% Text title : naaTyashaastra adhyaaya 19 % File name : natya19.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : October 6, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 19..}## \itxtitle{.. nATyashAstram adhyAyaH 19 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकोनविंशोऽध्यायः . इतिवृत्तं तु नाट्यस्य शरीरं परिकीर्तितम् . पञ्चभिः सन्धिभिस्तस्य विभागः सम्प्रकल्पितः .. 1.. इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत् . आधिकरिकमेकं स्यात् प्रासङ्गिकमथापरम् .. 2.. यत्कार्यं हि फलप्राप्त्या सामर्थ्यात्परिकल्प्यते . तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्गिकं विदुः .. 3.. कारणात्फलयोग्यस्य वृत्तं स्यादाधिकारिकम् . तस्योपकरणार्थं तु कीर्त्यते ह्यानुषङ्गिकम् .. 4.. कवेः प्रयत्नान्नेतॄणां युक्तानां विद्ध्युपाश्रयात् . कल्प्यते हि फलप्राप्तिः समुत्कर्षात्फलस्य च .. 5.. ##(##लौकिकी सुखदुःखाख्या यथावस्था रसोद्भवा . दशधा मन्मथावस्था व्यवस्थास्त्रिविधा मता ..##)## 6.. संसारे फलयागे तु व्यापारः कारणस्य यः . तस्यानुपूर्व्या विज्ञेया पञ्चावस्था प्रयोक्तृभिः .. 7.. प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः . नियता च फलप्राप्तिः फलयोगश्च पञ्चमः .. 8.. औत्सुक्यमात्रबन्धस्तु यद्बीजस्य निबध्यते . महतः फलयोगस्य स फलारम्भ इष्यते .. 9.. अपश्यतः फलप्राप्तिं व्यापारो यः फलं प्रति . परं चउत्सुक्यगमनं स प्रयत्नः प्रकीर्तितः .. 10.. ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्पते . भावमात्रेण तु प्राहुर्विधिज्ञाः प्राप्तिसम्भवम् .. 11.. नियतां तु फलप्राप्तिं यदा भावेन पश्यति . नियतां तां फलप्राप्तिं सगुणां परिचक्षते .. 12.. अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् . इतिवृत्ते भवेद्यस्मिन् फलयोगः प्रकीर्तितः .. 13.. सर्वस्यैव हि कार्यस्य प्रारब्धस्य फलार्थिभिः . एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि .. 14.. आसां स्वभावभिन्नानां परस्परसमागमात् . विन्यास एकभावेन फलहेतुः प्रकीर्तितः .. 15.. इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम् . तदारम्भादि कर्तव्यं फलान्तं च यथा भवेत् .. 16.. पूर्णसन्धि च कर्तव्यं हीनसन्ध्यपि वा पुनः . नियमात् पूर्णसन्धि स्याद्धीनसन्ध्यथ कारणात् .. 17.. एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः . द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते .. 18.. प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् . यद्वृत्तं सम्भवेत्तत्र तद्योज्यमविरोधतः .. 19.. इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः . अर्थप्रकृतयः पञ्च तथा बीजादिका अपि .. 20.. बीजं बिन्दुः पताका च प्रकरी कार्यमेव च . अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि .. 21.. स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति . फलावसानं यच्चैव बीजं तत्परिकीर्तितम् .. 22.. प्रयोजनानां विच्छेदे यदविच्छेदकारणम् . यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः .. 23.. यद्वृत्तं तु परार्थं स्यात् प्रधानस्योपकारकम् प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता .. 24.. फलं प्रकल्प्यते यस्याः परार्थायैव केवलम् . अनुबन्धविहीनत्वात् प्रकरीति विनिर्दिशेत् .. 25. यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते . तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम् .. 26.. एतेषां यस्य येनार्थो यतश्च गुण इष्यते . तत् प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् .. 27.. एकोऽनेकोऽपि वा सन्धिः पताकायां तु यो भवेत् . प्रधानार्थानुयायित्वादनुसन्धिः प्रकीर्त्यते .. 28.. आगर्भादाविमर्शाद्वा पताका विनिवर्तते . कस्माद्यस्मान्निबन्धोऽस्याः परार्थः परिकीर्त्यते .. 29.. यत्रार्थे चिन्तितेऽन्यस्मिन्####स्तल्लिन्ङ्गोऽन्यः प्रयुज्यते . आगन्तुकेन भावेन पताकास्थानकं तु तत् .. 30. सहसैवार्थसम्पत्तिर्गुणवत्युपकारतः . पताकास्थानकमिदं प्रथमं परिकीर्तितम् .. 31.. वचः सातिशयं क्लिष्टं काव्यबन्धसमाश्रयम् . पताकास्थानकमिदं द्वितीअयं परिकीर्तितम् .. 32.. अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् . श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते .. 33.. द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः . उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् .. 34.. ##[##यत्र सातिशयं वाक्यमर्थोपक्षेपणं भवेत् . विनाशिदृष्टमन्ते च पताकार्धं तु तद्भवेत् ##]##.. 35.. चतुष्पताकापरमं नाटके कार्ययिष्यते . पञ्चभिः सन्धिभिर्युक्तं तांश्च वक्ष्याम्यतः परम् ..36.. मुखं प्रतिमुखं चैव गर्भो विमर्श एव च . तथा निर्वहणं चेति नाटके पञ्च सन्धयः .. 37.. ##[##पञ्चभिः सन्धिभिर्युक्तं प्रधानमनु कीर्त्यते . शेषाः प्रधानसन्धीनामनुग्राह्यनुसन्धयः ##]##.. 38.. यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा . काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् .. 39.. बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् . मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् .. 40.. उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा . पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः .. 41.. गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽथवा . क्रोधव्यसनजो वापि स विमर्श इति स्मृतः .. 42.. समानयनमर्थानां मुखाद्यानां सबीजिनाम् . नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् .. 43.. एते तु सन्धयो ज्ञेया नाटकस्य प्रयोक्तृभिः . तथा प्रकरणास्यापि शेषाणां च निबोधत .. 44.. डिमः समवकारश्च चतुःसन्धी प्रकीर्तितौ . न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा .. 45.. व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ . गर्भावमर्शौ न स्यातां तयोर्वृत्तिश्च कैशिकी .. 46.. द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च . मुखनिर्वहने तत्र कर्तव्ये कविभिः सदा .. 47.. ##[##वीथी चैव हि भाणश्च तथा प्रहसनं पुनः . कैशिकीवृत्तिहीनानि कार्याणि कविभिः सदा ##]##.. 48.. एवं हि सन्धयः कार्या दशरूपे प्रयोक्तृभिः . पुनरेषां तु सन्धीनामङ्गकल्पं निबोधदत .. 49.. सन्धिनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः . स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ..50.. इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः . रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् .. 51.. आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् . अङ्गानां षड्विधं ह्येतद् दॄष्टं शास्त्रे प्रयोजनम् ..52.. अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् . अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत् .. 53.. उदात्तमपि तत्काव्यं स्यादङ्गैः परिवर्जितम् . हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः .. 54.. काव्यं यदपि हीनार्थं सम्यदङ्गैः समन्वितम् . दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः .. 55.. ##[##तस्मात् सन्धिप्रदेशेषु यथायोगं यथारसम् . कविनाङ्गानि कार्याणि सम्यक्तानि निबोधत##]## .. 56.. उपक्षेपः परिकरः परिन्यासो विलोभनम् . युक्तिः प्राप्तिः समाधानं विधानं परिभावना .. 57.. उद्भेदः करणं भेद एतान्यङ्गानि वै मुखे . तथा प्रतिमुखे चैव शृणुताङ्गानि नामतः .. 58.. विलासः परिसर्पश्च विधूतं{} तापनं तथा . नर्म नर्मद्युतिश्चैव तथा प्रगयणं पुनः .. 59.. निरोधश्चैव विज्ञेयः पर्युपासनमेव च . पुष्पं वज्रमुपन्यासो वर्णसंहार एव च .. 60.. एतानि वै प्रतिमुखे गर्भेऽङ्गानि निबोधत . अभूताहरणं मार्गो रूपोदाहरणे क्रमः .. 61.. संग्रहश्चानुमानं च प्रार्थनाक्षिप्तमेव च . तोटकाधिबले चैव ह्युद्वेगो विद्रवस्तथा ..62.. एतान्यङ्गानि वै गर्भे ह्यवमर्शे निबोधत . अपवादश्च संफेटो विद्रवः शक्तिरेव च .. 63.. व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् .. विरोधनमथादानं छादनं च प्ररोचना .. 64.. व्यवहारश्च युक्तिश्च विमर्शाङ्गान्यमूनि च . सन्धिर्निरोधो ग्रथनं निर्णयः परिभाषणम् .. 65.. द्युतिः प्रसाद आनन्दः समयो ह्युपगूहनम् . भाषणं पूर्ववाक्यं च काव्यसंहार एव च .. 66.. प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः . चतुष्षष्ठि बुधैर्ज्ञेयान्येतान्यङ्गानि सन्धिषु .. 67.. ##[##सम्पादनार्थं बीजस्य सम्यक्सिद्धिकराणि च . कार्याण्येतानि कविभिर्विभज्यार्थानि नाटके ##]## .. 68.. पुनरेषां प्रवक्ष्यामि लक्षणानि यथाक्रमम् . काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः .. 69.. यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः . तन्निष्पत्तिः परिन्यासो विज्ञेयः कविभिः सदा .. 70.. गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम् . सम्प्रधारणमर्थानां युक्तिरित्यभिधीयते .. 71.. सुखार्थस्याभिगमनं प्राप्तिरित्यभिसंज्ञिता . बीजार्थस्योपगमनं समाधानमिति स्मृतम् .. 72.. सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् . कुतूहलोत्तरावेगो विज्ञेया परिभावना .. 73.. बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः . प्रकृतार्थसमारम्भः करणं नाम तद्भवेत् .. 74.. संघातभेदनार्थो यः स भेद इति कीर्तितः . ##[##एतानि तु मुखाङ्गानि वक्ष्ये प्रतिमुखे पुनः##]## .. 75.. समीहा रतिभोगार्था विलास इति संज्ञितः . दृष्टनष्टानुसरणं परिसर्प इति स्मृतः .. 76.. कृतस्यानुनयस्यादौ विधूतं ह्यपरिग्रहः . अपायदर्शनं यत्तु तापनं नाम तद्भवीत् .. 77.. क्रीडार्थं विहितं यत्तु हास्यं नर्मेति तत्स्मृतम् दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता .. 78.. उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः . या तु व्यसनसम्प्राप्तिः स निरोधः प्रकीर्तितः .. 79.. क्रुद्धस्यनुनयो यस्तु भवेत्तत्पर्युपासनम् . विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् .. 80.. प्रत्यक्षरूक्षं यद्वाक्यं वज्रं तदभिधीयते . उपपत्तिकृतो योऽर्थ उपन्यासश्च स स्मृतः .. 81.. चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते . कपटापाश्रयं वाक्यमभूताहरणं विदुः .. 82.. तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते . चित्रार्थसमवाये तु वितर्को रूपमिष्यते . यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् .. 83.. भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते . सामदानादिसम्पन्नः संग्रहः परिकीर्तितः .. 84.. रूपानुरूपगमनमनुमानमिति स्मृतम् . रतिहर्षोत्सवानां तु प्रार्थना प्रार्थना भवेत् . गर्भस्योद्भेदनं यत्साक्षिप्तिरित्यभिधीयते .. 86.. संरम्भवचनं चैव तोटकं त्विति संज्ञितम् . कपटेनातिसंधानं ब्रुवतेऽधिबलं बुधाः .. 87.. भयं नृपारिदस्यूत्थमुद्वेगः परिकीर्तितः . शङ्का भयत्रासकृतो विद्रयः समुदाहृतः .. 88.. दोषप्रख्यापनं यत्तु सोऽपवाद इति स्मृतः . रोषग्रथितवाक्यं तु सम्फेटः परिकीर्तितः .. 89.. गुरुव्यतिक्रमो यस्तु स द्रवः परिकीर्तितः . विरोधिप्रशमो यश्च स शक्तिः परिकीर्तिता ..90.. व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसंभवः . प्रसङ्गश्चैव विज्ञेयो गुरूणा परिकीर्तनम् .. 91.. वाक्यमाधर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृता . मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः .. 92.. ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः . कार्यात्ययोपगमनं विरोधनमिति स्मृतम् .. 93.. बीजकार्योपगमनमातानमिति संज्ञितम् . अपमानकृतं वाक्यं कार्यार्थं च्छादनं भवेत् .. 94.. प्ररोचना स विज्ञेया संहारार्थप्रदर्शिनी . ##[##प्रत्यक्षवचनं यत्तु स व्याहार इति स्मृतः .. 95.. सविच्छेदं वचो यत्र सा युक्तिरिति संज्ञिता . ज्ञेया विचलना तज्ज्ञैरवमानार्थसंयुत##]## .. 96.. ##[##एतान्यवमृशेऽङ्गानि संहारे तु निबोधत##]## . मुखबीजोपगमनं सन्धिरित्यभिधीयते .. 97.. कार्यस्यान्वेषणं युक्त्या निरोध इति कीर्तितः . उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् .. 98.. अनुभूतार्थकथनं निर्णयः समुदाहृतः . परिवादकृतं यस्यात्तदाहुः परिभाषणम् .. 99.. लब्धस्यार्थस्य शमनं द्युतिमाचक्षते पुनः . समागमस्तथार्थानामानन्दः परिकीर्तितः .. 100.. दुःखस्यापगमो यस्तु समयः स निगद्यते . शुश्रूषाद्युपसम्पन्नः प्रसादः प्रीतिरुच्यते .. 101.. अद्भुतस्य तु सम्प्राप्तिरूपगूहनमिष्यते . सामदानादि सम्पन्नं भाषणं समुदाहृतम् ..102.. पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थप्रदर्शनम् . वरप्रदानसम्प्राप्तिः काव्यसंहार इष्यते .. 103.. नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते . यथासन्धि तु कर्तव्यान्येतान्यङ्गानि नाटके .. 104.. कविभिः काव्यकुशलै रसभावमपेक्ष्य तु . संमिश्राणि कदाचित्तु द्वित्रियोगेन वा पुनः .. 105.. ज्ञात्वा कार्यमवस्थां च कार्याण्यङ्गानि सन्धिषु . एतेषामेव चाङ्गानां संबद्धान्यर्थयुक्तितः .. 106.. सन्ध्यन्तराणि सन्धीनां विशेषास्त्वेकविंशतिः . सामभेदस्तथा दण्डः प्रदानं वध एव च .. 107.. प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च . साहसं च भयं चैव ह्रीर्माया क्रोध एव च .. 108.. ओजः संवरणं भ्रान्तिस्तथा हेत्वपधारणम् . दूतो लेखस्तथा स्वप्नश्चित्रं मद इति स्मृतम् .. 109.. ##[##विष्कम्भचूलिका चैव तथ चैव प्रवेशकः . अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ..110.. मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसंचारः . विष्कम्भकस्तु कार्यः पुरोहितामात्यकञ्चुकिभिः .. 111.. शुद्धः संकीर्णो वा द्विविधो विष्कंभकस्तु विज्ञेयः . मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः .. 112.. अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा . अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका .. 113.. अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् . प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः .. 114.. अङ्कान्त एव चाङ्को निपतति यस्मिन् प्रयोगमासाद्य . बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ .. 115.. विष्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा . यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते ##]## .. 116.. अन्यान्यपि लास्यविधावङ्गानि तु नाटकोपयोगीनि . अस्माद्विनिःसृतानि तु भाण इवइअकप्रयोज्यानि .. 117.. ##[##भाणाकृतिवल्लास्यं विज्ञेयं त्वेकपात्रहार्यं वा . प्रकरणवदूह्य कार्यासंस्तवयुक्तं विविधभावम्##]## .. 118.. गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका . प्रच्छेदकं त्रिमूढं च सैन्धवाख्यं द्विमूढकम् .. 119.. उत्तमोत्तमकं चैवमुक्तप्रत्युक्तमेव च . लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् .. 120.. आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम् . गायनेऐर्गीयते शुष्कं तद्गेयपदमुच्यते .. 121.. ##[##या नृत्यत्यासना नारी गेयं प्रियगुणान्वितम् . साङ्गोपाङ्गविधानेन तद्गेयपदमुच्यते ##]## .. 122.. प्राकृतं यद्वियुक्ता तु पठेदात्तरसं स्थिता . मदनानलतप्ताङ्गी स्थितपाठ्यं तदुच्यते .. 123.. ##[##बहुचारीसमायुक्तं पञ्चपाणिकलानुगम् . चञ्चत्पुटेन वा युक्तं स्थितपाठ्यं विधीयते ##]##.. 124.. आसीनमास्यते यत्र सर्वातोद्यविवर्जितम् . अप्रसारितगात्रं च चिन्ताशोकसमन्वितम् .. 125.. नृत्तानि विविधानि स्युर्गेयं गाने च संश्रितन् . चेष्टाभिश्चाश्रयः पुंसा यत्र सा पुष्पगण्डिका .. 126.. ##[##यत्र स्त्री नरवेषेण ललितं संस्कृतं पठेत् . सखीनां तु विनोदाय सा ज्ञेया पुष्पगण्डिका .. 127.. नृत्तं तु विविधं यत्र गीतं चातोद्यसंयुतम् . स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका##]## .. 128.. प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहताः . स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु .. 129.. अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् . नाट्यं पुरुषभावाढ्यं त्रिमूढकमिति स्मृतम् .. 130.. पात्रं विभ्रष्टसंकेतं सुव्यक्तकरणान्वितम् . प्राकृतैर्वचनैर्युक्तं विदुः सैन्धवकं बुधाः .. 131.. ##[##रूपवाद्यादिसंयुक्तं पाठ्येन च विवर्जितम् . नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः##]## .. 132.. मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम् . श्लिष्टभावरसोपेतं वैचित्र्यार्थं द्विमूढके .. 133.. उत्तमोत्तमकं विद्यादनेकरससंश्रयम् . विचित्रैः लोकबन्धैश्च हेलाहावविचित्रितम् .. 134.. कोपप्रसादजनितं साधिक्षेपपदाश्रयम् . उक्तप्रत्युक्तमेवं स्याच्चित्रगीतार्थयोजितम् .. 135.. यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् . मदनानलतप्ताङ्गी तच्चित्रपदमुच्यते .. 136.. दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता . करोतिविविधान् भावांस्तद्वै भाविकमुच्यते .. 137.. एतेषां लास्यविधौ विज्ञेयं लक्षणं प्रयोगज्ञैः . तदिहैव तु यन्नौक्तं प्रसङ्गविनिवृत्तहेतोस्तु ..138.. पञ्चसन्धि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् . षट्त्रिंशल्लक्षणोपेतं गुणालङ्कारभूषितम् .. 139.. महारसं महाभोगमुदात्तवचनान्वितम् . महापुरुषसंचारं साध्वाचारजनप्रियम् ..140.. सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम् . मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ..141.. अवस्था या तु लोकस्य सुखदुःखसमुद्भवा . नानापुरुषसंचारा नाटकेऽसौ विधीयते .. 142.. न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला . न तत् कर्म न वा योगो नाट्येऽसिम्न्यन्न दृश्यते .. 143.. योऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः . सोऽङ्गाद्यभिनयैर्युक्तो नाट्यमित्यभिधीयते .. 144.. देवतानामृषीनां च राज्ञां चोत्कृष्टमेधसाम् . पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत्. ..145.. यस्मात्स्वभावं संत्यज्य साङ्गोपाङ्गगतिक्रमैः . प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम्. ..146.. सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः . नानावस्थान्तरोपेतं नाटकं संविधीयते .. 147.. ##[##अनेकशिल्पजातानि नैककर्मक्रिअयाणि च . तान्यशेषाणि रूपाणि कर्तव्यानि प्रयोक्तृभिः ##]## .. 148.. लोकस्वभावं संप्रेक्ष्य नराणां च बलाबलम् . संभोगं चैव युक्तिं च ततः कार्यं तु नाटकम् .. 149.. भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः . ये चापि हि भविष्यन्ति ते यत्नश्रुतबुद्धयः .. 150.. कर्मशिल्पानि शास्त्राणि विचक्षणबलानि च . सर्वाण्येतानि नश्यन्ति यदा लोकः प्रणश्यति .. 151.. तदेवं लोकभाषाणां प्रसमीक्ष्य बलाबलम् . मृदुशब्दं सुखार्थं च कविः कुर्यात्तु नाटकम् .152.. चैक्रीडिताद्यैः शब्दैस्तु काव्यबन्धा भवन्ति ये . वेश्या इव न ते भान्ति कमण्डलुधरैर्द्विजैः .. 153.. दशरूपविधानं च मया प्रोक्तं द्विजोत्तमाः . अतः परं प्रवक्ष्यामि वृत्तीनामिह लक्षणम् ..154.. इति भारतीये नाट्यशास्त्रे सन्धिनिरूपणं नामध्याय एकोनविंशः .. ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}