% Text title : naaTyashaastra adhyaaya 6 % File name : natya06.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : May 24, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 6..}## \itxtitle{.. nATyashAstram adhyAyaH 6 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ षष्ठोऽध्यायः . पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः . भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः .. 1.. ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः . रसत्वं केन वै तेषामेतदाख्यातुमर्हसि .. 2.. भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि . संग्रहं कारिकां चैव निरुक्तं चैव तत्त्वतः .. 3.. तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः . प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् .. 4.. अहं वः कथयिष्यामि निखिलेन तपोधनाः . संग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् .. 5.. न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन . कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः .. 6.. एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि . गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः .. 7.. किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् . नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् .. 8.. विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः . निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः .. 9.. रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः . सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः .. 10.. अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः . सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी .. 11.. नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् . धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् .. 12.. स्थापितोऽर्थो भवेद्यत्र समासेनार्थासूचकः . धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते .. 13.. सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः . विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् .. 14.. शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः . बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः .. 15.. एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना . पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् .. 16.. रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा . जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः .. 17.. निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः . आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः .. 18.. व्रीडा चपलता हर्ष आवेगो जडता तथा . गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च .. 19.. सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता . मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च .. 20.. त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः . त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः .. 21.. स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः . वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः .. 22.. आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा . चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः .. 23.. लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः . भारती सात्वती चैव कैशिक्यारभटी तथा .. 24.. चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् . आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी .. 25.. पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः . दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु .. 26.. शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः . ##[##निषादर्षभगान्धारमध्यपञ्चमधैवताः ..##]## ततं चैवावनद्धं च घनं सुषिरमेव च .. 27.. चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् . ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् .. 28.. घनस्तु तालो विज्ञेयः सुषिरो वंश एव च . प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ..29.. गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् . चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः .. 30.. एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसंग्रहः . अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् .. 31.. तत्र रसानेव तावदादावभिव्याख्यास्यामः . न हि रसादृते कश्चिदर्थः प्रवर्तते . तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः . को दृष्टान्तः . अत्राह \- यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा नानाभावोपगमाद्रसनिष्पत्तिः . यथा हि \- गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा निर्वर्त्यन्ते तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति . अत्राह \- रस इति कः पदार्थः . उच्यते \- आस्वाद्यत्वात् . कथमास्वाद्यते रसः . यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा नानाभावाभिनयव्यञ्जितान् वागङ्गसत्तोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः हर्षादींश्चाधिगच्छन्ति . तस्मान्नाट्यरसा इत्यभिव्याख्याताः . अत्रानुवंश्यौ श्लोकौ भवतः \- यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् . आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः .. 32.. भावाभिनयसंबद्धान्स्थायिभावांस्तथा बुधाः . आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः .. 33.. अत्राह \- किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति . केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति . तन्न . कस्मात् . दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो भावानामभिनिर्वृत्तिरिति . भवन्ति चात्र श्लोकाः \- नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् . यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः .. 34.. नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा . एवं भावा भावयन्ति रसानभिनयैः सह .. 35.. न भावहीनोऽस्ति रसो न भावो रसवर्जितः . परस्परकृता सिद्धिस्तयोरभिनये भवेत् .. 36.. व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् . एवं भावा रसाश्चैव भावयन्ति परस्परम् .. 37.. यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा . तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः .. 38.. तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः . तेषामुत्पत्तिहेतवश्चत्वारो रसाः . तद्यथा \- शृङ्गारो रौद्रौ वीरो बीभत्स इति . अत्र \- शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः . वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः .. 39.. शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः . रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः .. 40.. वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः . बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः .. 41.. अथ वर्णाः \- श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः . कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः .. 42.. गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः . नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः .. 43.. अथ दैवतानि \- शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः . रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः .. 44.. बीभत्सस्य महाकालः कालदेवो भयानकः . वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः .. 45.. एतमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि . इदानीमनुभावविभावव्यभिचारिसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः . स्थायिभावांश्च रसत्वमुपनेष्यामः . तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः . उज्ज्वलवेषात्मकः . यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तच्छृङ्गारेणोपमीयते . यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते . यथा च गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति तथैवेषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्योप्तोपदेशसिद्धानि नामानि . एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः . स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः . तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च . तत्र सम्भोगस्तावत् ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन\- गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते . तस्य नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहार\- वाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः . व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः . विप्रलम्भकृतस्तु निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रास्वप्नविबोधव्याध्युन्माद\- मदापस्मारजाड्यमरणादिभिरनुभावैरभिनेतव्यः . अत्राह \- यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भावा भवन्ति . अत्रोच्यते \- पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार इति . वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः . ताश्च सामान्याभिनये वक्ष्यामः . करुणस्तु शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो निरपेक्षभावः . औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः . एवमन्यः करुणोऽन्यश्च विप्रलम्भ इति . एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति . अपि च सुखप्रायेषु सम्पन्नः ऋतुमाल्यदिसेवकः . पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः .. 46.. अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः . ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः . उपवनगमनविहारैः शृङ्गाररसः समुद्भवति .. 47.. नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च . मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः .. 48.. अथ हास्यो नाम हासस्थायिभावात्मकः . स च विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शन\- दोषोदाहरणादिभिर्विभावैरुत्पद्यते . तस्योष्ठनासाकपोलस्पन्दन\- दृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः . व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधादयः . द्विविधश्चायमात्मस्थः परस्थश्च . यदा स्वयं हसति तदाऽत्मस्थः . यदा तु परं हासयति तदा परस्थः . अत्रानुवंश्ये आर्ये भवतः . विपरितालङ्कारैर्विकृताचराभिधानवेषैश्च . विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः .. 49.. विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च . हासयति जनं यस्मात्तस्मज्ज्ज्ञेयो रसो हास्यः ..50.. स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः . षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः .. 51.. स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् . द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ..52.. तत्र स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च . अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् .. 53.. अत्र श्लोकाः \- ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः . अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् .. 54.. उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ . किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते .. 55.. अथ मध्यमानाम् \- आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा . कालागतं सास्यरागं तद्वै विहसितं भवेत्..56.. उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् . निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् .. 57.. अथाधमानाम् \- अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च . उत्कम्पितांसकशिरस्तच्चापहसिअतं भवेत् .. 58.. संरब्धसाश्रुनेत्रं च विकृष्टस्वरमुद्धतम् . करोपगूढपार्श्वं च तच्चातिहसितं भवेत् .. 59.. हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके . उत्तमाधममध्यानामेवं तानि प्रयोजयेत् .. 60.. इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः . द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः .. 61.. अथ करुणो नाम शोकस्थायिभावप्रभवः . स च शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघात\- व्यसनसंयोगादिभिर्विभावैः समुपजायते . तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वास\- स्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः . व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधि\- जडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रु\- स्वरभेदादयः . अत्रार्ये भवतः \- इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि . एभिर्भावविशेषैः करुणो नाम संभवति .. 62.. सस्वनरुदितैर्मोहागमैश्च परिदैवतैर्विलपितैश्च . अभिनेयः करुणरसो देहायासाभिघातैश्च .. 63.. अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः संग्रामहेतुकः . स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पा\- रुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते . तस्य च ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसम्पातसम्प्रहाररुधिराकर्षणाद्यानि कर्माणि . पुनश्च रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरण\- हस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः . भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्वस्वेदवेपथुरोमाञ्च\- गद्गदादयः . अत्राह \- यदभिहितं रक्षोदानवादीनां रौद्रो रसः . किमन्येषां नास्ति . उच्यते \- अस्त्यन्येषामपि रौद्रो रसः . किन्त्वधिकारोऽत्र गृह्यते . ते हि स्वभावत एव रौद्रः . कस्मात् . बहुबाहवो बहुमुखाः प्रोद्धूतविकीर्णपिङ्गलशिरोजाः . रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव . यच्च किञ्चित्समारम्भते स्वभावचेष्टितं वागङ्गादिकं तत्सर्वं रौद्रमेवैषाम् . शृङ्गारश्च तैः प्रायशः प्रसभ्यं सेव्यते . तेषां चानुकारिणो ये पुरुषस्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसोऽनुमन्तव्यः . अत्रानुवंश्ये आर्ये भवतः \- युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव . संङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः .. 64.. नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव . एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः .. 65.. इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः . शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः .. 66.. अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः . स चासंमोहाध्यवसायन\- विनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते . तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः . भावाश्चास्य धृतिमतिगर्वावेगउग्र्यामर्षस्मृतिरोमाञ्चादयः . अत्रार्ये रसविचारमुखे \- उत्साहाध्यवसायादविषादित्वादविस्मयामोहात् . विविधादर्थविशेषाद्वीररसो नाम सम्भवति .. 67.. स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च . वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः .. 68.. अथ भयानको नाम भयस्थायिभावात्मकः . स च विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्ध\- दर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते .तस्य प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः . भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन्यावेग\- चापलजडतात्रासापस्मारमरणादयः . अत्रार्याः \- विकृतरवसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् . गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः .. 69.. गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः . सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् .. 70.. एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् . पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ..71.. करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन . शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः .. 72.. अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः . स चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते . तस्य सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः . भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः . अत्रानुवंश्ये आर्ये भवतः \- अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च . उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति .. 73.. मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः . अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः .. 74.. अथाद्भुतो नाम विस्मयस्थायिभावात्मकः . स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमान\- मायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते . तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्ध\- हाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः . भावाश्चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः . अत्रानुवंश्ये आर्ये भवतः \- यत्त्वातिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा . तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् .. 75.. स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च . वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य .. 76.. शृङ्गारं त्रिविधं विद्यात्द्वाङ्नैपथ्यक्रियात्मकम् . अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ .. 77.. धर्मोपघातजश्चैव तथार्थापचयोद्भवः . तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः .. 78.. दानवीरं धर्मवीरं युद्धवीरं तथैव च . रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि .. 79.. व्याजाच्चैवापराधाच्च वित्रासितकमेव च . पुनर्भयानकञ्चैव विद्यात् त्रिविधमेव हि .. 80.. बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः . विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिअजः .. 81.. दिव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः . दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः .. 82.. ##[## अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः . स तु तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते . तस्य यमनियमाध्यात्मध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभि\- रनुभावैरभिनयः प्रयोक्तव्यः . व्यभिचाणश्चास्य निर्वेदस्मृतिधृतिसर्वाश्रमशौचस्तम्भरोमाञ्चादयः . अत्रार्याः श्लोकाश्च भवन्ति \- मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः . नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति .. बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः . सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः .. न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः . समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः .. भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः . विकारः प्रकृतैर्जातः पुनस्तत्रैव लीयते . स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते .. पुनर्निमित्तापाये च शान्त एवोपलीयते . एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विअताः ..##]## एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः . अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् .. 83.. इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः .. ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}