नामामृतरसायनम्

नामामृतरसायनम्

॥ श्रीः ॥ सकृत्प्रपन्नजनतासंरक्षणदीक्षिताय श्रीरामब्रह्मणे नमः । सदा सर्वेष्टदं जन्तोः सर्वारिष्टनिवारकम् । श्रीरामनाम जयतु श्रेयोहेतुशिखामणिः ॥ १॥ सदानन्दः श्रीमाननुपधिककारुण्यविवशो जगत्क्षेमाय श्रीहरिगिरिशरूपं विधृतवान् । अपर्याप्तं रूपं जगदवन एतत्पुनरिति प्रभुर्जागर्ति श्रीहरिगिरिशनामात्मकतया ॥ २॥ सकलभुवनरक्षापेक्षया यः परात्मा निरवधिदयया श्रीशेशनामात्मकः सन् । प्रविलसति सदासौ सोऽनुकम्पासुधाब्धि- र्मम भवतु तदात्मा सुस्थिरो वक्त्रपद्मे ॥ ३॥ सर्वस्य लोकस्य सदा सुगुप्त्यै नामात्मको भाति हरीशयोर्यः । दयासुधाब्धिः स तदात्मको मे रामः सदा वक्त्रसरोरुहेऽस्तु ॥ ४॥ यन्नामकीर्तनादेव दग्धदुर्जातिकिल्बिषः । किरातोऽभून्मुनिश्रेष्ठो वाल्मीकिरिति विश्रुतः ॥ ५॥ विद्याधराख्यविप्रोऽपि यन्नाम्नः कीर्तनादगात् । मुक्तिं तद्रामनाम्न्येव मम वागस्तु सर्वदा ॥ ६॥ सकलभुवनकर्ता सच्चिदानन्दरूपो गिरिशमुखसुरेन्द्रैर्गीतकीर्तिः परात्मा । सकृदुपगतरक्षादीक्षितः श्रीनिवासो मम हृदि निवसन्मां पातु सीतासमेतः ॥ ७॥ निर्माता स्थितिकारकोऽस्य जगतः सर्वेश्वरः सर्वगः सच्चिद्रूपसुखात्मको विजयते स्वात्माखिलानां च यः । साक्षी वेदगिरेड्यपादकमलस्त्राता प्रपत्तुः सकृ- द्देवोऽसौ कृपयास्तु रक्षणपरो रामो मुदा मे सदा ॥ ८॥ सकृत्प्रपन्नस्य जनस्य रक्षा कृपाम्बुधेर्यस्य महद् व्रतं सः । रामः सदाव्याद्रमणीयकीर्तिः सीतापतिर्मां शरणं प्रपन्नम् ॥ ९॥ सृष्ट्यादिहेतुरखिलस्य चराचरस्य दृष्ट्या निरस्तमदनाखिलगर्वराशिः । पाताखिलस्य जगतः परमो नियन्ता साम्बः सदा स्फुरतु मे हृदि रामरूपः ॥ १०॥ चेतनानां हि सर्वेषां यः सदा शङ्करः सदा । स शिवः शङ्करो भूयात्सदा मम दयाम्बुधिः ॥ ११॥ सकलनतजनानां रक्षणे बद्धदीक्षो वरवटतरुमूले संनिविष्टोऽखिलात्मा । सकलमुनिजनानां ज्ञानदाता दयाब्धिः प्रदिशतु सुमतिं मे दक्षिणामूर्तिदेवः ॥ १२॥ विज्ञानवैराग्यपरात्मभक्ति- शमादिभिर्योऽधिकतां प्रपन्नः । विश्वाधिकाख्यामगमच्च तेन गुरूत्तमं तं प्रणमामि मूर्ध्ना ॥ १३॥ नत्वा गणेशं निखिलांस्तु विघ्ना- ञ्जित्वामरास्तोषमियुस्तमेव । तत्त्वावबोधाय नमामि मूर्ध्ना नित्यं निहन्तुं निखिलांस्तु विघ्नान् ॥ १४॥ या वेदशास्त्रात्मकवन्द्यदेहा सर्वैः सुरेन्द्रैर्मुनिभिश्च पूज्या । श्रीभारती सा दयया मदीये जिह्वाङ्गणे नृत्यतु सर्वदैव ॥ १५॥ शास्त्रार्थं सुविनिर्णेतुमिष्टदं सर्वदेहिनाम् । यतिरूपधरं नौमि शङ्करं लोकशङ्करम् ॥ १६॥ श्रीरामस्य कृपादृष्ट्या तन्नामस्मृतिलब्धया । रच्यते श्रीभगवतो नामामृतरसायनम् ॥ १७॥ नामकीर्तनरूपो हि धर्मः श्रीपरमात्मनः । श्रुतिस्मृतिपुराणादिशास्त्रेषु विहितः क्रमात् ॥ सर्वाश्रमणामन्येषां जनानां च गरीयसाम् । निकृष्टानां च सर्वेषां सर्वाघौघनिवारकः ॥ सर्वेष्टफलदो ब्रह्मविज्ञानस्य समुद्भवः । वेदोक्तः सर्वधर्माणां सकलाश्रमवासिषु ॥ अनुत्तमः श्रुतः कञ्चिन्नियमं नैव वाञ्छति । अतः सकलधर्मेभ्यः सुलभः सर्वमङ्गलः ॥ इत्येतदर्थं सकलं स्पष्टीचक्रे स्ववाक्यतः । सहस्रनामभाष्येऽस्मिन्भाष्यकारो दयाम्बुधिः ॥ इति श्रीमद्बोधेन्द्रविरचितं नामामृतरसायनं सम्पूर्णम् ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : nAmAmritarasAyanam
% File name             : nAmAmritarasAyanam.itx
% itxtitle              : nAmAmRitarasAyanam
% engtitle              : nAmAmritarasAyanam
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Bodhendra Yati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Source                : scan
% Latest update         : June 2, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org