% Text title : naaTyashaastra adhyaaya 7 % File name : natya07.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : May 24, 2001, March 19, 2011 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 7..}## \itxtitle{.. nATyashAstram adhyAya 7 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ सप्तमोऽध्यायः . भावानिदानीं व्याख्यास्यामः . अत्राह\- भावा इति कस्मात् . किं भवन्तीति भावाः किं वा भावयन्तीति भावाः . उच्यते \- वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति . भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् . लोकेऽपि च प्रसिद्धम् . अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति . तच्च व्याप्त्यर्थम् . श्लोकाश्चात्र\- विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते . वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः .. 1.. वागङ्गमुखरागेण सत्त्वेनाभिनयेन च . कवेरन्तर्गतं भावं भावयन्भाव उच्यते .. 2.. नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् . यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः .. 3.. अथ विभाव इति कस्मात् . उच्यते\-विभवो विज्ञानार्थः . विभावः कारणं निमित्तं हेतुरिति पर्यायाः . विभाव्यतेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः . यथा विभावितं विज्ञा\- तमित्यनर्थान्तरम् . अत्र श्लोकः \- बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः . अनेन यस्मात्तेनायं विभाव इति संज्ञितः .. 4.. अथानुभाव इति कस्मात् . उच्यते\- अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति . अत्र श्लोकः \- वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते . शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः .. 5 .. एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः . अतो ह्येषां भावानां सिद्धिर्भवति . तस्मादेषां भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः . तत्र विभावानुभावौ लोकप्रसिद्धौ . लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं नोच्यतेऽतिप्रसङ्गनिवृत्यर्थम् . भवति चात्र श्लोकः \- लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः . अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः .. 6.. तत्राष्टौ भावाः स्थायिनः . त्रयस्त्रिंशद्व्यभिचारिणः . अष्टौ सात्विका इति भेदाः . एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः . एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते . अत्र श्लोकः\- योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः . शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना .. 7.. अत्राह\- यदि काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुअवन्ति . उच्यते\- यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राज\- त्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति . बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः . तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते . स्थायिभावा रसत्वमाप्नुवन्ति . परिजनभूता व्यभिचारिणो भावाः . अत्राह\- को दृष्टान्त इति . यथा नरेन्द्रो बहुजनपरिवारोऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते . भवति चात्र श्लोकः \- यथा नराणां नृपतिः शिष्याणां च यथा गुरुः . एवं हि सर्वभावानां भावः स्थायि महानिह .. 8.. लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् . इदानीं भावसामान्यलक्षणमभिधास्यामः . तत्र स्थायिभावान्वक्ष्यामः \- रतिर्नाम प्रमोदात्मिका ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवना\- प्रातिकूल्यादिभिर्विभावैः समुत्पद्यते . तामभिनयेत्स्मितवदनमधुरकथन\- भ्रूक्षेपकटाक्षादिभिरनुभावैः . अत्र श्लोकः \- इष्टार्थविषयप्राप्त्या रतिरित्युपजायते . सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः .. 9.. हासो नाम परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः समुत्पद्यते . तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः . भवति चात्र श्लोकः \- परचेष्टानुकरणाद्धासः समुपजायते . स्मितहासातिहसितैरभिनेयः स पण्डितैः .. 10.. शोको नाम इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः समुत्पद्यते. तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमि\- पतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभा\- वैरभिनयः प्रयोक्तव्यः . रुदितमत्र त्रिविधम् \- आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति . भवन्ति चात्रार्याः \- ##[##आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् . तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ..##]## हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् . रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति .. 11.. पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् . भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति .. 12.. प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् . भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति .. 13.. स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः . धैर्येणोत्तममध्यानां नीचानां रुदितेन च .. 14.. क्रोधो नाम आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते . अस्य विकृष्टनासापुटोद्वृत्तनयनसंदष्ठोष्ठपुट\- गण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः . रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा . भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः.. 15.. अत्रार्या भवन्ति \- भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् . क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् .. 16.. किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च . अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् .. 17.. अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः . सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत् .. 18.. अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः . विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः .. 19.. कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः . वीररसान्तरचारी कार्यः कृतको भवति कोपः .. 20.. उत्साहो नाम उत्तमप्रकृतिः. स चाविषादशक्तिधैर्यशौर्यादिभिर्विभावै\- रुत्पद्यते. तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः . अत्र श्लोकः \- असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः . उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः .. 21.. भयं नाम स्त्रीनीचप्रकृतिकम् . गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सन\-कान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते . तस्य प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहन\- स्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः प्रयोक्तव्यः . अत्र श्लोकाः \- गुरुराजापराधेन रौद्राणां चापि दर्शनात् . श्रवणादपि घोराणां भयं मोहेन जायते .. 22.. गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः .. 23.. सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् . स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः .. 24.. अत्रार्या भवति \- करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः . सम्भ्रान्तवदनवेपथुसंत्रासकृतैरभिनयोऽस्य .. 25.. जुगुप्सा नाम स्त्रीनीचप्रकृतिका . सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते . तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादि\- भिरनुभावैरभिनयः प्रयोक्तव्यः . भवति चात्र श्लोकः \- नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च . उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् .. 26.. विस्मयो नाम मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते . तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभि\- रनुभावैरभिनयः प्रयोक्तव्यः . भवति चात्र श्लोकः \- कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः . सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः .. 27.. एवमेते स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः . व्यभिचारिण इदानीं व्याख्यास्यामः . अत्राह \- व्यभिचारिण इति कस्मात् . उच्यते \- वि अभि इत्येतावुपसर्गौ . चर इति गत्यर्थो धातुः . विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः . वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः . अत्राह \- कथं नयन्तीति . उच्यते \- लोकसिद्धान्त एषः \- यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति . न च तेन बाहुभ्यां स्कन्धेन वा नीयते . किं तु लोकप्रसिद्धमेतत् . यथेदं सूर्यो नक्षत्रं दिन वा नयतीति . एवमेते व्यभिचारिण इत्यवगन्तव्याः . तानिह सङ्ग्रहाभिहितांस्त्र\- यस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः . तत्र निर्वेदो नाम दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजन\- वियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् . रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् . अत्र श्लोकः \- दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते . सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् .. 28.. अत्रानुवंश्ये आर्ये भवतः \- इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् . ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति .. 29.. बाष्पपरिप्लुतनयनः पुनश्च निःश्वासनदीनमुखनेत्रः . योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः .. 30.. ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदन\- सेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते . तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपना\- नुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः . अत्रार्ये भवतः \- वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः . कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन .. 31.. गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः . श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम् .. 32.. शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा . चौर्याभिग्रहण\- नृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते . तस्या मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्य\- स्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः . चौर्यादिजनिता शङ्का प्रायः कार्या भयानके . प्रियव्यलीकजनिता तथा शृङ्गारिणी मता .. 33.. अत्राकारसंवरणमपि केचिदिच्छन्ति . तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् . अत्रार्ये भवतः \- द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च . या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः .. 34.. किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि . गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः ..35.. असूया नाम नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः समुत्पद्यते . तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदा\- नाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः . अत्रार्ये भवतः \- परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा . उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च .. 36.. भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च . गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः .. 37.. मदो नाम मद्योपयोगादुत्पद्यते . स च त्रिविधः पञ्चविभावश्च . अत्रार्या भवन्ति \- ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च . करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः .. 38.. कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् . परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति .. 39.. उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः . परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः .. 40.. स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः . सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ..41.. स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः . कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः .. 42.. नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः . गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः .. 43.. रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य . कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् .. 44.. सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् . उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः .. 45.. एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति . अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति .. 46.. श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते. तस्य गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयन\- वदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः . अत्रार्या \- नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम . निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः .. 47.. आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् . तदभिनयेत्सर्वकर्मानभिलाषशयना\- सननिद्रातन्द्रीसेवनादिभिरनुभावैः . अत्रार्या \- आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि . आहारवर्जितानामारम्भाणामनारम्भात् .. 48.. दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते . तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जना\- दिभिरनुभावैरभिनयः प्रयोक्तव्यः . अत्रार्या \- चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् . सर्वमृजापरिहारैर्विविधोऽभिनयो भवेत्तस्य .. 49.. चिन्ता नाम ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते . तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तन\- तनुकार्श्यादिभिरनुभावैः . अत्रार्ये भवतः \- ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु . हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति .. 50.. सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया . अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च .. 51.. मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरा\- नुस्मरणादिभिर्विभावैः समुत्पद्यते . तस्य निश्चैतन्यभ्रमण\- पतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः . अत्र श्लोकस्तावदार्या च \- अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि . तत्प्रतीकारशून्यस्य मोहः समुपजायते .. 52.. व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः . सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः .. 53.. स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् . सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरण\- चिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते . तामभिनये\- च्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः . अत्रार्ये भवतः \- सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् . चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ .. 54.. स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः . शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या .. 55.. धृतिर्नाम शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिक\- मनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते . तामभिनयेत्प्रा\- प्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनु\- शोचनादिभिरनुभावैः . अत्रार्ये भवतः \- विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः . भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या .. 56.. प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् . अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु .. 57.. व्रीडा नाम अकार्यकरणात्मिका . सा च गुरुव्यतिक्रमणावज्ञान\-प्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः समुत्पद्यते . तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्श\- नखनिकृन्तनादिभिरनुभावैरभिनयेत् . अत्रार्ये भवतः \- किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः . पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ .. 58.. लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् . वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् .. 59.. चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते . तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहार\- ताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः . अत्रार्या भवति \- अविमृश्य तु यः कार्यं पुरुषो वधताडनं समारभते . अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः .. 60.. हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेव\- गुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते . तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गन\- कण्टकितपुलकितास्रस्वेदादिभिरनुभावैः . अत्रार्ये भवतः \- अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि . हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् .. 61.. नयनवदनप्रियभाषालिङ्गनैश्च रोमाञ्चैः . ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य .. 62.. आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्भ्रमणप्रियाप्रियश्रवण\- व्यसनाभिघातादिर्विभावैः समुत्पद्यते . तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः . तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषाद\- विस्मयादिभिः . वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्र\- सङ्गूहनत्वरितगमनादिभिः . वर्षकृतं पुनः सर्वाङ्ग\- सम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः . अग्निकृतं तु धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः . कुञ्जरोद्भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमन\- भयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः . प्रियश्रवण\- कृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः . अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावन\- विलापनाक्रन्दनादिभिः . व्यसनाभिघातजं तु सहसापसर्पण\- शस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः . एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः . स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः .. 63.. अत्रार्ये भवतः \- अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य . शस्त्रक्षेपात् त्रासादावेगो नाम सम्भवति .. 64.. अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावस्य . सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः .. 65.. जडतानाम सर्वकार्याप्रतिपत्तिः . इष्टानिष्टश्रवणदर्शन\- व्याध्यादिभिर्विभावैः समुत्पद्यते . तामभिनयेदकथनाविभाषण\- तूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः . अत्रार्या भवति \- इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् . तूष्णीकः परवशगो भवति स जडसंज्ञितः पुरुषः .. 66.. गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते . तस्यासूयावज्ञाघर्षणानुत्तरदानासम्भाषणा\- ङ्गावलोकन विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधि\- क्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः अत्रार्या भवति \- विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि . गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः .. 67.. विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः . तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्य\- निःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् . अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रा\- निःश्वसितध्यानादिभिरनुभावैः . अत्रार्या श्लोकौ \- कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा . दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् .. 68.. वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः . निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् ..69.. औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शना\- दिभिर्विभावैः समुत्पद्यते . तस्य दीर्घनिःश्वसिताधोमुख\- विचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः प्रयोक्तव्यः . अत्रार्या भवति \- इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या . चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य .. 70.. निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहार\- स्वभावादिभिर्विभावैः समुत्पद्यते . तामभिनयेद्वदन\- गौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भन\- मान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः . अत्रार्ये भवतः \- आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च . रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति .. 71.. तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः . जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः.. 72.. अपस्मारो नाम देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाच\-ग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचि\- कालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते . तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेद\- स्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः . अत्रार्ये भवतः \- भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनात् . कालान्तरातिपातादशुचेश्चभवत्यपस्मारः .. 73.. सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च . निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे .. 74.. सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयन\- प्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् . तदुच्छ्वसितंसन्नगात्राक्षिनिमीलन\- सर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् . अत्रार्ये भवतः \- निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् . अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः .. 75.. सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः . सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत .. 76.. विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्त\- तीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते . तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः . अत्रार्या भवति \- आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः . प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः .. 77.. अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते . तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन\- ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः . अत्र श्लोकौ \- आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः . नॄणामुत्साहसंयोगादमर्षो नाम जायते .. 78.. उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः . शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः .. 79.. अवहित्थं नाम आकारप्रच्छादनात्मकम् . तच्च लजाभयापजय\- गौरवजैह्मयादिभिर्विभाविः समुत्पद्यते . तस्यान्यथाकथनावलोकित\- कथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः . अत्र श्लोको भवति \- धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् . तच्चागणनया कार्यं नातीवोत्तरभाषणात् .. 80.. उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते . तां च वधबन्धनताडननिर्भत्सनादिभिरनुभावैरभिनयेत् . अत्रार्या भवति \- चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति . वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः .. 81.. भवति चात्र श्लोकः \- नानाशात्रार्थबोधेन मतिः संजायते नृणाम् . शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ..82.. व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः . तस्य ज्वरादयो विशेषाः . ज्वरस्तु द्विविधः सशीतः सदाहश्च . तत्र सशीतो नाम प्रवेपितसर्वाङ्गोप्कम्पननिकुञ्चना\- ग्न्यभिलाषरोमाञ्चहनुवलननासाविकूननमुख\- शोषणपरिदेवितादिभिरनुभावैरभिनेयः . सदाहो नाम विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभि\- लाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः . ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्र\- स्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपना\- दिभिरनुभावैरभिनेयाः . अत्र श्लोको भवति \- समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः . स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः .. 83.. उन्मादो नाम इष्टजनवियोगविभवनाशाभिघात\- वातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते . तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थित\- प्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेल\- चीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टा\- नुकरणादिभिरनुभावैरभिनयेत् . अत्रार्ये भवतः \- इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् . विविधाच्चित्तविकारादुन्मादो नाम सम्भवति .. 84.. अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः . अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत .. 85.. मरणं नाम व्याधिजमभिघातजञ्च . तत्र यदान्त्रयकृच्छूलदोषवैषम्य\- गण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् . अभिघातजं तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपात\- विनाशप्रभवम् . एतयोरभिनयविशेषान्वक्ष्यामः \- तत्र व्याधिजं विषण्णगात्राव्यायताङ्गविचेष्टितनिमीलितनयन\- हिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् . अत्र श्लोको भवति \- व्याधीनामेकभावो हि मरणाभिनयः स्मृतः . विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः .. 86.. अभिघातजे तु नानाप्रकाराभिनयविशेषाः. शस्त्रक्षताहिदष्टविषपीत\- गजादिपतितश्वापदहताः . यथा तत्र शस्त्रक्षते तावत्सहसा भूमिपतनवेपन\- स्फुरणादिभिरभिनयः प्रयोक्तव्यः . अहिदष्टविषपीतयोर्विषयोगो यथा कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः . अत्र श्लोकौ भवतः \- कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् . दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् .. 87.. फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् . जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् .. 88.. अत्रार्या भवति \- श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि . शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् .. 89.. इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् . प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः .. 90.. त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशु\- रवादिभिर्विभावैरुत्पद्यते . तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथु\- स्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः . अत्र श्लोको भवति \- महाभैरवनादद्यैस्त्रासः समुपजायते . स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् .. 91.. वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते . तमभिन\- येद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः . अत्र श्लोको भवति \- विचारणादिसम्भूतः सन्देहातिशयात्मकः . वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः .. 92.. एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्था\- नुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति . त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः . सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः .. 93.. अत्राह \- किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते एते सात्त्विका इति . अत्रोच्यते \- इह हि सत्त्वं नाम मनःप्रभवम् . तच्च समाहितमनस्त्वादुच्यते . मनसः समाधौ सत्त्वनिष्पत्तिर्भवति . तस्य च योऽसौ स्वभावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्योऽन्यमनसा कर्तुमिति . लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् . को दृष्टान्तः \- इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति . तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् . एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ दर्शियितव्यौ इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः . त इमे \- स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः . वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः .. 94.. अत्रार्याः . तत्र \- क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः . व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव .. 95.. हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः . शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः .. 96.. आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात् . अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु .. 97.. शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् . स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः .. 98.. स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः . श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः .. 99.. एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः . कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् .. 100.. निःसंज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः . स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः .. 101.. व्यजनग्रहणाच्चापि स्वेदापनयनेन च . स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः .. 102.. मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च . पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् .. 103.. स्वरभेदोऽभिनेतव्यो भिन्नगद्गदनिस्वनैः . वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् .. 104.. मुखवर्णपरावृत्त्या नाडीपीडनयोगतः . वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् .. 105.. बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च . मुहुरश्रुकणापातैरस्रं त्वभिनयेद्बुधः ..106.. निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि . महीनिपतनाच्चापि प्रलयाभिनयो भवेत् .. 107.. एकोनपञ्चाशदिमे यथावद्भावास्त्र्यवस्था गदिता मयेह . भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः .. 108.. ##[## अत्र श्लोकाः \- शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा . विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा .. रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि . स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा .. विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः . मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते .. क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च . दैन्यं च मरणं चैव रतिरुत्साहसंयुता .. त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च . जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ..##]## आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः . उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया .. 109.. ##[## यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः . उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम् ..##]## ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा . सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः .. 110.. निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च जडता मरणं चैव व्याधिश्च करुणे स्मृताः .. 111.. गर्वोऽसूया मदोत्साहावावेगोऽमर्ष एव च . क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः .. 112.. असम्मोहस्तथोत्साह आवेगो हर्ष एव च . मतिश्चैव तथोग्रत्वममर्षो मद एव च .. 113.. रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा . गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि .. 114.. स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा . त्रासश्च मरणश्चइअव वैवर्ण्यं च भयानके .. 115.. अपस्मारस्तथोन्मादो विषादो मद एव च . मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः .. 116.. स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा . आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः .. 117.. ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः . रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः .. 118.. न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः . भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च .. 119.. ##[## बहूनां समवेतानां रूपं यस्य भवेद्बहु . स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः .. दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् . ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः .. विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः . संचारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् .. स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः . सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः .. ये त्वेते सात्त्विका भावा नानाभिनययोजिताः . रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः .. न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् . विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः .. भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा . बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते .. षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् . सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते .. विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ..##]## नानाभावार्थसम्पन्नाः स्थायिसत्त्वाभिचारिणः . पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः .. 120.. एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः . य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् .. 121.. इति श्रीभारतीये नाट्यशास्त्रे भावव्यञ्जको नाम सप्तमोऽध्यायः .. ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}