% Text title : naaTyashaastra adhyaaya 1 % File name : natya01.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : May 24, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 1..}## \itxtitle{.. nATyashAstram adhyAyaH 1 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ प्रथमोऽध्यायः . प्रणम्य शिरसा देवौ पितामहमहेश्वरौ . नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् .. 1.. समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् . अनध्याये कदाचित्तु भरतं नाट्यकोविदम् .. 2.. मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा . पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः .. 3.. योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः . नाट्यवेदं कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते .. 4.. कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः . सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि .. 5.. तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः . प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति .. 6.. भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः . श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः .. 7.. पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे . त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु .. 8.. ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते . ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते .. 9.. देवदानवगन्धर्वयक्षरक्षोमहोरगैः . जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते .. 10.. महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः . क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् .. 11.. न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु . तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् .. 12.. एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च . सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् .. 13.. (नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु . वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ..) धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् . भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् .. 14.. सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् . नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् .. 15.. एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् . नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् .. 16.. जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च . यजुर्वेदादभिनयान् रसानाथर्वणादपि .. 17.. वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना . एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना .. 18.. उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् . इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् .. 19.. कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः . तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया .. 20.. तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् . प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् .. 21.. ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम . अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि .. 22.. य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः . एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा .. 23.. श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः . त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ .. 24.. आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् . पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः .. 25.. शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा . जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा .. 26.. सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा . कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा .. 27.. जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा . कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् .. 28.. कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा . बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् .. 29.. तैतिलं भार्गवं चैव शुचिं बहुलमेव च . अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् .. 30.. ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा . मागधं सरलं चैव कर्तारं चोग्रमेव च .. 31.. तुषारं पार्षदं चैव गौतमं बादरायणम् . विशालं शबलं चैव सुनामं मेषमेव च .. 32.. कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् . नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा .. 33.. पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा . अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च .. 34.. कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा . लाजं भयानकं चैव बीभत्सं सविचक्षणम् .. 35.. पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च . विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च .. 36.. श्यामायनं माठरं च लोहिताङ्गं तथैव च . संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च .. 37.. शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च . शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा .. 38.. विद्युतं शातजङ्घं च रौद्रं वीरमथापि च . पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया .. 39.. प्रयोजितं पुत्रशतं यथाभूमिविभागशः . यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः .. 40.. भारतीं सात्वतीं चैव वृत्तिमारभटीं तथा . समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः .. 41.. परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया . अथाह मां सुरगुरुः कैशिकिमपि योजय .. 42.. यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम . एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः .. 43.. दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् . नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका .. 44.. दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः . कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा .. 45.. अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते . ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः .. 46.. नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः . मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् .. 47.. सौदामिनीं देवदत्तां देवसेनां मनोरमाम् . सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा .. 48.. सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा . मागधीमर्जुनीं चैव सरलां केरलां धृतिम् .. 49.. नन्दां सपुष्कलां चैव कलमां चैव मे ददौ . स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा .. 50.. नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः . एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह .. 51.. स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् . उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः .. 52.. नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् . एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः .. 53.. महानयं प्रयोगस्य समयः प्रत्युपस्थितः . अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते .. 54.. अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् . ततस्तस्मिन्ध्वजमहे निहतासुरदानवे .. 55.. प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे . पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता .. 56.. अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता . तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः .. 57.. सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका . ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः .. 58.. प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै . प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् .. 59.. ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् . सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च .. 60.. विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा . श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती .. 61.. शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः . तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् .. 62.. अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा . दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः .. 63.. एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने . अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः .. 64.. विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् . न क्षमिष्यामहे नाट्यमेतदागम्यतामिति .. 65.. ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः . वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् .. 66.. तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् . कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् .. 67.. अथापश्यत्सदो विघ्नैः समन्ताद्परिवारितम् . सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् .. 68.. उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् .. सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ..69.. रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् . जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ..70.. निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः . संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ..71.. अहो प्रहरणं दिव्यमिदमासादितं त्वया . जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ..72.. यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः . तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ..73.. शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः . दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ..74.. एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् . रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ..75.. प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः . त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ..76.. दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् . उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ..77.. निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने . अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ..78.. ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः . कुरु लक्षणसम्पन्नं नाट्यवेश्म महामते ..79.. ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् . सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ..80.. प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः . सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ..81.. ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः . आगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् .. 82.. दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः . अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः .. 83.. रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः . लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः .. 84.. नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे . वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः .. 85.. वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः . आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ .. 86.. धारणीश्वथ भूतानि शालास्वप्सरस्तथा . सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः .. 87.. द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च . स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ .. 88.. देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् . द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च .. 89.. पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् . स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी .. 90.. स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने . भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः .. 91.. जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् . तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः .. 92.. शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा . तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च .. 93.. पञ्चमे च महानागाः शेषवासुकितक्षकाः . एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः .. 94.. रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः . इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् .. 95.. पातालवासिनो ये च यक्षगुह्यकपन्नगाः . अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः .96.. नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती . विदूषकमथउङ्कारः शेशास्तु प्रकृतिर्हरः .. 97.. यान्येतानि नियुक्तानि दैवतानीह रक्षणे . एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः .. 98.. एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः . साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया .. 99.. पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च . तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते .. 100.. देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह . कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः .. 101.. ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः . दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः .. 102.. योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया . प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः .. 103.. तन्नैतदेवं कर्तव्यं त्वया लोकपितामह . यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः .. 104.. विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् . अलं वो मन्युना दैत्या विषादं त्यजतानघाः .. 105.. भवतां देवतानां च शुभाशुभविकल्पकः . कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः .. 106.. नैकान्ततोऽत्र भवतां देवानां चानुभावनम् . त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् .. 107.. क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः . क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः .. 108.. धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् . निग्रहो दुर्विनीतानां विनीतानां दमक्रिया .. 109.. क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् . अबुधानां विबोधश्च वैदुष्यं विदुषामपि .. 110... ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च . अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् .. 111.. नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् . लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् .. 112.. उत्तमाधममध्यानां नराणां कर्मसंश्रयम् . हितोपदेशजननं धृतिक्रीडासुखादिकृत् .. 113.. (एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ . सर्वोपदेशजननं नाट्यं लोके भविष्यति .. ) दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् . विश्रान्तिजननं काले नाट्यमेतद्भविष्यति .. 114.. धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् . लोकोपदेशजननं नाट्यमेतद्भविष्यति .. 115.. न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला . नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते .. 116.. तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति . सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति .. 117.. (येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ..) देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् . ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् .. 118.. योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः . सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते .. 119.. (वेदविद्येतिहासानामाख्यानपरिकल्पनम् . विनोदकरणं लोके नाट्यमेतद्भविष्यति .. श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् . विनोदजननं लोके नाट्यमेतद्भविष्यति ..) एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः . क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे .. 120.. बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः . भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् .. 121.. मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ . अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत् .. 122.. अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति . निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति .. 123.. यज्ञेन संमितं ह्येदद्रङ्गदैवतपूजनम् . तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः .. 124.. नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति . न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः .. 125.. यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति . स लप्स्यते शुभानर्थान् स्वर्गलोकं च यास्यति .. 126.. एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः . रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् .. 127.. इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः . ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}