनुपपन्नसंशयः कारितस्त्वमपथे पदं यया ॥ 13\.45॥ अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते । निघ्नतः परनिबर्हितं मृगं व्रीडितव्यमपि ते सचेतसः ॥ 13\.46॥ सन्ततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः । कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥ 13\.47॥ अन्यदोषमिव सः स्वकं गुणं ख्यापयेत् कथमधृष्टताजडः । उच्यते स खलु कार्यवत्तया धिग्विभिन्न\-बुधसेतुमर्थिताम् ॥ 13\.48॥ दुर्वचं तदथ मा स्म भून्मृग\- स्त्वय्यसौ यदकरिष्यदोजसा । नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥ 13\.49॥ को न्विमं हरितुरङ्गमायुध\- स्थेयसीं दधतमङ्गसंहतिम् । वेगवत्तरमृते चमूपते\- र्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥ 13\.50॥ मित्रमिष्टमुपकारि संशये मेदिनीपतिरयं तथा च ते । तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥ 13\.51॥ लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्ष्यभूतयः । स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसम्पदः ॥ 13\.52॥ चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः । भूधरस्थिरमुपेयमागतं मावमंस्त सुहृदं महीपतिम् ॥ 13\.53॥ जेतुमेव भवता तपस्यते नायुधानि दधते मुमुक्षवः । प्राप्स्यते च सकलं महीभृता सङ्गतेन तपसः फलं त्वया ॥ 13\.54॥ वाजिभूमिरिभराज\-काननं सन्ति रत्ननिचयाश्च भूरिशः । काञ्चनेन किमिवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ॥ 13\.55॥ सावलेपमुपलिप्सिते परै\- रभ्युपैति विकृतिं रजस्यपि । अर्थितस्तु न महान् समीहते जीवितं किमु धनं धनायितुम् ॥ 13\.56॥ तत्तदीय\-विशिखातिसर्जना\- दस्तु वां गुरु यदृच्छयागतम् । राघव\-प्लवगराजयोरिव प्रेम युक्तमितरेतराश्रयम् ॥ 13\.57॥ नाभियोक्तुमनृतं त्वमिष्यसे कस्तपस्विविशिखेषु चादरः । सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥ 13\.58॥ मार्गणैरथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः । त्वद्विधं सुहृदमेत्य सोऽर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥ 13\.59॥ तेन सूरिरुपकारिताधनः कर्तुमिच्छति न याचितं वृथा । सीदतामनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनाम् ॥ 13\.60॥ शक्तिरर्थपतिषु स्वयङ्ग्रहं प्रेम कारयति वा निरत्ययम् । कारणद्वयमिदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥ 13\.61॥ अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुधम् ॥ 13\.62॥ अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः । अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ॥ 13\.63॥ जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् । आपदेत्युभय\-लोकदूषणी वर्तमानमपथे हि दुर्मतिम् ॥ 13\.64॥ यष्टुमिच्छसि पितॄन्न साम्प्रतं संवृतोऽर्चिचयिषुर्दिवौकसः । दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ॥ 13\.65॥ सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते । वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरूनपि ॥ 13\.66॥ अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः । गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भितः ॥ 13\.67॥ तत्तितिक्षितमिदं मया मुने\- रित्यवोचत वचश्चमूपतिः । बाणमत्रभवते निजं दिश\- न्नाप्नुहि त्वमपि सर्वसम्पदः ॥ 13\.68॥ आत्मनीनमुपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः । इत्यनेक\-फलभाजि मा स्म भू\- दर्थिता कथमिवार्यसङ्गमे ॥ 13\.69॥ दृश्यतामयमनोकहान्तरे तिग्महेति\-पृतनाभिरन्वितः । साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ॥ 13\.70॥ सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन् हरितुरङ्गमकेतुलक्ष्मीम् । अस्यानुकूलय मतिं मतिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि ॥ 13\.71॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये दूतवाक्यं नाम त्रयोदशः सर्गः ॥ 13॥ \section{14\. अर्जुनाभिगमनो नाम चौर्दशः सर्गः} ततः किरातस्य वचोभिरुद्धतैः पराहतः शैल इवार्णवाम्बुभिः । जहौ न धैर्यं कुपितोऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥ 14\.1॥ सलेशमुल्लिङ्गित\-शात्रवेङ्गितः कृती गिरां विस्तर\-तत्त्वसङ्ग्रहे । अयं प्रमाणीकृत\-कालसाधनः प्रशान्तसंरम्भ इवाददे वचः ॥ 14\.2॥ विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ 14\.3॥ भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये । नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित्प्रकाशताम् ॥ 14\.4॥ स्तुवन्ति गुर्वीमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः । इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥ 14\.5॥ समस्य सम्पादयता गुणैरिमां त्वया समारोपितभार भारतीम् । प्रगल्भमात्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥ 14\.6॥ प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् । तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यमिवावभासते ॥ 14\.7॥ विरोधि सिद्धेरिति कर्तुमुद्यतः स वारितः किं भवता न भूपतिः । हिते नियोज्यः खलु भूतिमिच्छता सहार्थनाशेन नृपोऽनुजीविना ॥ 14\.8॥ ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः । न युक्तमत्रार्य\-जनातिलङ्घनं दिशत्यपायं हि सतामतिक्रमः ॥ 14\.9॥ अतीतसङ्ख्या विहिता ममाग्निना शिलीमुखाः खाण्डवमत्तुमिच्छता । अनादृतस्यामर\-सायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः ॥ 14\.10॥ यदि प्रमाणीकृतमार्यचेष्टितं किमित्यदोषेण तिरस्कृता वयम् । अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणमेव भाषते ॥ 14\.11॥ गुणापवादेन तदन्यरोपणाद् भृशाधिरूढस्य समञ्जसं जनम् । द्विधेव कृत्वा हृदयं निगूहतः स्फुरन्नसाधोर्विवृणोति वागसिः ॥ 14\.12॥ वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान् प्रसभेन तस्य ते । प्रहीयतामत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥ 14\.13॥ न वर्त्म कस्मैचिदपि प्रदीयता\- मिति व्रतं मे विहितं महर्षिणा । जिघांसुरस्मान्निहतो मया मृगो व्रताभिरक्षा हि सतामलङ्क्रिया ॥ 14\.14॥ मृगान् विनिघ्नन्मृगयुः स्वहेतुना कृतोपकारः कथमिच्छतां तपः । कृपेति चेदस्तु मृगः क्षतः क्षणा\- दनेन पूर्वं न मयेति का गतिः ॥ 14\.15॥ अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतामकृत्रिमा । शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥ 14\.16॥ अथो शरस्तेन मदर्थमुज्झितः फलं च तस्य प्रतिकायसाधनम् । अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्वधिका चमूपतेः ॥ 14\.17॥ यदात्थ कामं भवता स याच्यता\- मिति क्षमं नैतदनल्पचेतसाम् । कथं प्रसह्याहरणैषिणां प्रियाः परावनत्या मलिनीकृताः श्रियः ॥ 14\.18॥ अभूतमासज्य विरुद्धमीहितं बलादलभ्यं तव लिप्सते नृपः । विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥ 14\.19॥ असिः शरा वर्म धनुश्च नोच्चकै\- र्विविच्य किं प्रार्थितमीश्वरेण ते । अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयङ्ग्रहः ॥ 14\.20॥ सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस्तपस्यते । गुणार्जनोच्छ्राय\-विरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ॥ 14\.21॥ वयं क्व वर्णाश्रम\-रक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः । सहापकृष्टैर्महतां न सङ्गतं भवन्ति गोमायुसखा न दन्तिनः ॥ 14\.22॥ परोऽवजानाति यदज्ञताजड\- स्तदुन्नतानां न विहन्ति धीरताम् । समानवीर्यान्वय\-पौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ 14\.23॥ यदा विगृह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः । स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम् ॥ 14\.24॥ मया मृगान् हन्तुरनेन हेतुना विरुद्धमाक्षेप\-वचस्तितिक्षितम् । शरार्थमेष्यत्यथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज्जिघृक्षतः ॥ 14\.25॥ इतीरिताकूतमनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा । ययौ समीपं ध्वजिनीमुपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥ 14\.26॥ ततोऽपवादेन पताकिनीपते\- श्चचाल निर्ह्रादवती महाचमूः । युगान्तवाताभिहतेव कुर्वती निनादमम्भोनिधि\-वीचिसंहतिः ॥ 14\.27॥ रणाय जैत्रः प्रदिशन्निव त्वरां तरङ्गितालम्बित\-केतुसन्ततिः । पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥ 14\.28॥ जयारव\-क्ष्वेडितनादमूर्छितः शरासनज्यातल\-वारणध्वनिः । असम्भवन्भूधर\-राजकुक्षिषु प्रकम्पयन् गामवतस्तरे दिशः ॥ 14\.29॥ निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभामिवान्तरम् । वनेसदां हेतिषु भिन्नविग्रहै\- र्विपुस्फुरे रश्मिमतो मरीचिभिः ॥ 14\.30॥ उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारित\-चापमण्डलः । वितत्य पक्षद्वयमायतं बभौ विभुर्गणानामुपरीव मध्यगः ॥ 14\.31॥ सुगेषु दुर्गेषु च तुल्यविक्रमै\- र्जवादहम्पूर्विकया यियासुभिः । गणैरविच्छेद\-निरुद्धमाबभौ वनं निरुच्छ्वासमिवाकुलाकुलम् ॥ 14\.32॥ तिरोहितश्वभ्रनिकुञ्जरोधसः समश्नुवानाः सहसातिरिक्तताम् । किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥ 14\.33॥ पृथूरुपर्यस्त\-बृहल्लतातति\- र्जवानिलाघूर्णित\-शालचन्दना । गणाधिपानां परितः प्रसारिणी वनान्यवाञ्चीव चकार संहतिः ॥ 14\.34॥ ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षाममिवैकवारणम् । परिज्वलन्तं निधनाय भूभृतां दहन्तमाशा इव जातवेदसम् ॥ 14\.35॥ अनादरोपात्त\-धृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् । शनैरपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥ 14\.36॥ निषण्णमापत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि । अलङ्घनीयं प्रकृतावपि स्थितं निवात\-निष्कम्पमिवापगापतिम् ॥ 14\.37॥ उपेयुषीं बिभ्रतमन्तकद्युतिं वधाददूरे पतितस्य दंष्ट्रिणः । पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनामिव हूतमध्वरे ॥ 14\.38॥ निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा । वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतमुत्तमाचलम् ॥ 14\.39॥ महर्षभस्कन्धमनूनकन्धरं बृहच्छिलावप्रघनेन वक्षसा । समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतोऽर्णवादिव ॥ 14\.40॥ हरिन्मणिश्याममुदग्रविग्रहं प्रकाशमानं परिभूय देहिनः । मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥ 14\.41॥ गुरुक्रियारम्भ\-फलैरलङ्कृतं गतिं प्रतापस्य जगत्प्रमाथिनः । गणाः समासेदुरनीलवाजिनं तपात्यये तोयघना घना इव ॥ 14\.42॥ यथास्वमाशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे । ययुः क्षणादप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ॥ 14\.43॥ ततः प्रजह्रे सममेव तत्र तै\- रपेक्षितान्योन्यबलोपपत्तिभिः । महोदयानामपि सङ्घवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥ 14\.44॥ किरातसैन्यादुरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः । महावनादुन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥ 14\.45॥ गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुन्नमितेन सानुषु । धनुर्निनादेन जवादुपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ॥ 14\.46॥ विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्त\-नभोदिगन्तरा । महीयसी वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ॥ 14\.47॥ त्रयीमृतूनामनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः । रणाय जिष्णोर्विदुषेव सत्वरं घनत्वमीये शिथिलेन वर्मणा ॥ 14\.48॥ पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः । सरोषमुल्केव पपात भीषणा बलेषु दृष्टिर्विनिपातशंसिनी ॥ 14\.49॥ दिशः समूहन्निव विक्षिपन्निव प्रभां रवेराकुलयन्निवानिलम् । मुनिश्चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्निवेषुभिः ॥ 14\.50॥ विमुक्तमाशंसितशत्रुनिर्जयै\- रनेकमेकावसरं वनेचरैः । स निर्जघानायुधमन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥ 14\.51॥ गतैः परेषामविभावनीयतां निवारयद्भिर्विपदं विदूरगैः । भृशं बभूवोपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ॥ 14\.52॥ दिवः पृथिव्याः ककुभां नु मण्डलात् पतन्ति बिम्बादुत तिग्मतेजसः । सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥ 14\.53॥ गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि । जवादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्त्रिभिः ॥ 14\.54॥ द्विषां क्षतीर्याः प्रथमे शिलीमुखा विभिद्य देहावरणानि चक्रिरे । न तासु पेते विशिखैः पुनर्मुने\- ररुन्तुदत्वं महतां ह्यगोचरः ॥ 14\.55॥ समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः । प्रभा हिमांशोरिव पङ्कजावलिं निनाय सङ्कोचमुमापतेश्चमूम् ॥ 14\.56॥ अजिह्ममोजिष्ठममोघमक्लमं क्रियासु बह्वीषु पृथङ्नियोजितम् । प्रसेहिरे सादयितुं न सादिताः शरौघमुत्साहमिवास्य विद्विषः ॥ 14\.57॥ शिवध्वजिन्यः प्रतियोधमग्रतः स्फुरन्तमुग्रेषु\-मयूखमालिनम् । तमेकदेशस्थमनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ॥ 14\.58॥ मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता । विधूनितं भ्रान्तिमियाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥ 14\.59॥ तपोबलेनैष विधाय भूयसी\- स्तनूरदृश्याः स्विदिषून्निरस्यति । अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ॥ 14\.60॥ हृता गुणैरस्य भयेन वा मुने\- स्तिरोहिताः स्वित्प्रहरन्ति देवताः । कथं न्वमी सन्ततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥ 14\.61॥ जयेन कच्चिद्विरमेदयं रणाद्\- भवेदपि स्वस्ति चराचराय वा । तताप कीर्णा नृपसूनुमार्गणइ\- रिति प्रतर्काकुलिता पताकिनी ॥ 14\.62॥ अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः । बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥ 14\.63॥ प्रतिदिशं प्लवगाधिप\-लक्ष्मणा विशिखसंहति\-तापितमूर्तिभिः । रविकरग्लपितैरिव वारिभिः शिवबलैः परिमण्डलता दधे ॥ 14\.64॥ प्रवितत\-शरजालच्छन्न\-विश्वान्तराले विधुवति धनुराविर्मण्डलं पाण्डुसूनौ । कथमपि जयलक्ष्मीर्भीतभीता विहातुं विषमनयन\-सेनापक्षपातं विषेहे ॥ 14\.65॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये अर्जुनाभिगमनो नाम चौर्दशः सर्गः ॥ 14॥ \section{15\. युद्धवर्णनं नाम पञ्चदशः सर्गः} अथ भूतानि वार्त्रघ्न\-शरेभ्यस्तत्र तत्रसुः । भेजे दिशः परित्यक्त\-महेष्वासा च सा चमूः ॥ 15\.1॥ अपश्यद्भिरिवेशानं रणान्निववृते गणैः । मुह्यत्येव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥ 15\.2॥ खण्डिताशंसया तेषां पराङ्मुखतया तया । आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥ 15\.3॥ आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु । व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ 15\.4॥ स सासिः सासुसूः सासो येयायेयाययाययः । ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन् ॥ 15\.5॥ त्रासजिह्मं यतश्चैतान्मन्दमेवान्वियाय सः । नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः ॥ 15\.6॥ अथाग्रे हसता साचि\-स्थितेन स्थिरकीर्तिना । सेनान्या ते जगदिरे किञ्चिदायस्तचेतसा ॥ 15\.7॥ मा विहासिष्ट समरं समरन्तव्यसंयतः । क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ॥ 15\.8॥ विवस्वदंशुसंश्लेष\-द्विगुणीकृततेजसः । अमी वो मोघमुद्गूर्णा हसन्तीव महासयः ॥ 15\.9॥ वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम् । वाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥ 15\.10॥ पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः । गुर्वीं कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥ 15\.11॥ नासुरोऽयं न वा नागो धरसंस्थो न राक्षसः । ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥ 15\.12॥ मन्दमस्यन्निषुलतां घृणया मुनिरेष वः । प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥ 15\.13॥ न नोननुन्नो नुन्नोनो नाना नानानना ननु । नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ 15\.14॥ वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या ह्यमणिः श्रेयान्नालङ्कारश्च्युतोपलः ॥ 15\.15॥ स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः । स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥ 15\.16॥ भवद्भिरधुनाराति\-परिहापितपौरुषैः । ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्तरः ॥ 15\.17॥ वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे । यात किं विदिशो जेतुं तुञ्जेशो दिवि किन्तया ॥ 15\.18॥ अयं वः क्लैब्यमापन्नान् दृष्टपृष्ठानरातिना । इच्छतीशश्च्युताचारान् दारानिव निगोपितुम् ॥ 15\.19॥ ननु हो मथना राघो घोरा नाथमहो नु न । तयदातवदा भीमा माभीदा बत दायत ॥ 15\.20॥ किं त्यक्तापास्तदेवत्व\-मानुष्यकपरिग्रहैः । ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मानिता ॥ 15\.21॥ निशितासिरतोऽभीको न्येजतेऽमरणा रुचा । सारतो न विरोधी नः स्वाभासो भरवानुत ॥ 15\.22॥ तनुवारभसो भास्वानधीरोऽविनतोरसा । चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥ 15\.23॥ विभिन्नपातिताश्वीय\-निरुद्धरथवर्त्मनि । हतद्विपनगष्ठ्यूत\-रुधिराम्बुनदाकुले ॥ 15\.24॥ देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ 15\.25॥ प्रनृत्तशववित्रस्त\-तुरगाक्षिप्तसारथौ । मारुतापूर्णतूणीर\-विक्रुष्टहतसादिनि ॥ 15\.26॥ ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वमकर्षति ॥ 15\.27॥ आसुरे लोकवित्रास\-विधायिनि महाहवे । युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥ 15\.28॥ इति शासति सेनान्यां गच्छतस्ताननेकधा । निषिध्य हसता किञ्चित्तस्थे तत्राऽन्धकारिणा ॥ 15\.29॥ मुनीषु\-दहनातप्तांल्लज्जया निविवृत्सतः । शिवः प्रह्लादयामास तान्निषेध\-हिमाम्बुना ॥ 15\.30॥ दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे । भीताः शितशराभीताः शङ्करं तत्र शङ्करम् ॥ 15\.31॥ महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे । प्राप्य पारमिवेशानमाशश्वास पताकिनी ॥ 15\.32॥ स बभार रणापेतां चमूं पश्चादवस्थिताम् । पुरः सूर्यादपावृत्तां छायामिव महातरुः ॥ 15\.33॥ मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः । दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ॥ 15\.34॥ तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः । विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥ 15\.35॥ परिमोहयमाणेन शिक्षालाघव\-लीलया । जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ 15\.36॥ अवद्यन् पत्रिणः शम्भोः सायकैरवसायकैः । पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ 15\.37॥ चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः । चचार रुचिरश्चारु चारैराचारचञ्चुरः ॥ 15\.38॥ स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः । धृतोल्कानल\-योगेन तुल्यमंशुमता बभौ ॥ 15\.39॥ पार्थबाणाः पशुपतेरावव्रुर्विशिखावलिम् । पयोमुच इवारन्ध्राः सावित्रीमंशुसंहतिम् ॥ 15\.40॥ शरवृष्टिं विधूयोर्वीमुदस्तां सव्यसाचिना । रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥ 15\.41॥ तेन व्यातेनिरे भीमा भीमार्जनफलाननाः । न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ 15\.42॥ द्युवियद्गामिनी तार\-संरावविहतश्रुतिः । हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥ 15\.43॥ विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः । ज्यायो वीर्यमुपाश्रित्य न चकम्पे कपिध्वजः ॥ 15\.44॥ जगतीशरणे युक्तो हरिकान्तः सुधासितः । दानवर्षीकृताशंसो नागराज इवाबभौ ॥ 15\.45॥ विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना । गाण्डीवधन्वनः खेभ्यो निश्चक्राम हुताशनः ॥ 15\.46॥ स पिशङ्गजटावलिः किर\- न्नुरुतेजः परमेण मन्युना । ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ 15\.47॥ शतशो विशिखानवद्यते भृशमस्मै रणवेगशालिने । प्रथयन्ननिवार्यवीर्यतां प्रजिगायेषुमघातुकं शिवः ॥ 15\.48॥ शम्भोर्धनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुमिवांशुभर्तुः । निवारयिष्यन् विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ 15\.49॥ घनं विदार्यार्जुनबाणपूगं ससारवाणोऽयुगलोचनस्य । घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ॥ 15\.50॥ रुजन् महेषून् बहुधाशुपातिनो मुहुः शरौघैरपवारयन् दिशः । चलाचलोऽनेक इव क्रियावशान्\- महर्षिसङ्घैर्बुबुधे धनञ्जयः ॥ 15\.51॥ विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः । विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ॥ 15\.52॥ सम्पश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् । अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं बिभराम्बभूवुः ॥ 15\.53॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये युद्धवर्णनं नाम पञ्चदशः सर्गः ॥ 15॥ \section{16\. किरातार्जुनयुद्धं नाम षोडशः सर्गः} ततः किराताधिपतेरलघ्वी\- माजिक्रियां वीक्ष्य विवृद्धमन्युः । स तर्कयामास विविक्ततर्क\- श्चिरं विचिन्वन्निति कारणानि ॥ 16\.1॥ मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः । सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥ 16\.2॥ विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा । महारथौघेन न सन्निरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥ 16\.3॥ समुल्लसत्प्रास\-महोर्मिमालं परिस्फुरच्चामर\-फेनपङ्क्ति । विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः ॥ 16\.4॥ हताहतेत्युद्धतभीमघोषैः समुज्झिता योद्धृभिरभ्यमित्रम् । न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥ 16\.5॥ अभ्यायतः सन्ततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य । रजः प्रतूर्णाश्व\-रथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥ 16\.6॥ भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् । नास्त्यत्र तेजस्विभिरुत्सुकाना\- मह्नि प्रदोषः सुरसुन्दरीणाम् ॥ 16\.7॥ रथाङ्गसङ्क्रीडितमश्वहेषा बृहन्ति मत्तद्विपबृंहितानि । सङ्घर्षयोगादिव मूर्च्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ 16\.8॥ अस्मिन् यशःपौरुषलोलुपाना\- मरातिभिः प्रत्युरसं क्षतानाम् । मूर्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिशीकराम्भः ॥ 16\.9॥ असृङ्नदीनामुपचीयमानै\- र्विदारयद्भिः पदवीं ध्वजिन्याः । उच्छ्रायमायान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ॥ 16\.10॥ परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती । नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥ 16\.11॥ निषादिसन्नाह\-मणिप्रभौघे परीयमाणे करिशीकरेण । अर्कत्विषोन्मीलितमभ्युदेति न खण्डमाखण्डलकार्मुकस्य ॥ 16\.12॥ महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन । नावर्तमाना निनदन्ति भीम\- मपां निधेराप इव ध्वजिन्यः ॥ 16\.13॥ महारथानां प्रतिदन्त्यनीक\- मधिस्यदस्यन्दनमुत्थितानाम् । आमूललूनैरतिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः ॥ 16\.14॥ धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः । न बर्हभारः पतितस्य शङ्को\- र्निषादिवक्षःस्थलमातनोति ॥ 16\.15॥ उज्झत्सु संहार इवास्तसङ्ख्य\- मह्नाय तेजस्विषु जीवितानि । लोकत्रयास्वादनलोलजिह्वं न व्याददात्याननमत्र मृत्युः ॥ 16\.16॥ इयं च दुर्वारमहारथाना\- माक्षिप्य वीर्यं महतां बलानाम् । शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥ 16\.17॥ माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः । गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥ 16\.18॥ पुंसः पदं मध्यममुत्तमस्य द्विधेव कुर्वन् धनुषः प्रणादैः । नूनं तथा नैषा यथास्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा ॥ 16\.19॥ धनुः प्रबन्धध्वनितं रुषेव सकृद्विकृष्टा विततेव मौर्वी । सन्धानमुत्कर्षमिव व्युदस्य मुष्टेरसम्भेद इवापवर्गे ॥ 16\.20॥ अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः । धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ 16\.21॥ प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः । स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशः शराणाम् ॥ 16\.22॥ परस्य भूयान् विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे । भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥ 16\.23॥ अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् । अल्पीयसोऽप्यामयतुल्यवृत्ते\- र्महापकाराय रिपोर्विवृद्धिः ॥ 16\.24॥ स सम्प्रधार्यैवमहार्यसारः सारं विनेष्यन् सगणस्य शत्रोः । प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥ 16\.25॥ प्रसक्त\-दावानल\-धूमधूम्रा निरुन्धती धाम सहस्ररश्मेः । महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥ 16\.26॥ आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती । सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥ 16\.27॥ गुरुस्थिराण्युत्तम\-वंशजत्वा\- द्विज्ञातसाराण्यनुशीलनेन । केचित्समाश्रित्य गुणान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥ 16\.28॥ कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे । अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ॥ 16\.29॥ अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् । मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ 16\.30॥ तिरोहितेन्दोरथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः । सुमेरुशृङ्गादिव बिम्बमार्कं पिशङ्गमुच्चैरुदियाय तेजः ॥ 16\.31॥ छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् । ययौ विकासं द्युतिरिन्दुमौले\- रालोकमभ्यादिशती गणेभ्यः ॥ 16\.32॥ त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव सन्ध्या । निनाय तेषां द्रुतमुल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥ 16\.33॥ पृथग्विधान्यस्त्र\-विरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते । मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥ 16\.34॥ द्यौरुन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर्मयूखैः । क्षयं गतायामिव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥ 16\.35॥ महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे । भुजङ्गपाशान् भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ॥ 16\.36॥ जिह्वाशतान्युल्लसयन्त्यजस्रं लसत्तडिल्लोल\-विषानलानि । त्रासान्निरस्तां भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं विवव्रे ॥ 16\.37॥ दिङ्नाग\-हस्ताकृतिमुद्वहद्भि\- र्भोगैः प्रशस्तासितरत्ननीलैः । रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥ 16\.38॥ निःश्वासधूमैः स्थगितांशुजालं फणावतामुत्फण\-मण्डलानाम् । गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखमुष्णरश्मिः ॥ 16\.39॥ प्रतप्त\-चामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः । निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥ 16\.40॥ आक्षिप्त\- सम्पातमपेतशोभ\- मुद्वह्नि धूमाकुल\-दिग्विभागम् । वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ 16\.41॥ तमाशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन । नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ 16\.42॥ प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजामपि लोचनानि । गरुत्मतां संहतिभिर्विहायः क्षणप्रकाशाभिरिवावतेने ॥ 16\.43॥ ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन । जरत्तृणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः ॥ 16\.44॥ मनःशिलाभङ्गनिभेन पश्चा\- न्निरुध्यमानं निकरेण भासाम् । व्यूढैरुरोभिश्च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥ 16\.45॥ दरीमुखैरासव\-रागताम्रं विकासि रुक्मच्छदधाम पीत्वा । जवानिलाघूर्णित\-सानुजालो हिमाचलः क्षीब इवाचकम्पे ॥ 16\.46॥ प्रवृत्तनक्तन्दिव\-सन्धिदीप्तै\- र्नभस्तलं गां च पिशङ्गयद्भिः । अन्तर्हितार्कैः परितः पतद्भि\- श्छायाः समाचिक्षिपिरे वनानाम् ॥ 16\.47॥ स भोगिसङ्घः शममुग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् । महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ॥ 16\.48॥ साफल्यमस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इवापवर्गम् । अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः ॥ 16\.49॥ ऊर्ध्वं तिरश्चीनमधश्च कीर्णइ\- र्ज्वालासटैर्लङ्घित\-मेघपङ्क्तिः । आयस्त\-सिंहाकृतिरुत्पपात प्राण्यन्तमिच्छन्निव जातवेदाः ॥ 16\.50॥ भित्त्वेव भाभिः सवितुर्मयूखा\- ञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः । विदीर्यमाणाश्म\-निनादधीरं ध्वनिं वितन्वन्नकृशः कृशानुः ॥ 16\.51॥ चयानिवाद्रीनिव तुङ्गशृङ्गान् क्वचित्पुराणीव हिरण्मयानि । महावनानीव च किंशुकानां ततान वह्निः पवनानुवृत्त्या ॥ 16\.52॥ मुहुश्चलत्पल्लव\-लोहिनीभि\- रुच्चैः शिखाभिः शिखिनोऽवलीढाः । तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्जन\-श्यामरुचः पयोदाः ॥ 16\.53॥ लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे । पिनाकिना हूतमहाम्बुवाह\- मस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ 16\.54॥ ततो धरित्रीधर\-तुल्यरोधस\- स्तडिल्लतालिङ्गित\-नीलमूर्तयः । अधोमुखाकाश\-सरिन्निपातिनी\- रपः प्रसक्तं मुमुचुः पयोमुचः ॥ 16\.55॥ पराहतध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्त\-समिद्धतेजसि । कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥ 16\.56॥ महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः क्वथनेन फेनताम् । व्रजद्भिरार्द्रेन्धनवत्परिक्षयं जलैर्वितेने दिवि धूमसन्ततिः ॥ 16\.57॥ स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः । असंस्थितामादधिरे विभावसो\- र्विचित्रचीनांशुक\-चारुतां त्विषः ॥ 16\.58॥ जलौघसम्मूर्छनमूर्छितस्वनः प्रसक्त\-विद्युल्लसितैधित\-द्युतिः । प्रशान्तिमेष्यन् धृतधूममण्डलो बभूव भूयानिव तत्र पावकः ॥ 16\.59॥ प्रवृद्धसिन्धूर्मि\-चयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे । उपात्तसन्ध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ 16\.60॥ उपैत्यनन्त\-द्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय सङ्क्षयम् । तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥ 16\.61॥ अथ विहितविधेयैराशु मुक्ता वितानै\- रसितनगनितम्ब\-श्यामभासां घनानाम् । विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥ 16\.62॥ इति विविधमुदासे सव्यसाची यदस्त्रं बहुसमरनयज्ञः सादयिष्यन्नरातिम् । विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः ॥ 16\.63॥ वीतप्रभाव\-तनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् । अस्त्रेषु भूतपतिनापहृतेषु जिष्णु\- र्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ 16\.64॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये किरातार्जुनयुद्धं नाम षोडशः सर्गः ॥ 16॥ \section{17\. saptadashaH sargaH} अथापदामुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु । धृतिं गुरुश्रीर्गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन ॥ 17\.1॥ भूरिप्रभावेण रणाभियोगात् प्रीतो विजिह्मश्च तदीयवृद्ध्या । स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥ 17\.2॥ तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधैर्यम् । आसादयन्नस्खलितस्वभावं भीमे भुजालम्बमिवारिदुर्गे ॥ 17\.3॥ वंशोचितत्वादभिमानवत्या सम्प्राप्तया सम्प्रियतामसुभ्यः । समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ 17\.4॥ पतिं नगानामिव बद्धमूल\- मुन्मूलयिष्यंस्तरसा विपक्षम् । लघुप्रयत्नं निगृहीतवीर्य\- स्त्रिमार्गगावेग इवेश्वरेण ॥ 17\.5॥ संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु । जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ 17\.6॥ भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् । स निर्ववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ 17\.7॥ तस्याहवायास\-विलोलमौलेः संरम्भ\-ताम्रायतलोचनस्य । निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ 17\.8॥ क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः । घनोपरुद्धः प्रभवाय वृष्टे\- रूर्ध्वांशुराजीरिव तिग्मरश्मिः ॥ 17\.9॥ स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् । बलानि शम्भोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥ 17\.10॥ सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते । अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥ 17\.11॥ उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयाम्बभूवुः । अभ्युत्थितस्याद्रिपतेर्नितम्ब\- मर्कस्य पादा इव हैमनस्य ॥ 17\.12॥ सम्प्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् । विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ॥ 17\.13॥ तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुमिव प्रतापम् । चिरं विषेहेऽभिभवस्तदानीं स कारणानामपि कारणेन ॥ 17\.14॥ प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति । तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥ 17\.15॥ दृष्टावदानाद् व्यथतेऽरिलोकः प्रध्वंसमेति व्यथिताच्च तेजः । तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपमिव प्रकाशः ॥ 17\.16॥ ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः । गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥ 17\.17॥ एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् । इयेष पर्यायजयावसादां रणक्रियां शम्भुरनुक्रमेण ॥ 17\.18॥ मुनेर्विचित्रैरिषुभिः स भूयान् निन्ये वशं भूतपतेर्बलौघः । सहात्मलाभेन समुत्पतद्भि\- र्जातिस्वभावैरिव जीवलोकः ॥ 17\.19॥ वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः । प्रवर्षतः सन्ततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥ 17\.20॥ स सायकान् साध्वसविप्लुतानां क्षिपन् परेषामतिसौष्ठवेन । शशीव दोषावृतलोचनानां विभिद्यमानः पृथगाबभासे ॥ 17\.21॥ क्षोभेण तेनाथ गणाधिपानां भेदं ययावाकृतिरीश्वरस्य । तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥ 17\.22॥ प्रसेदिवांसं न तमाप कोपः कुतः परस्मिन् पुरुषे विकारः । आकारवैषम्यमिदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ 17\.23॥ विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य । भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वामिव तक्षकस्य ॥ 17\.24॥ सव्यापसव्य\-ध्वनितोग्रचापं पार्थः किराताधिपमाशशङ्के । पर्याय\-सम्पादित\-कर्णतालं यन्ता गजं व्यालमिवापराद्धः ॥ 17\.25॥ निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् । ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ॥ 17\.26॥ विभेदमन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः । नेतारिलोकेषु करोति यद्यत् तत्तच्चकारास्य शरेषु शम्भुः ॥ 17\.27॥ सोढावगीत\-प्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः । छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥ 17\.28॥ अलङ्कृतानामृजुतागुणेन गुरूपदिष्टां गतिमास्थितानाम् । सतामिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिमुन्ममाथ ॥ 17\.29॥ बाणच्छिदस्ते विशिखाः स्मरारे\- रवाङ्मुखीभूतफलाः पतन्तः । अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारमापुः ॥ 17\.30॥ चित्रीयमाणानतिलाघवेन प्रमाथिनस्तान् भवमार्गणानाम् । समाकुलाया निचखान दूरं बाणान् ध्वजिन्या हृदयेष्वरातिः ॥ 17\.31॥ तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन । हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ॥ 17\.32॥ अनामृशन्तः क्वचिदेव मर्म प्रियैषिणानुप्रहिताः शिवेन । सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥ 17\.33॥ अस्त्रैः समानामतिरेकिणीं वा पश्यन्नीषूणामपि तस्य शक्तिम् । विषादवक्तव्यबलः प्रमाथी स्वमाललम्बे बलमिन्दुमौलिः ॥ 17\.34॥ तपस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य । महेषुजालान्यखिलानि जिष्णो\- रर्कः पयांसीव समाचचाम ॥ 17\.35॥ रिक्ते सविस्रम्भमथार्जुनस्य निषङ्गवक्त्रे निपतात पाणिः । अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥ 17\.36॥ च्युते स तस्मिन्निषुधौ शरार्थाद् ध्वस्तार्थसारे सहसेव बन्धौ । तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥ 17\.37॥ आघट्टयामास गतागताभ्यां सावेगमग्राङ्गुलिरस्य तूणौ । विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गां जिगीषोः ॥ 17\.38॥ बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ । युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥ 17\.39॥ तेनानिमित्तेन तथा न पार्थ\- स्तयोर्यथा रिक्ततयानुतेपे । स्वामापदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिपक्षम् ॥ 17\.40॥ प्रतिक्रियायै विधुरः स तस्मात् कृच्छ्रेण विश्लेषमियाय हस्तः । पराङ्मुखत्वेऽपि कृतोपकारात् तूणीमुखान्मित्रकुलादिवार्यः ॥ 17\.41॥ पश्चात्क्रिया तूणयुगस्य भर्तु\- र्जज्ञे तदानीमुपकारिणीव । सम्भावनायामधरीकृतायां पत्युः पुरः साहसमासितव्यम् ॥ 17\.42॥ तं शम्भुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद । हृतोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षम् ॥ 17\.43॥ जहार चास्मादचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् । चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डमिवाम्बुदस्य ॥ 17\.44॥ विकोशनिर्धौत\-तनोर्महासेः फणावतश्च त्वचि विच्युतायाम् । प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥ 17\.45॥ विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्रात् । निरस्तधूमस्य च रात्रिवह्ने\- र्विना तनुत्रेण रुचिं स भेजे ॥ 17\.46॥ अचित्ततायामपि नाम युक्ता\- मनूर्ध्वतां प्राप्य तदीयकृच्छ्रे । महीं गतौ ताविषुधी तदानीं विवव्रतुश्चेतनयेव योगम् ॥ 17\.47॥ स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् । शस्त्राभिघातैस्तमजस्रमीश\- स्त्वष्टा विवस्वन्तमिवोल्लिलेख ॥ 17\.48॥ संरम्भवेगोज्झित\-वेदनेषु गात्रेषु बाधिर्यमुपागतेषु । मुनेर्बभूवागणितेषुराशे\- र्लौहस्तिरस्कार इवात्ममन्युः ॥ 17\.49॥ ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान् क्षरल्लोहितदिग्धदेहः । आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पार्ष्णिघातैः ॥ 17\.50॥ साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण । शम्भुं बिभित्सुर्धनुषा जघान स्तम्बं विषाणेन महानिवेभः ॥ 17\.51॥ रयेण सा सन्निदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः । समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥ 17\.52॥ विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः । विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरमदूरपातैः ॥ 17\.53॥ उपोढकल्याणफलोऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः । जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥ 17\.54॥ ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः । तेजःश्रियामाश्रयमुत्तमासिं साक्षादहङ्कारमिवाललम्बे ॥ 17\.55॥ शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गैः । हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिणेव ॥ 17\.56॥ यथा निजे वर्त्मनि भाति भाभि\- श्छायामयश्चाप्सु सहस्ररश्मिः । तथा नभस्याशु रणस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥ 17\.57॥ शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः । ज्वलन्नसिस्तस्य पपात पाणे\- र्घनस्य वप्रादिव वैद्युतोऽग्निः ॥ 17\.58॥ आक्षिप्त\-चापावरणेषुजाल\- श्छिन्नोत्तमासिः स मृधेऽवधूतः । रिक्तः प्रकाशश्च बभूव भूमे\- रुत्सादितोद्यान इव प्रदेशः ॥ 17\.59॥ स खण्डनं प्राप्य परादमर्षवान् भुजद्वितीयोऽपि विजेतुमिच्छया । ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसामिवाश्मनाम् ॥ 17\.60॥ नीरन्ध्रं परिगमिते क्षयं पृषत्कै\- र्भूतानामधिपतिना शिलाविताने । उच्छ्रायस्थगित\-नभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥ 17\.61॥ निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभितः कषायचित्राम् । ईशानः सकुसुमपल्लवैर्नगैस्तै\- रातेने बलिमिव रङ्गदेवताभ्यः ॥ 17\.62॥ उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्या\- माजघ्ने विषमविलोचनस्य वक्षः ॥ 17\.63॥ अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्यो\- रसुगममरिसैन्यैरङ्कमभ्यागतस्य । जनक इव शिशुत्वे सुप्रियस्यैकसूनो\- रविनयमपि सेहे पाण्डवस्य स्मरारिः ॥ 17\.64॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये सप्तदशः सर्गः ॥ 17॥ \section{18\. धनञ्जयास्त्रलाभो नाम अष्टादशः सर्गः} तत उदग्र इव द्विरदे मुनौ रणमुपेयुषि भीमभुजायुधे । धनुरपास्य सबाणधि शङ्करः प्रतिजघान घनैरिव मुष्टिभिः ॥ 18\.1॥ हरपृथासुतयोर्ध्वनिरुत्पत\- न्नमृदुसंवलिताङ्गुलिपाणिजः । स्फुटदनल्पशिला\-रवदारुणः प्रतिननाद दरीषु दरीभृतः ॥ 18\.2॥ शिवभुजाहति\-भिन्नपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः । क इव नाम बृहन्मनसां भवे\- दनुकृतेरपि सत्त्ववतां क्षमः ॥ 18\.3॥ व्रणमुखच्युत\-शोणितशीकर\- स्थगितशैलतटाभ\-भुजान्तरः । अभिनवौषसरागभृता बभौ जलधरेण समानमुमापतिः ॥ 18\.4॥ उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः । भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥ 18\.5॥ निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः । त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ॥ 18\.6॥ अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा । भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ 18\.7॥ प्रववृतेऽथ महाहवमल्लयो\- रचलसञ्चलनाहरणो रणः । करणशृङ्खल\-सङ्कलनागुरु\- र्गुरुभुजायुध\-गर्वितयोस्तयोः ॥ 18\.8॥ अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना । समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥ 18\.9॥ प्रचलिते चलितं स्थितमास्थिते विनमिते नतमुन्नतमुन्नतौ । वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ॥ 18\.10॥ करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः । चरणपात\-निपातितरोधसः प्रससृपुः सरितः परितः स्थलीः ॥ 18\.11॥ वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः । चरणयोश्चरणानमितक्षिति\- र्निजगृहे तिसृणां जयिनं पुराम् ॥ 18\.12॥ विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् । क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ 18\.13॥ तपसा तथा न मुदमस्य ययौ भगवान् यथा विपुलसत्त्वतया । गुणसंहतेः समतिरिक्तमहो निजमेव सत्त्वमुपकारि सताम् ॥ 18\.14॥ अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया । स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥ 18\.15॥ सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् । निहितमपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयम् ॥ 18\.16॥ सिषिचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः । विमलरुचि भृशं नभो दुन्दुभे\- र्ध्वनिरखिलमनाहतस्यानशे ॥ 18\.17॥ आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य । रोचिष्णुरत्नावलिभिर्विमानै\- र्द्यौराचिता तारकितेव रेजे ॥ 18\.18॥ हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः । चक्रुः प्रयत्नेन विकीर्यमाणइ\- र्व्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥ 18\.19॥ मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सान्तानिकीः । जलद इव निषेदिवांसं वृषे मरुदुपसुखयाम्बभूवेश्वरम् ॥ 18\.20॥ कृतधृति परिवन्दितेनोच्चकै\- र्गणपतिभिरभिन्नरोमोद्गमैः । तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥ 18\.21॥ शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः । जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥ 18\.22॥ विपदेति तावदवसादकरी न च कामसम्पदभिकामयते । न नमन्ति चैकपुरुषं पुरुषा\- स्तव यावदीश न नतिः क्रियते ॥ 18\.23॥ संसेवन्ते दानशीला विमुक्त्यै सम्पश्यन्तो जन्मदुःखं पुमांसः । यन्निःसङ्गस्त्वं फलस्यानतेभ्य\- स्तत्कारुण्यं केवलं न स्वकार्यम् ॥ 18\.24॥ प्राप्यते यदिह दूरमगत्वा यत्फलत्यपरलोकगताय । तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकमृते भवतस्तत् ॥ 18\.25॥ व्रजति शुचि पदं त्वयि प्रीतिमान् प्रतिहतमतिरेति घोरां गतिम् । इयमनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥ 18\.26॥ दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीमविदित्वा । रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ॥ 18\.27॥ दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तमपायैः । सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ते साधु विधेयं स विधत्ते ॥ 18\.28॥ युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः । समुच्छिनत्सि त्वमचिन्त्यधामा कर्माण्युपेतस्य दुरुत्तराणि ॥ 18\.29॥ सन्निबद्धमपहर्तुमहार्यं भूरि दुर्गतिभयं भुवनानाम् । अद्भुताकृतिमिमामतिमाय\- स्त्वं बिभर्षि करुणामय मायाम् ॥ 18\.30॥ न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः । नमस्क्रिया चोषसि धातुरित्यहो निसर्गदुर्बोधमिदं तवेहितम् ॥ 18\.31॥ तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः । स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ॥ 18\.32॥ अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः । तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥ 18\.33॥ आत्मलाभ\-परिणामनिरोधै\- र्भूतसङ्घ इव न त्वमुपेतः । तेन सर्वभुवनातिग लोके नोपमानमसि नाप्युपमेयः ॥ 18\.34॥ त्वमन्तकः स्थावरजङ्गमानां त्वया जगत्प्राणिति देव विश्वम् । त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥ 18\.35॥ रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलमाप्तमाधिपत्यम् । पाविन्याः शरणगतार्तिहारिणे त\- न्माहात्म्यं भव भवते नमस्क्रियायाः ॥ 18\.36॥ तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् । परितो दुरितानि यः पुनीते शिव तस्मै पवनात्मने नमस्ते ॥ 18\.37॥ भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् । दहते भवबीजसन्ततिं शिखिनेऽनेकशिखाय ते नमः ॥ 18\.38॥ आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन । निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ॥ 18\.39॥ यः सर्वेषामावरीता वरीयान् सर्वैर्भावैर्नावृतोऽनादिनिष्ठः । मार्गातीतायेन्द्रियाणां नमस्ते\- .अविज्ञेयाय व्योमरूपाय तस्मै ॥ 18\.40॥ अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे । अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥ 18\.41॥ असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि । विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेव दुरात्मनामपि ॥ 18\.42॥ आस्तिक्यशुद्धमवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे । सम्प्राप्नुयां विजयमीश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥ 18\.43॥ इति निगदितवन्तं सूनुमुच्चैर्मघोनः प्रणतशिरसमीशः सादरं सान्त्वयित्वा । ज्वलदनलपरीतं रौद्रमस्त्रं दधानं धनुरुपपदमस्मै वेदमभ्यादिदेश ॥ 18\.44॥ स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः । परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः सुतं पाण्डोर्वीरं जलदमिव भास्वानभिययौ ॥ 18\.45॥ अथ शशधरमौलेरभ्यनुज्ञामवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै । अवितथफलमाशीर्वादमारोपयन्तो विजयि विविधमस्त्रं लोकपाला वितेरुः ॥ 18\.46॥ असंहार्योत्साहं जयिनमुदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः । स्वधाम्ना लोकानां तमुपरि कृतस्थानममरा\- स्तपोलक्ष्म्या दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥ 18\.47॥ व्रज जय रिपुलोकं पादपद्मानतः सन् गदित इति शिवेन श्लाघितो देवसङ्घैः । निजगृहमथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ॥ 18\.48॥ इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये धनञ्जयास्त्रलाभो नामाष्टादशः सर्गः ॥ 18॥ इति कवि श्रीभारविविरचितं किरातार्जुनीयं सम्पूर्णम् । ## Encoded by Harunaga Isaacson Proofread by Harunaga Isaacson, Rajani Arjun Shankar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}