% Text title : Meghadutam with Sanjivini Commentary % File name : meghadUtamsavyAkhyA.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Proofread by : Mandar Mali % Latest update : June 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. meghadUtaM sa~njIvinyA sametam ..}## \itxtitle{.. meghadUtaM sa~njIvinyA sametam ..}##\endtitles ## \section{pUrvameghaH} मातापितृभ्यां जगतो नमो वामार्धजानये । सद्यो दक्षिणदृक्पातसङ्कुचद्वामदृष्टये ॥ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ शरणं करवाणि कामदं ते चरणं वाणि चराचरोपजीव्यम् । करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥ इहान्वयमुखेनैव सर्वं व्याख्यायते मया । नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥ \ldq{}आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्\rdq{} इति शास्त्रात्काव्यादौ वस्तुनिर्देशात्कथां प्रस्तौति \- कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ 1॥ कश्चिदिति ॥ स्वाधिकारात्स्वनियोगात्प्रमत्तोऽनवहितः ॥ \ldq{}प्रमादोऽनवधानता\rdq{} इत्यमरः । \ldq{}जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्\rdq{} इत्यपादानत्वम् । तस्मात्पञ्चमी ॥ अतएवापराधाद्धेतोः । कान्ताविरहेण गुरुणा दुर्भरेण । दुस्तरेणेत्यर्थः ॥ \ldq{}गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भर\rdq{} इति शब्दार्णवे ॥ वर्षभोग्येण संवत्सरभोग्येण ॥ \ldq{}कालाध्वनोरत्यन्तसंयोगे\rdq{} इति द्वितीया । \ldq{}अत्यन्तसंयोगे च\rdq{} इति समासः । \ldq{}कुमति च\rdq{} इति णत्वम् । भर्तुः स्वामिनः शापेन । अस्तङ्गमितो महिमा सामर्थ्यं यस्य सोऽस्तङ्गमितमहिमा ॥ अस्तमिति मकारान्तमव्ययम् । तस्य \ldq{}द्वितीया\-\rdq{} इति योगविभागात्समासः । कश्चिदनिर्दिष्टनामा यक्षो देवयोनिविशेषः ॥ \ldq{}विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः\rdq{} इत्यमरः ॥ जनकतनयायाः सीतायाः स्नानरवगाहनैः पुण्यानि पवित्राण्युदकानि येषु तेषु । पावनेष्वित्यर्थः ॥ छायामधानास्तरवच्छायातरवः ॥ शाकपार्थिवादित्वात्समासः ॥ स्निग्धाः सान्द्राश्छायातरवो नमेरुवृक्षा येषु तेषु । वसतियोग्येष्वित्यर्थः ॥ \ldq{}स्निग्धं तु मसृणे सान्द्रे\rdq{} इति । \ldq{}छायावृक्षो नमेरुः स्यात्\rdq{} इति च शब्दार्णवे ॥ रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम् ॥ \ldq{}वहिवस्यर्तिभ्यश्च\rdq{} इत्यौणादिको । अतिप्रत्ययः ॥ चक्रे कृतवान् ॥ अत्र रसो विप्रलम्भाख्यः शृङ्गारः । तत्राप्युन्मादावस्था । अतएवैकत्रानवस्थानं सूचितमाश्रमेष्विति बहुवचनेन ॥ सीतां प्रति रामस्य हनुमत्सन्देशं मनसि निधाय मेघसन्देशं कविः कृतवानित्याहुः ॥ अत्र काव्ये सर्वत्र मन्दाक्रान्तावृत्तम् । तदुक्तम्\-`मन्द्राक्रान्ता जलधिषडगैर्म्भौ नतौताद्गुरुचेत्\rdq{} इति ॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ 2॥ तस्मिन्निति ॥ तस्मिन्नद्रौ चित्रकूटाद्रौ । अबलाविप्रयुक्तः कान्ताविरही । कनकस्य वलयः कटकम् ॥ \ldq{}कटकं वलयोऽस्त्रियाम्\rdq{} इत्यमरः ॥ तस्य भ्रंशेन पातेन रिक्तः शून्यः प्रकोष्ठः कूर्परादधः प्रदेशो यस्य स तथोक्तः ॥ \ldq{}कक्षान्तरे प्रकोष्ठः स्यात्मकोष्ठः कूर्परादधः\rdq{} इति शाश्वतः` ॥ विरहदुःखात्कृश इत्यर्थः । कामी कामुकः स यक्षः । कतिचिन्मासान् । अष्टौ मासानित्यर्थः । \ldq{}शेषान्मासान्गमय चतुरः\rdq{} इति वक्ष्यमाणत्वात् ॥ नीत्वा यापयित्वा । आषाढानक्षत्रेण युक्ता पौर्णमास्याषाढी ॥ \ldq{}नक्षत्रेण युक्तः कालः\rdq{} इत्यण् । \ldq{}टिड्ढाणञ्\-\rdq{} इत्यादिना ङीप् ॥ साषाढ्यस्मिन्पौर्णमासीत्याषाढो मासः ॥ \ldq{}सांस्मिन्पौर्णमासीति संज्ञायाम्\rdq{} इत्यण् ॥ तस्य प्रथमदिवसे आश्लिष्टसानुमाक्रान्तकूटम् । वप्रक्रीडा उत्खातकेलयः ॥ \ldq{}उत्खातकेलिः क्रीडाद्यैर्वमक्रीडा निगद्यते\rdq{} इति शब्दार्णवे ॥ तासु परिणतस्तिर्यग्दन्तप्रहारः ॥ \ldq{}तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः\rdq{} इति हलायुधः ॥ स चासौ गजश्च तमिव प्रेक्षणीयं दर्शनीयं मेघं ददर्श ॥ गजप्रेक्षणीयमित्यत्रेवलोपालुप्तोपमा ॥ केचित् \ldq{}आषाढस्य मथमदिवसे\rdq{} इत्यत्र` प्रत्यासन्नेनभसि\rdq{} इति वक्ष्यमाण नभोमासस्य प्रत्यासस्य \ldq{}प्रशमदिवसे\rdq{} इति पाठं कल्पयन्ति तदसङ्गतम् । प्रथमातिरेके कारणाभावान्न भोमासस्य प्रत्यासत्त्यर्थमित्युक्तमिति चेन्न । प्रत्यासत्तिमात्रस्य मासप्रत्यासत्त्यैव प्रथमदिवसस्याप्युपपत्तेः । अत्यन्तप्रत्यासत्तेरुपयोगाभावेनाविवक्षितत्वात् । विवक्षितत्वे वा स्वपक्षेऽपि प्रथमदिवसातिक्रमेण मेघदर्शन कल्पनायां प्रमाणाभावेन तदसम्भवात् । प्रत्युतास्मत्पक्ष एव कुशल सन्देशस्य भाव्यनर्थप्रतीकारार्थस्य पुरतएवानुमानमुक्तं भवतीत्युपयोग सिद्धिः ॥ ननून्मत्तस्य नायं विवेक इति चेन्न । उन्मत्तस्य नानर्थस्य प्रतीकारार्थं प्रवृत्तिरपीति सन्देश एव मा भूत् ॥ तथा च काव्यारम्भ एवाप्रसिद्धः स्यादित्वहो मूलच्छेदी पाण्डित्यप्रकर्षः । कथं तर्हि \ldq{}शापान्तो\rdq{} मे भुजगशयनादुत्थिते शार्ङ्गपाणौ\rdq{} इत्यादिना भगवत्प्रबोधावधिकस्य शापस्य मासचतुष्टयावशिष्टस्योक्तिः । दशदिवसाधिक्यादिति चेत्सपक्षेऽपि कथं सा विंशतिदिवसैन्यूनत्वादिति सन्तोष्टव्यम् । तस्मादीषद्वैषम्यमविवक्षितमिति सुष्ठूक्तं \ldq{}प्रथमदिवसे\rdq{} इति ॥ तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो\- रन्तर्बाष्पश्विरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ 3॥ \ldq{}तस्येति ॥ राजानो यक्षाः ॥ \ldq{}राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः\rdq{} इति विश्वः ॥ राज्ञां राजा राजराजः कुबेरः ॥ \ldq{}राजराजो धनाधिपः\rdq{} इत्यमरः । \ldq{}राजाह सखिभ्यष्टच्\rdq{} इति टच्प्रत्ययः ॥ तस्यानुचरो यक्षः । अन्तर्बाष्पो धीरोदात्तत्वादन्तः स्तम्भिताश्रुः सन् । कौतुकाधानहेतोरभिलाषोत्पादकारणस्य ॥ \ldq{}कौतुकं चाभिलाषेस्यादुत्सवे नर्महर्षयोः\rdq{} इति विश्वः ॥ तस्य मेघस्य पुरोऽग्रे कथमपि । गरीयसा प्रयत्नेनेत्यर्थः ॥ \ldq{}ज्ञान हेतुविवक्षायामप्यादि कथमव्ययम् । कथमादि तथाप्यन्तं । यत्नगौरवबाढयोः\rdq{} इत्युज्ज्वलः ॥ स्थित्वा चिरं दध्यौ चिन्तयामास ॥ \ldq{}ध्यै चिन्तायाम्\rdq{} इति धातोर्लिट् ॥ मनोविकारोपशमनपर्यन्तमिति शेषः ॥ विकारहेतुमाहमेघालोक इति ॥ मेघालोके मेघदर्शने सति सुखिनोऽपि प्रियादिजनसङ्गतस्यापि चेतश्चित्तमन्यथाभूता वृत्तिर्व्यापारो यस्य तदन्यथावृत्ति भवति । विकृतिमापद्यत इत्यर्थः कण्ठाश्लेषप्रणयिनि कण्ठालिङ्गनार्थिनि जने । दूरे संस्था स्थितिर्यस्य तस्मिन्दूरसंस्थे सति किं पुनः । विरहिणः किमुत वक्तव्यमित्यर्थः । विरहिणां मेघसन्दर्शनमुद्दीपनं भवतीति भावः ॥ अर्थान्तरन्यासोऽलङ्कारः । तदुक्तं दण्डिना \- \ldq{}ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः\rdq{} इति ॥ अथ समाहितान्तःकरणः सन्किं कृतवानित्यत आह\- प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ 4॥ प्रत्यासन्न इति ॥ स यक्षः । यश्चिरं दध्यौ स इत्यर्थः । नभसि श्रावणे \ldq{}नमः । श्रावणो नभाः\rdq{} इत्यमरः ॥ प्रत्यासन्ने आषाढस्यानन्तरं सन्निकृष्टे । प्राप्ते सतीत्यर्थः । दयिताजीवितालम्बनार्थी सन् । वर्षाकालस्य विरहदुःखजनकत्वात् \ldq{}उत्पन्नानर्थ प्रतीकारादनर्थोत्पत्तिप्रतिबन्ध एव वरम्\rdq{} इति न्यायेन प्रागेव प्रियाप्राणधारणोपायं चिकीर्षुरित्यर्थः । जीवनस्योदकस्य मूतः पटबन्धो वस्त्रबन्धो जीमूतः ॥ पृषोदरादित्वात्साधुः । \ldq{}मूतः स्यात्पटबन्धेऽपि\rdq{} इति रुद्रः ॥ तेन जीमूतेन जलधरेण प्रयोज्येन स्वकुशलमयीं स्वक्षेमप्रधानां प्रवृत्तिं वार्ताम् ॥ \ldq{}वार्ता प्रवृत्तिर्वृत्तान्तः\rdq{} इत्यमरः ॥ हारयिष्यन्प्रापयिष्यन् ऌट् शेषे च इति चकारात्क्रियार्थक्रियोपपदालृट्प्रत्ययः । जीवनार्थं कर्म जीवनप्रदेनैव कर्तव्यमिति भाव ॥ \ldq{}ऋक्रोरन्यतरस्याम्\rdq{} इति कर्मसंज्ञाया विकल्पात् । पक्षे कर्तरि तृतीया ॥ प्रत्यग्रैरभिनवैः कुटजकुसुमैर्गिरिमल्लिकाभिः ॥ \ldq{}कुटजो गिरिमल्लिका.\rdq{} इति हलायुधः ॥ कल्पितार्थाय कल्पितोऽनुष्ठितः पूजाविधिर्यस्मै तस्मै ॥ \ldq{}मूल्ये पूजाविधावर्घः\rdq{} इत्यमरः ॥ तस्मै जीमूताय ॥ \ldq{}क्रियाग्रहणमपि कर्तव्यम्\rdq{} इति सम्प्रदानत्वाच्चतुर्थी ॥ प्रीतिप्रमुखानि प्रीतिपूर्वकाणि वचनानि यस्मिन्कर्मणि तत्प्रीतिप्रमुखवचनं यथा तथा । शोभनमागतं स्वागतं स्वागतवचनं प्रीतः सन्व्याजहार । कुशलागमनं पप्रच्छेत्यर्थः ॥ नाथेन त्वत्र \ldq{}प्रत्यासन्ने मनसि\rdq{} इति साधीयान्पाठः कल्पितः । प्रत्यासन्ने प्रकृतिमापन्ने सतीत्यर्थः । यस्तु तेनैव पूर्वपाठविरोधः प्रदर्शितः सोऽस्माभिः \ldq{}आषाढस्य प्रथमदिवसे\rdq{} इत्येतत्पाठविकल्प समाधानेनैव समाधाय परिहृतः ॥ ननु चेतन साध्यमर्थं कथमचेतनेन कारयितुं प्रवृत्त इत्यपेक्षायां कविः समाधत्ते\- धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ 5॥ धूमेति ॥ धूमश्च ज्योतिश्च सलिलं च मरुद्वायुश्च तेषां सन्निपातः सङ्घातो मेघः क्व । अचेतनत्वात्सन्देशानर्ह इत्यर्थः । पटुकरणैः समर्थेन्द्रियैः ॥ \ldq{}करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि इत्यमरः ॥ प्राणिभिश्चेतनैः ॥ \ldq{}प्राणी तु चेतनो जन्मी\rdq{} इत्यमरः ॥ प्रापणीयाः प्रापयितव्याः । सन्दिश्यन्त इति सन्देशास्त एवार्थाः क्व । इत्येवमौत्सुक्यादिष्टार्थोद्युक्तत्वात् ॥ \ldq{}इष्टार्थोद्युक्त उत्सुकः\rdq{}इत्यमरः ॥ सम्प्रदानत्वात्कुशलप्रश्नेनाभिमुखीचकारेत्यर्थः । अपरिगणयन्नविचारयन्गुह्यको यक्षस्तं मेघं ययाचे याचितवान् ॥ \ldq{}याचृ याच्ञायाम्\rdq{} || तथाहि । कामार्ता मदनातुराश्चेतनाश्चेतनाश्च तेषु विषये प्रकृतिकृपणाः स्वभावदीनाः । कामान्धानां युक्तायुक्तविवेकशून्यत्वादचेतनयाच्ञा न विरुध्यत इत्यर्थः ॥ अत्र मेघसन्देश योर्विरूपयोर्घटनाद्विषमालङ्कारः । तदुक्तं \- \ldq{}विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना चासौ; विषमालङ्कृतिस्त्रिधा\rdq{} || इति । सा चार्थान्तरन्यासानु प्राणिता तत्समर्थकत्वेनैव चतुर्थपादे तस्योपन्यासात् ॥ सम्प्रति याचनाप्रकारमाह\- जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याञ्च्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥ 6॥ जातमिति ॥ हे मेघ त्वां भुवनेषु विदिते भुवनविदिते ॥ \ldq{}निष्ठा\rdq{} इति भूतार्थे क्तः । \ldq{}मतिबुद्धि\-\rdq{} इत्यादिना वर्तमानार्थत्वेऽपि \ldq{}क्तस्य च वर्तमाने\rdq{} इति भुवनशब्दस्य षष्ठयन्ततानियमात्समासो न स्यात् । \ldq{}तेन च पूजायाम्\rdq{} इति निषेधात् ॥ पुष्कराश्चावर्तकाश्च केचिन्मेघानां श्रेष्ठास्तेषां वंशे जातम् । महाकुलप्रसूतमित्यर्थः । कामरूपमिच्छाधीनविग्रहम् । दुर्गादिसञ्चारक्षममित्यर्थः । मघोन इन्द्रस्य प्रकृतिपुरुषं प्रधानपुरुषं जानामि । तेन महाकुलप्रसूतत्वादिगुणयोगित्वेन हेतुना विधिवशाद्दैवायत्तत्वात् ॥ \ldq{}विधिर्विधाने दैवे च\rdq{} इत्यमरः ॥ वशमापत्ते ॥ वशमिच्छाप्रभुत्वयोः\rdq{} इति विश्वः ॥ दूरे बन्धुर्यस्य स दूरबन्धुर्वियुक्तभार्योऽहं त्वय्यर्थित्वं गतः ॥ ननु याचकस्य याच्ञायां याच्यगुणोत्कर्षः कुत्रोपयुज्यत इत्याशङ्क्य दैवाद्याच्ञा भङ्गेऽपि लाघवदोवाभाव एवोपयोग इत्याह\-याच्ञेति । तथाहि । अधिगुणेऽधिकगुणे पुंसि विषये याच्ञा मोघा निष्फलापि वरमीषत्प्रियम् । दातुर्गुणाढ्यत्वात्प्रियत्वं याच्या वैफल्यादोषत्मियत्वमिति भावः ॥ अधमे निर्गुणे याच्ञा लब्धकामापि सफलापि न वरम् । ईषत्प्रियमपि न भवतीत्यर्थः ॥ \ldq{}दैवाहृते वरः श्रेष्ठे त्रिषु क्लिबं मनाक्प्रिये इत्यमरः ॥ अर्थान्तरन्यासानुप्राणितः प्रेयोऽलङ्कारः । तदुक्तं दण्डिना\-"प्रेयः प्रियतराख्यानम्\rdq{} इति ॥ एत दाद्ये पादत्रये चतुर्थपादस्थेनार्थान्तरन्यासेनोपजीवितमिति सुव्यक्तमेतत् ॥ सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः सन्देश मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिका धौतहर्म्या ॥ 7॥ सन्तप्तानामिति ॥ हे पयोद, त्वं सन्तप्तानामातपेन वा प्रवासविरहेण वा सञ्ज्वरितानाम् ॥ \ldq{}सन्तापः सञ्ज्वरः समौ\rdq{} इत्यमरः ॥ शरणं पयोदामेनातपखिन्नानां मोषितानां स्वस्थानप्रेरणया च रक्षकोऽसि ॥ \ldq{}शरणं गृहरक्षित्रोः\rdq{} इत्यमरः ॥ तत्तस्मात्कारणाद्धनपतेः कुबेरस्य क्रोधेन विश्लेषितस्य प्रियया वियोजितस्य मे मम सन्देशं वार्ता प्रियाया हर । प्रियां प्रति नयेत्यर्थः । सम्बन्धसामान्ये षष्ठी ॥ सन्देशहरणेनावयोः सन्तापं नुदेत्यर्थः । कुत्र स्थाने सा स्थिता तत्स्थानस्य वा किं व्यावर्तकं तत्राह \-गन्तव्येति ॥ बहिर्भवं बाह्यम् ॥ \ldq{}बहिर्देव पञ्चजनेभ्यश्च\rdq{} इति यञ् ॥ बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तया धौतानि निर्मलानि हर्म्याणि धनिकभवनानि यस्यां सा तथोक्ता ॥ \ldq{}हर्म्यादि धनिनां वासः\rdq{} इत्यमरः ॥ अनेन व्यावर्तकमुक्तम् ॥ अलका नामालकेति प्रसिद्धा यक्षेश्वराणां वसतिः स्थानं ते तव गन्तव्या । त्वया गन्तव्येत्यर्थः ॥ \ldq{}कृत्यानां कर्तरि वा\rdq{} इति षष्ठी ॥ मदर्थं प्रस्थितस्य ते पथिकाङ्गनाजनाश्वासममानुषङ्गिकं फलमित्याह\- त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ 8॥ त्वामिति ॥ पवनपदवीमाकाशमारूढं त्वाम् । पन्थानं गच्छन्ति ते पथिकाः ॥ \ldq{}पथः ष्कन्\rdq{} इति ष्कन्प्रत्ययः ॥ तेषां वनिताः प्रोषितभर्तृकाः. प्रत्ययात्प्रियागमनविश्वासात् ॥ \ldq{}प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु\rdq{} इत्यमरः ॥ आश्व्स्यन्त्यो विश्वसिताः ॥ श्वसिधातोः शत्रन्तात् \ldq{}उगितश्च\rdq{} इति ङीप् । तथोद्गृहीतालकान्ता दृष्टिप्रसारार्थमुन्नमय्य धृतालकाग्राः सत्यः प्रेक्षिष्यन्ते । अत्युत्कण्ठवया द्रक्ष्यन्तीत्यर्थः ॥ मदागमनेन पथिकाः कथमागमिष्यन्तीत्यत्राह \-तथाहि । त्वयि सन्नद्धे व्यापृते सतिविरहेण विधुरां विवशां जायां क उपेक्षेत । न कोऽपीत्यर्थः । अन्योऽपि मद्दयतिरिक्तोऽपि यो जनोऽहमिव परार्धनिवृत्तिः परायत्तजीवनको न स्यात् । स्वतन्त्रस्तु न कोऽप्युपेक्षेतेति भावः ॥ अत्रार्थान्तरन्यासोऽलङ्कारः । तदुक्तम्\-`कार्यकारणसामान्यविशेषाणां परस्परम् । समर्थनं यत्र सोऽर्थान्तरग्यास उदाहृतः ॥ \ldq{}इति लक्षणात् ॥ निमित्तान्यपि ते शुभानि दृश्यन्त इत्याह\- मन्दं मन्दं नुदति पवनश्वानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ 9॥ मन्दं मन्दमिति ॥ अनुकूलः पवनो वायुस्त्वां मन्द मन्दम् । अतिमन्दमित्यर्थः ॥ अत्र कथञ्चिद्वीप्सायामेवः द्विरुक्तिर्निर्वाह्या । \ldq{}प्रकारे गुणवचनस्य\rdq{} इत्येतदाश्रयणे तु कर्मधारयवद्भावे सुब्लुकि मन्दमन्दमिति स्यात् । तदेवाह वामनः\-`मन्दमन्दमित्यत्र प्रकारार्थे द्विर्भाव इति । यथा सदृशम् । भाविफलानुरूपमित्यर्थः ॥ \ldq{}यथा । सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे\rdq{} इति यादवः ॥ नुदति प्रेरयति । अयं सगन्धः सगर्वः । सम्बन्धीति के चित् ॥ गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः\rdq{} इत्युभयत्रापि विश्वः ॥ ते तव वामो वामभागस्थः ॥ \ldq{}वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि च\rdq{} इति शब्दार्णवे ॥ चातकः पक्षिविशेषश्च मधुरं श्राव्यं नदति व्याहरतिः ॥ इदं निमित्तद्वयं वर्तते वर्तिष्यते चापरं निमित्तमित्याहगर्भेति ॥ गर्भः कुक्षिस्थो जन्तुः ॥ गर्भोऽपकारके ह्यग्नौ सुखे पनसकण्टके । कुक्षौ कुक्षिस्थजन्तौ च\rdq{} इति यादवः ॥ तस्याधानमुत्पादनं तदेव क्षण उत्सवः । सुख हेतुत्वादिति भावः ॥ \ldq{}निर्व्यापार स्थितौ कालविशेषोत्सवयोः क्षणः\rdq{} इत्यमरः ॥ तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि । आबद्धमालाः ॥ गर्भाधानसुखार्थं त्वत्समीपे बद्धपङ्क्तयः य इत्यर्थः ॥ ऊक्तं च कर्णेदये\-`गर्भबलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात्\rdq{} इति ॥ बलका बलाकाङ्गना नयनसुभगं दृष्टिप्रियं भवन्तं नूनं सत्यं सेविष्यन्ते ॥ अनुकूलमारुतचातकशब्दितबलाकादर्शनानां शुभसूचकत्वं शकुनशास्त्रे दृष्टं तद्विस्तरभयान्नालेखि ॥ न च तस्या नाशाद्व्रतस्खलनाद्वा निरर्थकस्त्वत्प्रयास इत्याह\- तां चावश्यं दिवसगणना तत्परारामेकपत्नी\- मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ 10॥ तां चेति ॥ हे मेघ, दिवसानामवशिष्टदिनानां गणनायां सङ्ख्याने तत्परामासक्ताम् ॥ \ldq{}तत्परे प्रतितासक्तौ\rdq{} इत्यमरः ॥ अतएवाव्यापन्नाममृताम् । शापावसाने मदामनमत्याशया जीवन्तीमित्यर्थः । एकः पतिर्यस्याः सैकपत्नी ताम् । पतिव्रतामित्यर्थः ॥ \ldq{}नित्यं सपत्न्यादिषु\rdq{} इति ङीप् नकारश्च ॥ भ्रातुर्मे जायां भ्रातृजायाम् । मातृर्वन्निःशङ्कदर्शनीयामित्याशयः । तां मत्प्रियामविहतगतिरविच्छिन्नगतिः सन्नवश्यं द्रक्ष्यसि चालोकयिष्यसि एव ॥ तथाहि । आशातितृष्णा ॥ \ldq{}आशा दिगतितृष्णयोः\rdq{} इति यादवः ॥ बध्यतेऽनेनेति बन्धो बन्धनम् । वृन्तमिति यावत् । आशैव बन्ध आशाबन्धः कर्ता ॥ प्रणयि प्रेमयुक्तमत एव कुसुमसदृशम् । सुकुमारमित्यर्थः । अत एव विप्रयोगे विरहे सद्यःपाति सद्योभ्रंशनशीलमङ्गनानां हृदयं जीवितम् ॥ \ldq{}हृदयं जीविते चित्ते वक्षस्याकृतयोः\rdq{} इति शब्दार्णवे ॥ प्रायशः प्रायेण रुणद्धि प्रतिबध्नाति ॥ अर्थान्तरन्यासः ॥ सम्प्रति सहाय सम्पत्तिश्चास्तीत्याह\- कर्तुं यच्च प्रभवति महीमुच्छिलन्धामवन्ध्यां तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाब्दिसाकसलयच्छेदपाथेयवन्तः सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ 11॥ कर्तुमिति ॥ यद् गर्जितं कर्तृमहीमुच्छिलन्ध्रामुद्भूतकन्दलिकाम् ॥ कन्दल्यां च शिलीन्ध्रा स्यात्\rdq{} इतिशब्दार्णवे ॥ अत एवावन्ध्यां सफलां कर्तुं प्रभवति शक्नोति । शिलीन्ध्राणां भाविसस्यसम्पत्तिसूचकत्वादिति भावः । तदुक्तं निमित्तनिदाने \- \ldq{}कालाभ्रयोगादुदिताः शिलीन्ध्राः सम्पन्न सस्यां कथयन्ति धात्रीम्\rdq{} इति ॥ तच्छ्रवणसुभगं श्रोत्रसुखम् । लोकस्येति शेषः । ते तव गर्जितं श्रुत्वा मानसोत्का मानसे सरस्युन्मनसः । उत्सुका इति यावत् ॥ \ldq{}उत्क उन्मनाः इति निपातनात्साधु ॥ कालान्तरे मानसस्य हिमदुष्टत्वाहिमस्य च हंसानां रोगहेतुत्वादन्यत्र गता हंसाः पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः ॥ बिसकिसलयानां मृणालाग्राणां छेदैः शकलैः पाथेयवन्तः । पथि साधु पाथेयं पथि भोज्यम् ॥ \ldq{}पथ्यतिथिवसतिस्वपतेर्दञ्\rdq{} || तद्दन्तः । मृणालकन्दशकलसम्बलवन्त इत्यर्थः । राजहंसा हंसविशेषाः ॥ \ldq{}राजहंसास्तु ते चञ्चु चरणैर् लोहितैःसिताः\rdq{} इत्यमरः ॥ नभसि व्योम्नि भवतस्तव । आकैलासात्कैलासपर्यन्तम् ॥ पदद्वयं चैतत् ॥ सहायाः सयात्राः \ldq{}सहायस्तु सयात्रः स्यात्\rdq{} इति शब्दार्णवे ॥ सम्पत्स्यन्ते भविष्यन्ति ॥ आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्गय शैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ 12॥ आपृच्छस्वेति । प्रियं सखायं प्रियसखम् ॥ \ldq{}राजाहःसखिभ्यष्टच्\rdq{} इति टच् समासान्तः ॥ तुङ्गमुन्नतं पुंसां वन्धैर्नराराधनीयै रघुपतिपदै रामपादन्यासैर्मेखलासु कटकेषु ॥ \ldq{}अथ मेखला । श्रोणिस्थानेऽद्रिकटके कटिबन्धेभबन्धने\rdq{} इति यादवः ॥ अङ्कितं चिह्नितम् । इत्थं सङ्खित्वान्महत्त्वात्पवित्रत्वाच्च सम्भावनार्हम् । अमुं शैलं चित्रकूटाद्रिमालिङ्गन्यापृच्छस्व साधो यामीत्यामन्त्रणेन सभाजय ॥ \ldq{}आमन्त्रणसभाजने । आप्रच्छन्नम्\rdq{} इत्यमरः ॥ \ldq{}आङि नुप्रच्छचोरुपसङ्ख्यानम्\rdq{} इत्यात्मनेपदम् ॥ सखित्वं निर्वाहयति \-काल इति ॥ काले काले प्रतिप्रावृट्कालम् । सुहृत्समागमनकालश्च कालशब्देनोच्यते । वीप्सायां द्विरुक्तिः ॥ भवतः संयोगं सम्पर्कमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं नेत्रजलं च ॥ \ldq{}बाष्पो नेत्रजलोष्मणोः\rdq{} इति विश्वः ॥ मुञ्चतो यस्य शैलस्यः स्नेहव्यक्तिः प्रेमाविर्भावो भवति । स्निग्धानां हि चिरविर हसङ्गतानां बाष्पपातो भवतीति भावः ॥ सम्प्रति तस्य मार्ग कथयति\- मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं, सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ 13॥ मार्गमिति ॥ हे जलद, तावदिदानीं कथयतः । मत्त इति शेषः । त्वत्प्रयाणस्यानुरूपमनुकूलं मार्गमध्वानम् ॥ \ldq{}मार्गो मृगपदे मासि सौम्यर्थे .अन्वेषणेऽध्वनि\rdq{} इति यादवः । शृणु । तदनु मार्गश्रवणानन्तरं श्रोत्राभ्यां पेय पानार्हम् । अतितृष्णया श्रोतव्यमित्यर्थः ॥ पेयग्रहणात्सन्देशस्यामृतसाम्यं गम्यते ॥ मे सन्देशं वाचिकम् ॥ \ldq{}सन्देशवाग्वाचिकं स्यात्\rdq{} इत्यमरः ॥ श्रोष्यसि । यत्र मार्गे खिन्नः खिन्नोऽभीक्ष्णं क्षीणबलः सन् ॥ \ldq{}नित्यवीप्सयोः\rdq{} इति नित्यार्थे द्विर्भावः ॥ शिखरिषु पर्वतेषु पदं न्यस्य निक्षिप्य । पुनर्बललाभार्थं क्वचिद्विश्रम्येत्यर्थः । क्षीणः क्षीणोऽभीक्ष्णं कृशाङ्गः सन् । अत्रापि कृदन्तत्वात्पूर्ववद्विरुक्तिः ॥ स्रोतसां परिलघु गुरुत्वदोषरहितम् । उपलास्फालनभेदितत्वात्पथ्यमित्यर्थः । तथा च vAgbhaTaH"upalAsphAlanakShepavichChedaiH खेदितोदकाः । हिमवन्मलयोद्भूताः पथ्या नद्यो भवन्त्यमूः ॥ \ldq{}इति ॥ पयः पानीयमुपभुज्य शरीरपोषणार्थमभ्यवहृत्य च गन्तासि गमिष्यसि ॥ गमेर्लुट् ॥ अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि\- र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्गागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ 14॥ अद्रेरिति ॥ पवनो वायुरद्रेश्चित्रकूटस्य शृङ्गं हरति किंस्वित् ॥ किंस्विच्छब्दो विकल्पवितर्कार्थादिषु पठितः ॥ इति शङ्कयोन्मुखीभिरुन्नतमुखीभिः ॥ \ldq{}स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्\rdq{} इति ङीष् । मुग्धाभिर्मूढाभिः \ldq{}मुग्धः सुन्दरमूढयोः\rdq{} इत्यमरः । सिद्धानां देवयोनि विशेषाणामङ्गनाभिश्चकितचकितं चकितप्रकारं यथा तथा ॥ \ldq{}प्रकारे गुणवचनस्य\rdq{} इति द्विर्भावः । दृष्टोत्साहो दृष्टोद्योगः सन् सरसा आर्द्रा निचुलाः स्थलवेतसा यस्मिंस्तस्मात् ॥ \ldq{}वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे\rdq{} इति शब्दार्णवे ॥ अस्मात्स्थानादाश्रमात्पथि नभोमार्गे दिङ्गागानां दिग्गजानां स्थूला ये हस्ताः करास्तेषामवलेपानाक्षेपान्परिहरन् । \ldq{}हस्तो नक्षत्रभेदे स्यात्करे भकरयोरपि\rdq{} इति । \ldq{}अवलेपस्तु गर्वे स्यात्क्षेपणे दूषणेऽपि च\rdq{} इति च विश्वः ॥ उदङ्मुखः सन् । अलकाया उदीच्यत्वादित्याशयः ॥ खमाकाशमुत्पतोद्गच्छ ॥ अत्रेदमप्यर्थान्तरं ध्वनयति \- रसिको निचुलो नाम महाकविः कालिदासस्य सहाध्यायः परापादितानां कालिदासमबन्धदूषणानां परिहर्ता यस्मिन्स्थाने तस्मात्स्थानादुदङ्मुखोनिर्दोषत्वादुन्नतमुखःसन्पथि सारस्वतमार्गे दिङ्नागानाम् ॥ पूजायां बहुवचनम् ॥ दिङ्नागाचार्यस्य कालिदासप्रतिपक्षस्य हस्तावलेपान्हस्तविन्यासपूर्वकाणि दूषणानि परिहरन् ॥ \ldq{}अवलेपस्तु गर्वे स्यात्क्षेपणे दुषणेऽपि च\rdq{} इति विश्वः ॥ अद्रेरद्रिकल्पस्य विनागाचार्यस्य शृङ्गं प्राधान्यम् ॥ \ldq{}शृङ्गं प्राधान्यसान्वोश्च\rdq{} इत्यमरः ॥ हरति किंस्विदिति हेतुना सिद्धैः सारस्वतसिद्धैमहाकविभिरङ्गनाभिश्च दृष्टोत्साहः सन्खमुत्पतोच्चैर्भवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति ॥ \ldq{}संसर्गतो दोषगुणा भवन्तीत्येतन्मृषा येन जलाशयेऽपि । स्थित्वानुकूलं निचुलश्चलन्तमात्मानमारक्षति सिन्धुवेगात् ॥ \ldq{}इत्ये तच्छ्लोकनिर्माणात्तस्य कनिञ्चुल संज्ञेत्याहुः ॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता\- द्वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ 15॥ रत्नेति ॥ रत्नच्छायानां पद्मरागादिमणिप्रभाणां व्यतिकरो मिश्रणमिव प्रेक्ष्यं दर्शनीयमाखण्डलस्येन्द्रस्यैतद्धनुःखण्डम् ॥ एतदिति हस्तेन निर्देशो विवक्षितः । पुरस्तादग्रे वल्मीकाग्राद्वामलूरविवरात् ॥ \ldq{}वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम्\rdq{} इत्यमरः ॥ प्रभवत्याविर्भवति । येन धनुःखण्डेन ते तव श्यामं वपुः । स्फुरितरुचिनोज्वल कान्तिना बर्हेण पिच्छेन ॥ \ldq{}पिच्छबर्हे नपुंसके\rdq{} इत्यमरः ॥ गोपवेषस्य विष्णोर्गोपालस्य कृष्णस्य श्यामं वपुरिव । अतितरां कान्ति शोभामापत्स्यते प्राप्स्यते ॥ त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किञ्चित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ 16॥ त्वयीति ॥ कृषेर्हलकर्मणः फलं सस्यं त्वयि ॥ अधिकरणविवक्षायां सप्तमी ॥ आयत्तमधीनम् ॥ अधीनो विघ्न आयत्तः\rdq{} इत्यमरः ॥ इति हेतोः प्रीत्या स्निग्धैः । अकृत्रिमप्रेमार्द्रैरित्यर्थः । भ्रूविलासानां भ्रूविका राणामनभिज्ञैः । पामरत्वादिति शेषः । जनपदवधूनां पल्लीयोषितां लोचनैः पीयमानः सादरं वीक्ष्यमाणः सन् । मालं मालाख्यं क्षेत्रं शैलप्रायमुन्नतस्थलम् ॥ \ldq{}मालमुन्नतभूतलम्\rdq{} इत्युत्पलमालायाम् ॥ सद्यस्तत्कालमेव सीरैर्हलैरुत्कषणेन कर्षणेन सुरभि घ्राणतर्पणं यथा तथारुह्य ॥ तत्राभिव्रुष्येत्यर्थः ॥ \ldq{}सुरभिर्घाणतर्पणः\rdq{} इत्यमरः ॥ किञ्चित्पश्चाल्लघुगतिस्तत्र निर्वृष्टत्वात्क्षिप्रगमनः सन् \ldq{}लघु क्षिप्रतरं द्रुतम्\rdq{} इत्यमरः ॥ भूयः पुनरप्युत्तरेणैवोत्तरमार्गेणैव व्रज गच्छ ॥ तृतीयाविधाने \ldq{}प्रकृत्यादिभ्य उपसङ्ख्यानम्\rdq{} इति तृतीया ॥ यथा कश्चिद्बहुवल्लभः पतिः कुत्रचित्क्षेत्रे कलत्रे गूढं विहृत्य ॥ \ldq{}क्षेत्रं शरीरेकेदारे सिद्धस्थान कलत्रयोः\rdq{} इति विश्वः ॥ दाक्षिण्यभङ्गभयान्निचमार्गेण निर्गत्य पुनः सर्वाध्यक्ष इव सञ्चरति तद्वदिति ध्वनिः ॥ त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ 17॥ त्वामिति ॥ आम्राश्चूताः कूटेषु शिखरेषु यस्य स आम्रकूटो नाम सानुमान्पर्वतः ॥ \ldq{}आम्रश्चूतो रसालोऽ सौ\rdq{} इति । \ldq{}कूटोऽस्त्री शिखरं शृङ्गम्\rdq{} इति चामरः ॥ आसारो धारावृष्टिः ॥ \ldq{}धारासम्पात आसारः\rdq{} इत्यमरः ॥ तेन प्रशमितो वनोपप्लवो दावाग्निर्येन तम् । कृतोपकारमित्यर्थः । अध्व श्रमेण परिगतं व्याप्तं त्वां साधु सम्यक् मूर्ध्ना वक्ष्यति वोढा ॥ बहेर्लृट् ॥ तथाहि । क्षुद्रः कृपणोऽपि ॥ \ldq{}क्षुद्रो दरिद्रे कृपणे नृशंसे\rdq{} इति यादवः ॥ संश्रयणाय मित्रे सुहृदि ॥ \ldq{}अथः मित्रं सखाः सुहृत्\rdq{} इत्यमरः ॥ प्राप्त आगते सति । प्रथम सुकृतापेक्षया पूर्वोपकारपर्यालोचनया विमुखो न भवति । यस्तथातेन प्रकारेगाच्चैरुन्नतः स आम्रकूटः किं पुनर्विमुखो न भवतीति किमु वक्तव्यमित्यर्थः ॥ एतेन प्रथमावसथे सौख्यलाभात्ते कार्यसिद्धिरस्तीति सूचितम् । तदुक्तं निमित्तनिदाने \- \ldq{}प्रथमावसथे यस्य सौख्यं तस्याखिलेऽध्वनि । शिवं भवति यात्रायामन्यथा त्वशुभं ध्रुवम्\rdq{} || इति । छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै\- स्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्यमरमिथुन प्रेक्षणीयामवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ 18॥ छन्नेति ॥ हे मेघ, परिणतैः परिपक्कैः फलैद्योतन्त इति तथोक्तैः । आषाढे वनचूताः फलन्ति पच्यन्तेः च मेघवातेनेत्याशयः । काननाम्रैर्वनचूतैश्छन्नोपान्त आवृत पार्श्वेऽचल आम्रकूटाद्रिः स्निग्धवेणीसवर्णे मसृणकेशबन्धच्छाये । श्यामवर्णं इत्यर्थः ॥ \ldq{}वेणी तु केशबन्धे जलस्रुतौ\rdq{} इति यादवः । त्वयि शिखरं शृङ्गमारूढे सति ॥ 7 यस्य च भावेन भावलक्षणम्\rdq{} इति सप्तमी ॥ मध्ये श्यामः शेषे मध्यादन्यत्र विस्तारे परितः पाण्डुर्हरिणः ॥ \ldq{}हरिणः पाण्डुरः पाण्डुः\rdq{} इत्यमरः ॥ भुवः स्तन इव । अमरमिथुनानाम् । खेचराणामिति भावः । प्रेक्षणीयां दर्शनीयामवस्थां नूनं यास्यति । मिथुनग्रहणं कामिनामेव स्तनत्वेनोत्प्रेक्षा सम्भवतीति कृतम् । यथा परिश्रान्तः कश्चित्कामी कामिनीनां कुचकलशे विश्रान्तः सन्स्वपिति तद्भवानपि भुवो नायिकायाः स्तन इति ध्वनिः ॥ स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गब्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ 19॥ स्थित्वेति ॥ हे मेघ, वने चरन्ति ते वनचराः ॥ तत्पुरुषे कृति बहुलम्\rdq{} इति बहुलग्रहणालुग्भवति ॥ तेषां वधूभिर्मुक्ताः कुञ्जा लतागृहा यत्र तस्मिन् ॥ निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे इत्यमरः ॥ तत्र ते नयनविनोदोऽस्तीत्यर्थः । तस्मिनाम्रकूटे मुहूर्तमल्पकालम् । न तु चिरं स्वकार्यविरोधादिति भावः ॥ \ldq{}मुहूर्तमल्पकाले स्याघटिकाद्वितयेऽपि च\rdq{} इति शब्दार्णवे ॥ स्थित्वा विश्रम्य । तोयोत्सर्गेण \ldq{}त्वामासार\-\rdq{} इत्युक्तवर्षेणेन द्रुततरगतिलीघवाद्धेतोरतिक्षिप्रगमनः सन् । तस्माद्राम्र कूटात्परमनन्तरं तत्परं वर्त्म मार्गन्तीर्णोऽतिक्रान्तः । उपलैः पाषाणैर्विषमे विन्ध्यस्याद्रेः पादे प्रस्यन्तपर्वते ॥ \ldq{}पादाः प्रत्यन्तपर्वताः\rdq{} इत्यमरः ॥ विशीर्णो समन्ततो विसृमराम् ॥ एतेन कस्याश्चित्कामुक्या प्रियतम चरणपातोऽपि ध्वन्यते ॥ रेवां नर्मदाम् ॥ \ldq{}रेवा तु नर्मदा सोमाद्भवा मेखलकन्यका\rdq{} इत्यमरः ॥ गजस्याङ्गे शरीरे भक्तयो रचनाः । रेवा इति यावत् ॥ \ldq{}भक्तिर्निषेवणे भागे रचनायाम्\rdq{} इति शब्दार्णवे ॥ तासां छेदैभङ्गिभिर्भाभिर्विरचितां भूतिं शृङ्गारमिव भसितमिव वा ॥ \ldq{}भूतिर्मातङ्गशृङ्गारे जातौ मस्मनि सम्पदि\rdq{} इति विश्वः ॥ द्रक्ष्यसि । अयमपि महांस्ते नयन कौतुकलाभ इति भावः ॥ तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ 20॥ तस्या इति ॥ हे मेघ वान्तवृष्टिरुद्गीर्णवर्षः सन् । कृतवमनश्च व्यज्यते । तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च ॥ \ldq{}तिक्तो रसे सुगन्धौ च\rdq{} इति विश्वः ॥ वनगजमदैर्वासितं सुरभितं भावितं च । हिमवद्विन्ध्यमलया गजानां प्रभवा इति विन्ध्यस्य गजप्रभवत्वादिति भावः । जम्बूकुञ्जैः प्रतिहतरयं प्रतिबद्धवेगम् । सुखपेयमित्यर्थः । अनेन लघुत्वं कषायभावना च व्यज्यते । तस्या रेवायास्तोयमादाय गच्छेर्व्रज । हे घन मेघ, अन्तः सारो बलं यस्य तं त्वामनिल आकाशवायुः । शरीरस्थश्च गम्यते । तुलयितुं न शक्ष्यति शक्तो न भविष्यति । तथाहि । रिक्तोऽन्तः । सारशून्यः सर्वोऽपि लघुर्भवति । प्रकम्प्यो भवतीत्यर्थः । पूर्णता सारवत्ता गौरवायाप्रकम्प्यत्वाय भवतीत्यर्थः । अयमत्र ध्वनिः\-आदौ वमनशोधितस्य पुंसः पञ्चाच्छेष्मशोषणाय लघुतिक्तकषायाम्बुपानाल्लब्धबलस्य वातप्रकम्पो न स्यादिति । यथाह वाग्भटः \- \ldq{}कषायाः स्वादवोष्यस्य विशुद्धौ श्लेष्मणो हिताः । किमु तिक्तकषायाःवा ये निसर्गात्कफापहाः ॥ कृतशुद्धेः क्रमात्पीतपेयादेः पथ्य भोजिनः । वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः ॥ \ldq{}इति ॥ नीपं दृष्टा हरितकपिशं केशरैर्धरूढै\- राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ 21॥ नीपमिति ॥ सारङ्गा मतङ्गजाः कुरङ्गा भृङ्गा वा ॥ \ldq{}सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे\rdq{} इति विश्वः ॥ अर्धरूढैरेकदेशोद्गतैः केसरैः किञ्जल्कैर्हरितं पालाशवर्ण कपिशं कृष्णपीतं च ॥ \ldq{}पालाशो हरितो । हरित्\rdq{} इति । \ldq{}श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते\rdq{} इति चामरः ॥ श्यामवर्णमिति यावत् ॥ \ldq{}वर्णो वर्णेन इति समासः ॥ नीपं स्थलकदम्बकुसुमम् ॥ \ldq{}अथ स्थकदम्बके । नीपः स्यात्पुलके\rdq{} इति शब्दार्णवे ॥ दृष्ट्वा सम्प्रेक्ष्य । विदित्वेति यावत् । तथा कच्छेवनूपेष्नुकच्छम् ॥ \ldq{}अव्ययं विभक्ति\-\rdq{} इत्यादिना विभक्त्यर्थेऽव्ययीभावः ॥ \ldq{}जलपायमनूपं स्यात्पुंसि कच्छ स्वथाविधः\rdq{} इत्यमरः ॥ आविर्भूताः प्रथमाः प्रथमोत्पन्ना मुकुला यासां ताः कन्दलीर्भूमिकदलीः ॥ द्रोणपर्णी स्निग्धकन्दा कन्दली भूकदल्यपि इति शब्दार्णवे ॥ जग्ध्वा भक्षयित्वा ॥ \ldq{}अदो जग्धिः\-\rdq{} इति जग्ध्यादेशः ॥ अरण्येष्वधिकसुरभिमतिघ्राणतर्पणं \ldq{}दग्धारण्येषु\rdq{} इति पाठे \ldq{}दग्धम्\rdq{} इत्यधिकविशेषणम् ॥ अर्थवशात्कन्लीश्च दृष्ट्वैवेत्यन्वयो द्रष्टव्यः ॥ उर्व्या भूमेर्गन्धमाघ्राय जललवमुचोः मेघस्य ते तव मार्गं सूचयिष्यन्त्यनुमापयिष्यन्ति । यत्र यत्र वृष्टिकार्यं कन्दली मुकुलनीपकुसुमादिकं दृश्यते तत्र तत्रः त्वया वृष्टमित्यनुमीयत इति भावः ॥ प्रक्षिप्तमपि व्याख्यायते अम्भोबिन्दुग्रहणचतुरांश्चातकान्वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि ॥ अम्भ इति ॥ अम्भोबिन्दूनां वर्षोदबिन्दूनां ग्रहणेः । \ldq{}सर्वं सहा पतितमम्बु न चातकस्य हितम्\rdq{} इति शास्त्राः भूस्पृष्टोदकस्य तेषां रोगहेतुत्वादन्तराल एव स्वीकारे । च तुरांश्चातकान्वीक्षमाणाः कौतुकात्पश्यन्तः श्रेणीभूता बद्धपङ्क्तिः ॥ अभूततद्भावे च्विः ॥ बलाका बकपङ्कीः परिगणनयैका द्वे तिस्र इति सङ्ख्यानेन निर्दिशन्तो हस्तेन, दर्शयन्तः सिद्धाः स्तनितसमये त्वद्गर्जितकाले सोत्कम्पाः न्युत्कम्पपूर्वकाणि प्रियसहचरीणां सम्भ्रमेणालिङ्गितान्याः साद्य । स्वयं ग्रहणा श्लेषसुखमनुभूयेत्यर्थः ॥ त्वां मानायष्यन्ति । त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥ 24 उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ 22॥ उत्पश्यामीति ॥ हे सखे मेघ, मत्प्रियार्थं यथा तथा द्रुतं क्षिप्रम् ॥ \ldq{}लघु क्षिप्रमरं द्रुतम्\rdq{} इत्यमरः ॥ यियासोर्यातुमिच्छोरपि ॥ यातेः सन्नन्तादुप्रत्ययः ॥ ते तव ककुभैः कुटजकुसुमैः सुरभौ सुगन्धिनि ॥ ककुभः कुजेऽर्जुने\rdq{} इति शब्दार्णवे ॥ पर्वते पर्वते प्रतिपर्वतम् ॥ वीप्सायां द्विरुक्तिः ॥ कालक्षेपं कालविलम्बम् ॥ \ldq{}क्षेपो विलम्बे निन्दायाम्\rdq{} इति विश्वः ॥ उत्पश्याम्युत्प्रेक्षे ॥ विलम्ब हेतुं दर्शयन्नाशुगमनं प्रार्थयते \-शुक्लेति ॥ सजलानि सानन्दबाष्पाणि नयनानि येषां तैः शुक्लापाङ्गैर्मयूरैः ॥ \ldq{}मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः\rdq{} इति यादवः ॥ केकाः स्ववाणीः ॥ केका वाणी मयूरस्य\rdq{} इत्यमरः ॥ स्वागतीकृत्य स्वागतवचनीकृत्य प्रत्युद्यातः प्रत्युद्भवः । मयूरवाणीकृतातिथ्य इत्यर्थः । भवान्कथमपि यथाकथञ्चिदाशु गन्तुं व्यवस्पेदुद्युञ्जीत ॥ प्रार्थने लिङ् । \ldq{}शेषे प्रथमः\rdq{} इति प्रथमपुरुषः । शेषश्चायं भवच्छब्दो युष्मदस्मच्छब्दव्यतिरेकात् ॥ \ldq{}स्वागतीकृत्य केकाः\rdq{} इत्यत्र केकास्वारोप्यमाणस्य स्वागतवञ्चनस्य प्रकृतप्रत्युद्गमनोपयोगात्परिणामालङ्कारः । तदुक्तमलङ्कार सर्वस्वे \- \ldq{}आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः\rdq{} इति ॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै\- नीडारम्भैर्गृहवलिभुजामाकुलग्रामचैत्याः । त्वय्यासने परिणतफलश्यामजम्बूवनान्ताः सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ 23॥ पाविति ॥ हे मेघ, त्वय्यासने सन्निकृष्टे सति दशार्णो नाम जनपदाः सूचिभिन्नैः सूचिषु मुकुलाग्रेषु भिन्नैर्विकसितैः ॥ \ldq{}केतकी मुकुलाग्रेषु सूचिः स्यात् इति शब्दार्णवे ॥ केतकैः केतकीकुसुमैः पाण्डुच्छाया हरितवर्णा उपवनानां वृतयः कण्टकशाखावरणा येषु ते तथोक्ताः ॥ \ldq{}प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृतिः\rdq{} इत्यमरः ॥ तथा गृहबलिभुजां काकादिग्रामपक्षिणां नीडारम्भैः कुलाय निर्माणैः ॥ \ldq{}कुलायो नीडमस्त्रियाम्\rdq{} इत्यमरः ॥ चित्याया इमानि चैत्यानि रथ्यावृक्षाः ॥ \ldq{}चैत्यमायतने बुद्धबन्द्ये चोदेशपादपे\rdq{} इति विश्वः ॥ आकुलानि सङ्कीर्णानि ग्रामेषु चैत्यानि येषु ते तथोक्ताः । तथा परिणतैः पक्कैः फलैः श्यामानि यानि जम्बूवनानि तैरन्ता रम्याः ॥ \ldq{}मृताववसिते रम्ये समाप्तावन्त इष्यते\rdq{} इति शब्दार्णवे ॥ तथा कतिपयेष्वेव दिनेषु स्थायिनो हंसा येषु ते तथोक्ता एवंविधाः सम्पत्स्यन्ते भविष्यन्ति ॥ \ldq{}पोटायुवतिस्तोककतिपय\-\rdq{} इत्यादिना कविपयशब्दस्योत्तरपदत्वेऽपि न तच्छब्दस्योत्तरत्वमस्त्यस्य शास्त्रस्य प्रायिकत्वात् ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ 24॥ तेषामिति ॥ दिक्षु प्रथितं प्रसिद्धं विदिशेति लक्षणं नामधेयं यस्यास्ताम् ॥ \ldq{}लक्षणं नाम्नि चिन्हे च\rdq{} इति विश्वः ॥ तेषां दशार्णानां सम्बन्धिनीं .धीयन्तेऽस्यामिति धानी ॥ \ldq{}करणाधिकरणयोश्च\rdq{} इति ल्युट् ॥ राज्ञां धानी राजधानी ॥ \ldq{}कृद्योगलक्षणा षष्ठी समस्यते\rdq{} इति वक्तव्यात्समासः ॥ तां प्रधाननगरीम् ॥ \ldq{}प्रधाननगरी राज्ञां राजधानीति कथ्यते\rdq{} इति शब्दार्णवे ॥ गत्वा प्राप्य सद्यः कामुकत्वस्य विलसितायाः ॥ \ldq{}विलासी कामुकः कामी स्त्रीपरो रतिलम्पटः\rdq{} इति शब्दार्णवे ॥ अविकलं समग्रं फलं प्रयोजनं लब्धा लप्स्यते । त्वयेति शेषः ॥ कर्मणि लुट् ॥ कुतः । यस्मात्कारणात्स्वादुः मधुरम् । चला ऊर्मयो यस्य तच्चलोर्मि तरङ्गितं वेत्रवत्या नाम नद्याः पयः सभ्रूभङ्ग भ्रुकुटियुक्तम् । दशनपीडयेति भावः । मुखमिवाधरमिवेत्यर्थः । तीरोपान्ते तटप्रान्ते यत्स्तनितं गर्जितं तेन सुभगं यथा तथा स्तनितशब्देन भणितमपि व्यपदिश्यते । \ldq{}ऊर्ध्वमुच्चलितकण्ठनासिकं हुङ्कृतं स्वनितमल्पघोषवत्\rdq{} इति लक्षणात् ॥ पास्यसि । पिबतेरॢट् ॥ \ldq{}कामिनामधरास्वादः सुरतादतिरिच्यते\rdq{} इति भावः ॥ नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो\- स्त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा\- मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ 25॥ नीचैरिति ॥ हे मेव, तत्र विदिशासमीपे । विश्रामो विश्रमः खेदापनयः ॥ भावार्थे घञ्प्रत्ययः ॥ तस्य हेतोः । विश्रामार्थमित्यर्थः ॥ \ldq{}षष्ठी हेतुप्रयोगे\rdq{} इति षष्ठी ॥ विश्रामेत्यत्र \ldq{}नोदात्तोपदेशस्य मान्तस्यानाच मेः\rdq{} इति पाणिनीये वृद्धिप्रतिषेधेऽपि \ldq{}विश्रामो वा\rdq{} इति चन्द्रव्याकरणे विकल्पेन वृद्धिविधानादूपसिद्धिः ॥ प्रौढपुष्पैः प्रबुद्धकुसुमैः कदम्बैनीपवृक्षैस्त्वत्सम्पर्कात्तव सङ्गात् । पुलका अस्य जाताः पुलकितमिव सञ्जातपुलकमिव स्थितम् ॥ तारकादित्वादितच्प्रत्ययः ॥ नीचैरित्याख्या यस्य तं नीचैराख्यं गिरिमधिवसेः । गिरौ वसेरित्यर्थः ॥ \ldq{}उपान्वध्याङ्वसः\rdq{} इति कर्मत्वम् ॥ यो नीचैर्गिरिः । पण्याः क्रेयाः स्त्रियः पण्यस्त्रियो वेश्याः ॥ \ldq{}वारस्त्री गणिका वेश्या पण्यस्त्री रूपजीविनी\rdq{} इति शब्दार्णवे ॥ तासां रतिषु यः परिमलो गन्धविशेषः ॥ \ldq{}विमर्दोत्थे परिमलो गन्धे जनमनोहरे\rdq{} इत्यमरः । तमुद्गिरन्त्याविष्कुर्वन्तीति तथोक्तानि तैः । शिलावेश्मभिः कन्दरैर्नागराणां पौराणामुद्दामान्युत्कटानि यौवनानि प्रथयति प्रकटयति ॥ उत्कटयौवनाः क्वचिदनुरक्ता वाराङ्गना विश्रम्भविहाराका ड्क्षिण्यो मात्राद्दिभयान्निशथिसमये कञ्चन विविक्तं देशमाश्रित्य रमन्ते । तच्चात्र बहुलमस्तीति प्रसिद्धिः ॥ अत्रोद्वारशब्दो गौणार्थत्वान्न जुगुप्सावहः । प्रत्युत काव्यस्यातिशोभाकर एव । तदुक्तं दण्डिना \- \ldq{}निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥ \ldq{}इति ॥ विश्रान्तः सन्व्रज वननदीतीरजातानि सिञ्च\- नुद्यानानां नवजलकणैर्यूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ 26॥ विश्रान्त इति ॥ विश्रान्तः संस्तत्र नीचैर्गिरौ विनीताध्वश्रमः सन् । अथ विश्रान्तेरनन्तरम् । वनेऽरण्ये या नद्यस्तासां तीरेषु जातानि स्वयंरूढानि । अकृत्रिमाणीत्यर्थः ॥ नदनदी \- \ldq{}इति पाठे\rdq{} पुमान्स्त्रिया इत्येकशेषो दुर्वारः ॥ तेषामुद्यानानामारामाणां सम्बन्धीनि यूथिकाजालकानि मागधीकुसुममुकुलानि ॥ \ldq{}अथ मागधी । गणिका यूथिका\rdq{} इत्यमरः ॥ \ldq{}कोरकजालककलिका कुड्मलमुकुलानि तुल्यानि\rdq{} इति हलायुधः ॥ नवजलकणैः सिञ्चन्नाद्रकुर्वन् ॥ अत्र सिञ्चतेराद्रीकरणार्थत्वाद्द्रवद्रव्यस्य करणत्वम् । यत्र तु क्षरणमर्थस्तत्र द्रवद्रव्यस्य कर्मत्वम् । यथा \ldq{}रेतः सिक्त्वा कुमारीषु\rdq{} | \ldq{}सुखैर्निषिञ्चन्तमिवामृतं त्वचि\rdq{} इत्येवमादि । एवं किरतीत्यादीनामपि \ldq{}रजः किरति मारुतः\rdq{} | अवाः किरन्वयोवृद्धास्तं लाजैः पौरयोषितः\rdq{} इत्यादिष्वर्थभेदाश्रयणेन रजोलाजादीनां कर्मत्वकरणत्वे गमयितव्ये ॥ तथा गण्डयोः कपोलयोः स्वेदस्यापनयनेन प्रमार्जनेन या रुजा पीडा ॥ भिदादित्वादङ्प्रत्ययः ॥ तया क्लान्तानि म्लानानि कर्णोत्पलानि येषां तेषां तथोक्तानाम् । पुष्पाणि लुनन्तीति पुष्पलाव्यः पुष्षावचायिकाः खियः ॥ \ldq{}कर्मण्यण् । टिड्ढाणञ्\-\rdq{} इत्यादिना ङीप् । तासाम्मुखानाम् । छायाया अनातपस्य दानात् । कान्तिदानञ्च ध्वन्यते ॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः\rdq{} इत्यमरः ॥ कामुकदर्शनात्कामिनीनां मुखानेकाशो भवतीति भावः ॥ क्षणपरिचितः क्षणं संसृष्टः सन् । न तु चिरम् । गच्छ ॥ वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ 27॥ वक्र इति ॥ उत्तराशामुदीचीं दिशं प्रति प्रस्थितस्य \-भवतः पन्था उज्जयिनीमार्गो वक्रो यदपि । दूरो यद्यपीत्यर्थः । विन्ध्यादुत्तरवाहिन्या निर्विन्ध्यायाः प्राग्भागे कियत्यपि दूरे स्थितोज्जयिनी । उत्तरपथस्तु निर्विन्ध्यायाः पश्चिम इतिवक्रत्वम् ॥ तथाप्युज्जीयन्या विशालनगरस्य ॥ \ldq{}वि\-शालोज्जयिनी समा\rdq{} इत्युत्पलः । सौधानामुत्सङ्गेषूपरिभागेषु प्रणयः परिचयः ॥ \ldq{}प्रणयः स्यात्परिचये यात्रायां सौहृदेऽपि च\rdq{} इति यादवः ॥ तस्य विमुखः पराङ्मुखो मा स्म भूः । न भवेत्यर्थः ॥ \ldq{}स्मोत्तरे लङ् च\rdq{} इति चकारादाशीरर्थे लङ् । न माङ्योगे\rdq{} इत्यडागमप्रतिषेधः ॥ तत्रोज्जयिन्यां विद्युद्दाम्नां विद्युलतानां स्फुरितेभ्यः स्फुरणेभ्यश्च कितैर्लोलापाङ्गैश्चञ्चलकटाक्षैः पौराङ्गनानां लोचनैर्न रमसे यदि तर्हि त्वं वञ्चितः प्रतारितोऽसि । जन्मवैफल्यं भवेदित्यर्थः ॥ सम्प्रत्युज्जयिनीं गच्छतस्तस्य मध्येमार्गं निर्विन्ध्यासम्बन्धमाहस्या\- वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ 28॥ वीचीति ॥ हे सखे, पथ्युज्जयिनीपथे वाचिक्षोभेण तरङ्गन्चलनेन स्तनितानां मुखराणाम् ॥ कर्तरि क्तः ॥ विहगानां हंसानां श्रेणिः पङ्तिरेव काञ्चीगुणो यस्यास्तस्याः स्खलितेनोपस्खलनेन मदस्खलितेन च सुभगं यथा तथा संसर्पन्त्याः प्रवहन्त्या गच्छन्त्याश्च तथा दर्शितः प्रकटित आवर्तेऽम्भसां भ्रम एव नाभिया ॥ दावर्तोऽम्भसां भ्रमः इत्यमरः ॥ निष्क्रान्ता विन्ध्यानिर्विन्ध्या नाम नदीम् ॥ \ldq{}निरादयः क्रान्ताद्यर्थे पञ्चम्याः\rdq{} इति समासः । \ldq{}द्विगुप्राप्ता पन्नालम्\-\rdq{} इत्यादिना परवल्लिङ्गताप्रतिषेधः ॥ तस्या नद्याः सन्निपत्य सङ्गत्य । रसो जलमभ्यन्तरे यस्य सः । अन्यत्र रसेन शृङ्गारेणाभ्यन्तरोऽन्तरङ्गो भव । सर्वथा तस्या रसमनुभबेत्यर्थः ॥ \ldq{}शृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ ॥ आस्वादे च रसं प्राहुः\rdq{} इति शब्दार्णवे ॥ ननु तत्प्रार्थनामन्तरेण कर्थं तत्रानुभवो युज्यत इत्यत आह \-स्त्रीणामिति ॥ स्त्रीणां प्रियेषु विषये विभ्रमो विलास एवाद्यं प्रणयवचनं प्रार्थनावाक्यं हि । स्त्रीणामेष स्वभावो यद्विलासैरेव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्रमश्चात्र नाभिसन्दर्शनादिरुक्त एव ॥ निर्विन्ध्याया विरहावस्थां वर्णयंस्तन्निराकरणं प्रार्थयते\- वेणीभूतप्रतनुसलिलासावतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिजीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ 29॥ वेणीति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं यस्याः सा तथोक्ता । अन्यत्र वेणीभूत केशपाशेति च ध्वन्यते । रुहन्तीति रुहाः ॥ इगुपधलक्षणः कप्रत्ययः ॥ तटयो रुहा ये तरवस्तेभ्यो भ्रश्यन्तीति तथोक्तैः । जीर्णपर्णैः शुष्कपत्रैः पाण्डुच्छाया पाण्डुवर्णा । अत एव हे सुभग, विरहावस्थया पूर्वोक्तप्रकारया करणेन ॥ अतीतस्यैतावन्तं कालमतीत्य गतस्य । प्रोषितस्येत्यर्थः । ते तव सौभाग्यं सुभगत्वम् ॥ \ldq{}हृद्वगसिन्ध्वन्ते पूर्वपदस्य च\rdq{} इत्युभयपदवृद्धिः ॥ व्यञ्जयन्ती प्रकाशयन्ती । स खलु सुभगो यमङ्गनाः कामयन्त इति भावः । असौ पूर्वोक्ता सिन्धुर्नदी निर्विन्ध्या ॥ स्त्री नद्यां ना नदे सिन्धुर्देशभेदेऽम्बुधौ गजे\rdq{} इति वैजयन्ती ॥ येन विधिना व्यापारेण कार्य त्यजति स विधिस्त्वयैवोपपाद्यः । कर्तव्य इत्यर्थः । स च विधिरेकत्र वृष्टिरन्यत्र सम्भोगस्तदभावनिबन्धनत्वात्कार्शस्येति भावः ॥ इयं पञ्चमी मदनावस्था । तदुक्तं रतिरहस्ये \- \ldq{}नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैवस्युः ॥ \ldq{}इति ॥ \ldq{}तामतीतस्य\rdq{} इति पाठमाश्रित्य सिन्धुर्नाम नद्यन्तरमिति व्याख्यातम् । किन्तु सिन्धुर्नाम कश्वचिन्नदः काश्मीरदेशेऽस्ति । नदी तु कुत्रापि नास्तीत्युपेक्ष्यमित्याचक्षेत ॥ प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ 30॥ प्राप्येति ॥ विदन्तीति विदाः ॥ इगुपधलक्षणः कः ॥ ओकसो वेद्यस्थानस्य विदाः कोविदाः ॥ ओकारलुप्ते ष्टषोदरादित्वात्साधुः ॥ उदयनस्य वत्सराजस्य कथानां ॥ वासवदत्ता हरणाद्यद्भुतोपाख्यानानां कोविदास्तत्त्वज्ञा ग्रामेषु ये वृद्वास्ते सन्ति येषु तानवन्तींस्तन्नामजनपदान्प्राप्य तत्र पूर्वोद्दिष्टां पूर्वोक्तां \ldq{}सौधोत्सङ्गमणयविमुखो मा स्म भूरुन्जयिन्याः इत्युक्तां श्रीविशालां सम्पत्तिमहतीम् ॥ \ldq{}शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते\rdq{} इति 1. शाश्वतः ॥ विशालां पुरीमुज्जयिनीमनुसर व्रज ॥ कथमिव स्थिताम् । सुचरितफले पुण्यफले स्वर्गोपभोगलक्षणे स्वल्पीभूते । अत्यल्पावशिष्टे सतीत्यर्थः । गां भूमिं गतानाम् ॥ \ldq{}गौरिला कुम्भिनी क्षमा\rdq{} इत्यमरः ॥ पुनरपि भूलोकगतानामित्यर्थः । स्वर्गिणां स्वर्गवतां जनानां शेषभुङ्क्तशिष्टैः पुण्यैः सुकृतैर्हृतमानीतम् । स्वर्गार्थानुष्ठितकर्मशेषाणां स्वर्गदानावश्यम्भावादिति भावः । कान्ति रस्यास्तीति कान्तिमदुज्ज्वलम् । सारभूतमित्यर्थः । एकं भुक्तादन्यत् ॥ \ldq{}एके मुख्यान्यकेवलाः\rdq{} इत्यमरः ॥ दिवः स्वर्गस्य खण्डमिव स्थितामित्युत्प्रेक्षा । एतेनातिक्रा न्तसकल भूलोकनगर सौभाग्यसारत्वमुज्जयिन्या व्यज्यते ॥ दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ 31॥ दीर्घीकुर्वन्निति ॥ यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु ॥ \ldq{}प्रत्यूषोऽहर्मुखं कल्यम्\rdq{} इत्यमरः ॥ पटु प्रस्फुटम् । मदकलं मदेनाव्यक्तमधुरम् ॥ \ldq{}ध्वनौ तु मधुरास्फुटे । कलः\rdq{} इत्यमरः ॥ सारसानां पक्षिविशेषाणाम् ॥ \ldq{}सारसो मैथुनी कामी गोनर्दः पुष्कराष्ट्र्यः\rdq{} इति यादवः ॥ यद्वा सारसानां हंसानाम् ॥ \ldq{}चक्राङ्गः सारसो हंसः\rdq{} इति शब्दार्णवे ॥ कूजितं रुतं दीर्घीकुर्वन् । विस्तारयन्नित्यर्थः । यावद्वातं शब्दानुवृत्तेरिति भावः । एतेन प्रियतमः स्वचाटुवाक्यानुसारि क्रीडापक्षिकूजितमविच्छिन्नी कुर्वन्नितिच गम्यते । स्फुटितानां विकसितानां कमलानामामोदेन परिमलेन सह या मैत्री संसर्गस्तेन कषायः सुरभिः ॥ \ldq{}रागद्रव्ये कषायोऽस्त्री निर्यासे सौरभे रसे\rdq{} इति यादवः ॥ अन्यत्रः विमर्दगन्धीत्यर्थः ॥ \ldq{}विमर्दोत्थे परिमलो गन्धे जन मनोहरे । आमोदः सोऽतिनिर्हारी\rdq{} इत्यमरः ॥ अङ्गानुकूलो गात्रसुखस्पर्शः । अन्यत्र गाढालिङ्गनदत्तगात्र संवाहन इत्यर्थः । भवभूतिना चोक्तं \- \ldq{}अशिथिलपरिरम्मैदेत्तसंवाहनानि\rdq{} इति ॥ संवाह्यन्ते च सुरतश्रान्ताः प्रियैयुवतयः । एतत्कविरेव वक्ष्यति \- \ldq{}सम्भोगान्ते मम समुचितो हस्तसंवाहनानाम्\rdq{} इति ॥ शिप्रा नाम काचित्तत्या नदी तस्या वातः शिप्रावातः ॥ शिप्राग्रहणं शैत्यद्योतनार्थम् ॥ प्रार्थना सुरतस्य याञ्चा तत्र चाटु करोतीति तथोक्तः । पुनः सुरतार्थं प्रियवचन प्रयोक्तेत्यर्थः ॥ कर्मण्यण्प्रत्ययः ॥ प्रियतमो वल्लभ इव स्त्रीणां सुरतग्लानिं सम्भोगखेदं हरति नुदति । चाटूक्तिभिर्विस्मृतपूर्व रतिखेदाः स्त्रियः प्रियतमप्रार्थनां सफलयन्तीति भावः ॥ \ldq{}प्रार्थनाचाटुकारः\rdq{} इत्यत्र \ldq{}खण्डितनायिकानुनीता\rdq{} इति व्याख्याने सुरत ग्लानिहरणं न सम्भवति । तस्याः पूर्वं सुरताभावात्पश्चात्तनसुरतग्लानिहरणं तु नेदानीन्तन कोपशमनार्थं चाटुवचनसाध्यमित्युत्प्रेक्षैवोचिता विवेकिनाम् ॥ \ldq{}ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता\rdq{} इति दशरूपके ॥ इतः परं मक्षिप्तमपि श्लोकत्रयं व्याख्यायते ॥ हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः शष्पश्यामान्मरकतमणीनुन्मयूख प्ररोहान् । दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ हारानिति ॥ यस्यां विशालायां कोटिशो विपणिषु पण्यवीथिकासु । \ldq{}विपणिः पण्यवीथिका\rdq{} इत्यमरः ॥ रचितान्प्रसारितान् ॥ इदं विशेषणं यथालिङ्गं सर्वत्र सम्बध्यते ॥ ताराञ्छ्रुद्धान् ॥ \ldq{}तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके\rdq{} इति विश्वः ॥ तरलगुटिकान्मध्यमणीभूतमहारत्नान् ॥ \ldq{}तरलो हारमध्यगः\rdq{} इत्यमरः ॥ \ldq{}पिण्डे मणौ महारत्ने गुटिका बद्धपारदे\rdq{} इति शब्दार्णवे । हारान्मुक्तावलीः । तथा कोटिशः शङ्खांश्च शुक्तीश्च मुक्तास्फोटांश्च ॥ \ldq{}मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ\rdq{} इत्यमरः ॥ शष्पं बालतृणं तद्वच्छयामान् ॥ \ldq{}शष्पं बालतृणं घासो यवसं तृणमर्जुनम्\rdq{} इत्यमरः ॥ उन्मयूखमरोहानुद्गतरम्याङ्करान्मरकतमणीन्गारुडरत्नानि । तथा निद्रुमाणां भङ्गान्प्रवालखण्डांश्च दृष्ट्वा सलिलनिधयः समुद्रास्तोयमाश्रमवशेषो येषां ते तादृशाः संलक्ष्यन्ते । तथानुमीयन्त इत्यर्थः । रत्नाकरादप्यतिरिच्यते रत्न सम्पद्विरिति भावः ॥ प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा\- दित्यागन्तून्रमयति जनो यत्र बन्धूनभिज्ञः ॥ प्रद्योतस्येति ॥ अत्र प्रदेशे वत्सराजो वत्सदेशाधीश्वर उदयनः । प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः प्रियदुहितरं वासवदत्तां जहे जहार । अत्र स्थले तस्यैव राज्ञ प्रद्योतस्य हैमं सौवर्णं तालद्रुमवनमभूत् । अत्र नलगिरिर्नामेन्द्रदत्तस्तदयो गजो दर्पान्मदात्स्तम्भमालानमुत्पाट्योद्धृत्योद्भ्रान्त उत्पत्य भ्रमणं कृतवान् । इतीत्थम्भूताभिः कथाभिरित्यर्थः । अभिज्ञः पूर्वोक्तकथाभिज्ञः कोविदोजन आगन्तून्देशान्तरादागतान् ॥ औणादिकस्तुन्प्रत्ययः ॥ \-बन्धून्यत्र विशालायां रमयति विनोदयति ॥ अत्र भाविकालङ्कारः । तदुक्तं \- \ldq{}अतीतानागते यत्र प्रत्यक्षत्वेन लक्षिते । अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ॥ \ldq{}इति ॥ पत्रश्यामा दिनकर हयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥ पत्रेति ॥ हे जलद, यत्र विशालायां वाहा हयाः पत्र श्यामाः पलाशवर्णा अत एव दिनकरहयस्पर्धिनो वर्णतो वेगतश्च सूर्याश्वकल्पास्तथा शैलोदग्राः शैलवदुन्नताः करिणः प्रभेदान्मदस्रावाद्धेतोस्त्वमिव वृष्टिमन्तः । अग्रं नयन्तीत्यग्रण्यः ॥ \ldq{}सत्स्रुद्विष\-\rdq{} इत्यादिना क्विप् ॥ \ldq{}अग्रग्रामाभ्यां नयतेः\rdq{} इति वक्तव्याण्णत्वम् ॥ योधानामग्रयो भटश्रेष्ठाः संयुगे युद्धे प्रतिदशमुखमभिरावणं तस्थिवांसः स्थितवन्तः । अत एव चन्द्रहासस्य रावणासेर्व्रणान्क्षतान्येवाङ्कश्चिहानि तैः ॥ \ldq{}चन्द्रहासो रावणासावसिमात्रेऽपि च क्वचित्\rdq{} इति शाश्वतः ॥ प्रत्यादिष्टाभरणरुचयः प्रतिविद्धभूषणकान्तयः । शस्त्रप्रहारा एव वीराणां भूषणमिति भावः । अत्रापि भाविकालङ्कारः ॥ जालोद्गीर्णेरुपचितवपुः केशसंस्कार धूपैः बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः । हर्मैष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा लक्ष्मीं पश्यञ्ललितवनितापादरागाङ्कितेषु ॥ 32॥ जालोद्गीर्णैरिति ॥ जालोद्गीणैर्गवाक्षमार्गनिर्गतैः ॥ \ldq{}जालं गवाक्ष आनाये जालके कपटे गणे\rdq{} इति यादवः । केशसंस्कारधूपैः । वनिताकेशवासनार्यैर्गन्धद्रव्यधूपैरित्यर्थः ॥ अत्र संस्कार धूपयोस्तादर्थ्येपि यूपदार्वादिवत्प्रकृतिविकारत्वाभावादश्वघासादिषत्षष्ठीसमासो न चतुर्थीसमासः ॥ उपचितवपुः परिपुष्टशरीरः । बन्धौ बन्धुरिति वा प्रीत्या भवन शिखिभिर्गृह मयूरैर्दत्तो नृत्यमेवोपहार उपायनं यस्मै स तथोक्तः ॥ \ldq{}उपायनमुपग्राह्यमुपहारस्तथोपदा\rdq{} इत्यमरः ॥ कुसुमैः सुरभिषु सुगन्धिषु ॥ \-ललितवनिताः सुन्दरस्त्रियः ॥ \ldq{}ललितं त्रिषु सुन्दरम्\rdq{} इति शब्दार्णवे । तासां पादरागेण लाक्षारसेनाङ्कितेषु चिहितेषु हर्म्येषु धनिक भवनेष्वस्या उज्जयिन्या लक्ष्मीं पश्यन्नध्वनाध्वगमनेन खेदं क्लेशं नयेथा अपनय ॥ भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्यः । धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या\- स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ 33॥ भर्तुरिति ॥ भर्तुः स्वामिनो नीलकण्ठस्य भगवतः कण्ठस्येव छविर्यस्यासौ कण्ठच्छविरिति हेतोर्गणैः प्रमथैः ॥ \ldq{}गणस्तु गणनायां स्याद्वशे प्रमथे चये\rdq{} इति शब्दार्णवे ॥ सादरं यथा तथा वीक्ष्यमाणः सन् । प्रियवस्तुसादयादतिप्रियत्वं भवेदिति भावः । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् ॥ \ldq{}तद्धितार्थ\-\rdq{} इत्यादिना समासः ॥ तस्य गुरोत्रैलोक्यनाथस्य चण्डीश्वरस्यः कात्यायनीवल्लभस्य पुण्यं पावनं धाम महाकालाख्यं स्थानं याया गच्छ ॥ विध्यर्थे लिङ् ॥ श्रेयस्करत्वात्सर्वथा यातव्यमिति भावः ॥ उक्तं च स्कान्दे \- \ldq{}आकाशे तारकं लिङ्गं पाताले हाटकेश्वरम् । मर्त्यलोके महाकालं दृष्ट्वा काममवाप्नुयात् ॥ \ldq{}इति ॥ न केवलं मुक्तिस्थानमिदं किन्तु विलासस्थानमपीत्याह \-धूतेति ॥ कुवलयरजोगन्धिभिरुत्पलपरागगन्धवद्भिस्तोयक्रीडासु निरतानामासक्तानां युवतीनां स्नानं स्नानीयं चन्दनादि ॥ करणे ल्युट् ॥ \ldq{}स्नानीयेऽभिषवे स्नानम्\rdq{} इति यादवः ॥ तेन तिक्तैः सुरभिभिः \ldq{}कटुतिक्तकषायास्तु सौरभे च प्रकीर्तिताः\rdq{} इति हलायुधः । सौगन्ध्यातिशयार्थं विशेषणद्वयम् । गन्धवत्या नाम नद्यास्तत्रत्याया मरुद्भिर्मारुतैर्धूतोद्यानं कम्पिताक्रीडमिति धाम्नो विशेषणम् ॥ अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानुः । कुर्वन्सन्ध्याबलिपटहतां शूलिनः श्लाघनीया\- मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ 34॥ अपीति ॥ युग्मं ! हे जलधर, महाकालं नाम पूर्वोक्तं चण्डीश्वरस्थानमन्यस्मिन्सन्न्ध्यातिरिक्तेऽपि कालासाद्य प्राप्य ते तवं स्थातव्यम् । त्वया स्थातव्यमित्यर्थः ॥ \ldq{}कृत्यानां कर्तरि वा\rdq{} इति षष्ठी ॥ यावद्यावता कालेन भानुः सूर्ये नयनविषयं दृष्टिपथमत्येत्यतिक्रामति । अस्तमयकालपर्यन्तं स्थातव्यमित्यर्थः ॥ यावदित्येतदवधारणार्थे । \ldq{}यावत्तावच्च साकल्येऽवधौ मानवधारणे\rdq{} इत्यमरः ॥ किमर्थमत आह\-कुर्वन्निति ॥ श्लाघनीयां प्रशस्यां शूलिनः शिवस्य सन्ध्यायां बलिः पूजा तत्र पटहतां कुर्वन्सम्पादयन्नामन्द्राणामीषद्गम्भीराणां गर्जितानामविकलमखण्डं फलं लप्स्यसे प्राप्स्यसि ॥ लभेः कर्तरि ऌट् ॥ महाकालनाथबलिपटहत्वेन विनियोगात्ते गर्जितसाफल्यं स्यादित्यर्थः ॥ पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै\- रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपद सुखान्प्राप्य वर्षाग्रबिन्दू\- नामोक्ष्यन्ते त्वयि मधुकर श्रेणिदीर्घान्कटाक्षानू ॥ 35॥ पादन्यासैरिति । तत्र सन्ध्याकाले ॥ पादन्यासैश्चरणनिक्षेपैर्नृत्याङ्गैः क्वणिताः शब्दायमाना रशना यासां तास्तथोक्ताः ॥ क्वणतेरकर्मकत्वात् \ldq{}गत्यर्थाकर्मक\-\rdq{} इत्यादिना कर्तरि क्तः ॥ लीलया विलासेनावधूतैः कम्पितैरत्नानां कङ्कणमणीनां छायया कान्त्या खचिता रूषिता वलयश्चामरदण्डा येषां तैः ॥ \ldq{}वलिश्चामरदण्डे च जराविश्लथचर्मणि\rdq{} इति विश्वः ॥ चामरैर्वालव्यजनैः क्लान्तहस्ताः ॥ एतेन दैशिकं नृत्यं सूचितम् । तदुक्तं नृत्यसर्वस्वे\-`खड्गकन्दुकवस्त्रादिदण्डिकाचामरस्रजः । वीणां च धृत्वा यत्कुर्युर्नृत्यं तद्दैशिकं भवेत् ॥ \rdq{} इति ॥ वेश्या महाकाल नाथमुपेत्य नृत्यन्त्यो गणिकास्त्वत्तो नखपदेषु नखक्षतेषु सुखान्सुखकरान् ॥ \ldq{}सुखहेतौ सुखे सुखम्\rdq{} इति शब्दार्णवे ॥ वर्षस्याग्रबिन्दून्प्रथम बिन्दून्प्राप्य त्वयि मधुकरश्रेणिदीर्घान्कटाक्षानपाङ्गानामोक्ष्यन्ते । \ldq{}परैरूपकृताः सन्तः सद्यः प्रत्युपकुर्वते\rdq{} इति भावः । कामिनीदर्शनीयत्वलक्षणं शिवोपासनाफलं सद्यो लप्स्यस इति ध्वनिः ॥ पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ 36॥ पश्चादिति । पश्चात्सन्ध्याबल्यनन्तरं पशुपतेः शिवस्य नृत्यारम्भे ताण्डवप्रारम्भे प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसूमारुणं सन्ध्यायां भवं सान्ध्यं तेजो दधानः । उच्चैरुन्नतं भुजा एव तरवस्तेषां वनं मण्डलेन मण्डलाकारेणामिलीनोऽभिव्याप्तः सन् ॥ कर्तरि क्तः ॥ भवान्या भवपत्त्न्या ॥ \ldq{}इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन मातुलाचार्याङ्गामानुक्\rdq{} इति ङीष् आनुगागमश्च ॥ शान्त उद्वेगो । नागाजिनदर्शन भयं ययोस्ते अत एव स्तिमिते निश्चलेः नयने यस्मिन्कर्मणि तत्तथोक्तम् ॥ \ldq{}उद्वेगस्त्वरिते क्लेशे भये मन्थरगामिनि\rdq{} इति शब्दार्णवे ॥ भक्तिः पूज्येष्वनुरागः ॥ भावार्थे क्तिन्प्रत्ययः ॥ दृष्टा भक्तिर्यस्य स दृष्टभक्तिः सन् । पशुपतेरार्द्रं शोणितार्द्रं यन्नागाजिनं गजचर्म ॥ \ldq{}अजिनं चर्म कृत्तिः स्त्री\rdq{} इत्यमरः ॥ तत्रेच्छां हर निवर्तय । त्वमेव तत्स्थाने भवेत्यर्थः । गजासुरमर्दनानन्तरं भगवान्महादेवस्तदीयमार्द्राजिनं भुजमण्डलेन बिभ्रत्ताण्डवं चकारेति प्रसिद्धिः ॥ दृष्टभक्तिरिति कथं रूपसिद्धिः । दृष्टशब्दस्य \ldq{}स्त्रियाः पुंवत्\-\rdq{} इत्यादिना पुंवद्भावस्य दुर्घटत्वादपूरणीप्रियादिष्विति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठादिति । तदेतच्चोद्यम् । दृढभक्तिरिति शब्दमाश्रित्य प्रतिविहितं गणव्याख्याने दृढं भक्तिरस्येति नपुंसकं पूर्वपदम् । अदार्च्चनिवृत्तिपरत्वे दृढशब्दा लिङ्गविशेषस्यानुपकारित्वात्स्त्रीत्वमविवक्षितमिति ॥ bhojarAjastu"bhaktau च कर्मसाधनायामित्यनेन सूत्रेण भज्यते सेव्यत इति कर्मार्थत्वे भवानीभक्तिरित्यादि भवति । भावसाधनायां तु स्थिरमक्तिर्भवान्यामित्यादि भवति\rdq{} इत्याह । तदेतत्सर्वं सम्यग्विवेचितं रघुवंशसञ्जीविन्यां \ldq{}दृढभक्तिरिति ज्येष्ठे\rdq{} इत्यत्र । तस्माद्दृढभक्तिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वेन नपुंसकत्वेन च रूपसिद्धिरस्तीति स्थितम् ॥ इत्थं महाकालनाथस्य सेवामकारमभिधाय पुनरपि \ldq{}नगरसञ्चाररप्रकारमाह\- गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामन्या कनकनिकषस्निग्धया दर्शयोवीं तोयोत्सर्ग स्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ 37॥ गच्छन्तीनामिति ॥ तत्रोज्जयिन्यां नक्तं रात्रौ रमणवसतिं प्रियभवनं प्रति गच्छतीनां योषिताम् । अभिसारिकाणामित्यर्थः । सूचिभिर्भेद्यैः । अतिसान्द्रैरित्यर्थः । तमोभी रुद्धालोके निरुद्धदृष्टिप्रसारे नरपतिपन्थे राजमार्गे कनकस्य निकषो निकष्यत इति व्युत्पत्त्या निकष उपलगतरेखा तस्येव स्निग्धं तेजोयस्यास्तया ॥ \ldq{}स्निग्धं तु मसृणे सान्द्रे रम्ये क्लिबे च तेजसि\rdq{} इति शब्दार्णवे ॥ सुदाम्नाद्रिणैकदिक्सौदामनी विद्युत् ॥ \ldq{}तेनैकदिक्\rdq{} इत्यण्प्रत्ययः ॥ मेघदूतम् । तयोर्वीं मार्गं दर्शय । किञ्च तोयोत्सर्ग स्तनिताभ्यां वृष्टिगर्जिताभ्यां मुखरः शब्दायमानो मा स्म भूः । कुतः । ता योषितो विक्लवा भीरवः । ततो दृष्टिगर्जिते न कार्ये इत्यर्थः ॥ नात्रतोयोत्सर्गसहितं स्तनितमिति विग्रहः । विशिष्टस्येव केवलस्तनितस्याप्यनिष्टत्वात् । न च द्वन्द्वपक्षेऽल्पाच्तरपूर्वनिपातशास्त्रविरोधः । \ldq{}लक्षण हेत्वोः क्रियायाः\rdq{} इति सूत्र एव विपरीत निर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनादिति ॥ तां कस्याञ्चिद्भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ 38॥ तामिति ॥ चिरं विलसनात्स्फुरणात्खिन्नं विद्युदेव कलत्रं यस्य स भवान्सुप्ताः पारावताः कलरवा यस्यां तस्यां विविक्तायामित्यर्थः ॥ \ldq{}पारावतः कलरवः कपोतः\rdq{} इत्यमरः ॥ जनसञ्चारस्तत्रासम्भावित एवेति भावः । कस्याञ्चिद्भवनवलभौ । गृहाच्छादनोपरिभाग इत्यर्थः ॥ \ldq{}आच्छादनं स्याद्वलभी गृहाणाम्\rdq{} इति हलायुधः ॥ तां रात्रिं नीत्वा सूर्ये दृष्टे सति । उदिते सतीत्यर्थः पुनरप्यध्वशेषं वाहयेत् । तथाहि सुहृदां मित्राणामभ्युपेताङ्गीकृतार्थस्य प्रयोजनस्य कृत्या क्रिया यैस्ते । अभ्युपेतसुहृदर्था इत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ \ldq{}कृत्या क्रियादेवतयोः कार्ये स्त्री कुपिते त्रिषु\rdq{} इति यादवः ॥ \ldq{}कृञः श च\rdq{} इति चकारात्क्यप् ॥ न मन्दायन्ते खलु न मन्दा भवन्ति हि । न विलम्बन्त इत्यर्थः ॥ \ldq{}लोहितादिडाज्भ्यः क्यष्\rdq{} इति क्यष् । \ldq{}वा क्यषः\rdq{} इत्यात्मनेपदम् ॥ तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्त्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ 39॥ तस्मिन्निति । तस्मिन्काले पूर्वोक्ते सूर्योदयकाले प्रणयिभिः प्रियतमैः खण्डितानां योषितां नायिका विशेषाणाम् ॥ \ldq{}ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता\rdq{} इति दशरूपके ॥ नयनसलिलं शान्तिं नेयं नेतव्यम् ॥ नयतिर्द्विकर्मकः ॥ अतो हेतोर्भानोर्वर्माशु शीघ्रं त्यज । तस्यावरको मा भूरित्यर्थः ॥ विपक्षेऽनिष्टमाचष्टे \-सोऽपि भानुः । नलान्यम्बुजानि यस्याः सन्तीति नलिनी पद्मिनी ॥ \ldq{}तृणेऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम्\rdq{} इति शब्दार्णवे ॥ तस्याः स्वकान्तायाः कमलं स्वकुसुममेव वदनं तस्मात्प्रालेयं हिममेवास्रमश्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । नलिन्याश्च भर्तुर्भानोर्देशान्तरे नलिन्यन्तरगमनात्खण्डितात्वमित्याशयः । ततस्त्वयि । करानंशून्रुणद्धीति कररुत् । क्विप् । तस्मिन्कररुधि सति । हस्तरोधिनि सतीति च गम्यते ॥ \ldq{}बलिहस्तांशवः कराः\rdq{} इत्यमरः ॥ अनल्पाभ्यसूयोऽधिकविद्वेषः स्यात् । प्रायेणेच्छाविशेषविघाताद्वेषो रोषविशेषश्च कामिनां भवतीति भावः । किं च \ldq{}आत्मानं चार्कमीशानं विष्णुं वा द्वेष्टि यो जनः । श्रेयांसि तस्य नश्यन्ति रौरवं च भवेद्ध्रुवम् ॥ \ldq{}इति निषेधात्कार्यहानिर्भविष्यतीति ध्वनिः ॥ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या\- न्मोघीकर्तुं चटुलशफरोद्दर्तनप्रेक्षितानि ॥ 40॥ गम्भीराया इति ॥ गम्भीरा नाम सरित् ॥ उदात्तनायिका च ध्वन्यते ॥ तस्याः प्रसन्नेऽनुरक्तत्वाद्दोषरहिते चेतसीव प्रसन्नेऽतिनिर्मले पयसि । प्रकृत्या स्वभावेनैव सुभगः सुन्दरः ॥ \ldq{}सुन्दरेऽधिकभाग्ये च दुर्दिनेतरवासरे । तुरीयांशे श्रीमति च सुभगः\rdq{} इति शब्दार्णवे ॥ ते तव छायाचासावात्मा च । सोऽपि प्रतिबिम्बशरीरं च प्रवेशं लप्स्यते । अपिशब्दात्मवेशमनिच्छोरपीति भावः । तस्माच्छायाद्वारापि प्रवेशावश्यम्भावित्वादस्या गम्भीरायाः । कुमुदवद्विशदानि धवलानि चटुलानि शीघ्राणि शफराणां मीनानामुद्वर्तनान्युलुण्ठनान्येव प्रेक्षितान्यवलोकनानि ॥ \ldq{}त्रिषु स्याच्चटुलं शीघ्रम्\rdq{} इति विश्वः ॥ एतावदेव गम्भीराया अनुरागलिङ्गम् । धैर्याद्धाष्टर्षात् । वैयात्यादिति यावत् । मोघीकर्तुं विफलीकर्तुं नार्हसि । नानुरक्ता विप्रलधव्येत्यर्थः ॥ धूर्तलक्षणं तु \- \ldq{}क्लिश्नाति नित्यं गमितां कामिनीमिति सुन्दरः । उपैत्यरक्तां यत्नेन रक्तां धूर्तों विमुञ्चति ॥ \ldq{}इति ॥ तस्याः किञ्चित्करधृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो वितजघनां को विहातुं समर्थः ॥ 41॥ तस्या इति ॥ हे सखे, प्राप्ता वानीरशाखा वतेसशाखा येन तत्तथोक्तमतएव किञ्चिदीषत्करधृतं हस्तावलम्बितमिव स्थितम् । मुक्तस्त्यक्तो रोधस्तटमेव नितम्बः कटिन तत्तथोक्तम् ॥ \ldq{}नितम्बः पश्चिमे श्रोणिभागेऽद्रिकटके कटौ\rdq{} इति यादवः ॥ नीलं कृष्णवर्णं तस्या गम्भीरायाः सलिलमेव वसनं नीत्वापनीय ॥ प्रस्थानसमये प्रेयसीवसनग्रहणं विरहतापविनोदनार्थमिति प्रसिद्धम् ॥ लम्बमानस्य पीतसलिलभराल्लम्बमानस्य । अन्यत्र जघनारूढस्य । ते तव प्रस्थानं प्रयाणं कथमपि कृच्छ्रेण भावि ॥ कृच्छ्रत्वे हेतुमाह \-ज्ञातेति ॥ ज्ञातास्वादोऽनु भूतरसः कः पुमान्विवृतं प्रकटीकृतं जघनं कटिस्तत्पूर्वभागो वा यस्यास्ताम् ॥ \ldq{}जघनं स्यात्कटौ पूर्वश्रोणिमागापरांशयोः\rdq{} इति यादवः ॥ विहातुं त्यक्तुं समर्थः । नकोऽपीत्यर्थः ॥ त्वन्निष्यन्दोच्छसितवसुधागन्धसम्पर्करम्यः स्रोतोरन्धध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ 42॥ त्वदिति ॥ त्वन्निष्यन्देन तव दृष्टयोच्छु सिताया उपबृंहिताया वसुधाया भूमेर्गन्धस्य सम्पर्केण रम्यः । सुरभिरित्यर्थः ॥ स्रोतः शब्देनेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते ॥ \ldq{}स्रोतोऽम्बुवेगेन्द्रिययोः\rdq{} इत्यमरः ॥ स्रोतोरन्ध्रेषु नासाग्रकुहरेषु यवनितं शब्दस्तेन सुभगं यथा तथा दन्तिभिर्गजैः पीयमानः । वसुधागन्धलोभादाघ्रायमाण इत्यर्थः । अनेन मान्द्यमुच्यते । काननेषु वनेषूदुम्बराणां जन्तुफलानाम् ॥ \ldq{}उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः\rdq{} इत्यमरः ॥ परिणमयिता परिपाकयिता ॥ \ldq{}मितां ह्रस्वः\rdq{} इति ह्रस्वः ॥ शीतो वायुः । देवपूर्वं देवशब्दपूर्वं गिरिम् । देवगिरिमित्यर्थः । उपजिगमिषोरुपगन्तुमिच्छाः ॥ गमेः सन्नन्तादुप्रत्ययः ॥ ते तव नीचैः शनैर्वास्यति । त्वां वीजयिष्यतीत्यर्थः ॥ सम्बन्धमात्रविवक्षायां षष्ठी ॥ \ldq{}देवपूर्वं गिरिम्\rdq{} इत्यत्र देवपूर्वत्वं गिरिशब्दस्य । न तु संज्ञिनस्तदर्थस्येति । संज्ञायाः संज्ञित्वाभावादवाच्यवचनं दोषमाहुरालङ्कारिकाः । तदुक्तमेकावल्यां \- \ldq{}यदवाच्यस्य वचनमवाच्यवचनं हि तत्\rdq{} इति ॥ समाधानं तु देवशब्दविशेषितेन गिरिशब्देन शब्दपरेण मेघोपगमनयोग्यो देवगिरिर्लक्ष्यत इति कथञ्चिसम्पाद्यम् ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर्नवशशिभृता वासवीनां चमूना\- मत्यादित्यं हुतवहमुखे सम्भृतं तद्धि तेजः ॥ 43॥ तत्रेति ॥ तत्र देवगिरौ नियता वसतिर्यस्य तम् । नित्यसन्निहितमित्यर्थः ॥ पुरा किल तारकाख्यासुरविजयसन्तुष्टः सुरप्रार्थनावशाद्भगवान्भवानीनन्दनः स्कन्दो नित्यमहमिह सह शिवाभ्यां वसामीत्युक्त्वा तत्र वसतीति प्रसिद्धिः ॥ स्कन्दं कुमारं स्वामिनम् । पुष्पाणां मेघः पुष्पमेघः । पुष्पमेघीकृतात्मा कामरूपत्वात्पुष्पवर्षुकमेघीकृतविग्रहः सन्व्योमगङ्गाजलार्द्रैः । पुष्पासारैः पुष्पसम्पातैः \ldq{}धारासम्पात आसारः\rdq{} इत्यमरः ॥ भवान्स्वयमेव स्त्रपयत्वभिषिञ्चतु । स्वयम्पूजाया उत्तमत्वादिति भावः ॥ तथा च शम्भुरहस्ये \- \ldq{}स्वयं यजति चेद्देवमुत्तमा सोदरात्मजैः । मध्यमा या यजेद्धृत्यैरधमा याजनक्रिया ॥ \ldq{} इति ॥ स्कन्दस्य पूज्यत्वसमर्थनेनार्थेनार्थान्तरं न्यस्यति रक्षेति ॥ तद्भगवान् । स्कन्द इत्यर्थः ॥ विधेयप्राधान्यानपुंसकनिर्देशः ॥ वासवस्येमा वासव्यः ॥ \ldq{}तस्येदमः\rdq{} इत्यण् ॥ तासां वासवीनामैन्द्रीणां चमूनां सेनानां रक्षया कारणेन । रक्षार्थमित्यर्थः ॥ षष्ठी हेतुप्रयोगे\rdq{} इति षष्ठी ॥ नवशशिभृता भगवता चन्द्रशेखरेण । वहतीति वहः ॥ पचाद्यच् ॥ हुतस्य वहो हुतवहो वह्निस्तस्य मुखे सम्भृतं सञ्चितं आदित्यमतिक्रान्तमत्यादित्यम् ॥ \ldq{}अत्यादयः क्रान्ताद्यर्थे द्वितीयया\rdq{} इति समासः ॥ तेजो हि साक्षाद्भगवतो हरस्यैव मूर्त्यन्तरमित्यर्थः । अतः पूज्यमिति भावः । मुखग्रहणं तु शुद्धत्वसूचनार्थम् । तदुक्तं शम्भुरहस्ये \- \ldq{}गवां पश्चाद्विजस्याङ्घ्रियोगिनां त्वत्कवेर्वचः । परं शुचितमं विद्यान्मुखं स्त्रीवह्निवाजिनाम् ॥ \ldq{}इति ॥ ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ 44॥ ज्योतिरिति ॥ ज्योतिषस्तेजसो लेखा राजयस्तासां बल्यं मण्डलं यस्यास्तीति तथोक्तम् । गलितं भ्रष्टम् । न तु लौल्यात्स्वयं छिन्नमिति भावः । यस्य मयूरस्य बर्हे पिच्छम् । \ldq{}पिच्छबर्हे नपुंसके\rdq{} इत्यमरः ॥ भवानी गौरी । पुत्रप्रेम्णा पुत्रस्नेहेन कुवलयस्य दलं पत्रं तत्प्रापि तद्योगि यथा तथा कर्णे करोति । दलेन सह धारयती\-त्यर्थः । यद्वा कुवलयस्य दलप्रापि दलभाजि दलार्हे कर्णं करोति ॥ क्लिबन्तात्सप्तमी ॥ दलं परिहृत्य तत्स्थाने बर्हे धत्त इत्यर्थः ॥ नाथस्तु \ldq{}कुवलयदलक्षेपि\rdq{} इति पाठमनुसृत्य \ldq{}क्षेपो निन्दापसारणं वा इति\rdq{} व्याख्यातवान् ॥ हरशशिरुचा हरशिरश्चन्द्रिकया धौतापाङ्गं स्वतोऽपि शौक्ल्यादतिधवलितनेत्रान्तम् ॥ \ldq{}अपाङ्गौ नेत्रयोरन्तौ\rdq{} इत्यमरः ॥ पावकस्याग्नेरपत्यं पावकिः स्कन्दः ॥ \ldq{}अत इञ्\rdq{} इति इञ् ॥ तस्य तं पूर्वोक्तं मयूरं पश्चात्पुष्पाभिषेचनानन्तरमद्रेर्देवगिरेः कर्तुः ॥ ग्रहणेन गुहासङ्क्रमणेन गुरुभिः । प्रतिध्वानमहद्भिरित्यर्थः । ॥ गजितैर्नर्तयेथा नृत्यं कारय । मार्दङ्गिकभावेन भगवन्तं कुमारमुपासस्वेति भावः ॥ \ldq{}नर्तयेथाः\rdq{} इत्यत्र \ldq{}अणावकर्मकाच्चित्तवत्कर्तृकात्\rdq{} इत्यात्मनेपदापवादः । \ldq{}निगरणचलनार्थेभ्यश्च\rdq{} इति परस्मैपदं न भवति तस्य न पादम्याङ्यमाङ्यसपरिमुहरु चिन्नृतिवदवसः\rdq{} इति प्रतिषेधात् ॥ आराध्यैनं शरवणभवं देवमुल्लङ्गिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्द्वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ 45॥ आराध्येति ॥ एनं पूर्वोक्तं शरा बाणतृणानि ॥ \ldq{}शरो बाणे बाणतृणे\rdq{} इति शब्दार्णवे ॥ तेषां वनं शरवणं \ldq{}प्रनिरन्तः शरे\-\rdq{} इत्यादिना णत्वम् । तत्र भवो जन्म यस्य तं शरवणभवम् ॥ \ldq{}अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः\rdq{} इति वामनः । अवर्ज्योऽगतिकत्वादाश्रयणीय इत्यर्थः ॥ देवं स्कन्दम् ॥ \ldq{}शरजन्मा षडाननः\rdq{} इत्यमरः ॥ आराध्योपास्य वीणिभिवणावद्भिः ॥ व्रीह्यादित्वादिनिः ॥ सिद्धद्वन्द्वैः सिद्धमिथुनैः । भगवन्तं स्कन्दमुपवीणयितुमागतैरिति भावः । जलकणभयात् । जलसेकस्य वीणाक्वणनप्रतिबन्धकत्वादिति भावः । मुक्तमार्गस्त्यक्तवर्मा सन्नुल्लङ्घिताध्वा । कियन्तमध्वानं गत इत्यर्थः । सुरभितनयानां गवामालम्भेन संज्ञपनेन जायत इति तथोक्ताम् । भुवि लोके स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपविशेषमापन्नां रन्तिदेवस्य दशपुरपतेर्महाराजस्य कीर्तिम् । चर्मण्वत्याख्यां नदीमित्यर्थः । मानविष्यन्सत्कारयिष्यन्व्यालम्बेथाः । आलम्ब्यावतरेरित्यर्थः ॥ पुरा किल राज्ञो रन्तिदेवस्य गवालम्भेष्वेकत्र सम्भृताद्रक्त निष्यन्दाच्चर्मराशेः काचिन्नदी सस्यन्दे । सा चर्मण्वतीत्याख्यायत इति ॥ त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी\- रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ 46॥ त्वयीति ॥ शार्ङ्गिणः कृष्णस्य वर्णस्य कान्तेश्चौरे वर्णचौरे । तत्तुल्यवर्ण इत्यर्थः । त्वयि जलमादातुमवनते सति पृथुमपि दूरत्वात्तनुं सूक्ष्मतया प्रतीयमानं तस्याः सिन्धोश्चर्मण्वत्याख्यायाः प्रवाहम् । गगने गतिर्येषां ते गगनगतयः खेचराः सिद्धगन्धर्वादयः ॥ अयमपि बहुव्रीहिः पूर्ववज्जन्माद्युत्तरपदेषु द्रष्टव्यः ॥ नूनं सत्यं दृष्टीरावर्ज्य नियम्यैकमेकयष्टिकं स्थूलो महान्मध्यो मध्यमणीभूत इन्द्रनीलो यस्य तं भुवो भूमेर्मुक्तागुणं मुक्ताहारमिव प्रेक्षिष्यन्ते ॥ अत्रात्यन्तनीलमेघसङ्गतस्य प्रवाहस्य भूकण्ठमुक्तागुणत्वेनोत्प्रेक्षणादुत्प्रेक्षैवेय मितीवशब्देन व्यज्यते । निरुक्तकारस्तु \ldq{}तत्र तत्रोपमा यत्र इवशब्दस्य दर्शनम्\rdq{} इतीवशब्ददर्शनादत्राप्युपमैवेति बभ्राम ॥ तार्मुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ 47॥ तामिति ॥ तां चर्मण्वतीमुत्तीर्य भ्रुवो लता इव भ्रूलताः । उपमितसमासः । तासां विभ्रमा विलासाः परिचिताः क्लृप्ता येषु तेषां पक्ष्माणि नेत्रलोमानि ॥ \ldq{}पक्ष्म सूत्रे च सूक्ष्मांशे किञ्जल्के नेत्र लोमनि\rdq{} इति विश्वः ॥ तेषामुत्क्षेपादुन्नमनाद्धेतोः । कृष्णाश्च ताः शाराश्च कृष्णशारा नीलशबलाः ॥ \ldq{}वर्णो वर्णेन\rdq{} इति समासः ॥ \ldq{}कृष्णरक्तसिताः शाराः\rdq{} इति यादवः । ततश्च शारशब्दादेव सिद्धे कार्ष्ण्ये पुनः कृष्णपदोपादानं कार्ष्ण्यप्राधान्यार्थम् । रक्तत्वं तु न विवक्षितमुपमानानुसारात्तस्य स्वा भाविकस्य स्त्रीनेत्रेषु सामुद्रिकविरोधादितरस्याप्रसङ्गात् । क्वचिद्भावकथनं तूपपत्तिविषयम् ॥ उपरि विलसन्त्यः कृष्णशाराः प्रभा येषां तेषाम् । कुन्दानि माध्यकुसुमानि ॥ \ldq{}माध्यं कुन्दम्\rdq{} इत्यमरः । तेषां क्षेप इतस्ततश्चलनं तस्यानुग अनुसारिणो ये मधुकरास्तेषां श्रियं मुष्णन्तीति तथोक्तानाम् । क्षिप्यमाणकुन्दानुविधायिमधुकर कल्पानामित्यर्थः । दशपुरं रन्तिदेवस्य नगरं तस्य वध्वः स्त्रियः ॥ \ldq{}वधूर्जाया स्नुषा स्त्री च इत्यमरः ॥ तासां नेत्रकौतूहलानां नेत्राभिलाषाणाम् । साभिलाषदृष्टीनामित्यर्थः । आत्मबिम्बं स्वमूर्ति पात्रीकुर्वन्विषयीकुर्वन्त्रज गच्छ ॥ ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां सितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ 48॥ ब्रह्मावर्तमिति ॥ अथानन्तरं ब्रह्मावर्त नाम जनपदं देशम् ॥ अत्र मनुः \- \ldq{}सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ \ldq{}इति ॥ छाययानातपमण्डलेन गाहमानः प्रविशन्न तु स्वरूपेण ! पीठक्षेत्राश्रमादीनि परिवृत्यान्यतो व्रजेत्\rdq{} इति वचनात् । क्षत्रप्रधनपिशुनम् । अद्यापि शिरःकपालादिमत्तया कुरुपाण्डवयुद्धसूचकमित्यर्थः ॥ \ldq{}युद्धमायोधनं जन्यं मधनं प्रविदारणम्\rdq{} इत्यमरः ॥ तत्मसिद्धं कुरूणामिदं कौरवं क्षेत्रं भजेथाः । कुरुक्षेत्रं व्रजेत्यर्थः गाण्ड्यस्यास्तीति गाण्डीवं धनुर्विशेषः ॥ संज्ञायाम्\rdq{} इति मत्वर्थीयो वप्रत्ययः ॥ \ldq{}गाण्ड्यजगा\-\rdq{} कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ\rdq{} इत्यमरः ॥ तद्धनुर्यस्य स गाण्डीवधन्वाऽर्जुनः ॥ \ldq{}वा संज्ञायाम्\rdq{} इत्यनङादेशः ॥ सितशरशतैर्निशितबाणसहसै राजन्यानां राज्ञां मुखानि धाराणामुदकधाराणां पातैः कमलानि त्वमिवाभ्यवर्षदभिमुखं दृष्टवान् । शरवर्षेण शिरांसि विच्छेदेत्यर्थः ॥ हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामभिगममपां सौम्य सारस्वतीना\- मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ 49॥ हित्वेति ॥ बन्धुप्रीत्या कुरुपाण्डवस्नेहेन । न तु भयेन । समरविमुखो युद्धनिःस्पृहः । लाङ्गलमस्यास्तीति लाङ्गली हलधरः । अभिमतरसामभीष्टस्वादां तथा रेवत्याः स्वप्रियाया लोचने एवाङ्कः प्रतिबिम्बितत्वाच्चिह्नं यस्यास्तां हालां सुराम् ॥ \ldq{}सुरा हलिप्रिया हाला\rdq{} इत्यमरः ॥ \ldq{}अभिप्रयुक्तं देशभाषापदमित्यत्र सूत्रे हालेति देशमाषापदमप्यतीव कविप्रयोगात्साधु\rdq{} इत्युदाजहार वामनः ॥ हित्वा त्यक्त्वा । दुस्त्यजामपीति भावः । याः सारस्वती\-अपः सिषेवे । हे सौम्य सुभग, त्वं तासां सरस्वत्या नद्या इमाः सारस्वत्यस्तासामभिगमं सेवां कृत्वान्तोऽन्तरात्मनि शुद्धो निर्मलो निर्दोषो भविता ॥ \ldq{}ण्वुल्तृचौ\rdq{} इति तृच् ॥ अपि सद्य एव पूतो भविष्यसीत्यर्थः ॥ \ldq{}वर्तमानसामीप्ये वर्तमानवद्वा\rdq{} इति वर्तमानप्रत्ययः ॥ वर्णमाश्रेण वर्णेनैव कृष्णः श्यामः । न तु पापेनेत्यर्थः । अन्तः शुद्धिरेव सम्पाद्या न तु बाह्या । बहिःशुद्धोऽपि सूतवधप्रायश्चित्तार्थं सारस्वतसलिलसेवी तत्र भगवान्बलभद्र एव निदर्शनम् । अतो भवतापि सरस्वती सर्वथा सेवितव्येति भावः ॥ तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां जह्नो कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ 50॥ तस्मादिति ॥ तस्मात्कुरुक्षेत्रात्कनखलस्याद्रेः समीपेऽनुकनखलम् ॥ \ldq{}अनुर्यत्समया\rdq{} इत्यव्ययीभावः ॥ शैलराजाद्धिमवतोऽवतीर्णा सगरतनयानां स्वर्गसोपानपङ्किम् । स्वर्गप्राप्तिसाधनभूतामित्यर्थः । जह्नोर्नाम राज्ञः कन्यां जाह्नवीं गच्छेर्गच्छ ॥ विध्यर्थे लिङ् ॥ या जाह्नवी गौर्या वक्त्रे या भ्रुकुटिरचना सापत्न्यरोषादद्भ्रूभङ्गकरणं तां फेर्नैर्विहस्यावहस्येव ॥ धावल्यात्फेनानां हासत्वनोत्प्रेक्षा ॥ इन्दौ शिरोमाणिक्यभूते लग्ना ऊर्मय एव हस्ता यस्याः सेन्दुलग्नोमिंहस्ता सती शम्भोः केशग्रहणमकरोत् । यथा काचित्प्रौढा नायिका सपत्नीमसहमाना स्ववाल्लभ्यं प्रकटयन्ती स्वभर्तारं सह शिरोरत्नेन केशेष्वाकर्षति तद्वदिति भावः ॥ इदं च पुरा किल भगीरथमार्थनया भगवतीं गगनपथात्पतन्तीं गङ्गां गङ्गाधरो जटाजूटेन जाति कथामुपजीव्योक्तम् ॥ तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कथेस्तिर्यगम्भः । संसर्पत्या सपदि भवतः स्रोतसि च्छाययासौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ 51॥ तस्या इति ॥ सुरगज इव कश्चिद्दिग्गज इव व्योम्नि पश्चादर्थं पश्चार्धम् । पश्चिमार्धमित्यर्थः ॥ पृषोदरादित्वात्साधुः ॥ तेन लम्बत इति पश्चार्धलम्बी सन्पश्चार्धभागेन व्योम्नि स्थित्वा । पूर्वार्धेन जलोन्मुख इत्यर्थः । अच्छ स्फटिकविशदं निर्मलस्फटिकावदातं तस्या गङ्गाया अम्भस्तिर्यक्तिरश्चीनं यथा तथा पातुं त्वं तर्कयेविचारयेश्चेत् । सपदि स्रोतसि प्रवाहे संसर्पन्त्या सङ्क्रामन्त्या भवतश्छायया प्रतिबिम्बेनासौ गङ्गास्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनासङ्गमो यया सा तथाभूतेवाभिरामा स्यात् ॥ आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां शुभ्रत्रिनयनषोखातपङ्कोपमेयाम् ॥ 52॥ आसीनानामिति ॥ आसीनानामुपविष्टानां मृगाणां कस्तूरिकामृगाणाम् ॥ अन्यथा नाभिगन्धानुपपत्तेः ॥ नाभिगन्धैः कस्तूरीगन्धैस्तेषां तदुद्भवत्वात् । अत एव मृगगनाभिसंज्ञा च ॥ \ldq{}मृगनाभिर्मृगमदः कस्तूरी च\rdq{} इत्यमरः ॥ अथवा नाभयः कस्तूर्यः ॥ \ldq{}नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः\rdq{} इति विश्वः ॥ तासां गन्धैः सुरभिताः सुरभीकृताः शिला यस्य तं तस्या गङ्गाया एव प्रभवत्यस्मादिति प्रभवः कारणम् । तुषारैगौरं सितम् ॥ अवदातः सितो गौरः इत्यमरः ॥ अचलं प्राप्य । विनीयतेऽनेनेति विनयनम् ॥ करणे ल्युट् ॥ अध्वश्रमस्य विनयनेऽपनोदके तस्य हिमाद्रेः शृङ्गे निषण्णः सन् । शुभ्रो यस्त्रिनयनस्य त्र्यम्बकस्य वृषो वृषभः ॥ \ldq{}सुकृते वृषभे वृषः\rdq{} इत्यमरः ॥ तेनोत्खातेन विदारितेन पङ्केन सहो पमेयामुपमातुमर्हा शोभां वक्ष्यसि वोढासि ॥ वहतेऌट् ॥ \ldq{}त्रिनयन\-\rdq{} इत्यत्र \ldq{}पूर्वपदात्संज्ञायामगः\rdq{} इति णत्वं न भवति \ldq{}क्षुभ्रादिषु च\rdq{} इति निषेधात् ॥ तस्याः प्रभवमित्यादिना हिमाद्रौ मेवस्य वैवाहिको गृहविहारो ध्वन्यते ॥ तं चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्रै\- रापन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ॥ 53॥ तमिति ॥ वायौ वनवाते सरति वाति सति सरलानां देवदारुद्रुमाणां स्कन्धाः प्रदेशविशेषाः ॥ \ldq{}अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधेस्तरोः\rdq{} इत्यमरः ॥ तेषां सङ्घट्टनेन सङ्घर्षगेन जन्म यस्य स तथोक्तः ॥ जन्मोत्तरपदत्वाद्वचधिकरणोऽपि बहुव्रीहिः साधुरित्यक्तम् ॥ उल्काभिः स्फुलिङ्गैः क्षपिता निर्दग्धाश्वमरीणां बालभाराः केशसमूहा येन । दव एवाग्निर्दवाग्निर्वनवह्निः ॥ \ldq{}वने च वनवह्नौ च दवो दाव इतीष्यते\rdq{} इति यादवः ॥ तं हिमाद्रिं बाधेत चेत्पीडयेद्यदि । एनं दवाग्निं वारिधारासहस्रैः शमयितुमर्हसि ॥ युक्तं चैतदित्याह \-उत्तमानाम्महतां सम्पदः समृद्धय आपन्नानामार्तनामार्तिप्रशमनमापनिवारणमेव फलं प्रयोजनं यासां तास्तथोक्ता हि । अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥ ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् । तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ 54॥ य इति ॥ तस्मिन्हिमाद्रौ संरम्भः कोपः ॥ \ldq{}संरम्भः सङ्क्रमे कोपे\rdq{} इति शब्दार्णवे ॥ तेनोत्पतन उत्प्लवने रभसो वेगो येषां ते तथोक्ताः ॥ \ldq{}रमसो वेगहर्षयोः\rdq{} इत्यमरः ॥ ये शरभा अष्टापद मृगविशेषाः ॥ शरभः शलभे चाष्टापदे प्रोक्तो मृगान्तरे\rdq{} इति विश्वः ॥ मुक्तोऽध्वा शरभोत्प्लवनमार्गों येन तं भवन्तं सपदि स्वाङ्गभङ्गाय लङ्घयेयुः ॥ सम्भावनायां लिङ् ॥ भवतोऽतिदूरत्वात्स्वाङ्गभङ्गाविरिक्तं फलं नास्ति लङ्घनस्येत्यर्थः । तान् शरभांस्तुमुलाः सङ्कुलाः करका वर्षोपलाः ॥ \ldq{}वर्षो पलस्तु करका\rdq{} इत्यमरः ॥ तासां वृष्टिस्तस्याः पातेनावकीर्णान्विक्षिप्तान्कुर्वीथाः कुरुष्व ॥ विध्यर्थे लिङ् ॥ क्षुद्रोऽप्यधिक्षिपन्प्रतिपक्षः सद्यः प्रतिक्षेप्तव्य इति भावः । तथाहि निष्फलायम्भरत्नाः आरम्भन्त इत्यारम्भाः कर्माणि तेषु यत्न उद्योगः स निष्पलो येषां ते तथोक्ताः । निष्कर्मोपक्रमा इत्यर्थः । अतः के वा परिभवपदं तिरस्कारपदं नं स्युर्न भवन्ति सर्व एव भवन्तीत्यर्थः ॥ यदत्र \ldq{}घनो पलस्तु करके\rdq{} इति यादववचनात्करकशब्दस्य नियतपुंलिङ्गताभिप्रायेण \ldq{}करकाणामावृष्टिः\rdq{} इति केषाञ्चिद्व्याख्यानं तदन्ये नानुमन्यन्ते । \ldq{}वर्षोपलस्तु करका इत्यमरवचन व्याख्याने क्षरिस्वामिना । \ldq{}कमण्डलौ च करकः सुगते च विनायके\rdq{} इति नानार्थे पुंस्यपि वक्ष्यतीति वदतोभयलिङ्गताप्रकाशनात् । यादवस्य तु पुंलिङ्गताविधाने तात्पर्यं न तु स्त्रीलिङ्गतानिषेध इति न तद्विरोधोऽपि । \ldq{}करकस्तु करञ्के स्याद्दाडिमे च कमण्डलौ । पक्षिभेदे करे चापि करका च घनोपले\rdq{} इति विश्वप्रका शवचने तूभयलिङ्गता व्यक्तैवेति न कुत्रापि विरोधवार्ता । अत एव रुद्रः\-`वर्षोपलस्तु करका करकोऽपि च दृश्यते\rdq{} इति ॥ तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः शश्वत्सिद्धै परिचितबलिं भक्तिनम्रः परीयाः । यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः सङ्कल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ 55॥ तत्रेति ॥ तत्र हिमाद्रौ द्रुषदि कस्यांविच्छिलायां व्यक्तं प्रकटं शश्वत्सदा सिद्धयोगिभिः ॥ \ldq{}सिद्धिर्निष्पत्तियोगयोः\rdq{} इति विश्वः ॥ उपचितबलि रचितपूजाविधिम् ॥ \ldq{}बलिः पूजोपहारयोः\rdq{} इति यादवः ॥ अर्धश्चासाबिन्दुश्चेत्यर्धेन्दुः ॥ \ldq{}अर्धः खण्डे sameM.ashake\rdq{} इति विश्वः ॥ स मौलौ यस्य तस्येश्वरस्य चरणन्यासं पादविन्यासम् । भक्तिः पूज्येष्वनुरागस्तया नम्रः सन्परीयाः प्रदक्षिणं कुरु ॥ परिपूर्वादिणो लिङ् ॥ यस्मिन्पादन्यासे दृष्टे सत्युद्भूतपापा निरस्तकल्मषाः सन्तः श्रद्दधाना विश्वसन्तः पुरुषाः । श्रद्धा विश्वासः । आस्तिक्य बुद्धिरिति यावत् । \ldq{}श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या\rdq{} इति श्रत्पूर्वाद्दधातेः शानच् ॥ करणस्य क्षेत्रस्थ विगमादूर्ध्वं देहत्यागानन्तरम् ॥ \ldq{}करणं साधकतमं क्षेत्रगात्रेन्द्रियेषु च इत्यमरः ॥ स्थिरं शाश्वतं गणानां प्रमथानां पदं स्थानम् ॥ \ldq{}गणाः प्रमथसङ्ख्यौघाः\rdq{} इति वैजयन्ती । तस्य प्राप्तये सङ्कपन्ते समर्थ भवन्ति ॥ क्लृप्तेः पर्याप्तिवचनस्यालमर्थत्वात्तद्योगे \ldq{}नमःस्वस्ति\-\rdq{} इत्यादिना चतुर्थी ॥ \ldq{}अलमिति पर्याप्त्यर्थग्रहणम्\rdq{} इति भाष्यकारः ॥ व्यक्तं व्यञ्जयामास शिवः श्रीचरणद्वयम् ॥ हिमाद्रौ शाम्भवादीनां सिद्धये सर्वकर्मणाम् ॥ दृष्ट्वा श्रीचरणन्यासं साधकः स्थितये तनुम् ॥ इच्छाधीनशरीरो हि विचरेच्च जगत्त्रयम् ॥ \ldq{}इति शम्भुरहस्ये ॥ शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संसक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः । निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात् सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ 56॥ शब्दायन्त इति ॥ हे मेघ, अनिलैः पूर्यमाणाः कीचका वेणुविशेषाः ॥ \ldq{}वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः\rdq{} इत्यमरः । \ldq{}कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे\rdq{} इति विश्वः ॥ मधुरं श्रुतिसुखं यथा तथा शब्दायन्ते शं कुर्वन्ति । स्वनन्तीत्यर्थः ॥ शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे\rdq{} इत्यादिना क्यङ् ॥ अनेन वंशवाद्य सम्पत्तिरुक्ता । संसक्ताभिः संयुक्ताभिर्वंशवाद्यानुषक्ताभिर्वा ॥ \ldq{}संरक्ताभिः\rdq{} इति पाठे संरक्तकण्ठीभिरित्यर्थः ॥ किन्नरीभिः किन्नरस्त्रीभिः । त्रयाणां पुराणां समाहारस्त्रिपुरम् ॥ तद्धितार्थोत्तरपद\-\rdq{} इति समासः । पात्रादित्वान्नपुंसकत्वम् ॥ तस्य विजयो गीयते । कन्दरेषु दरीषु ॥ \ldq{}दरी तु कन्दरो वा स्त्री\rdq{} इत्यमरः ॥ ते तव निर्ह्रादो मुरजे वाद्यभेदे ध्वनिरिव । मुरजध्वनिरिवेत्यर्थः । स्याच्चेत्तार्हि तत्र चरणसमीपे पशुपतेर्नित्यसन्निहितस्य शिवस्य सङ्गीतम् ॥ \ldq{}तौर्यत्रिकं तु सङ्गीतं न्यायारम्भे प्रसिद्धके । तूर्याणां त्रितये च\rdq{} इति शब्दार्णवे ॥ तदेवार्थः सङ्गीतार्थः सङ्गीतवस्तु ॥ \ldq{}अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु\rdq{} इत्यमरः ॥ समग्रः सम्पूर्णो भावी ननु भविष्यति खलु ॥ भविष्यति गम्यादयः\rdq{} इति भविष्यदर्थे णिनिः ॥ प्रालेयादेरुपतमतिक्रम्य तांस्तान्न्विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्धम् । तेनोदीचीं दिशमनुसरे स्तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ 57॥ प्रालेयेति ॥ प्रालेयाद्रेर्हिमाद्रेरुपतरं तटसमीपे ॥ \ldq{}अव्ययं विभक्ति \- \ldq{}इत्यादिना समीपार्थेऽव्ययीभावः ॥ ताम् । स्तान् ॥ विप्सायां द्विरुक्तिः ॥ विशेषान्द्रष्टव्यर्थान् ॥ \ldq{}विशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि\rdq{} इति शब्दार्णवे ॥ अतिक्रम्यानुसरेर्गच्छेरित्यनागतेन सम्बन्धः ॥ हंसानां द्वारं हंसद्वारम् ॥ मानसप्रस्थायिनो हंसाः क्रौञ्चरन्ध्रेण सञ्चरन्ते इत्यागमः ॥ भृगुपतेर्जामदग्न्यस्य यशोवर्त्म । यशःप्रवृत्तिकारणमित्यर्थः । यत्क्रौञ्चस्याद्रे रन्ध्रमस्ति तेन क्रौञ्चबिलेन बलेदैत्यस्य नियमने बन्धनेऽभ्युद्यवस्य प्रवृत्तस्य विष्णोर्व्यापकस्य त्रिविक्रमस्य श्यामः कृष्णवर्णः पाद इव तिर्यगायामेन क्षिप्रवेशनार्थं तिरश्चीनदैर्घ्येण शोभत इति तथाविधः सन्नुदीचीमुत्तरां दिशमनुसरेरनुगच्छ ॥ पुरा किल भगवतो देवाद्धूर्जटेर्धनुरुपनिषदमधीयानेन भृगुनन्दनेन स्कन्धस्य स्पर्धया क्रौञ्चशिखरिणमतिनिशितविशिखमुखेन हेलया मृत्पिण्डभेदं भित्त्वा तत एव क्रौञ्चक्रोडादेव सद्यः समुज्जृम्भिते कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगज्जालमाप्लावितमिति कथा श्रूयते ॥ गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । शृङ्गोच्छ्रायैः कुमुदविशदेर्यो वितत्य स्थितः खं राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ 58॥ गत्वेति ॥ क्रौञ्चबिलनिर्गमनानन्तरमूर्ध्वं च गत्वा दशमुखस्य रावणस्य भुजैर्बाहुभिरुच्छ्वासिता विश्लेषिताः प्रस्थानां सानूनां सङ्घयो यस्य तस्य ॥ एतेन नयनकौ तुकसद्भाव उक्तः ॥ त्रिर्दशपरिमाणमेषामस्तीति त्रिदशाः ॥ \ldq{}सङ्ख्ययाव्यया\-\rdq{} इत्यादिना बहुव्रीहिः । \ldq{}बहुव्रीहौ सङ्ख्यये डच्\-\rdq{} इत्यादिना समासान्तो डजिति क्षीरस्वामी ॥ त्रिदशानां देवानां वनितास्तासां दर्पणस्य ॥ कैलासस्य स्फटिकत्वाद्रजतत्वाद्वा बिम्बग्राहित्वेनेदमुक्तम् ॥ कैलासस्यातिथिः स्याः । यः कैलासः कुमुदविशदैर्मिर्मलैः शृङ्गाणामुच्छ्रायैरौन्नत्यैः खमाकाशं वितत्य व्याप्य प्रतिदिनं दिने दिने राशीभूतस्त्र्यम्बकस्य त्रिलोचनस्याट्ट्सोऽतिहास इव स्थितः ॥ \ldq{}अट्टावतिशयक्षौमौ\rdq{} इति यादवः ॥ धावल्याद्धासत्वेनोत्प्रेक्षा । हासादीनां धावल्यं कविसमयसिद्धम् ॥ उत्पश्यामि त्वयि तटगते स्निग्धानाञ्जनाभे सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य । शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री\- मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ 59॥ उत्पश्यामीति ॥ स्निग्धं मसृणं भिन्नं मर्दितं च यदञ्जनं कज्जलं तस्यामेवाभा यस्य तस्मिंस्त्वयि तटगते सानुं गते सति सद्यः कृत्तस्य छिन्नस्य द्विरददशनस्य गजदन्तस्य छेदवद्भौरस्य धवलस्य तस्याद्रेः कैलासस्य मेचके श्यामले ॥ \ldq{}कृष्णे नीलासितश्यामकालश्वामलमेचकाः\rdq{} इत्यमरः ॥ वाससि वस्त्रेऽसन्यस्ते सति हलभृतो बलभद्रस्येव स्तिमिताभ्यां नयनाभ्यां प्रेक्षणीयां शोभां भवित्रीं भाविनीमुत्पश्यामि । शोभा भविष्यतीति तर्कयामीत्यर्थः ॥ श्रोती पूर्णोपमालङ्कारः ॥ हित्वा तस्मिन्भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विचरेत्पादचारेण गौरी भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ 60॥ हित्वेति ॥ तस्मिन्क्रीडाशैले कैलासे ॥ \ldq{}कैलासः कनकाद्रिश्च मन्दरो गन्धमादनः । क्रीडार्थं निर्मिताः शम्भोदेवैः क्रीडाद्रयोऽभवन् ॥ \ldq{}इति शम्भुरहस्ये । शम्भुना शिवेन भुजग एव वलयः कङ्कणं हित्वा गौर्या भीरुत्वात्य क्त्वा दत्तहस्ता सती गौरी पादचारेण विचरेद्यदि तर्ह्य पुरोगतस्तथा स्तम्भितो घनीभावं प्रापितोऽन्तर्जलस्यौः प्रवाहो यस्य स तथाभूतः । भङ्गीनां पर्वणां भक्त्या रचनया विरचितवपुः कल्पितशरीरः सन् । मणीनां तटं मणितटं तस्यारोहणाय सोपानत्वं कुरु । सोपानभावं भजेत्यर्थः ॥ तत्रावश्यं वलयकुलिशोदट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्या\- क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाय येस्ताः ॥ 61॥ तत्रेति । तत्र कैलासेऽवश्यं सर्वथा सुरयुवतयो वलयकुलिशानि कङ्कणकोटयः ॥ शतकोटिवाचिना कुलिशशब्देन कोटिमात्रं लक्ष्यते ॥ तैरुद्धट्टनानि प्रहारास्तैरुद्रीर्णमुत्सृष्टं तोयं येन तं त्वां यन्त्रेषु धारा यन्त्रधारास्तासां गृहत्वं कृत्रिमधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति ॥ हे सखे मित्र, घर्मे निदाघे लब्धस्य ॥ घर्मलब्धत्वं चास्य देवभूमिषु सर्वदा सर्वर्तुसमाहारात्प्राथमिक मेघत्वाद्वा । यथोक्तं \ldq{}आषाढस्य प्रथम\-\rdq{} इति ॥ तव ताभ्यः सुरयुवतिभ्यो मोक्षो न स्याद्यदि तदा क्रीडालोलाः क्रीडासक्ताः । प्रमत्ता इत्यर्थः । ताः सुरयुवतीः श्रवणपरुषैः कर्णकटुभिर्गर्जितैः करणैर्भाययेस्त्रासयेः । अत्र हेतुभयाभावादात्मनेपदं षुगागमश्च न ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन्कामं क्षणमुखपटप्रीतिमैरावतस्य । धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वात\- र्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ 62॥ हेमेति ॥ हे जलद, हेमाम्भोजानां प्रसवि जनकम् ॥ \ldq{}जिदृक्षि\-\rdq{} इत्यादिनेनिप्रत्ययः ॥ मानसस्य सरसः सलिलमाददानः । पिबन्नित्यर्थः । तथैरावतस्येन्द्रगजस्य । कामचारित्वाद्वा शिवसेवार्थमिन्द्रागमनाद्वा समागतस्येति भावः । क्षणे जलादानकाले मुखे पटेन या प्रीतिस्तां कुर्वन् । तथा कल्पद्रुमाणां किसलयानि पल्लवभूतान्यंशुकानि सूक्ष्मवस्त्राणीव ॥ \ldq{}अंशुकं वस्त्रभात्रे स्यात्परिधानोत्तरीययोः । सूक्ष्मवस्त्रे नाऽतिदीप्तौ\rdq{} इति शब्दार्णवे ॥ वातैर्मेववातैर्धुन्वन् । नाना बहुविधाश्चेष्टास्तोयपानादयो येषु तैर्ललितैः क्रीडितैः ॥ \ldq{}ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदागारे क्रीडिते जातपल्लवे\rdq{} इति शब्दार्णवे ॥ तं नगेन्द्रं कैलासं कामं यथेष्टं निर्विशेः समुपभुङ्क्ष्व ॥ \ldq{}निर्देशो भृतिभोगयोः\rdq{} इत्यमरः । यथेच्छविहारो मित्रगृहेषु मैत्र्याः फलम् । सहजमित्रं च ते कैलासः । मेघपर्वतयोरब्जसूर्ययोरब्धिचन्द्रयोः शिखिजीमूतयोः समीराग्ज्योर्मित्रता स्वयमिति भावः ॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ 63॥ तस्येति ॥ प्रणयिनः प्रियतमस्येव तस्य कैलास स्यो त्सङ्ग ऊर्ध्वभागे कटौ च ॥ \ldq{}उत्सङ्गो मुक्तसंयोगे सक्थन्यूर्ध्वतलेऽपि च\rdq{} इति मालतीमालायाम् ॥ गङ्गा दुकूलम शुभ्रवस्त्रमिवेत्युपमितसमासः ॥ \ldq{}दुकूलं सूक्ष्म वस्त्रेस्यादुत्तरीये सितांशुके\rdq{} इति शब्दार्णवे ॥ अन्यत्र तु गङ्गैव दुकूलम् ॥ तत्स्रस्तं यस्यास्तां तथोक्तामलकां कु बेरनगरीं दृष्ट्वा । कामिनीमिवेति शेषः । हे कामचारिन्, त्वं पुनस्त्वं तु न ज्ञास्यस इति न । किं तु ज्ञास्यस एवेत्यर्थः ॥ कामचारिणस्ते पूर्वमपि बहुकृत्वो दर्शन सम्भावादज्ञानमसम्भावितमेवेति निश्चयार्थं नञ्द्वयप्रयोगः । taduktam"smR^itinishchayasid.hdhyartheShu नद्वयप्रयोगः\rdq{} इति ॥ उच्चै रुन्नतानि विमानानि सप्तभूमिकभवनानि यस्यां सा ॥ \ldq{}विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि\rdq{} इति यादवः ॥ मेघसंवाहनस्थानसूचनार्थमिदं विशेषणम् ॥ अन्यत्र विमाना निष्कोपा या अलका । वो युष्माकं काले । मेघकाल इत्यर्थः ॥ कालस्य सर्वमेघसाधारण्याद्व इति बहुवचनम् ॥ सलिलमुद्गिरतीति सलिलोद्गारम् । स्रवत्सलिलधारामित्यर्थः ॥ अभ्रवृन्दं मेघकदम्बकं कामिनी स्त्री मुक्ताजालैमौक्तिकसरैर्ग्रथितं प्रत्युप्तम् ॥ \ldq{}पुंश्चल्या मौक्तिके मुक्ता\rdq{} इति यादवः ॥ अलकमिव चूर्णकुन्तलानीव ॥ जातावे कवचनम् ॥ \ldq{}अलकाश्चूर्णकुन्तलाः\rdq{} इत्यमरः ॥ वहति बिभर्ति ॥ अत्र कैलासस्यानुकूलनायकत्व मलकायाश्च स्वाधीनपतिकाख्यनायिकात्वं ध्वन्यते । \ldq{}एकायत्तोऽनुकूलः स्यात्\rdq{} इति । \ldq{}प्रियोपलालिता नित्यं स्वाधीनपतिका मता इति च लक्षयन्ति । उदाहरन्ति च \- लालयन्नलकप्रान्तान्रचयन्पत्रमञ्जरीन् । एकां विनोदयन्कान्तां छायावदनुवर्तते ॥ \ldq{}इति ॥ इति श्रीमहोपाध्याय मल्लिनाथसूरिविरचितया सञ्जीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूते काव्ये पूर्वमेघः समाप्तः . \section{meghadUtaM uttarameghaH} विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः सङ्गिताय प्रहतमुरजाः स्निग्धगम्भीर घोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः\- प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ 1॥ विद्युत्वन्तमिति ॥ यत्रालकायां ललिता रम्या वनिताः स्त्रियो येषु ते । सह चित्रैर्वर्तन्त इति सचित्राः ॥ \ldq{}आलेख्याश्चर्ययोश्चित्रम्\rdq{} इत्यमरः ॥ \ldq{}तेन सहेति तुल्ययोगे\rdq{} इति बहुव्रीहिः । \ldq{}वोपसर्जनस्य\rdq{} इति सहशब्दस्य समासः ॥ सङ्गीताय तौर्यत्रिकाय प्रहतमुरजास्ताडितमृदङ्गाः ॥ \ldq{}मुरजा तु मृदङ्गे स्याङ्कक्कामुरजयोरपि\rdq{} इति शब्दार्णवे ॥ मणिमया मणिविकारा भुवो येषु । अभ्रं लिहन्तीत्यभ्रंलिहान्यभ्रं कषाणि ॥ \ldq{}वहाभ्रे लिहः\rdq{} इति खश्प्रत्ययः । \ldq{}अरुर्द्विष\-\rdq{} इत्यादिना मुमागमः ॥ अग्राणि शिखराणि येषां ते तथोक्ताः । अतितुङ्गा इत्यर्थः । प्रासादा देवगृहाणि ॥ \ldq{}प्रासादो देवभूभुजाम्\rdq{} इत्यमरः ॥ विद्युतोऽस्य सन्तीति विद्युत्वन्तम् । सेन्द्रचापमिन्द्रचापवन्तम् । स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् । अन्तरन्तर्गतं तोयं यस्य तम् । तुङ्गमुन्नतं त्वां तैस्तैर्विशेषैर्ललितवनितत्वादिधर्मैस्तुलयितुं समीकर्तुमलं पर्याप्ताः ॥ \ldq{}अलं भूषणपर्याप्तिशक्तिवारणवाचकम्\rdq{} इत्यमरः ॥ अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युद्वनितादीनां यथासङ्ख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति । बिम्बप्रतिबिम्बभावेनेयं पर्णोपमा । वस्ततो भिन्नयोः परस्परसादृश्यादभिन्नयोरुपमानोपमेयधर्मयोः पृथगुपादानाद्विम्बप्रतिबिम्बभावः ॥ सम्प्रति सर्वदा सर्वर्तुसम्पत्तिमाह\- हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः । चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ 2॥ हस्त इति ॥ यत्रालकायां वधूनां स्त्रीणां हस्ते लीलार्थं कमलं लीलाकमलम् ॥ शरल्लिङ्गमेतत् । तदुक्तम्\-`शरत्पङ्कजलक्षणा\rdq{} इति ॥ अलके कुन्तले ॥ जातावेकवचनम् ॥ अलकेष्वित्यर्थः । बालकुन्दैः प्रत्यग्रमाघ्यकुसुमैरनुविद्धम् । अनुवेध ग्रन्थनम् ॥ नपुंसके भावे क्तः ॥ यद्यपि कुन्दानां शैशिरत्वमस्ति \ldq{}माघ्यं कुन्दम्\rdq{} इत्यभिधानात्तथापि हेमन्ते प्रादुर्भावः शिशिरे प्रौढत्वमिति व्यवस्थाभेदेन हेमन्तकार्यत्वमित्याशयेन बालेति विशेषणम् ॥ \ldq{}अलकम्\rdq{} इति प्रथमान्तपाठे सप्तमी प्रक्रम भङ्गः स्यात् । नाथस्तु नियतपुंलिङ्गताहानिश्चेइति दोषान्तरमाह । तदसत् । \ldq{}स्वभाववक्राण्यलकानि तासां\rdq{} | \ldq{}निर्धूतान्यलकानि पातितमुरः कृत्स्नोऽधरः खण्डितः\rdq{} इत्यादिषु प्रयोगेषु नपुंसकलिङ्गतादर्शनात् ॥ आनने मुखे लोघ्रप्रसवानां लोघ्रपुष्पाणां शैशिराणां रजसां परागेण ॥ \ldq{}प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने\rdq{} इति विश्वः ॥ पाण्डुतां नीता श्रीः शोभा । चूडापाशे केशपाशे नवकुर बकं वासन्तः पुष्पविशेषः । कर्णे चारु पेशल शिरीषं गैष्मः पुष्पविशेषः । सीमन्ते मस्तक केशवी ध्याम् ॥ \ldq{}सीमन्तमस्त्रियां मस्तकेशवीथ्या मुदाहृतम्\rdq{} इति शब्दार्णवे ॥ तवोपगमः । मेवागम इत्यर्थः । तत्र जातं त्वदुपगमजम् । वार्षिकमित्यर्थः । नीपं कदम्बकुसुमम् । सर्वत्रास्तीति शेषः अस्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीतिन्यायात् । इत्थं कमलकुन्दादि तत्तत्कार्यसमाहाराभिधानादर्थात्सर्वर्तु समाहारसिद्धिः । कारणं विना कार्यस्यासिद्धेरिति भावः ॥ यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः । केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाः प्रतिहततमोवृत्ति रम्याः प्रदोषाः ॥ यत्रेति ॥ यत्रालकायां पादपा वृक्षाः । नित्यानि पुष्पाणि येषां ते तथा । न त्वृतुनियमादिति भावः । अत एवोन्मत्तैर्भ्रमरैर्मुखराः शब्दायमानाः । नलिन्यः पद्मिन्यो नित्यानि पद्मानि यासां तास्तथा न तु हेमन्तवर्जितमित्यर्थः । अत एव हंसश्रेणीभी रचितरशनाः । नित्यं हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूरा नित्यं भास्वन्तः कलापा बर्हाणि येषां ते तथोक्ताः । न तु वर्षास्वेव । अत एव केकाभिरुत्कण्ठा उद्ग्रीवाः । प्रदोषा रात्रयो नित्या ज्योत्स्ना येषां ते । न तु शुक्लपक्ष एव । अत एव प्रतिहता तमसां वृत्तिर्व्याप्तिर्येषां ते च ते रम्याश्चेति तथोक्ताः ॥ आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै र्नान्यस्तापः कुसुमशरजादिष्टसंयोग साध्यात् । नाप्यन्यस्मात्प्रणयकलहाद्दिप्रयोगोपपत्ति वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ आनन्देति ॥ यत्रालकायां वित्तेशानां यक्षाणाम् ॥ \ldq{}वित्ताधिपः कुबेरः स्यात्प्रभौ धनिकयक्षयोः\rdq{} इति शब्दार्णवे ॥ आनन्दोत्थमानन्दजन्यमेव नयनसलिलम् । अन्यैर्निमित्तैः शोकादिभिर्न । इष्टसंयोगेन प्रियजनसमागमेन साध्यान्निर्वर्तनीयात् । न त्वप्रतीकार्यादित्यर्थः । कुसुमशरजान्मदनशरजादन्यस्तापो नास्ति । प्रणयकलहादन्यस्मात्कारणाद्विप्रयोगोपपत्तिर्विरहमाप्तिरपि नास्ति । किं च यौवनादन्यद्वयो वार्धकं नास्ति ॥ श्लोकद्वयं प्रक्षिप्तम् ॥ यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्री सहायाः । आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीर ध्वनि शनकैः पुष्करेष्वाहतेषु ॥ 3॥ यस्यामिति ॥ यस्यामलकायां यक्षा देवयोनिविशेषा उत्तमस्त्रीसहाया ललिताङ्गनासहचराः सन्तः सितमणिमयानि स्फटिकमणिमयानि चन्द्रकान्तमयानि वा । अत एव ज्योतिषां तारकाणां छायाः प्रतिबिम्बान्येव कुसुमानि तै रचितानि परिष्कृतानि ॥ \ldq{}ज्योतिस्ताराग्निभाज्यालादृक्पुत्रार्थाध्वरात्मसु\rdq{} इति वैजयन्ती ॥ एतेन पानभूमेरम्लानशोभत्वमुक्तम् । हर्म्यस्थलान्येत्य प्राप्य । त्वद्गम्भीरध्वनिरिव ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु ॥ \ldq{}पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले\rdq{} इत्यमरः ॥ शनकैर्मन्दमाहतेषु सत्सु ॥ एतच्च नृत्यगीतयोरप्युपलक्षणम् ॥ कल्पवृक्षप्रसूतं कल्पवृक्षस्य काङ्क्षितार्थप्रदत्वान्मध्वपि तत्र प्रसृतम् । रतिः फलं यस्य तद्रतिफलाख्यं मधु मद्यमासेवन्ते । आदृत्य पिबन्तीत्यर्थः ॥ \ldq{}तालक्षीरसितामृतामलगुडोन्मत्तास्थिकालाह्व्ह्यादर्विन्द्रद्रुममोरटेक्षुकदलीगुग्लुमसूनैर्युतम् । इत्थं चेन्मधुपुष्पभङ्गयुपचितं पुष्पद्रुमूलावृतं क्वाथेन स्मरदीपनं रतिफलाख्यं स्वादु शीतं मधु ॥ \ldq{}इति मदिरार्णवे ॥ मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि\- र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः सङ्क्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ 4॥ मन्दाकिन्या इति ॥ यत्रालकायाममरैः प्रार्थिताः । सुन्दर्य इत्यर्थः । कन्या यक्षकुमार्यः ॥ \ldq{}कन्या कुमारिकानार्योः\rdq{} इति विश्वः ॥ मन्दाकिन्या गङ्गायाः सलिलेन शिशिरैः शीतलैर्मरुद्भिः सेव्यमानाः सत्यः । तथाऽनुतटं तटेषु रोहन्तीत्यनुतटरुहः ॥ क्विप् ॥ तेषां मन्दाराणां छाययानतपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैरत एवान्वेष्टव्यैर्मृग्यैर्म णिभी रत्नैः सङ्क्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्यक्क्रीडन्तीत्यर्थः ॥ क्रीडोस्नुसम्परिभ्यश्च\rdq{} इत्यात्मनेपदम् ॥ ! \ldq{}रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रीडा नाम्ना गुप्तमणिः स्मृता ॥ रासकीडा गूढमणिर्गुडा गूढमणिर्गुप्त केलिस्तु लायनम् । पिच्छकन्दुकदण्डाद्यैः स्मृता दैशिककेलयः\rdq{} इति शब्दार्णवे ॥ नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभूतकरेष्वाक्षिपत्सु प्रियेषु । अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ 5॥ नीवीति ॥ यत्रालकायामनिभृतकरेषु चपलहस्तेषु प्रियेषु । नीवी वसनग्रन्थिः ॥ \ldq{}नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि\rdq{} इति विश्वः ॥ सैव बन्धो नीवीबन्धः ॥ चूतवृक्षवदपौनरुक्त्यम् ॥ तस्योच्छ्वसितेन त्रुटितेन शिथिलं क्षौमं दुकूलं रागादा क्षिपत्स्वाहरत्सु सत्सुं ह्रीमूढानां लज्जाविधुराणाम् । बिम्बं बिम्बिकाफलम् ॥ \ldq{}बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले\rdq{} इति विश्वः ॥ बिम्बमिवाधरो यासां तासां बिम्बाधराणां स्त्रीविशेषाणाम् ॥ \ldq{}विशेषाः कामिनीकान्ताभीरुविम्बाधराङ्गनाः शब्दार्णवे ॥ चूर्णस्य कुङ्कुमादेर्मुष्टिः । अर्चिर्भिर्मयूखैस्तुङ्गन् ॥ \ldq{}अचिर्मयूखशिखयोः\rdq{} इति विश्वः ॥ रत्नान्येव प्रदीपानभिमुखं यथा तथा प्राप्यापि विफलप्रेरणा दीपनिर्वापिणाक्षमत्वान्निष्फलक्षेपा भवति । अत्राङ्गनानां रत्त्रपदीपनिर्वापणप्रवृत्त्या मौग्ध्यं व्यज्यते ॥ इति नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी\- रालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस्त्वादृशो जालमार्गइ र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ 6॥ नेत्रेति ॥ हे मेघ, नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना ॥ \ldq{}मातरिश्वा सदागतिः\rdq{} इत्यमरः ॥ यस्या अलकाया विमानानां सप्तभूमिकभवनानामग्रभूमीरुपरिभूमिका नीताः प्रापिताः । त्वामेव दृश्यन्त इति त्वादृशः । त्वत्सदृशा इत्यर्थः ॥ \ldq{}त्यदादिषु दृशोऽनालोचने कञ्च\rdq{} इति कञ्प्रत्ययः ॥ जलमुचो मेघाः । आलेख्यानां सचित्राणाम् ॥ \ldq{}चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः\rdq{} इति शब्दार्णवे ॥ नवजलकणैर्दोषं स्फोटनमुत्पाद्य सद्यः शङ्कास्पृष्टा इव सापराधत्वाद्भयाविष्टा इव शङ्का वितर्कभययोः इति शब्दार्णवे ॥ धूमोद्गारस्य धूम निर्गमस्यानुकृतानुकरणे निपुणाः कुशला जर्जरा विशीर्णाः सन्तो जालनमार्गैर्गवाक्षरन्धैर्निष्पतन्ति निष्क्रामन्ति ॥ यथा केनचिदन्तःपुरसञ्चारवता दूतेन गूढवृत्त्या रहस्यभूमिं प्रापितास्तत्र स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः साशङ्काः क्लृप्तवेशान्तरा जाराः क्षुद्रमार्गैर्निष्क्रामन्ति तद्वदिति ध्वनिः । प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा ॥ यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छवासिताना\- मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वरसंरोधापगमविशदैश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ 7॥ यत्रेति ॥ यत्रालकायां निशीथेऽर्धरात्रे ॥ \ldq{}अर्धरात्रनिशीथौ द्वौ\rdq{} इत्यमरः ॥ तत्संरोधस्य मेघावरणस्पापगमेन विशदैर्निर्मलैश्चन्द्रपादैश्चन्द्ररश्मिभिः ॥ \ldq{}पादा रश्म्यङ्गितुर्याशां\rdq{} इत्यमरः ॥ स्फुटजललवस्यन्दिन् उल्बणाम्बुकण स्राविणस्तन्तुजालावलम्बा वितानलम्बिसूत्रपुञ्जाधाराः । तद्गुणगुम्फिता इत्यर्थः । चन्द्रकान्ताश्चन्द्रकान्तमणयः । प्रियतमानां भुजैरालिङ्गनेषूच्छ्वासितानां प्रशिथिलीकृतानाम् । श्रान्त्या जलसेकाय वा शिथिलतालिङ्गनानामिति यावत् । स्त्रीणां सुरतजनितामङ्गग्लानिं शरीरखेदम् । अवयवानां ग्लानतामिति यावत् । व्यालुम्पन्त्यनुदन्ति ॥ अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै\- रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावार मुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ 8॥ अक्षय्येति । यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः ॥ \ldq{}क्षय्यजय्यौ शक्यार्थे\rdq{} इति निपातः । ततो नञ्समासः ॥ भवनानामन्तरन्तर्भवनम् ॥ \ldq{}अव्ययं विभक्ति\-\rdq{} इत्यादिनाव्ययीभावः ॥ अक्षय्या अन्तर्भवने निधयो येषां ते तथोक्ताः ॥ यथेच्छाभोगसम्भावनार्थमिदं विशेषणम् ॥ विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां ते तथोक्ताः ॥ \ldq{}वारस्त्री गणिका वेश्या रूपाजीवाथसा जनैः । सत्कृता वारमुख्या स्यात्\rdq{} इत्यमरः ॥ बद्धालापाः सम्भावितसंलापाः कामिनः कामुकाः प्रत्यहमहन्यहनि ॥ \ldq{}अव्ययं विभक्ति\-\rdq{} इत्यादिना समासः ॥ रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सुन्दरकण्ठध्वनिभिर्धनयतियशः कुबेरकीर्तिमुद्रायद्भिरुच्चैर्गायनशीलैः । देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ॥ किन्नरैः सार्धं सह । विभ्राजस्येदं वैभ्राजम् । वैभ्राजमित्याख्या यस्य तद्वै भ्राजाख्यम् ॥ \ldq{}विभ्राजेन गणेन्द्रेण त्रातं वैभ्रा जमाख्यया\rdq{} इति शम्भुरहस्ये ॥ चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं ब्राह्योद्यानं निर्विशन्त्यनुभवन्ति ॥ गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च । मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हांरइ\- र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ 9॥ गतीति ॥ यत्राकायां कामिनीनामभिसारिकाणाम् । निशि भवो नैशो मार्गः सवितुरुदये सति गत्या गमनेनोत्कम्पश्चलनं तस्माद्धेतोरलकेभ्यः पतितैर्मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां पत्रलतानां छेदैः खण्डैः । पतितैरिति शेषः ॥ तथा कर्णेभ्यो विभ्रश्यन्तीति कर्णविभ्रंशीनि तैः कनकस्य कमलैः ॥ षष्ट्या विवक्षितार्थलाभे सति मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसन्धैयम् ॥ तथा मुक्ताजालै मौक्तिकसरैः । शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः प्रदेशस्तत्र छिन्नानि सूत्राणि येषां तैर्हारैश्च सूच्यते ज्ञाप्यते । मार्गपतितमन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत इत्यर्थः ॥ मत्वा देवं धनपतिसखं यत्र साक्षादसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै\- स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ 10॥ मत्वेति ॥ यत्रालकायां मन्मथः कामः । धनपतेः कुबेरस्य सखेति धनपतिसखः ॥ \ldq{}राजाहः सखिभ्यष्टच्\rdq{} | तं देवं महादेव साक्षाद्वसन्तं सखि स्नेहान्निजरूपेण वर्तमानं मत्वा ज्ञात्वा भयाद्भाले क्षणभयात्षट्पदा एव ज्या मौर्वी यस्य तं चापं प्रायः प्राचुर्येण न वहति न बिभर्ति । कथं तर्हि तस्य कार्यसिद्धिरताह\-सभ्रूभङ्गेति ॥ तस्य मन्मथस्यारम्भः कामिजनविजयव्यापारः सभ्रूभङ्ग प्रहितानि प्रयुक्तानि नियुक्तानि नयनानि दृष्टयो येषु तैस्तथोक्तैः कामिन एव लक्ष्याणि तेष्वमोधैः । सफल प्रयोगैरित्यर्थः ॥ मन्मथचापोऽपि क्वचिदपि मोघः स्यादिति भावः ॥ चतुराश्च ता वनिवाश्च तासां विभ्रमैर्विलासैरेव सिद्धो निष्पन्नः । यदनर्थङ्करं पाक्षिकफलं च तत्प्रयोगाद्वरं निश्चितसाधनप्रयोग इति भावः ॥ \ldq{}कचधार्यं देहधार्यं परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः स्त्रीणामन्यच्च दैशिकम् ॥ इति रसाकरे । तदेवैतदाह\- वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्या\- मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ 11॥ वास इति ॥ यस्यामलकायां चित्रं नानावर्णं वासो वसनम् । परिधेयमण्डनमेतत् । नयनयोर्विभ्रमाणामादेश उपदेशे दक्षम् । अनेन विभ्रमद्वारा मधुनो मण्डनत्वमनुसन्धेयम् । तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम् । मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम् । उभयं चेत्यर्थः ॥ इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् । तथा चरणकमलयोर्न्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति रागो रञ्जकद्रव्यं लाक्षैव रागस्तं लाक्षारागं च ॥ चकारोऽङ्गरागादिविलेपनमण्डनोपलक्षणार्थः ॥ सकलं सर्वम् । चतुर्विधमपीत्यर्थः । अबलामण्डनं योषित्प्रसाधनजातमेकः कल्पवृक्ष एव सूते जनयति । न तु नानासाधनसम्पादन प्रयास इत्यर्थः ॥ इत्थमलकां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह\- तत्रागारं धनपतिगृहादुत्तरेणास्मदीयं दूरालक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ 12॥ तत्रेति ॥ तत्रालकायां धनपतिगृहान्कुबरगृहादुत्तरेणोत्तरस्मिन्नदूरदेशे ॥ \ldq{}एनवन्यतरस्यामन्दूरेऽपञ्चम्याः\rdq{} इत्येनप्प्रत्ययः । \ldq{}एनपा द्वितीया\rdq{} इति द्वितीया ॥ \ldq{}गृहाः पुंसि च भूम्न्येव\rdq{} इत्यमरः ॥ अथवा \ldq{}उत्तरेण\rdq{} इति नैनप्प्रत्ययान्तं किन्तु \ldq{}तोरणेन\rdq{} इत्यस्य विशेषणं तृतीयान्तम् ॥ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बहिद्वारं तेन लक्षितमित्यर्थः ॥ अस्माकमिदमस्मदीयम् ॥ वृद्धाच्छः\rdq{} इति पक्षे छप्रत्ययः ॥ अगारं गृहम् । सुरपतिधनुश्चारुणा मणिमयत्वादभ्रं कषत्वाच्चेन्द्रचापसुन्दरेण तोरणेन बहिर्द्वारेण दूरालक्ष्यं दृश्यम् । अनेनाभिज्ञान दूरतएव ज्ञातुं शक्यमित्यर्थः ॥ अभिज्ञानान्तरमाहयस्यागारस्योपान्ते प्राकारान्तः पार्श्वदेशे मे मम कान्तया वर्धितः पोषितः कृतकतनयः कृत्रिम सुतः । पुत्रत्वेनाभिमन्यमान इत्यर्थः ॥ हस्तेन प्राप्यैर्हस्तावचेयैः स्तबकैर्गुच्छैर्नमितः ॥ स्यादुच्छकस्तु स्तबकः\rdq{} इत्यमरः ॥ बालो मन्दारवृक्षः कल्पवृक्षोऽस्तीति शेषः ॥ इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाह\- वापी चास्मिन्मरकतशिलाबद्ध सोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः । यस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ 13॥ वापीति ॥ अस्मिन्मदीयागारे मरकतशिलाभिर्बद्धः सोपानमार्गो यस्याः सा तथोक्ता । विदुरे भवा वैदूर्याः ॥ \ldq{}विदूराञ्यः\rdq{} इति यप्रत्ययः ॥ वैदूर्याणां विकारा वैदूर्याणि ॥ विकारार्थेऽण्प्रत्ययः ॥ स्निग्धानि वैदूर्याणि नालानि येषां तैर्हैमैः सौवर्णैर्विकचकमलैश्छन्ना वापी च । अस्तीति शेषः ॥ यस्या वाप्यास्तोये कृतवसत्यः कृतनिवासा हंसास्त्वां मेघं प्रेक्ष्यापि व्यपगतशुचो वर्षाकालेऽपि व्यपगतकलुषजलत्वाद्वीतदुःखाः सन्तः सन्निकृष्टं सन्निहितम् । सुगममपीत्यर्थः । मानसं मानससरो नाध्यास्यन्ति नोत्कण्ठया स्मरिष्यन्ति ॥ \ldq{}आध्यानमुत्कण्ठास्मरणम्\rdq{} इति काशिकायाम् ॥ तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण । प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ 14॥ तस्या इति ॥ तस्या वाप्यास्तीरे पेशलैश्चारुभिः ॥ \ldq{}चारौ दक्षे च पेशलः\rdq{} इत्यमरः ॥ इन्द्रनीलै रचितशिखरः । इन्द्रनीलमणिमयशिखर इत्यर्थः । कनककदलीनां वेष्टनेन परिधिना प्रेक्षणीयो दर्शनीयः क्रीडाशैलः । अस्तीति शेषः ॥ हे सखे, उपान्तेषु प्रान्तेषु स्फुरितास्ताडितो यस्य तत्तथोक्तम् ॥ इदं विशेषणं कदलीसाम्यार्थमुक्तम् ॥ इन्द्रनीलसाम्यं तु मेघस्य स्वाभाविकमित्यनेन सूच्यते ॥ त्वां प्रेक्ष्य मद्गेहिन्याः प्रिय इति हेतोः ॥ तस्य शैलस्य मद्गृहिणीप्रियत्वाद्धेतोरित्यर्थः ॥ कातरेण भीतेन चेतसा भयं चात्र सानन्दमेव । \ldq{}वस्तूनामनुभूतानां तुल्यश्रवणदर्शनात् । श्रवणात्कीर्तनाद्वापि सानन्दा भीर्यथा भवेत् ॥ \ldq{} इति रसाकरे दर्शनात् ॥ तमेव क्रीडाशैलमेव स्मरामि ॥ एवकारो विषयान्तरव्यवच्छेदार्थः । सदृशवस्त्वनुभवादिटार्थस्मृतिर्जायते इत्यर्थः । अत एवात्र स्मरणाख्योऽलङ्कारः । तदुक्तं \- \ldq{}सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते इति ॥ निरुक्तकारस्तु \ldq{}त्वां तमेव स्मरामि\rdq{} इति योजयित्वा मे शैलत्वारोपमाचष्टे । तदसङ्गतम् । अद्र्याकारारोपस्य पुरोवर्तिन्यनुभवात्मकत्वेन स्मरतिशब्दप्रयोगानुपपत्तेः ॥ शैलत्वभावनास्मृतिरित्यपि नोपपद्यते । भावनायाः स्मृतित्वे प्रमाणाभावादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विसदृशेऽपि शालग्रामे हरिभावनादर्शनादिति ॥ रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरहकवृते र्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ 15॥ रक्तेति ॥ अत्र क्रीडाशैले कुंरबका एव वृतिरावरणं यस्य तस्य । मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्थातिमुक्तलतागृहस्य ॥ \ldq{}अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता इत्यमरः ॥ प्रत्यासन्नौ सन्निकृष्टौ चलकिसलयश्चञ्चलपल्लवः । अनेन वृक्षस्य पादताडनेषु प्राञ्जलित्तुं व्यज्यते । रक्ताशोकः । रक्तविशेषणं तस्य स्मरोद्दीपकत्वादुक्तम् । \ldq{}प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुतिद्धिकरः श्वेतो रक्तोऽत्रस्मरखर्थनः ॥ इत्यशोककल्पे दर्शनात् ॥ कान्तः कमनीयः केसरो बकुअथ केसरे । बकुलो बञ्जुलः\rdq{} इत्यमरः ॥ स्त इति शेषः ॥ एकस्तयोरन्यतरः । प्राथमिकत्वादशोक इत्यर्थः ॥ मया संह व सख्याः । स्वप्रियाया इत्यर्थः ॥ वामपादाभिलाषी । दोहदच्छद्मनेत्यत्रापि सम्बन्धनीयम् ॥ स चाहं च । अभिलाषेणावित्यर्थः ॥ अन्यः केसरः । दोहदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम् ॥ \ldq{}तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया ॥ \ldq{}इति शब्दार्णवे ॥ तस्य छद्मना व्याजेन ॥ \ldq{}कपटोस्स्त्री व्याजदम्भोषधयःछद्मकैतवे\rdq{} इत्यमरः ॥ अस्यास्तव सख्या वदनमदिरां गण्डूषमद्यं काङ्क्षति ॥ मया सहेत्यत्रापि सम्बन्धनीयम् ॥ अशोकबकुलयोः श्रीपादताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः ॥ \ldq{}स्त्रीणां स्पर्शात्प्रिङ्गुर्विकसति नकुलः सीधुगण्डूषसेकात्पादाघातादशोकस्तिलक कुरबकौ वीक्षणालिङ्गनाभ्याम् । मन्दारो नर्मवाक्यात्पटु मृदु हसनाच्चम्पको वक्त्रवाताच्चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः\rdq{} | तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि\- र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ 16॥ तन्मध्य इति ॥ किं चेति चार्थः ॥ तन्मध्ये तयोवृक्षयोर्मध्ये नतिमीढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैस्तरुणवेणुस च्छायैर्मणिभिर्मरकतशिलाभिर्मूले बद्धा । कृतवेदिकेत्यर्थः ॥ स्फटिकं स्फटिकमयं फलकं पीठं यस्याः सा । काञ्चनस्य विकारः काञ्चनी सौवर्णी वासयष्टिर्निवासदण्डः । अस्तीति शेषः ॥ शिञ्जा भूषणध्वनिः ॥ \ldq{}भूषणानां तु शिञ्जितं\rdq{} इत्यमरः ॥ भिदादित्वादङ् ॥ शिञ्जिधातुरयं तालव्यादिर्न तु दन्त्यादिः ॥ शिञ्जाप्रधानानि वलयानि तैः सुभगा रम्यास्तैस्तालैः करतलवादनैर्मे मम कान्तया नर्तितो वो युष्माकं सुहृत्सखा नीलकण्ठो मयूरः ॥ \ldq{}मयूरो बर्हिणो बर्हि नीलकण्ठो भुजङ्गभुक्\rdq{} इत्यमरः ॥ दिवस विगमे सायङ्काले यां यष्टिकामध्यास्ते । यष्टयामास्त इत्यर्थः ॥ \ldq{}अधिशीङ्ग्स्थासां कर्म इति\rdq{} कर्मत्वाद्वितीया ॥ \ldq{}वत्रागारम्\rdq{} इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तुवर्णनादुदात्तालङ्कारः । तदुक्तम्\-`उदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते\rdq{} इति ॥ न चैषा स्वभावोक्तिर्भाविकं वा तत्र यथास्थितवस्तुवर्णनात् । अत्र तु \ldq{}कविप्रतिभोत्थापितसम्भाव्यमानैश्वर्यशालिवस्तुवर्णनादारोपितविषयत्वमिति ताभ्यामस्य भेदः\rdq{} इत्यलङ्कार सर्वस्वकारः । एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायं भवनमधुना मद्दियोगेन नूनं\- सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ 17॥ एभिरिति ॥ हे साधो नपुण । \ldq{}साधुः समर्थो निपुणो वा\rdq{} इति काशिकायाम् । हृदयनिहितैः । अविस्मृतैरित्यर्थः ॥ एभिः पूर्वोक्तैर्लक्षणैस्तोरणादिभिरभिज्ञानैर्दारोपान्ते ॥ एकवचनमविवक्षितम् ॥ द्वारपार्श्वयोरित्यर्थः ॥ लिखिते वपुषी आकृती ययोस्तौ तथोक्तौ शङ्खपद्म नाम निधिविशेषौ ॥ \ldq{}निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः\rdq{} इत्यमरः ॥ दृष्ट्वा च नूनं सत्यमधुनेदानीम् ॥ \ldq{}अधुना\rdq{} इति निपातः ॥ मद्वियोगेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपरमात्क्षीणकान्ति भवनं मद्गृहं लक्षयेथा निश्चिनुयाः । तथाहि । सूर्यापाये सति कमलं पद्मं स्वामात्मीयामभिरूपां शोभाम् ॥ \ldq{}अभिख्या नामशोभयोः\rdq{} इत्यमरः ॥ न पुष्यति नोपचिनोति खलु । सूर्यविरहितं पद्ममिव पतिविरहितं गृहं न शोभत इत्यर्थः । निजगृहनिश्चयानन्तरं कृत्यमाह\- गत्वा सद्यः कलभतनुतां शीघ्र सम्पातहेतोः क्रीडाशैले प्रथमकथिते रम्यसनौ निषण्णः । अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्यदुन्मेषदृष्टिम् ॥ 18॥ गत्वेति ॥ हे मेघ, शीघ्रसम्पात एव हेतुस्तस्य । शीघ्रप्रवेशार्थमित्यर्थः ॥ \ldq{}षष्ठी हेतुप्रयोगे\rdq{} इति षष्ठी ॥ \ldq{}सम्पातः पतने वेगे प्रवेशे वेदसंविदे\rdq{} इति शब्दार्णवे ॥ सद्यः सपदि कलभस्य करिपोतस्य तनुरिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथिते \ldq{}तस्यास्तीरे\rdq{} इत्यादिना पूर्वोद्दिष्टे रम्यसानौ । निषीदनयोग्य इत्यर्थः । क्रीडाशैले निषण्ण उपविष्टः सन् । अल्पाल्पाऽल्पप्रकारा भाः प्रकाशो यस्यास्ताम् ॥ \ldq{}प्रकारे गुणवचनस्य\rdq{} इति द्विरुक्तिः ॥ खद्योतानामाली तस्या विलसितेन स्फुरितेन निभां समानां विद्युदुन्मेषो विद्युत्प्रकाशः स एव दृष्टिस्तां भवनस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टां कर्तुमर्हसि । यथा कश्चित्किचिदन्विष्यन्वचिदुन्नते स्थित्वा शनैः शनैरतितरां द्राघीयसीं दृष्टिमिष्टदेशे पातयति तद्वदित्यर्थः ॥ सम्प्रति दृष्टिपात फलस्याभिज्ञानं श्लोकद्वयेनाह\- तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ 19॥ तन्वीति ॥ तन्वी कृशाङ्गी । न तु पीवरी ॥ \ldq{}श्लक्ष्णं दभ्रं कृशं तनु\rdq{} इत्यमरः ॥ \ldq{}वोतो गुणवचनात्\rdq{} इति ङीष् ॥ श्यामा युवतिः ॥ \ldq{}श्यामा यौवनमध्यस्था\rdq{} इत्युत्पलमालायाम् ॥ शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः ॥ \ldq{}शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु\rdq{} इति विश्वः ॥ शिखरिणो दशना दन्ता यस्याः सा । एतेनास्या भाग्यवत्त्वं पत्यायुष्करत्वं च सूच्यते । तदुक्तं sAmudrike`snigdhAH समानरूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् ॥ ताम्बूलरसरक्तेऽपि स्फुटमासः समोदयाः । दन्ताः शिखरिणी यस्या दीर्घ जीवति तत्प्रियः ॥ \ldq{} इति ॥ पक्वं परिणत बिम्बं बिम्बिकाफलमिवाधरोष्ठो यस्याः सा पक्वबिम्बाधरोष्ठी ॥ \ldq{}शाकपार्थिवादित्वान्मध्यमपदलोपी समासः\rdq{} इति वामनः ॥ \ldq{}नासिकोदरौष्ठ\-\rdq{} इत्यादिना ङीष् ॥ मध्ये क्षामा । कृशोदरीत्यर्थः । चकितहरिण्याः प्रेक्षणानीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता ॥ एतेनास्याः पद्मिनीत्वं व्यज्यते । तदुक्तं रतिरहस्ये पद्मिनीलक्षणप्रस्तावे\-`चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे\rdq{} इति ॥ निम्ननाभिर्गम्भीरनाभिः ॥ अनेन \ldq{}नारीणां नाभिगाम्मीर्यान्मदनातिरेकः\rdq{} इति कामसूत्रार्थः सूच्यते । श्रोणीभारादलसगमना मन्दगामिनी । न तु जङ्घादोषात् ॥ स्तनाभ्यां स्तोकनम्रदवनता । न तु वपुर्दोंषात् ॥ युवतय एव विषयस्तस्मिन्युवतिविषये । युवतीरधिकृत्येत्यर्थः । धातुर्ब्रह्मण आद्या सृष्टिः प्रथमशिल्पमिव स्थितेत्युत्प्रेक्षा ॥ प्रथमनिर्मिता युवतिरियमेवेत्यर्थः ॥ प्रायेण शिल्पिनां प्रथमनिर्माणे प्रयत्नातिशयवशाच्छिल्पनिर्मागसौष्ठवं दृश्यत इत्याद्यविशेषणम् । तथा चास्मिम्प्रपञ्चे न कुत्राप्येवंविधं रमणीयं रमणीरत्नेष्वस्तीति भावः । तदेवम्भूता या स्त्री तत्रान्तर्भवने स्यात् । तत्र निधसेदित्यर्थः । तामित्युत्तरश्लोकेन सम्बन्धः ॥ तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ 20॥ तामिति ॥ सहचरे सहचारिणि । अनेन वियोगासहिष्णुत्वं व्यज्यते । मयि दूरीभूते दूरस्थिते सति । सहचरे चक्रवाके दूरीभूते सति चक्रवाकीं चक्रवाकवधूमिव ॥ \ldq{}जातेरस्त्रीविषयादयोपधात्\rdq{} इति ङीष् ॥ परिमितकथां परिमितवाचम् । एकामेकाकिनीं स्थितां तामन्तर्भवनगतां मे द्वितीयं जीवितं जानीथाः । जीविततुल्यां मत्प्रेयसीमवगच्छेरित्यर्थः । \ldq{}तन्वी\rdq{} इत्यादिपूर्वलक्षणैरिति शेषः ॥ लक्षणानामन्यथाभावभ्रममाशङ्कयाह \-गाढेति ॥ गाढोत्कण्ठां प्रवलविरहवेदनाम् । \ldq{}रागे त्वलब्धविषये वेदना महती तु या । संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः ॥ \ldq{}इत्यभिधानात् ॥ बालां गुरुषु विरहमहत्स्वेषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु शिशिरेण शिशिरकालेन मथितां पद्मिनीं वा पद्मिनीमिव ॥ \ldq{}इववद्वायथाशब्द\rdq{} इति दण्डी ॥ अन्यरूपां पूर्वविपरीताकारां जातां मन्ये । हिमहतपद्मिनीव विरहेणान्यादृशी जातेति तर्कयामीत्यर्थः । एतावता नेयमन्येति भ्रमितव्यमिति भावः ॥ नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा\- दिन्दोन्दैन्यं वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ 21॥ नूनमिति ॥ प्रबलरुदितेनोच्छूने उच्छ्वसिते नेत्रे यस्य तत् ॥ उच्छूनेति श्वयतेः कर्तरि क्तः ॥ \ldq{}ओदितश्च\rdq{} इति निष्ठानत्वम् । \ldq{}वचिस्वपि\-\rdq{} इत्यादिना सम्प्रसारणम् । \ldq{}सम्प्रसारणाच्च\rdq{} इति पूर्वरूपत्वम् । \ldq{}हलः\rdq{} इति दीर्घः ॥ \ldq{}च्छ्वोः शूडनुनासिके च\rdq{} इत्यूठादेशे कृते रूपसिद्धिरिति वर्तमानसामीप्यप्रक्रिया प्रामादिकीत्युपेक्ष्या । तथा सति धातोरिकारस्य गत्यभावादूठा देशे च्छ्वोरन्त्यसेन विशेषणाच्चेति ॥ एतेन विषादो व्यज्यते । निःश्वासानामशिशिरतयान्तस्तापोष्णत्वेन भिन्नवर्णो विच्छायोऽधरोष्ठो यस्य तत् । हस्ते न्यस्तं हस्तन्यस्तम् । \-एतेन चिन्ता व्यज्यते ॥ लम्बालकत्वात्संस्काराभावलम्बमानकुन्तलत्वाद सकलव्यक्त्यसम्पूर्णाभिव्यक्ति तस्याः प्रियाया मुखं त्वदनुसरणेन त्वदुपरोधेन । मेघानुसरणेनेति यावत् । क्लिष्टकान्तेः क्षीणकान्तेरिन्दोर्दैन्यं शोच्यतां बिभर्ति । नूनमिति वितर्के ॥ नूनं तर्केऽर्थनिश्चये\rdq{} इत्यमरः ॥ पूर्ववत्तथापि न भ्रमितव्यमिति भावः ॥ सर्वविरहिणीसाधारणानि लक्षणानि सम्भावनयोत्प्रेक्ष्या णीत्याह \ldq{}आलोके\rdq{} इत्यादिभिस्त्रिभिः\- आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ 22॥ आलोकेति ॥ हे मेघ, सा मत्प्रिया । बलिषु नित्येषु प्रोषितागमनार्थेषु च देवताराधनेषु व्याकुला व्यापृता वा । विरहेण तनु कृशं भावगम्यम् । तत्कार्यस्यादृष्टचरत्वात्सम्प्रति सम्भावनयोत्प्रेक्ष्यमित्यर्थः । मत्सादृश्यं मदाकारसाम्यम् । मत्प्रतिकृतिमित्यर्थः । यद्यपि सादृश्यं नाम प्रसिद्धवस्त्वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षितमितरथा लेख्यत्वासम्भवात् । अक्षय्यकोशे \ldq{}आलेख्येऽपि च सादृश्यम्\rdq{} इत्यभिधानात् ॥ लिखन्ती क्वचित्फलकादौ विन्यस्यन्ती वा चित्रदर्शनस्य विरहिणीविनोदोपायत्वादिति भावः ॥ एतच्च कामशास्त्रसंवादेन सम्यग्विवेचितमस्माभी रघुवंश सञ्जीविन्यां \ldq{}\rdq{} सादृश्यप्रतिकृतिदर्शनैः प्रियायाः\rdq{} इत्यत्र । मधुरवचनां मञ्जुभाषिणीम् । अतएव पञ्जरस्थाम् । हिंस्रेभ्यः कृतसंरक्षणामित्यर्थः । सारिकां स्त्रीपक्षिविशेषाम् । हे रसिके, भर्तुः स्वामिनः स्मरसि कच्चित् ॥ \ldq{}कच्चित्कामप्रवेदने इत्यमरः ॥ भर्तारं स्मरति किमित्यर्थः ॥ \ldq{}अधीगर्थदशां कर्मणि\rdq{} इति कर्मणि पष्ठी ॥ स्मरणे कारणमाह\-हि यस्मात्कारणात्वं तस्य भर्तुः । प्रीणातीति प्रिया ॥ \ldq{}इगुपधज्ञाप्रीकिरः कः\rdq{} इति कप्रत्ययः ॥ अतः प्रेमास्पदत्वात्स्मर्तुमर्हसीति भावः । इत्येवं पृच्छती वा ॥ वाशब्दो विकल्पे ॥ \ldq{}उपमायां विकल्पे वा\rdq{} इत्यमरः ॥ तवालोके दृष्टिपथे पुरा निपतति । सद्यो निपतिष्यवीत्यर्थः ॥ \ldq{}स्यात्मबन्धे पुरातीते निकटागामिके पुरा इत्यमरः ॥ \ldq{}यावत्पुरानिपातयोर्लट्\rdq{} इति लट् ॥ उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । तन्त्रीमार्द्रा नयनसलिलैः सारयित्वा कथञ्चिद् भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ 23॥ उत्सङ्गेति ॥ हे सौम्य साधो, मलिनवसने । प्रोषिते मलिना कृशा\rdq{} इति शास्त्रादित्यर्थः ॥ उत्सङ्ग ऊरौ वीणां निक्षिप्य । मम गोत्रं मन्नामाङ्किं यस्मिंस्तन्मद्रोत्राङ्कं मन्नामाङ्कं यथा तथा ॥ \ldq{}गोत्रं नाम्नि कुलेऽपि च इत्यमरः ॥ विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानार्हं प्रबन्धादि ॥ \ldq{}गीतम्\rdq{} इति पाठे स एवार्थः ॥ उद्दातुमुच्चैर्गातुं कामो यस्याः सा ॥ \ldq{}तुं काममनसोरपि इति मकारलोपः ॥ देवयोनित्वाद्गान्धारग्रामेण गातुकामेत्यर्थः । तदुक्तं \- \ldq{}षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ॥ \ldq{}इति ॥ तथा नयनसलिलैः प्रियतमस्मृतिजनितैरश्रुभिराद्री तन्त्रीं कथञ्चित्कृच्छ्रेण सारयित्वा । आर्द्रत्वापहरणाय करेण प्रमृज्यान्यथा कणनासम्भवादिति भावः । भूयो भूयः पुनः पुनः स्वयमात्मना कृतामपिम् । विस्मरणानहमपीत्यर्थः । मूच्र्छनां स्वरारोहावरोहक्रमम् । \ldq{}स्वराणां स्थापनाः सान्ता मूर्च्छनाः सप्त सप्त हि\rdq{} इति सङ्गीतरत्नाकरे ॥ विस्मरन्ती वा । \ldq{}आलोके ते निपतति\rdq{} इति पूर्वेणान्वयः ॥ विस्मरणं चात्र दयितगुणस्मृतिजनितमूर्च्छावशादेव ॥ तथा च रसरत्नाकरे \- \ldq{}वियोगायोगयोरिष्टगुणानां कीर्तनात्स्मृतेः । साक्षात्कारोऽथवा मूच्छ दशधा जायते तथा ॥ इति ॥ मत्सादृश्यमित्यादिना मनःसङ्गानुवृत्तिः सूचिता ॥ शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ 24॥ शेषानिति ॥ अथवा विरहस्य दिवसस्तस्मात्स्थापि तस्य तत आरभ्य निश्चितस्यावधेरन्तस्य शेषान्गतावशिष्टान्मासान्देहलीदत्तपुष्पैः ॥ देहली द्वारस्याधारदारु ॥ \ldq{}गृहावग्रहणी देहली\rdq{} इत्यमरः ॥ तत्र दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तैर्गणनया एको द्वावित्यादिसङ्ख्यानेन भुवि भूतले विन्यस्यन्ती वा । पुष्पविन्यासैर्मासान्गणयन्तीं वेत्यर्थः ॥ यद्वा हृदये निहितो मनसि सङ्कल्पित आरम्भ उपक्रमो यस्य तम् । अथवा हृदयनिहिता आरम्भ चुम्बनादयो व्यापारा यस्मिंस्तं मत्सङ्गं मत्सम्भोगरतिमास्वादयन्तीं वा । \ldq{}आलोके ते निपतति\rdq{} इति पूर्वेण सम्बन्धः ॥ ननु कथमयं निश्चय इत्याशङ्कामर्थान्तरन्यासेन परिहरति । प्रायेण बाहुल्येनाङ्गनानां रमण विरहेष्वेते पूर्वोक्ता विनोदाः कालयापनोपायाः । एतेन सङ्कल्पावस्थोक्ता । तदुक्तं \- \ldq{}सङ्कल्पो नाथविषये मनोरथ उदाहृतः इति ॥ त्रिभिः कुलकम् ॥ \ldq{} सव्यापारामहनि न तथा पीडयेन्मद्वियोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे तामुनिद्रामवनिशयनां सौधवातायनस्थः ॥ 25॥ सव्यापारामिति ॥ हे सखे, अहनि दिवसे सव्यापारां पूर्वोक्तबलिचित्रलेखनादिव्यापारवतीं ते सखीं स्वप्रियां मद्वियोग मद्विरहस्तथा तेन प्रकारेण ॥ \ldq{}प्रकारवचने थाल्\rdq{} इति थाल्प्रत्ययः ॥ न पीडयेत् । यथा रात्राविति शेषः ॥ किं तु रात्रौ निर्विनोदां निर्व्यापारां ते सखीं गुरुतरा शुग्यस्यास्तां गुरुतरशुचमतिदुर्भरदुःखां शङ्के तर्कयामि ॥ \ldq{} शङ्का वितर्कभययोः\rdq{} इति शब्दार्णवे ॥ अतो निशीथेऽर्धरात्र उन्निद्रामुत्सृष्टनिद्राम् । अवनिरेव शयनं शय्या यस्यास्ताम् ॥ नियमार्थं स्थण्डिलशायिनीम् । साध्वीं पतिव्रताम् ॥ \ldq{}साध्वी पतिव्रता इत्यमरः ॥ अतो नान्यथा शङ्कितव्यमिति भावः । वां त्वत्सखीं मत्सन्देशैर्मद्वार्ताभिरलं पर्याप्तं सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य ॥ \ldq{}सखा धात्री च पितरौ मित्रदूतशुकादयः । सुखयन्तीष्टकथनमुखोपायैर्वियोगिनीम् ॥ \ldq{}इति रत्नाकरे ॥ दूतश्चायं मेघ इति भावः ॥ अनेन जागरावस्थोक्ता ॥ पुनस्तामेव विशिनष्टि \ldq{}आधिक्षामाम्\rdq{} इत्यादिभिश्चतुर्भिः\- आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ 26॥ आधिक्षामामिति ॥ आधिना मनोव्यथया क्षामां कृशाम् ॥ \ldq{}पुंस्याधिर्मानसी व्यथा\rdq{} इत्यमरः ॥ क्षायतेः कर्तरि क्तः ॥ \ldq{}क्षायो मः\rdq{} इति निष्ठातकारस्य मकारः ॥ विरहे शयनं तस्मिन्विरहशयने । पल्लवादिरचित इत्यर्थः । सन्निषण्णमेकं पार्श्वे यस्यास्ताम् । अत एव प्राच्याः पूर्वस्या दिशो मूले । उदयगिरिप्रान्त इत्यर्थः ॥ प्राचीग्रहणं क्षीणावस्थाद्योतनार्थम् । मूलग्रहणं दृश्यतार्थम् ॥ कलामात्रं कलैव शेषो यस्यास्तां हिमांशोस्तनुं मूर्तिमिव स्थिताम् । तथा या रात्रिर्मया सार्धमिच्छया कृतानि रतानि तैः ॥ शाकपार्थिवादित्वान्मध्यमपदलोपी समासः ॥ क्षण इव नीता या पिता तां तज्जातीयामेव रात्रिं विरहेण महतीं महत्त्वेन प्रतीयमानामुष्णैरश्रुभिर्यापयन्तीम् ॥ यातेर्ण्यन्ताच्छतृप्रत्ययः ॥ \ldq{}अर्तिह्री\-\rdq{} इत्यादिना पुगागमः ॥ स एव कालः सुखिनामल्पः प्रतीयते । दुःखिनां तु विपरीत इति भावः । एतेन कार्श्यावस्थोक्ता ॥ पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टान् पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव । चक्षुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽङ्ग्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम् ॥ 27॥ पादानिति ॥ जालमार्ग प्रविष्टान्गवाक्षविवरगतान मृताशशिरानिन्दोः पादानरश्मीन्पूर्वप्रीत्या पूर्वस्नेहेन । पूर्ववदानन्दकरा भविष्यन्तीति बुद्धयेति भावः । अभिमुखं यथा तथागतं तथैव सन्निवृत्तं यथागतं तथैव प्रतिनिवृत्तम् । तदा तेषामतीव दुःसहत्वादिति भावः । चक्षुर्दृष्टिं खेदात्सलिलगुरुभिरश्रुवुर्भरः पक्ष्मभिश्छादयन्तीम् । अतएव साभ्रे दुर्दिनेऽङ्ह्नि दिवसे नप्रबुद्धां मेघावरणादविकसितां नसुप्तामहरित्यमुकुलिताम् ॥ उभयत्रापि नञर्थत्य नशब्दस्य सुप्सुपेति समासः ॥ स्थलकमलिनीमिव स्थिताम् । एतेन विषयद्वेषाख्या षष्ठी दशा सूचिता ॥ निःश्वासेनाधर किसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात्परुपमलकं नूनमागण्डलम्वम् । मत्सम्भोगः कथमुपनयेत्स्वप्नजोऽपीति निद्रा\- माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ 28॥ निःश्वासेति ॥ शुद्धस्नानात्तैलादिरहितस्नानात्परुषं कठिनस्पर्श नूनमागण्डलम्बम् ॥ सुप्पोति समासः ॥ अलकं चूर्णकुन्तलान् ॥ जातावेकवचनम् ॥ अधरकिसलयं केशयति क्लिश्नातीति वा वेन तथोक्तेन । उष्णेनेत्यर्थः ॥ क्लिश्यतेर्ण्यन्तात्किलिश्नातेरण्यन्ताद्वा ताच्छील्ये णिनिः ॥ निःश्वासेन विक्षिपन्तीं चालन्तीं तथा स्वप्नजोऽपि स्वप्नावस्थाजन्योऽपि । साक्षात्सम्भोगासम्भवादिति भावः । मत्सम्भोगः कथं केनापि प्रकारेणोपनयेत् । आगच्छेदित्याशयेनेति शेषः ॥ इतिनैवोक्तार्थत्वादप्रयोगः । \ldq{}प्रयोगे चापौनरुक्त्यम्\rdq{} इत्यालङ्कारिकाः ॥ प्रार्थनायां लिङ् ॥ नयनसलिलोत्पीडेनाश्रुप्रवृत्त्या रुद्धावकाशामाक्रान्तस्थानाम् । दुर्लभाभित्यर्थः । निद्रामाकाङ्क्षन्तीम् । स्नेहातुरत्वादिति भावः ॥ अत्राश्रुविसर्जनेन लज्जात्यागो व्यज्यते ॥ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् । स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ 29॥ आद्य इति ॥ आद्ये विरहदिवसे दाम मालां हित्वा त्यक्त्वा या शिखा बद्धा ग्रथिता शापस्यान्ते विगलितशुचा वीतशोकेन मयोद्वेष्टनीयां मोचनीयां स्पर्शक्लिष्टाम् । स्पर्शे सति मूल केशेषु सव्यथामित्यर्थः । कठिना च सा विषमा निम्नोन्नता च ताम् ॥ खञ्जकुब्जादिवदन्यतरस्य \ldq{}प्राधान्यविवक्षया\rdq{} \ldq{}विशेषणं विशेष्येण बहुलम्\rdq{} इति समासः ॥ एकवेणीमेकीभूतवेणीम् ॥ \ldq{}पूर्वकाल\-\rdq{} इत्यादिनाः तत्पुरुषः ॥ तां शिखाम् । अयमिता अकर्तितोपान्ता नखा यस्य तेन करेण गण्डाभोगात्कपोलविस्तारादसकृन्मुहुर्मुहुः सारयन्तीमपसारयन्तीम् । \ldq{}तां पश्य\rdq{} इति पूर्वेण सम्बन्धः । असकृत्सारणाच्चित्तविभ्रमदशा सूचिता ॥ सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् । त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ 30॥ सेति ॥ अबला दुर्बला संन्यस्ताभरणं कृशत्वात्परित्यक्ताभरणमसकृदनेकशो दुःखदुःखेन दुःखप्रकारेण ॥ \ldq{}प्रकारे गुणवचनस्य\rdq{} इति द्विर्भावः ॥ शय्योत्सङ्गे निहितं पेशलं मृदुलं गात्रं शरीरं धारयन्ती वहन्ती ॥ अनेनात्यन्ताशक्त्या मूर्च्छावस्था सूच्यते ॥ सा त्वत्सखी त्वामपि नवजलमयं नवाम्बुरूपमस्रं बाष्पमवश्यं सर्वथा मोचयिष्यति ॥ द्विकर्मसु पचादीनामुपसङ्ख्यानम्\rdq{} इति मुचेः पचादित्वाद्विकर्मकत्वम् ॥ तथाहि । प्रायः प्रायेणार्द्रान्तरात्मा मृदुहृदयः । मेघस्तु द्रवान्तःशरीरः । सर्वः करुणा करुणामयी वृत्तिरन्तःकरुणावृत्तिर्यस्य स करुणावृत्तिर्भवति । हि यस्मात् । अस्मिन्नवसरे सर्वथा त्वया शीघ्रं गन्तव्यमनन्तरदशापरिहारायेति सन्दर्भाभिप्रायः ॥ ननु किमिदमादिमां चक्षुःप्रीतिमुपेक्ष्यावस्थान्तराण्येव तत्रभवान्कविरादृतवान् । उच्यते \- \ldq{}सम्भोगो विप्रलम्भश्चद्विधा शृङ्गार उच्यते । संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियुक्तयोः ॥ पूर्वानुरागमानाख्यप्रवास करुणात्मना । विमलम्भश्चतुर्धात्र प्रवासस्तत्र च त्रिधा ॥ कार्यतः सम्भ्रमाच्छापादस्मिन्काव्ये तु शापजः । प्रागसङ्गतयोर्यूनोः सति पूर्वानुरञ्जने ॥ चक्षुः मीत्यादयोऽवस्था दश स्युस्तत्क्रमोयथा । दृङ्गनःसङ्गसङ्कल्पा जागरः कृशता रतिः ॥ हीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश । पूर्वसङ्गतयोरेव प्रवास इति कारणात् ॥ न तत्रापूर्ववच्चक्षुः प्रीतिरुत्पत्तिमर्हति । सत्सङ्गस्य तु सिद्धस्याप्यविच्छेदोऽत्र वर्ण्यते ॥ अन्यथा पूर्ववद्वाच्या इति तावद्वयवस्थितः । वैयर्थ्यादादिमां हित्वा वैरस्यादन्तिमां तथा ॥ हृत्सङ्गादीरिहाचष्ट कविरष्टाविति स्थितिः । मत्सादृश्यं लिखन्तीति पद्येऽस्मिन्प्रतिपादिता ॥ चक्षुःप्रीतिरिति मोक्तं निरुत्तरकृताननम् । चक्षुःप्रीतिर्भवेच्चित्रेष्वदृष्टचरदर्शनात् ॥ यथा मालविकारूपमग्निमित्रस्य पश्यतः । प्रोषितानां च भर्तृणां क्व दृष्टादृष्टपूर्वता ॥ अथ तत्रापि सन्देहे सङ्कलत्राणि पृच्छतु । किम्भर्तृप्रत्यभिज्ञा स्यात्किं वैदेशिकभावना ॥ प्रवासादागतेस्वस्मिन्नित्यलं कलहैर्व्वथा ॥ \ldq{}इति ॥ नन्वीदृशीं दशामापन्नेति कथं त्वया निश्चितमत आह\- जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्मा\- दित्थम्भूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगम्मन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ 31॥ जान इति ॥ हे मेघ, तव सख्या मनो मयि सम्भृतस्नेहं सञ्चितानुरागं जाने । अस्मात्स्नेहज्ञानकारणात्प्रथमविरहे । प्रथमग्रहणं दुःखातिशयद्योतनार्थम् । तां त्वत्सखीमित्थम्भूतां पूर्वोक्तावस्थामापन्नां तर्कयामि ॥ ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राह \-वाचालमिति ॥ सुभगमात्मानं मन्यत इति सुभगम्मन्यः ॥ \ldq{}आत्ममाने खश्च\rdq{} इति खश्प्रत्ययः । \ldq{}अरुर्द्विषद्\-\rdq{} इत्यादिना मुमागमः ॥ तस्य भावः सुभगं मन्यभावः । सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः ॥ \ldq{}स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्\rdq{} इत्यमरः ॥ \ldq{}आलजाटचौ बहुभाषिणि\rdq{} इत्यालच्प्रत्ययः ॥ किं तु हे भ्रातः मयोक्तं यत् \ldq{}आधिक्षामाम्\rdq{} इत्यादि तन्निखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्यक्षम् । भविष्यतीति शेषः ॥ रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् । स्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ 32॥ रुद्धेति ॥ अलकै रुद्धा अपाङ्गयोः प्रसरा यस्य तत्तथोक्तम् । अञ्जनेन स्नेहः स्त्रैग्ध्यं तेन शून्यम् । स्त्रि ग्धाञ्जनरहितमित्यर्थः । अपि च किं च मधुनो मद्यस्य प्रत्यादेशान्निराकरणात् । परित्यागादित्यर्थः ॥ प्रत्यादेशो निराकृतिः\rdq{} इत्यमरः ॥ विस्मृतो भ्रूविलासो भ्रूभङ्गो येन तत् । नयनस्य रुद्धापाङ्गप्रसरत्वादिकं विरहसमुत्पन्नमिति भावः । त्वय्यासन्ने सति । स्वकुशलवार्ताशंसिनीति शेषः । उपर्यूर्ध्वभागे स्पन्दते स्फुरन्तीत्युपरिस्पन्दि । तथा च निमित्तनिदाने \-\-`स्पन्दान्मूर्ध्नि च्छत्रलाभं ललाटे पट्टमंशुकम् । इष्टप्राप्तिं दृशोर्ध्वमपाङ्गे हानिमादिशेत् ॥ \ldq{}इति ॥ मृगाक्ष्यास्त्वत्सख्या नयनम् । वाममिति शेषः । \ldq{}वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणः । दाने देवादिपूजायां स्पन्देऽलङ्करणेऽपि च ॥ \ldq{}इति स्त्रीणां वामभागमाशस्त्यात् ॥ मीनक्षोभान्मीन चलनाचलस्य कुवलयस्य श्रियाः शोभायास्तुलां सादृश्यमेष्यतीति शङ्के तर्कयामि ॥ वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै\- र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । सम्भोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्वलत्वम् ॥ 33॥ वाम इति ॥ मदीयैः कररुहपदैर्नखपदैः ॥ \ldq{}पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्\rdq{} इत्यमरः ॥ मुच्यमानः परिहीयमाणः । नखाङ्करहित इत्यर्थः । ऊर्वोर्नखपदास्पदत्वं तु रतिरहस्ये \- \ldq{}कण्ठकुङ्क्षि कुचपार्श्वभुजोरुश्रोणिसक्थिषु नखास्पदमाहुः इति ॥ चिरपरिचितं चिराभ्यस्तं मुक्ताजालं मौक्तिकसरमयं कटिभूषणं दैवगत्या दैववशेन त्याजितः । सम्प्रति नखपदोष्माभावेन शीतोपचारस्य तस्य वैयर्थ्यादिति भावः ॥ त्यजतेर्ण्यन्तात्कर्मकर्तरिक्तः । \ldq{}द्विकर्मसु पचादीनां चोपसङ्ख्यानमिष्यते\rdq{} इति पचादित्वाद्विकर्मकत्वम् ॥ सम्भोगान्ते मम हस्तसंवाहनान्नां हस्तेन मर्दनानाम् ॥ \ldq{}संवाहनं मर्दनं स्यात्\rdq{} इत्यमरः ॥ समुचितो योग्यः ॥ सरसो रसार्द्रः परिपक्वो न शुष्कश्च स एव विवक्षितः । तत्रैव पाण्डिमसम्भवात् । स चासौ कदलीस्तम्भश्च स एव गौरः पाण्डुरः ॥ \ldq{}गौरः करीरे सिद्धार्थे शुके पीतेऽरुणेऽपि च\rdq{} इति मालतीमालायाम् ॥ अस्याः प्रियाया वाम ऊरुश्चलत्वं स्पन्दनं यास्यति प्राप्स्यते ॥ \ldq{}ऊरोः स्पन्दाद्रतं विद्यादूर्वोः प्राप्तिं सुवाससः\rdq{} इति निमित्तनिदाने ॥ तस्मिन्काले जलद यदि सा लव्धनिद्रासुखा स्यात् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चि\- त्सद्यः कण्ठच्युत भुजलताग्रन्थि गाढोपगूढम् ॥ 34॥ तस्मिन्निति ॥ हे जलद, तस्मिन्काले त्वदुपसर्पणकाले सा मत्प्रिया लब्धं निद्रासुखं यया तादृशी स्याद्यदि स्याच्चेत् । एनां निद्राणामन्वास्य । पश्चादासित्वेत्यर्थः ॥ उपसर्गवशात्सकर्मकत्वम् ॥ स्तनितविमुखो गर्जितपराङ्मुखो निःशब्दः सन् । अन्यथा निद्राभङ्गः स्यादिति भावः । याममात्रं प्रहरमात्रम् ॥ \ldq{}द्वौ यामप्रहरौ समौ इत्यमरः ॥ सहस्व प्रतीक्षस्व ॥ प्रार्थनायां लोट् ॥ शक्तयोरेकवारसुरतस्य यामावधिकत्वात्स्वमेऽपि तथा भवितव्यमित्यभिप्रायः । तथा च रतिसर्वस्वे \- \ldq{}एकवारावधिर्यामो रतस्य परमो मतः । चण्डशक्तिमतोर्यूनो रुद्भट क्रमवतिनोः ॥ \ldq{}इति ॥ यामसहनस्य प्रयोजनमाह\- मा भूदिति ॥ अस्याः प्रियायाः प्रणयिनि प्रेयसि मयि कथञ्चित्कृच्छ्रेण स्वप्नलब्धे सति । गाढोपगूढं गाढालिङ्गनम् ॥ नपुंसके भावे क्तः ॥ सद्यस्तत्क्षणं कण्ठाच्च्युतः स्रस्तो भुजलतयोर्ग्रन्थिर्बन्धो यस्य तन्मा भून्मास्तु । कथञ्चिल्लब्धस्यालिङ्गनस्य सद्यो विघातो मा भूदित्यर्थः । न चात्र निद्रोक्तिः \ldq{}तामुन्निद्राम्\rdq{} इति पूर्वोक्तेन निद्राच्छेदेन विरुध्यते पुनः सप्तम्याद्यवस्थासु पाक्षिकनिद्रासम्भवात् ॥ तथा च रसरत्नाकरे \- \ldq{}आसक्ती रोदनं निद्रा निर्लज्जानर्थवाग्भ्रमः । सप्तमादिषु जायन्ते दशाभेदेषु वासुके .\rdq{} इति तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ 35॥ तामिति ॥ तां प्रियां स्वस्य जलकणिकाभिर्जलनिन्दुभिः शीतलेनानिलेनोत्थाप्य प्रबोध्य । एतेन तस्याः प्रभुत्वाद्व्यजनानिलसमाधियन्यते । यथाह bhojarAjaH"mR^idubhirmardanaiH पादे शीतलैर्व्यजनैः स्तनौ । श्रुतौ च मधुरैगतईर्निद्रातो बोधयेत्प्रभुम्\rdq{} इति ॥ अभिनवैर्नूतनैमालतीनां जालकैः समं जातीमुकुलैः सह ॥ \ldq{}सुमना मालती जातिः\rdq{} इति । \ldq{}साकं सत्रा समं सह इति । \ldq{}क्षारको जालकं क्लीबे कलिका कोरकः पुमान्\rdq{} इति चामरः ॥ प्रत्याश्वस्तां सुस्थिताम् । अन्यञ्च पुनरुच्छ्वसिताम् ॥ श्वसेः कर्तरि क्तः । \ldq{}उगितश्च\rdq{} इति चकारादित्प्रतिषेधः ॥ एतेनास्याः कुसुमसौकुमार्यं गम्यते ॥ त्वत्सना त्वत्सहिते ॥ \ldq{}सनाथं प्रभुमित्याहुः सहिते चित्ततापिनि\rdq{} इति शब्दार्णवे ॥ गवाक्षे स्तिमितनयनां कोऽसाविति विस्मयान्निश्चलनेत्रां मानिनीं मनस्विनीम् । जनानौचित्यासहिष्णुमित्यर्थः । विद्युद्गर्भोऽन्तःस्थो यस्य स विद्युद्गर्भः । अन्तर्लीनविद्युत्क इत्यर्थः ॥ \ldq{}गर्भोऽपवनकेऽन्तस्थे गर्भोऽग्नौ कुक्षिणोऽर्भके\rdq{} इति शब्दार्णवे ॥ दृष्टिप्रतिघातेन वक्तुर्मुखावलोकन प्रतिबन्धकत्वान्न विद्युता द्योतितव्यमिति भावः । धीरो धैर्यविशिष्टश्च सन् । अन्यथाशीलत्वादिनैतदनाश्वासनप्रसङ्गादिति भावः । स्तनितवचनैः स्तनितान्यवे वचनानि तैर्वक्तुं प्रक्रमेथा उपक्रमस्व ॥ विध्यर्थे लिङ् ॥ \ldq{}मोपाभ्यां समर्थाभ्याम्\rdq{} इत्यात्मनेपदम् ॥ सम्प्रति दूतस्य श्रोतृजनाभिमुखीकरणचातुरीमुपदिशति\- भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्सन्देशैर्हृदयनिहितैरागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ 36॥ भर्तुरिति ॥ विधवा गतभर्तृका न भवतीत्यविधवा सभईङ्का । हे अविधवे । अनेन भर्तृजीवनसूचनादनिष्टाशङ्कां वारयति । मां भर्तुस्तव पत्युः मित्रं मित्रं प्रियसुहृदम् । तत्रापि हृदयनिहितैर्मनसि स्थापितैस्तत्सन्देशैस्तस्य भर्तुः सन्देशैस्त्वत्समीपमागतम् । भर्तुः सन्देशकथनार्थमागतमित्यर्थः । अम्बुवाहं मेघं विद्धि जानीहि ॥ न केवलमहं वार्ताहरः किन्तु घटकोऽपीत्याशयेनाह । योऽम्बुवाहो मेघो मन्द्रस्निग्धैः स्निग्धगम्भीरैर्ध्वनिभिर्गजितैः करणैः अबलानां स्त्रीणां वेणयस्तासां मोक्षे मोचन उत्सुकानि पथि श्राम्यतां श्रान्तिमापन्नानां प्रोषितानां प्रवासिनाम् । पान्थानामित्यर्थः । वृन्दानि सङ्घांस्त्वरयति । पान्योपकारिणो मे किमुवक्त सुहृदुपकारित्वमिति भावः ॥ भर्तृसख्यादिज्ञापनस्य फलमाह\- इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैवम् । श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः सङ्गमात्किञ्चिदूनः ॥ 37॥ इतीति ॥ इत्येवमाख्याते सति पवनतनयं हनूमन्तं मैथिलीव सीतेव सा मत्प्रिया । उन्मुख्युत्कण्ठयौत्सुक्येनोच्छ्वसितहृदया विकसितचित्ता सती त्वां वीक्ष्य सम्भाव्य सत्कृत्य च । अस्माद्भर्तृमैत्रीज्ञापनात्परं सर्वं श्रोतव्यम् । अवहिताऽप्रमत्ता सती श्रोष्यत्येव ॥ अत्र सीताहनूमदुपाख्यानादस्याः पातिव्रत्यं मेघस्य दूतगुणसम्पत्तिश्च व्यज्यते । तद्गुणास्तु रसाकरे \- \ldq{}ब्रह्मचारी बली धीरो मायावी मानवर्जितः । धीमानुदारो निःशङ्को वक्ता दूतः स्त्रियां भवेत् ॥ \ldq{}इति ॥ ननु वार्तामात्रश्रवणादस्याः को लाभ इत्याशङ्कयार्थान्तरमुपन्यस्यति \-हे सौम्य साधो, सीमन्तिनीनां वधूनाम् ॥ \ldq{}नारी सीमन्तिनी वधूः \ldq{} इत्यमरः ॥ सुहृदा सुहृन्मुखेनोपनतः प्राप्तः सन् । सुहृत्पदं विप्रलम्भशङ्कानिवारणार्थम् । कान्तस्योदन्तो वार्ता कान्तोदन्तः ॥ \ldq{}वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्\rdq{} इत्यमरः ॥ सङ्गमात्कान्तसम्पर्कात्किञ्चिदून ईषदूनस्तद्वदेवानन्दकारीत्यर्थः ॥ सम्प्रति सन्दिशति\- तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ 38॥ तामिति । हे आयुष्मन् ॥ प्रशंसायां मतुप् ॥ परोपकारश्लाघ्यजीवितेत्यर्थः । मम वचनं प्रार्थनावचनं तस्माच्चात्मनःस्वस्यापकर्तुं च । परोपकारेणात्मानं कृतार्थयितुमित्यर्थः ॥ उपकारक्रियां प्रति कर्मत्वेऽपि तस्यापकरोतीत्यादिवत्सम्बन्धमात्रविवक्षायामात्मन इति षष्ठी न विरुध्यते । यथा भारविः\-`सा लक्ष्मीरुपकुरुते यया परेषां\rdq{} इति । तथा श्रीहर्षश्च \- \ldq{}साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् । न कुतूहलिकस्य मनश्चरितं च महात्मनां श्रोतुम् ॥ \ldq{}इति । तथा च \ldq{}क्वचित्कचिद्वितीयादर्शनात्सर्वस्य तथा\rdq{} इति नाथवचनमनाथवचनमेव ॥ तां प्रियामेवं ब्रूयात् । भवानिति शेषः ॥ किमित्याह \-हे अबले, तव सहचरो भर्ता रामगिरोश्चत्रकूटस्याश्रमेषु तिछतीति रामगिर्याश्रमस्थः सन्नव्यापन्नः । न मृत इत्यर्थः । अमरणे हेतुमाह \-वियुक्तो वियोगं प्राप्तो दुःखी संस्त्वाँ कुशलं पृच्छति ॥ दुह्यादित्वात्पृच्छतोर्द्वकर्मकत्वम् ॥ तथाहि । सुलभविपदामयत्त्नसिद्धविपत्तीनां प्राणिनामेतदेव कुशलमेव पूर्वभाष्यमेतदेव प्रथममवश्यं प्रष्टव्यम् ॥ \ldq{}कृत्याश्च\rdq{} इत्यावश्यकार्थे ण्यत्प्रत्ययः ॥ अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुतमविरतोत्कण्ठमुस्कण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ 39॥ अङ्गेनेति ॥ किं च । दूरवर्ती दूरस्थः । न चागन्तुं श क्यत इत्याह । वैरिणा विरोधिना विधिना देवैने रुद्धमार्गः प्रतिबद्धवर्त्मा स ते सहचरः । तनुना कृशेन गाढतप्तेनात्यन्तसन्तप्तेन सास्रेण साश्रुणा । उत्कण्ठा वेदनास्य जातोत्कण्ठितस्तेनोत्कण्ठितेन ॥ \ldq{}तदस्य सञ्जातम्\-\rdq{} इत्यादिनेतच्प्रत्ययः । उत्कण्ठतेर्वा कर्तरि क्तः ॥ समधिकतरमधिकमुच्छ सितीति समधिकतरोच्ङ्गासी तेन । दीर्घनिःश्वासिनेत्यर्थः ॥ ताच्छील्ये णिनिः ॥ अङ्गेन स्वशरीरेण मतनुं कृशं तप्तं वियोगदुःखेन सन्तप्तमश्रुद्रुतमश्रुविन्नम् । अनेत्राम्बु रोदनं चास्रमश्रु च इत्यमरः ॥ अविरतोत्कण्ठमविच्च्छिन्नवेदनमुष्णोच्छ्वासं तीव्रानिःश्वासम् ॥ \ldq{}तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं समं स्मृतम्\rdq{} इति हलायुधः ॥ अङ्गं त्वदीयं शरीरं तैः स्वसंवेद्यैः सङ्कल्पैर्मनोरथैर्विंशति । एकीभवतीत्यर्थः । अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थत्वमुक्तम् ॥ सम्प्रति स्वावस्थानिवेदनाय मस्तौति\- शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता\- त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट\- स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ 40॥ शब्दाख्येयमिति ॥ हे अबले, यस्ते प्रियः सखीना पुरस्तादग्र आननस्पर्शे त्वन्मुखसम्पर्के लोभाद्गार्ध्न्यात् । अधरपानलोभादित्यर्थः । शब्दाख्येयं शब्देन रवेणाख्येयमुच्चैर्वाञ्च्यमपि यत्तत् । वचनमपीति शेषः । कर्णे कथयितुं लोलो लालसोऽभूत्किल ॥ \ldq{}लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि च\rdq{} इति यादवः ॥ श्रवणविषयं कर्णपथमतिक्रान्तः । तथा लोचनाभ्यामदृष्टः । अतिदूरत्वाद्द्द्रष्टुं श्रोतुं च न शक्य इति भावः । स ते प्रियः । त्वामुत्कण्ठया विरचितानि पदानि सुप्तिङन्तशब्दा वाक्यानि वा यस्य तत्तथोक्तम् ॥ \ldq{}पदं शब्दे च वाक्ये च\rdq{} इति विश्वः ॥ इदं वक्ष्यमाणं \ldq{}श्यामास्वङ्ग\-\rdq{} m\rdq{} इत्यादिकं मन्मुखेनाह । मन्मुखेन स एव नूत इत्यर्थः ॥ सादृश्यप्रतिकृतिस्वप्नदर्शन तदङ्गस्पृष्टस्पर्शाख्यानि चत्वारि विरहिणां विनोदस्थानानि । तथा चोक्तं गुणपताकायां \- \ldq{}वियोगावस्थासु प्रियजन सदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपनतवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितमनसां कोऽपि गदितः ॥ \ldq{} इति ॥ तत्र सदृशवस्तुदर्शनमाह\- श्यामास्वङ्गं चकितहरिणप्रेइक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ 41॥ श्यामास्विति ॥ श्यामासु प्रियङ्गुलतासु ॥ \ldq{}श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली\rdq{} इत्यमरः ॥ अङ्गं शरीरमुत्पश्यामि । सौकुमार्यादिसाम्यादङ्गमिति तर्कयामीत्यर्थः । तथा चकितहरिनां प्रेक्षणे ते दृष्टिपातं शशिनि चन्द्रे वक्त्रच्छायां मुखकान्विम् । तथा शिखिनां बर्हिणां बर्हभारेषु बर्हसमूहेषु केशान् । प्रतनुषु स्वल्पासु नदीनां वीचिषु ॥ अत्र वीचीनां विशेषणोपादाने नानुक्तगुणग्रहो दोषः । भ्रूसाम्यनिर्वाहाय महत्त्वदोषनिराकरणार्थत्वात्तस्येति । तदुक्तं रसरत्नाकरे \- \ldq{}ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे । विशेषणादिदोषस्य नास्त्यनुक्तगुणग्रहः ॥ इति ॥ भ्रूविलासान् ॥ \ldq{}भ्रूपताकाः\rdq{} इति पाठे भ्रुवः पताका\rdq{} इवेत्युपमितसमासः ॥ उत्पश्यामीति सर्वत्र सम्बध्यते ॥ तथापि नास्ति मनोनिरृतिरित्याशयेनाह \-हन्तेति ॥ हन्त विषादे ॥ \ldq{}हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः\rdq{} इत्यमरः ॥ हे चण्डि कोपने ॥ \ldq{}चण्डस्त्वत्यन्तकोपनः\rdq{} इत्यमरः । गौरादित्वात् ङीष् ॥ उपमानकथनमात्रेण न कोपितव्यमिति भावः । क्वचिदपि कस्मिन्नयेकस्मिन्वस्तुनि ते तव सादृश्यं नास्ति । अतो न निर्व्वणोमीत्यर्थः । अनेनास्याः सौन्दर्यमनुपममिति व्यज्यते ॥ सम्प्रति प्रतिकृतिदर्शनमाह\- त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया\- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ 42॥ त्वमिति ॥ हे प्रिये, प्रणयेन प्रेमातिशयेन कुपितां कुपितावस्थायुक्तां त्वाम् । त्वत्प्रतिकृतिमित्यर्थः । धातवो गैरिकादयः ॥ \ldq{}धातुर्वातादिशब्दादिगैरिकादिष्वजादिषु\rdq{} इति यादवः ॥ त एव रागा रञ्जकद्रव्याणि ॥ \ldq{}चित्रादिरञ्जकद्रव्ये लाक्षादी प्रणयेच्छयोः । सारङ्गादौ च रागःस्यादारुण्ये रञ्जने पुमान्\rdq{} इति शब्दार्णवे ॥ तैर्धातुरागैः । शिलायां शिलापट्ट आलिख्य निर्मायात्मानं मामः । मत्प्रतिकृतिमित्यर्थः । ते तव । चित्रगताया इत्यर्थः । चरणपतितं कर्तुं तथा लेखितुं यावदिच्छामि तावदिच्छासमकालं मुहुरुपचितैः प्रवृद्धैरसैरश्रुभिः कर्तृभिः ॥ \ldq{}अस्मश्रुणि शोणिते\rdq{} इति विश्वः ॥ मे दृष्टिरालुप्यते । आव्रियत इत्यर्थः । ततो दृष्टिप्रतिबन्धनालेखनं प्रतिबध्यत इति भावः । किम्बहुना क्रूरो घातुकः ॥ \ldq{}नृशंसो घातुकः क्रूरः इत्यमरः ॥ कृतान्तो दैवम् ॥ \ldq{}कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु\rdq{} इत्यमरः ॥ तस्मिअपि चित्रेऽपि ॥ नावावयोः ॥ \ldq{}युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थ योवनावौ\rdq{} इति नावादेशः ॥ सङ्गमं सहवासं न सहते । सङ्गम लेखनमप्यावयोरसहमानं दैवमावयोः सङ्ग न सहत इति किमु वक्तव्यमित्यपिशब्दार्थः ॥ अधुना स्वप्नदर्शनमाह\- मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो\- र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ 43॥ मामिति ॥ सुप्तस्य विज्ञानं स्वप्न ॥ \ldq{}स्वप्नः सुप्तस्य विज्ञानम्\rdq{} इति विश्वः ॥ सन्दर्शनं संवित् ॥ \ldq{}दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्ष्णि संविदि\rdq{} इति शब्दार्णवे ॥ स्वप्नसन्दर्शनानि स्वप्नज्ञानानि ॥ चूतवृक्षादिवत्सामान्यविशेषभावेन सहप्रयोगः ॥ तेषु मया कथमपि महता प्रयत्नेन लब्धाया गृहीतायाः । दृष्टाया इति यावत् ॥ ते तव निर्दयाश्लेषो गाढालिङ्गनं स एव हेतुस्तस्य । निर्दयाश्लेषार्थमित्यर्थः ॥ \ldq{}षष्ठी हेतुप्रयोगे\rdq{} इति षष्ठी ॥ आकाशे निर्विषये प्रणिहितभुजं प्रसारितबाहुं मां पश्यन्तीनां स्थलीदेवतानां मुक्ता मौक्तिकानीव स्थूला अश्रुलेशा बाष्पविन्दवस्तरुकिसलयेषु । अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्वन्यते । बहुशो न पतन्तीति न । किन्तु पतन्त्येवेत्यर्थः ॥ निश्चये नञ्द्वयप्रयोगः । तथा चाधिकारसूत्रम्\-\-`स्मृतिनिश्चयसिद्धार्थेषु नञ्द्वयप्रयोगः सिद्धः\rdq{} इति । \ldq{}महात्मगुरु देवानामश्रुपातः क्षितौ यदि । देशभ्रंशो महद्दुःखं मरणं च भवेदुवम् ॥ \ldq{}इति क्षितौ देवताश्रुपातनिषेधदर्शनाद्यक्षस्य मरणभावसूचनार्थं तरुकिसलयेषु पतन्तीत्युक्तम् ॥ इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह\- भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ 44॥ भित्वेति ॥ देवदारुदुमाणां किसलयपुटान्पल्लवपुटान सद्यो भित्त्वा । तत्क्षीरसुतिसुरभयस्तेषां देवदारुद्रुमाणां क्षीरस्रुतिभिः क्षीरनिष्यन्दैः सुरभयः सुगन्धयः । तुषाराद्रिजातत्वे लिङ्गमिदम् । ये वाता दक्षिणेन दक्षिणमार्गेण ॥ तृतीय विधाने प्रकृत्यादिभ्य उपसङ्ख्यानात्तृतीया । समेन धावतीतिवत् । तत्रापि करणत्वस्य प्रतीयमानत्वात् । कर्तृकरणयोरेव तृतीया\rdq{} इति भाष्यकारः ॥ प्रवृत्ताश्चलिताः । हे गुणवति सौशील्यसौकुमार्यादिगुणसम्पन्ने, ते तुषाराद्रिवाताः पूर्वं प्रागेभिर्वातैस्तवाङ्गं स्पृष्टं भवेद्यदि । किलेति सम्भावितमेतदिति बुद्धयेत्यर्थः ॥ \ldq{}वार्ता सम्भाव्ययोः किल\rdq{} इत्यमरः ॥ मयालिङ्गयन्त आश्लिष्यन्ते ॥ अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्गन्यन्त इत्यभिधानम् । यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोष इति वदन्निरुक्तकारः स्वयमेवोन्मत्तप्रलापीत्युपेक्षणीयः ॥ सङ्क्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ 45॥ सङ्क्षिप्येतेति ॥ दीर्घा यामाः प्रहरा यस्यां सा दीर्घयामा । विरहवेदनया तथा प्रतीयमानेत्यर्थः । त्रियामा रात्रिः ॥ \ldq{}आद्यन्तयोरर्धयामयोर्दिन व्यवहारात्रियामा\rdq{} इति क्षीरस्वामी ॥ क्षण इव कथं केन प्रकारेण सङ्क्षिप्येत लघुक्रियेत । अहरपि सर्वावस्थासु । सर्वकालेष्वित्यर्थः । मन्दमन्दो मन्दप्रकारः ॥ \ldq{}प्रकारे गुणवचनस्य\rdq{} इति द्विरुक्तिः । \ldq{}कर्मधारयवदुत्तरेषु\rdq{} इति कर्मधारयवद्भावात्सुपो लुक् ॥ मन्दमन्दातपमत्यल्प सन्तापं कथं स्यात् । न स्यादेव । हे चटुलनयने चञ्चलाक्षि, इत्थमनेन प्रकारेण दुर्लभप्रार्थनमप्राप्यमनोरथं मे मम चेतो गाढोष्माभिरतितीव्राभिस्त्वद्वियोगव्यथाभिरशरणमनाथं कृतम् ॥ न च मदीयदुर्दशाश्रवणाद्भेतव्यमित्याह\- वात्मानं बहु विगणयन्नात्मनैवावलम्बे तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ 46॥ नन्विति ॥ नन्वित्यामन्त्रणे ॥ \ldq{}प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु\rdq{} इत्यमरः ॥ ननु प्रिये बहु विगणयापान्तेः सत्येवमेवं करिष्यामीत्यावर्तयन्नात्मानमात्मनैव स्वेनैव ॥ \ldq{}प्रकृत्यादिभ्य उपसङ्ख्यानम्\rdq{} इति तृतीया ॥ अवलम्बे धारयामि । यथाकथञ्चिज्जीवामीत्यर्थः । तत्तस्मात्कारणात् । कल्याणि सुभगे, त्वत्सौभाग्येनैव जीवामीति भावः ॥ \ldq{}बड्वादिभ्यश्च\rdq{} इति ङीष् ॥ त्वमपि नितरामत्यन्तं कातरत्वं भीरुत्वं मा गमः मा गच्छ ॥ \ldq{}न माङच्चोगे\rdq{} इत्यडागमाभावः ॥ तादृक्सुखिनोरावयोरीदृशि दुःखे कथं न विभेमीत्याशङ्कयाह \-कस्येति ॥ कस्य जनस्यात्यन्तं नियतं सुखमुपनतं प्राप्तमेकान्ततो नियमन दुःखं वोपनतम् । किं तु दशावस्था चक्रस्य रथाङ्गस्य नेमिस्तदन्तः ॥ \ldq{}चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्थात्प्रधिः पुमान्\rdq{} इत्यमरः ॥ तस्याः क्रमेण परिपाव्या ॥ \ldq{}क्रमः शक्तौ परीपाट्याम्\rdq{} इति विश्वः ॥ नीचैरध उपरि च गच्छति प्रवर्तते । एवं जन्तोः सुखदुःखे पर्यावर्तेते इत्यर्थः ॥ न च निरवधिकमेतदुःखमित्याह\- शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान्गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ 47॥ शापान्त इति ॥ पाणौ शार्ङ्गं यस्य स तस्मिञ्शार्ङ्गपाणी विष्णौ ॥ \ldq{}सप्तमीविशेषणे\-\rdq{} इत्यादिना बहुवीहिः । \ldq{}प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः\rdq{} इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः ॥ भुजगः शेष एव शयनं तस्मादुत्थिते सति मे शापान्तः शापावसानम् । भविष्यतीत्तिशेषः । शेषानवशिष्टांश्चतुरो मासान् । मेघदर्शनप्रभृति हरिबोधनदिनान्तमित्यर्थः । दशदिवसाधिक्यं त्वत्र न । विवक्षितमित्युक्तमेव । लोचने मीलयित्वा निमील्य गमय । धैर्येणातिवाहयेत्यर्थः । पश्चादनन्तरं त्वं चाहं चावाम् ॥ \ldq{}त्यदादीनि सर्वैर्नित्यम्\rdq{} इत्येकशेषः ॥ त्यदादीनां मिथो द्वन्द्वे यत्परं तच्छिष्यते\rdq{} इत्यस्मदः शेषः ॥ विरहे गुणितमेवमेवं करिष्यातीति मनस्यावर्तितम् । तं तम् ॥ वीप्सायां द्विरुक्तिः ॥ आत्मनोरावयोरभिलाषं मनोरथम् । परिणताः शरच्चन्द्रिका यासां तासु क्षपासु रात्रिषु ॥ निर्वेक्ष्यावो भोक्ष्यावहे ॥ विशतेर्लृट् ॥ \ldq{}निर्वेशो भृतिभोगयोः\rdq{} इत्यमरः ॥ अत्र कैश्चित् \ldq{}नभोनभस्ययोरेव वार्षिकत्वात्कथमाषाढादिचतुष्टयस्य वार्षिकत्वमुक्तमिति चोदयित्वर्तुत्रयपक्षाश्रयणादविरोधः\rdq{} इति पर्यहारि तत्सर्वमसङ्गतम् । अत्र गतशेषाश्चत्वारो मासा इत्युक्तं कविना न तु ते वार्षिका इति । तस्मादनुक्तोपालम्भ एव । यच्च नाथेओक्तं \ldq{}कथमाषाढा दिचतुष्टयात्परं शरत्कालः\rdq{} इति । तत्राप्याकार्तिकसमाप्तेः शरत्कलानुवृत्तेः परिणतशरच्चन्द्रिकास्वित्युक्तम् । न तु तदैव शरत्प्रादुर्भाव ukta_इत्यविरोध एव ॥ सम्प्रति तस्या मेघवञ्चकत्वशङ्कानिरासायातिगूढमभिधेयमुपदिशति\- भूयश्चाहं त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमापे रुदती सस्वनं विप्रबुद्धा । सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितवरमयन्कामपि त्वं मयेति ॥ 48॥ भूय इति ॥ हे अबले, भूयः पुनरप्याह । त्वद्भर्ता मन्मुखेनेति शेषः । मेघवचनमेतत् । किमित्यत आहपुरा पूर्वम् । पुराशब्दश्चिरातीते ॥ \ldq{}स्यात्प्रबन्धे चिरातीते निकटागामि पुरा\rdq{} इत्यमरः ॥ शयने मे कण्ठलग्नापि त्वम् । गले बद्धस्य कथमपि गमनं न सम्भवेदिति भावः । निद्रां गत्वा किमपि । केन वा निमित्तेनेत्यर्थः । सस्वनं सशब्दम् । उच्चैरित्यर्थः । रुदती सती विप्रबुद्धा । आसीदिति शेषः । असकृद्बहुशः पृच्छतः । रोदन हेतुमिति शेषः । मे मम । हे कितव, त्वं कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तर्हासमन्दहासं यथा तथा कथितं चेति । त्वद्भर्ता भूयञ्चाहेति योजना । एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनाच्चकितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ 49॥ एतस्मादिति । एतस्मात्पूर्वोक्तात् । अभिज्ञायतेऽनेनेत्यभिज्ञानं लक्षणं तस्य दानात्प्रापणान्मां कुशलिनं क्षेमवन्तं विदित्वा ज्ञात्वा । हे चकितनयने, कुले जनसमूहे भवात्कौलीनाल्लोकमवादात् । एतावता कालेन परासुनो चेदागच्छतीति जनप्रवादादित्यर्थः ॥ \ldq{}स्यात्कौलीनं लोकवादे युद्धे पश्चहिपक्षिणाम्\rdq{} इत्यमरः ॥ मयि वि षयेऽविश्वासिनी मरणशङ्किनीं मा भूर्न भव ॥ भवतेर्लुङ । \ldq{}न माङयोगे\rdq{} इत्यडागमप्रतिषेधः ॥ न च दीर्घकालविप्रकर्षात्पूर्वस्नेहनिवृत्तिराशङ्कयेत्याह \- स्नेहानिति ॥ किमपि किञ्चिन्निमित्तम् ॥ न विद्यत इति शेषः । स्नेहान्मीतीविरहे सत्यन्योन्यविप्रकर्षे सति ध्वंसिनो विनश्वरानाहुः । तत्तथा न भवतीत्यभिप्रायः । किन्तु ते स्नेहा अभोगाद्दिर हे भोगाभावाद्धेतोः ॥ प्रसज्जप्रतिषेधेऽपि नञ्समास इष्यते ॥ इष्टे वस्तुनि विषयेम् । उपचितो रसःस्वादो येषु त उपचितरसाः सन्तः । मवृद्धवृष्णा इत्यर्थः ॥ \ldq{}रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः\rdq{} इति विश्वः ॥ प्रेमराशीभवन्ति । वियोगासहिष्णुत्वमापद्यन्त इत्यर्थः ॥ स्नेह प्रेम्णोरवस्थाभेदाद्भेदः । तदुक्तं \- \ldq{}आलोकनाभिलाषौ रागस्ने हौततः प्रेमा । रतिशृङ्गारौ योगे वियोगता विप्रलम्भश्च ॥ इति । तदेव स्फुटीकृतं रसाकरे \- \ldq{}प्रेमादिदृक्षारम्येषु तच्चिन्ता त्वभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्ने हस्तत्वणक्रिया ॥ तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समः क्रीडा संयोगः सप्तधा क्रमात् ॥ \ldq{}इति ॥ इत्थं स्वकुशलं सन्दिश्य तत्कुशलसन्देशानयनमिदानीं याचते\- आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयनवृषोत्खातकूटानिवृत्तः । साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ 50॥ आश्वास्येति ॥ प्रथमविरहेणोदग्रशोकां तीव्रदुःखां ते सखीमेवं पूर्वोक्तरीत्याश्वास्योपजीव्य त्रिनयनस्य ध्यम्बकस्य वृषेण वृषभेणोत्खाता अवदारिताः कूटाः शिखराणि यस्य तस्मात् ॥ \ldq{}कूटोऽस्त्री शिखरं शृङ्गम्\rdq{} इत्यमरः ॥ शैलात्कैलासादाशु निवृत्तः सन्प्रत्यावृत्तः सन्साभिज्ञानं सलक्षणं यथातथा प्रहितं प्रेषितं कुशलं येषु तैस्तस्यास्त्वत्सख्या वचोभिर्ममापि प्रातः कुन्दप्रसवमिव शिथिल दुर्बलं जीवितं धारयेथाः स्थापय । प्रार्थनायां लिङ् ॥ सम्प्रति मेघस्य प्रार्थनाङ्गीकारं प्रश्नपूर्वकं कल्पयति\- कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि । निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ 51॥ कच्चिदिति ॥ हे सौम्य साधो, इदं मे बन्धुकृत्यं बन्धुकार्यम् ॥ देवदत्तस्य गुरुकुलमितिवत्प्रयोगः ॥ व्यवसितं कच्चित्करिष्यामीति निश्चितं किम् ॥ \ldq{}कच्चित्काममवेदने\rdq{} इत्यमरः ॥ अभिप्रायज्ञापनं कामप्रवेदनम् ॥ न चतूष्णीम्भावादनङ्गीकारं शङ्के यतस्ते स एवोचित इत्याह\-प्रत्यादेशात्करिष्यामि इति प्रतिवचनात् ॥ \ldq{}उक्तिराभाषणं वाक्यमादेशो वचनं वचः\rdq{} इति शब्दार्णवे ॥ भवतस्तव धीरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु । तर्हि कथमङ्गीकारज्ञानं तत्राह \-याचितः सन्निःशब्दोऽपि निर्गजितोऽपि । अप्रतिजानानोऽपीत्यर्थः । चातकेभ्यो जलं प्रदिशसि ददासि । युक्तं चैतदित्याहहि यस्मात्सतां सत्पुरुषाणां प्रणयिषु याचकेषु विषय ईप्सितार्थक्रियैवापेक्षितार्थसम्पादनमेव प्रत्युक्तं प्रतिवचनम् । क्रिया केवल मुत्तरमित्यर्थः ॥ \ldq{}गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥ \ldq{}इति भावः ॥ सम्प्रति स्वापराधसमाधानपूर्वकं स्वकार्यस्यावश्यं करणं प्रार्थयमानो मेघं विसृजति\- एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्धया । इष्टान्देशाञ्जलद विचर प्रावृषा सम्भृतश्री\- र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ 52॥ एतदिति ॥ हे जलद, सौहार्दात्सुहृद्भावात् ॥ \ldq{}हद्भगसिन्ध्वन्ते पूर्वपदस्य च\rdq{} इत्युभयपदवृद्धिः ॥ विधुरो वियुक्त इति हेतोर्वा ॥ \ldq{}विधुरं तु प्रविश्लेषे\rdq{} इत्यमरः ॥ मयि विषयेऽनुक्रोशबुद्धया करुणाबुद्ध्या वा । अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति \ldq{}सन्देशं मे हर\rdq{} इत्येवंरूपा तत्र वर्तिनो निर्बन्धात्परस्य मे ममैतत्सन्देशहरणरूपं प्रियं कृत्वा सम्पाद्य प्रावृषा वर्षाभिः ॥ \ldq{}स्त्रियां प्रावृट् स्त्रियां गति वर्षाः\rdq{} इत्यमरः ॥ सम्भृतश्रीरुपचितशोभः सन् । इष्टान्स्वाभिलषितान्देशान्विचर । यथेष्टदेशेषु विहरेत्यर्थः ॥ \ldq{}देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्\rdq{} इति वचनात्कर्मत्वम् ॥ एवं मद्दत्क्षणमपि स्वल्पकालमपि ते तव विद्युता । कलत्रेणेति शेषः । विप्र योगो विरहो मा भून्मास्तु ॥ माङित्याशिषि लुङ् ॥ \ldq{}अन्ते काव्यस्य नित्यत्वात्कुर्यादाशिषमुत्तमाम् । सर्वत्र व्याप्यते विद्वानायकेच्छानुरूपिणीम् ॥ \ldq{}इति सारस्व तालङ्कारे दर्शनात्काव्यान्ते नायकेच्छानुरूपोऽयमाशीर्वादः प्रयुक्त इत्यनुसन्धेयम् ॥ इति श्रीमहोपाध्यायमल्लिनाथसूरि विरचितया सं जीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूते काव्ये उत्तरमेघः समाप्तः । अन्त इमे क्षेपका दृश्यन्ते \- तस्माददेर्निगदितुमथो शीघ्रमेत्यालकायां यक्षागारं विगलितनिभं दृष्टचिह्नौर्विदित्वा । यत्सन्दिष्टं प्रणयमधुरं गुह्यकेन प्रयत्ना त्तद्गेहिन्याः सकलमवदत्कामरूपी पयोदः ॥ तं सन्देशं जलधरवरो दिव्यवाचा चचक्षे प्राणांस्तस्या जनहितरतो रक्षितुं यक्षवध्वाः । प्राप्योदन्तं प्रमुदितमना सापि तस्थौ स्वभर्तुः केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ श्रुत्वा वार्ता जलदकथितां तां धनेशोऽपि सद्यः शापस्यान्ते सदयहृदयः संविधायास्तकोषः । संयोज्यैतौ निगलित शुचौ दम्पती हृष्टचित्तौ भोगानिष्टानविरतसुखं भोजयामास shashvat ॥ ## Proofread by Mandar Mali \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}