% Text title : naaTyashaastra adhyaaya 22 % File name : natya22.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : October 6, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 22..}## \itxtitle{.. nATyashAstram adhyAyaH 22 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ द्वाविंशोऽध्यायः . सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः . तत्र कार्यः प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् .. 1.. सत्त्वातिरिक्तोऽभिनयो ज्येष्ठ इत्यभिधीयते . समसत्त्वो भवेन्मध्यः सत्वहीनोऽधमः स्मृतः .. 2.. अव्यक्तरूपं सत्त्वं हि विज्ञेयं भावसंश्रयम् . यथास्थानरसोपेतं रोमाञ्चास्रादिभिर्गुणैः .. 3.. अलङ्कारास्तु नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः . यौवनेऽभ्यधिकाः स्त्रीणा विकारा वक्त्रगात्रजाः .. 4.. आदौ त्रयोऽङ्गजस्तेषां दश स्वाभाविकाः परे . अयत्नजाः पुनः सप्त रसभावोपबृंहिताः .. 5.. देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः . भावात्समुत्थितो हावो हावाद्धेला समुत्थिता .. 6.. हेला हावश्च भावश्च परस्परसमुत्थिताः . सत्त्वभेदे भवन्त्येते शरीरे प्रकृतिस्थिताः .. 7.. वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च . कवेरन्तर्गतं भावं भावयन्भाव उच्यते .. 8.. ##[##भावस्यातिकृतं सत्त्वं व्यतिरिक्तं स्वयोनिषु . नैकावस्थान्तरकृतं भावं तमिह निर्दिशेत्##]## .. 9.. तत्राक्षिभ्रूविकाराढ्यः शृङ्गाराकारसूचकः . सग्रीवारेचको ज्ञेयो हावः स्थितसमुत्थितः .. 10.. यो वै हावः स एवैषा शृङ्गाररससंभवा . समाख्याता बुधैर्हेला ललिताभिनयात्मिका .. 11.. लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम् . मोट्टायितं कुट्टिमितं बिब्बोको ललितं तथा .. 12.. विहृतं चेति विज्ञेया दश स्त्रीणां स्वभावजाः . पुनरेषां स्वरूपाणि प्रवक्ष्यामि पृथक्पृथक् .. 13.. वागङ्गालङ्कारैः शिष्टैः प्रीतिप्रयोजितैर्मधुरैः . इष्टजनस्यानुकृतिर्लीला ज्ञेया प्रयोगज्ञैः .. 14.. स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव . उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् .. 15.. माल्याच्छादनभूषण विलेपनानामनादरन्यासः . स्वल्पोऽपि परां शोभां जनयति यस्मात्तु विच्छितिः .. 16.. विविधानामर्थानां वागङ्गाहार्यसत्त्वानाम् . मदरागहर्षजनितो व्यत्यासो विभ्रमो ज्ञेयः .. 17.. स्मितरुदितहसितभयहर्षगर्वदुःखश्रमाभिलाषाणाम्. सङ्करकरणं हर्षादसकृत् किलिकिञ्चितं ज्ञेयम् .. 18.. इष्टजनस्य कथायां लीलाहेलादिदर्शने वापि . तद्भावभावनाकृतमुक्तं मोट्टायितं नाम .. 19.. केशस्तनधरादिग्रहणादतिहर्षसंभ्रमोत्पन्नम् . कुट्टमितं विज्ञेअयं सुखमपि दुःखोपचारेण .. 20... इष्टानां भावानां प्राप्तावभिमानगर्वसंभूतः . स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः .. 21.. हस्तपादाङ्गविन्यासो भ्रूनेत्रोष्ठप्रयोजितः . सौकुमार्याद्भवेद्यस्तु ललितं तत्प्रकीर्तितम् .. 22.. ##[##करचरणाङ्गन्यासः सभ्रूनेत्रोष्ठसम्प्रयुक्तस्तु . सुकुमारविधानेन स्त्रीभिउरितीदं स्मृतं ललितम्##]## .. 23.. वाक्यानां प्रीतियुक्तानां प्राप्तानां यदभाषणम् . व्याजात्स्वभावतो वापि विहृतं नाम तद्भवेत् .. 24.. ##[##प्राप्तानामपि वचसां क्रियते यदभाषणं ह्रिया स्त्रीभिः . व्याजात्स्वभावतो वाप्येतत्समुदाहृतं विहृतम्##]## ..25.. शोभा कान्तिश्च दीप्तिश्च तथा माधुर्यमेव च . धैर्यं प्रागल्भ्यमौदार्यमित्येते स्युरयत्नजाः .. 26.. रूपयौवनलावण्यैरुपभोगोपबृंहितैः . अलङ्करणमङ्गानां शोभेति परिकीर्तिता.. 27.. विज्ञेया च तथा कान्तिः शोभैवापूर्णमन्मथा . कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते .. 28.. सर्वावस्थाविशेषेषु दीप्तेषु ललितेषु च . अनुल्बणत्वं चेष्टाया माधुर्यमिति संज्ञितम् .. 29.. चापलेनानुपहता सर्वार्थेष्वविकत्थना . स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते .. 30.. प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् . औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः .. 31.. सुकुमारे भवन्त्येते प्रयोगे ललितात्मिके . विलासललिते हित्वा दीप्तेऽप्येते भवन्ति हि .. 32.. शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च . ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः .. 33.. दाक्ष्यं शौर्यमथोत्साहो नीचार्थेषु जुगुप्सनम् . उत्तमैश्च गुणैः स्पर्धा यतः शोभेति सा स्मृता .. 34.. धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता . स्मितपूर्वमथालापो विलास इति कीर्तितः .. 35.. अभ्यासत्करणानां तु श्लिष्टत्वं यत्र जायते . महत्स्वपि विकारेषु तन्माधुर्यमिति स्मृतम् .. 36.. धर्र्मार्थकामसंयुक्ताच्छुभाशुभसमुत्थितात् . व्यवसायादचलनं स्थैर्यमित्यभिसंज्ञितम् .. 37.. यस्य प्रभावादाकारा हर्षक्रोधभयादिषु . भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यमिति स्मृतम् .. 38.. अबुद्धिपूर्वकं यत्तु निर्विकारस्वभाजम् . शृङ्गाराकारचेष्टत्वं ललितं तदुदाहृतम् .. 39.. दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् . स्वजने च परे वापि तदौदार्यं प्रकीर्तितम् .. 40.. अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् . प्राणत्ययेऽप्यसहनं तत्तेजः समुदाहृतम् .. 41.. सत्त्वजोऽभिनयोः पूर्वं मया प्रोक्तओ द्विजोत्तमाः . शारीरं चाप्याभिनयं व्याख्यास्याम्यनुपूर्वशः .. 42.. षडात्मकस्तु शारीरो वाक्यं सूचाङ्कुरस्तथा . शाखा नाट्यायितं चैव निवृत्त्यङ्कुर एव च .. 43.. नानारसार्थयुक्तैर्वृत्तनिबन्धैः कृतः सचूर्णपदैः . प्राकृतसंस्कृतपाठो वाक्याभिनयो बुधैर्ज्ञेयः .. 44.. वाक्यर्थो वाक्यं वा सत्त्वाङ्गैः सूच्यते यदा पूर्वम् . पश्चाद्वाक्याभिनयः सूचेत्यभिसंज्ञिता सा तु .. 45.. हृदयस्थो निर्वचनैरङ्गाभिनयः कृतो निपुणसाध्यः . सूचैवोत्पत्तिकृतो विज्ञेयस्त्वङ्कुराभिनयः .. 46.. यत्तु शिरोमुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते . शाखादर्शनमार्गः शाखाभिनयः स विज्ञेयः .. 47.. नाट्यायितमुपचारैर्यः क्रियतेऽभिनयसूचया नाट्ये . कालप्रकर्षहेतोः प्रवेशकैः संगमो यावत् .. 48.. स्थाने ध्रुवास्वभिनयो यः क्रियते हर्षशोकरोषाद्यैः . भावरससम्प्रयुक्तैर्ज्ञेयं नाट्यायितं तदपि .. 49.. यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः . तत्संबन्धार्थकथं भवेन्निवृत्त्यङ्कुरः सोऽथ .. 50.. एतेषां तु भवेन्मार्गो यथाभावरसान्वितः . काव्यवस्तुषु निर्दिष्टो द्वादशाभिनयात्मकः .. 51.. आलापश्च प्रलापश्च विलापः स्यात्तथैव च . अनुलापोऽथ संलापस्त्वपलापस्तथैव च .. 52.. सन्देशाश्चातिदेशश्च निर्देशः स्यात्तथापरः . उपदेशोऽपदेशश्च व्यपदेशश्च कीर्तितः .. 53.. आभाषणं तु यद्वाक्यमालापो नाम स स्मृतः . अनर्थकं वचो यत्तु प्रलापः स तु कीर्तितः .. 54.. करुणप्रभवो यस्तु विलापः स तु कीर्तितः . बहुशोऽभिहितं वाक्यमनुलाप इति स्मृतः .. 55.. उक्तिप्रत्युक्तिसंयुक्तः संलाप इति कीर्तितः . पूर्वोक्तस्यान्यथावादो ह्यपलाप इति स्मृतः .. 56.. तदिदं वचनं ब्रूहीत्येष सन्देश उच्यते . यत्त्वयोक्तं मयोक्तं तत्सोऽतिदेश इति स्मृतः .. 57.. स एषोऽहं ब्रवीमीति निर्देश इति कीर्तितः . व्याजान्तरेण कथनं व्यपदेश इहोच्यते .. 58.. इदं कुरु गृहाणेति ह्युपदेशः प्रकीर्तितः . अन्यार्थकथनं यत् स्यात् सोऽपदेशः प्रकीर्तितः .. 59.. एते मार्गास्तु विज्ञेयाः सर्वाभिनययोजकाः . सप्तप्रकारमेतेषां पुनर्वक्ष्यामि लक्षणम् .. 60.. प्रत्यक्षश्च परोक्षश्च तथा कालकृतास्त्रयः . आत्मस्थश्च परस्थश्च प्रकाराः सप्त एव तु .. 61.. एषा ब्रवीमि नाहं भो वदामीति च यद्वचः . प्रत्यक्षश्च परोक्षश्च वर्तमानश्च तद्भवेत् .. 62.. अहं करोमि गच्छामि वदामि वचनं तव . आत्मस्थो वर्तमानश्च प्रत्यक्षश्चैव स स्मृतः .. 63.. करिष्यामि गमिष्यामि वदिष्यामीति यद्वचः . आत्मस्थश्च परोक्षश्च भविष्यत्काल एव च .. 64.. हता जिता च भग्नाश्च मया सर्वे द्विषद्गणाः . आत्मस्थश्च परोक्षश्च वृत्तकालश्च स स्मृतः .. 65.. ##[##त्वया हत जिताश्चेति यो वदेन्नाट्यकर्मणि . परोक्षश्च परस्थश्च वृत्तकालस्तथैव च .. 66.. एष ब्रवीमि कुरुते गच्छतीत्यादि यद्वचः . परस्थो वर्तमानश्च ##(##प्रत्यक्षश्च##)## भवेत्तथा .. 67.. स गच्छति करोतीति वचनं यदुताहृतम् . परस्थं वर्तमानं च परोक्षं चैव तद्भवेत् .. 68.. करिष्यन्ति गमिष्यन्ति वदिष्यन्तीति यद्वचः . परस्थमेष्यत्कालं च परोक्षं चैव तद्भवेत्##]## .. 69.. हस्तमन्तरतः कृत्वा यद्वदेन्नाट्यकर्मणि . आत्मस्थं हृदयस्थं च परोक्षं चैव तन्मतम् .. 70.. परेषामात्मनश्चैव कालस्य च विशेषणात् . सप्तप्रकारस्यास्यैव भेदा ज्ञेया अनेकधा .. 71.. एते प्रयोगा विज्ञेया मार्गाभिनययोजिताः . एतेष्विह विनिष्पन्नो विविधोऽभिनयो भवेत् .. 72.. शिरो हस्तकटीवक्षोजङ्घोरुकरणेषु तु . समः कर्मविभागो यः सामान्याभिनयस्तु सः .. 73.. ललितैर्हस्तसंचारस्तथा मृद्वङ्गचेष्टितैः . अभिनेयस्तु नाट्यज्ञै रसभावसमन्वितैः .. 74.. अनुद्धतमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् . लयतालकलापातप्रमाणनियतात्मकम् .. 75.. सुविभक्तपदालापमनिष्ठुरमकाहलम् . यदीदृशं भवेन्नाट्यं ज्ञेयमाभ्यन्तरं तु तत् .. 76.. एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम् . अनिबद्धगीतवाद्यं नाट्यं बाह्यमिति स्मृतम् .. 77.. लक्षणाभ्यन्तरत्वाद्धि तदाभ्यन्तरमिष्यते . शास्त्रबाह्यं भवेद्यत्तु तद्बाह्यमिति भण्यते .. 78.. अनेन लक्ष्यते यस्मात् प्रयोगः कर्म चैव हि . तस्माल्लक्षणमेतद्धि नाट्येऽस्मिन् सम्प्रयोजितम् .. 79.. अनाचार्योषिता ये च ये च शास्त्रबहिष्कृताः . बाह्यं प्रयुञ्जते ते तु अज्ञात्वाचार्यकीं क्रियाम् .. 80.. शब्दं स्पर्शं च रूपं च रसं गन्धं तथैव च . इन्द्रियानीइन्द्रियार्थांश्च भावैरभिनयेद्बुधः .. 81.. कृत्वा साचीकृतां दृष्टिं शिरः पार्श्वनतं तथा . तर्जनी कर्णदेशे च बुधः शब्दं विनिर्दिशेत् .. 82.. किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च . tathA.n.asagaNDayoH स्पर्शात् स्पर्शमेवं विनिर्दिशेत् .. 83.. कृत्वा पताकौ मूर्धस्थौ किंचित्प्रचलिताननः . निर्वर्णयन्त्या दृष्ट्या च रूपं त्वभिनयेद् बुधः .. 84.. किञ्चिदाकुञ्चिते नेत्रे कृत्वोत्फुल्लां च नासिकाम् . एकोच्छ्वासेन चेष्टौ तु रसगन्धौ विनिर्दिशेत् .. 85.. पञ्चानामिन्द्रियार्थानां भावा ह्येतेऽनुभाविनः . श्रोत्रत्वङ्नेत्रजिह्वानां घ्राणस्य च तथैव हि .. 86.. इन्द्रियार्थाः समनसो भवन्ति ह्यनुभाविनः . न वेत्ति ह्यमनाः किंचिद्विषयं पञ्चधागतम् .. 87.. मनसस्त्रिविधो भावो विज्ञेयोऽभिनये बुधैः . इष्टस्तथा ह्यनिष्टश्च मध्यस्थश्च तथैव हि .. 88.. प्रह्लादनेन गात्रस्य तथा पुलकितेन च . वदनस्य विकासेन कुर्यादिष्टनिदर्शनम् .. 89.. इष्टे शब्दे तथा रूपे स्पर्शे गन्धे तथा रसे . इन्द्रियैर्मनसा प्राप्तैः सौमुख्यं सम्प्रदर्शयेत् .. 90.. परावृत्तेन शिरसा नेत्रनासाविकर्षणैः . चक्षुषश्चाप्रदानेन ह्यनिष्टमभिनिर्दिशेत् .. 91.. नातिहृष्टेन मनसा न चात्यर्थजुगुप्सया . मध्यस्थनैव भावेन मध्यस्थमभिनिर्दिशेत् .. 92.. तेनेदं तस्य वापीदं स एवं प्रकरोति वा . परोक्षाभिनयो यस्तु मध्यस्थ इति स स्मृतः .. 93.. आत्मानुभावी योऽर्थः स्यादात्मस्थ इति स स्मृतः . परार्थवर्णना यत्र परस्थः स तु संज्ञितः .. 94.. प्रायेण सर्वभावानां कामान्निष्पत्तिरिष्यते . स चेच्छागुणसम्पन्नो बहुधा परिकल्पितः .. 95.. धर्मकामोऽर्थकामश्च मोक्षकामस्तथैव च . स्त्रीपुंसयोस्तु योगो यः स तु काम इति स्मृतः .. 96.. सर्वस्यैव हि लोकस्य सुखदुःखनिबर्हणः . भूयिष्ठं दृष्यते कामः स सुखं व्यसनेष्वपि .. 97.. यः स्त्रीपुरुषसंयोगो रतिसंभोगकारकः . स शृङ्गार इति ज्ञेय उपचारकृतः शुभः .. 98.. भूयिष्ठमेव लोकोऽयं सुखमिच्छति सर्वदा . सुखस्य हि स्त्रियो मूलं नाना शीलाश्चा ताः पुनः .. 99.. देवदानवगन्धर्वरक्षोनागपतत्रिणाम् . पिशाचयक्षव्यालानां नरवानरहस्तिनाम् .. 100.. मृगमीनोष्ट्रमकरखरसूकरवाजिनाम् . महीषाजगवादीनां तुल्यशीलाः स्त्रियः स्मृताः .. 101.. स्निग्धैरङ्गैरुपाङ्गैश्च स्थिरा मन्दनिमेषिणि . अरोगा दीप्त्युपेता च दानसत्त्वार्जवान्विता .. 102.. अल्पस्वेदा समरता स्वल्पभुक् सुरतप्रिया . गन्धपुष्परता हृद्या देवशीलाङ्गना स्मृता .. 103.. अधर्मशाठ्याभिरता स्थिरक्रोधातिनिष्ठुरा . मद्यमांसप्रिअया नित्यं कोपना चातिमानिनी .. 104.. चपला चातिलुब्धा च परुषा कलहप्रिया . ईर्ष्याशीला चलस्नेहा चासुरं शीलमाश्रिता ,, 105.. क्रीडापरा चारुनेत्रा नखदन्तैः सुपुष्पितैः . sva~~NgI च स्थिरभाषी च मन्दापत्या रतिप्रिया .. 106.. गीते वाद्ये च नृत्ते च रता हृष्टा मृजावती . गन्धर्वसत्त्वा विज्ञेया स्निग्धत्वक्केशलोचना .. 107.. बृहद्व्यायतसर्वाङ्गी रक्तविस्तीर्णलोचना . खररोमा दिवास्वप्ननिरतात्युच्चभाषिणी .. 108.. नखदन्तक्षतकरी क्रोधेर्ष्याकलहप्रिया . निशाविहारशीला च राक्षसं शीलमाश्रिता .. 109.. तीक्ष्णनासाग्रदशना सुतनुस्ताम्रलोचना . नीलोत्पलसवर्णा च स्वप्नशीलाऽतिकोपना .. 110.. तिर्यग्गतिश्चलारम्भा बहुश्वासातिमानिनी . गन्धमाल्यासवरतानागसत्त्वाऽङ्गना स्मृता .. 111.. अत्यन्तव्यावृतास्या च तीक्ष्णशीला सरित्प्रिया . सुरासवक्षीररता बह्वपत्या फलप्रिया .. 112.. नित्यं श्वसनशीलाच तथोद्यानवनप्रिया . चपला बहुवाक्छीघ्रा शाकुनं सत्त्वमाश्रिता .. 113.. ऊनाधिकाङ्गुलिकरा रात्रौ निष्कुटचारिणि . बालोद्वेजनशीला च पिशुना क्लिष्टभाषिणि ..114.. सुरते कुत्सिताचारा रोमशाङ्गी महास्वना . पिशाचसत्त्वा विज्ञेया मद्यमांसबलिप्रिया .. 115.. स्वप्नप्रस्वेदनाङ्गी च स्थिरशय्यासनप्रिया . मेधाविनी बुद्धिमती मद्यगन्धामिषप्रिया ,, 116,, चिरदृष्टेषु हर्षं च कृतज्ञत्वादुपैति सा . अदीर्घशायिनी चैव यक्षशीलाऽङ्गना स्मृता .. 117.. तुल्यमानावमाना या परुषत्वक् खरस्वरा . शठानृतोद्धतकथा व्यालसत्त्वा च पिङ्गदृक् ..118.. विभक्ताङ्गी कृतज्ञा च गुरुदेवद्विजप्रिया . धर्मकामार्थनिरता ह्यहङ्कारविवर्जिता . सुहृत्प्रिया सुशीला च मानुषं सत्त्वमाश्रिता .. 120.. संहताल्पतनुर्हृष्टा पिङ्गरोमा छलप्रिया . प्रगल्भा चपला तीक्ष्णा वृक्षारामवनप्रिया .. 121.. स्वल्पमप्युपकारं तु नित्यं या बहुमन्यते . प्रसह्यरतिशीला च वानरं सत्त्वमाश्रिता .. 122.. महाहनुललाटा च शरीरोपचयान्विता . पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासवप्रिया .. 123.. कोपना स्थिरचित्ता च जलोद्यानवनप्रिया . मधुराभिरता चैव हस्तिसत्त्वा प्रकीर्तिता .. 124.. स्वल्पोदरी भग्ननासा तनुजङ्घा वनप्रिया . चलवीस्तीर्णनयना चपला शीघ्रगामिनी .. 125.. दिवात्रासपरा नित्यं गीतवाद्यरतिप्रिया . निवासस्थिरचित्ता च मृगसत्त्वा प्रकीर्तिता .. 126.. दीर्घपीनोन्नतोरस्का चला नातिनिमेषिणी . बहुभृत्या बहुसुता मत्स्यसत्त्वा जलप्रिया .. 127.. लम्बोष्ठी स्वेदबहुला किञ्चिद्विकटगामिनी . कृशोदरी पुष्पफललवणाम्लकटुप्रिया .. 128.. उद्बन्धकटिपार्श्वा च खरनिष्ठुरभाषिणी . अत्युन्नतकटीग्रीवा उष्ट्रसत्त्वाऽटवीप्रिया .. 129.. स्थूलशीर्षाञ्चितग्रीवा दारितास्या महस्वना . ज्ञेया मकरसत्त्वा च क्रूरा मत्स्यगुणैर्युता .. 130.. स्थूलजिह्वोष्ठदशना रूक्षत्वक्कटुभाषिणी . रतियुद्धकरी धृष्टा नखदन्तक्षतप्रिया .. 131.. सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी . सरोगा बह्वपत्या च खरसत्त्वा प्रकीर्तिता .. 132.. दीर्घपृष्ठोदरमुखी रोमशाली बलान्विता . सुसंक्षिप्तललाटा च कन्दमूलफलप्रिया .. 133.. कृष्णा दंष्टोत्कटमुखी ह्रस्वोदरशिरोरुहा . हीनाचारा बह्वपत्या सौकरं सत्त्वमाश्रिता .. 134.. स्थिरा विभक्तपार्श्वोरुकटीपृष्ठशिरोधरा . सुभगा दानशीला च ऋजुस्थूलशिरोरुहा .. 135.. कृशा चञ्चलचित्ता च स्निग्धवाक्छीघ्रगामिनी . कामक्रोधपरा चैव हयसत्त्वाङ्गना स्मृता .. 136. स्थूलपृष्ठाक्षिदशना तनुपार्श्वोदरा स्थिरा . हरिरोमाञ्चिता रौद्री लोकद्विष्टा रतिप्रिया .. 137... किञ्चिदुन्नतवक्त्रा च जलक्रीडावनप्रिया . बृहल्ललाटा सुश्रोणी माहिषं सत्त्वमाश्रिता .. 138.. कृशा तनुभुजोरस्का निष्टब्धस्थिरलोचना . संक्षिप्तपाणिपादा च सूक्ष्मरोमसमाचिता .. 139.. भयशीला जलोद्विग्ना बह्वपत्या वनप्रिया . चञ्चला शीघ्रगमना hyajasattvA~~NganA स्मृता .. 140.. उद्बन्धगात्रनयना विजृम्भणपरायणा . दीर्घाल्पवदना स्वल्पपाणिपादविभूषिता .. 141.. उच्चःस्वना स्वल्पनिद्रा क्रोधना सुकृतप्रिया . हीनाचारा कृतज्ञा च श्वशीला परिकीर्तिता .. 142.. पृथुपीनून्नतश्रोणी तनुजङ्घा सुहृत्प्रिया . संक्षिप्तपाणिपादा च दृढारम्भा प्रजाहिता .. 143.. पितृदेवार्चनरता सत्यशौचगुरुप्रिया . स्थिरा परिक्लेशसहा गवां सत्त्वं समाश्रिता .. 144.. नानाशीलाः स्त्रियो ज्ञेयाः स्वं स्वं सत्त्वं समाश्रिताः . विज्ञाय च यथासत्त्वमुपसेवेत ताः पुनः .. 145.. उपचारो यथासत्त्वं स्त्रीणामल्पोऽपि हर्षदः . महानप्यन्यथायुक्तो नैव तुष्टिकरो भवेत् .. 146.. यथा सम्प्रर्थितावाप्त्या रतिः समुपजायते . स्त्रीपुंसयोश्च रत्यर्थमुपचारो विधीयते .. 147.. धर्मार्थं हि तपश्चर्या सुखार्थं धर्म इष्यते . सुखस्य मूलं प्रमदास्तासु सम्भोग इष्यते .. 148.. कामोपभागो द्विविधो नाट्यधर्मेऽभिधीयते . बाह्याभ्यन्तरतश्चैव नारीपुरुषसंश्रयः .. 149.. आभ्यन्तरः पार्थिवानां स च कार्यस्तु नाटके . बाह्यो वेश्यागतश्चैव स च प्रकरणे भवेत् .. 150.. तत्र राजोपभोगं तु व्याख्यास्याम्यनुपूर्वशः . उपचारविधिं सम्यक् कामतन्त्रसमुत्थितम् .. 151.. त्रिविधा प्रकृतिः स्त्रीणां नानासत्त्वसमुद्भवा . बाह्या चाभ्यन्तरा चैव स्याद्बाह्याभ्यन्तरापरा .. 152.. कुलीनाभ्यन्तरा ज्ञेया बाह्या वेश्याङ्गना स्मृता . कृतशौचा तु या नारी सा बाह्याभ्यन्तरा स्मृता .. 153.. अन्तःपुरोपचारे तु कुलजा कन्यकापि वा . न हि राजोपचारे तु बाह्यस्त्रीभोग इष्यते .. 154.. आभ्यन्तरो भवेद्राज्ञो बाह्यो बाह्यजनस्य च . दिव्यवेशाङ्गनानां हि राज्ञां भवति सङ्गमः .. 155.. कुलजाकामितं यच्च तज्ज्ञेयं कन्यकास्वपि . या चापि वेश्या साप्यत्र यथैव कुलजा तथा .. 156.. इह कामसमुत्पतीर्नानाभावसमुद्भवा . स्त्रीणां वा पुरुषाणां वा उत्तमाधममध्यमा .. 157.. श्रवणाद्दर्शनाद्रूपादङ्गलीलाविचेष्टितैः . मधुरैश्च समालापैः कामः समुपजायते .. 158.. रूपगुणादिसमेतं कलादिविज्ञानयौवनोपेतम् . दृष्ट्वा पुरुषविशेषं नारी मदनातुरा भवति .. 159.. ततः कामयमानानां नृणां स्त्रीणामथापि च . कामाभावेङ्गितानीह तज्ज्ञः समुपलक्षयेत् .. 160.. ललिता चलपक्ष्मा च तथा च मुकुलेक्षणा . स्रस्तोत्तरपुटा चैव काम्या दृष्टिर्भवेदिह .. 161.. ##[##वलितान्ता सलालित्यसंमितैर्व्यञ्जितैरस्तथा . दृष्टिः सा ललिता नाम स्त्रीणामर्धावलोकने ..##]## 161.. ईष्त्संरक्तगण्डस्तु सस्वेदलवचित्रितः . प्रस्पन्दमानरोमाञ्चो मुखरागो भवेदिह .. 163.. काम्येनाङ्गविकारेण सकटाक्षनिरीक्षितैः . तथाभरणसंस्पर्शैः कर्णकण्डुयनैरपि .. 164.. अङ्गुष्ठाग्रविलिखनैः स्तननाभिप्रदर्शनैः . नखनिस्तोदनाच्चैव केशसंयमनादपि .. 165.. वेश्यामेवंविधैर्भावैर्लक्षयेन्मदनातुराम् . कुलजायास्तथा चैव प्रवक्ष्यामीङ्गितानि तु .. 166.. प्रहसन्तीव नेत्राभ्यां प्रततं च निरीक्षते . स्मयते सा निगूढं च वाचं चाधोमुखी वदेत् .. 167.. स्मितोत्तरा मन्दवाक्या स्वेदाकारनिगूहनी . प्रस्पन्दिताधरा चैव चकिता च कुलाङ्गना .. 168.. एवंविधैः कामलिङ्गैरप्राप्तसुरतोत्सवा . दशस्थानगतं कामं नानाभावैः प्रदर्शयेत् .. 169.. प्रथमे त्वभिलाषः स्याद् द्वितीये चिन्तनं भवेत् . अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् .. 170.. उद्वेगः पञ्चमे प्रोक्तो विलापः षष्ठ उच्यते . उन्मादः सप्तमे ज्ञेयो भवेद्व्याधिस्तथाष्टमे .. 171.. नवमे जडता चैव दशमे मरणं भवेत् . स्त्रीपुंसयोरेष विधिर्लक्षणं च निबोधत .. 172.. व्यवसायात्समारब्धः संकल्पेच्छासमुद्भवः . समागमोपायकृतः सोऽभिलाषः प्रकीर्तितः .. 173.. निर्याति विशति च मुहुः करोति चाकारमेव मदनस्य . तिष्ठति च दर्शनपथे प्रथमस्थाने स्थिता कामे .. 174.. केनोपायेन सम्प्राप्तिः कथं वासौ भवेन्मम . दूतीनिवेदितैर्भावैरिति चिन्तां निदर्शयेत् .. 175.. आकेकरार्धविप्रेक्षितानि वलयरशनापरामर्शः . नीवीनाभ्याः संस्पर्शनं च कार्यं द्वितीये तु .. 176.. सुमुहुर्मुहुर्निःश्वसितैर्मनोरथविचिन्तनैः . प्रद्वेषाच्चान्यकार्याणामनुस्मृतिरुदाहृता .. 177.. नैवासने न शयने धृतिमुपलभते स्वकर्मणि विहस्ता . तच्चिन्तोपगतत्वात् तृतीयमेव प्रयुञ्जीत .. 178.. अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षितैः . नास्त्यन्यः सदृशस्तेनेत्येतत् स्याद् गुणकीर्तनम् .. 179.. गुणकीर्तनोल्लुकसनैरश्रुस्वेदापमार्जनैश्चापि . दूत्यविरहविस्रम्भैरभिनययोगश्चतुर्थे तु .. 180.. आसने शयने चापि न तुष्यति न तिष्ठति . नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता .. 181.. चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च . कुर्यात्तदेवमत्यन्तमुद्वेगाभिनयेन च .. 182.. इह स्थित इहासीन इह चोपगतो मया . इति तैस्तैर्विलपितैर्विलापं सम्प्रयोजयेत् .. 183.. उद्विग्नात्यर्थमौत्सुक्यादधृत्या च विलापिनी . ततस्ततश्च भ्रमति विलापस्थानमाश्रिता .. 184.. तत्संश्रितां कथां युङ्क्ते सर्वावस्थागतापि हि . पुंसः प्रद्वेष्टि चाप्यन्यानुन्मादः सम्प्रकीर्तितः .. 185.. तिष्ठत्यनिमिषदृष्टिर्दीर्घं निःश्वसिति गच्छति ध्यानम् . रोदिति विहारकाले नाट्यमिदं स्यात्तथोन्मादे .. 186.. सामदानार्थसंभोगैः काम्यैः सम्प्रेषणैरपि . सर्वैर्निराकृतैः पश्चाद् व्याधिः समुपजायते .. 187.. मुह्यति हृदयं क्वापि प्रयाति शिरसश्च वेदना तीव्रा . न धृतिं चाप्युपलभते ह्यष्टममेवं प्रयुञ्जीत .. 188.. पृष्टा न किञ्चित् प्रब्रते न शृणोति न पश्यति . हाकष्टवाक्या तूष्णीका जडतायां गतस्मृतिः .. 189.. अकाण्डे दत्तहुंकारा तथा प्रशिथिलाङ्गिका . श्वासग्रस्तानना चैव जडताभिनये भवेत् .. 190.. सर्वैः कृतैः प्रतीकारैर्यदी नास्ति समागमः . कामाग्निना प्रदीप्ताया जायते मरणं ततः .. 191.. एवं स्थानानि कार्याणि कामतन्त्रं समीक्ष्य तु . अप्राप्तौ यानि कामस्य वर्जयित्वा तु नैधनम् .. 192.. विविधैः पुरुषोऽप्येवं विप्रलम्भसमुद्भवैः . भावैरेतानि कामस्य नानारूपाणि योजयेत्. .. 193.. एवं कामयमानानां स्त्रीणा नृणामथापि वा . सामान्यगुणयोगेन युञ्जीताभिनयं बुधः .. 194.. चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च . तथानुगमन्नाच्चापि तथैवाध्वनिरीक्षणात् .. 195.. आकाशवीक्षणाच्चापि तथा दीनप्रभाषणात् . स्पर्शनान्मोटनाच्चापि तथा सापाश्रयाश्रयात् .. 196.. एभिर्नानाश्रयोत्पन्नैर्विप्रलम्भसमुद्भवैः . कामस्थानानि सर्वाणि भूयिष्ठं सम्प्रयोजयेत् .. 197.. स्रजो भूषणगन्धांश्च गृहाण्युपवनानि च . कामाग्निना दह्यमानः शीतलानि निषेवते .. 198.. प्रदह्यमानः कामार्तो बहुस्थानसमर्दितः . प्रेषयेत्कामतो दूतीमात्मावस्थाप्रदर्शिनीम् ..199.. सन्देशं चैव दूत्यास्तु प्रदद्यान्मदनाश्रयम् . तस्येयं समवस्थेति कथयेद्विनयेन सा .. 200.. अथावेदितभावार्थो रत्युपायं विचिन्तयेत् . अयं विधिर्विधानज्ञैः कार्यः प्रच्छन्नकामिते .. 201.. विधिं राजोपचारस्य पुनर्वक्ष्यामि तत्त्वतः . अभ्यन्तरगतं सम्यक् कामतन्त्रसमुत्थितम् .. 202.. सुखदुःखकृतान् भावान् नानाशीलसमुत्थितान् . यान्यान् प्रकुरुते राजा तान्स्तान् लोकानुवर्तते .. 203.. न दुर्लभाः पार्थिवानां स्त्र्यर्थमाज्ञाकृताः गुणाः . दाक्षिण्यात्तु समुद्भूतः कामो रतिकरो भवेत् .. 204.. बहुमानेन देवीनां वल्लभानां भयेन च . प्रच्छन्नकामितं राज्ञा कार्यं परिजनं प्रति .. 205.. यद्यप्यस्ति नरेन्द्राणां कामतन्त्रमनेकधा . प्रच्छन्नाकामितं यत्तु तद्वै रतिकरं भवेत् .. 206.. यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते . दुर्लभत्वं च यन्नार्याः सा कामस्य परा रतिः .. 207.. राज्ञामन्तःपुरजने दिवासम्भोग इष्यते . वासोअपचारो यश्चैअषां स रात्रौ परिकीर्तितः .. 208.. परिपाट्यां फलार्थे वा नवे प्रसव एव वा . दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः .. 209.. उचिते वासके स्त्रीनामृतुकालेऽपि वा नृपैः . प्रेष्याणामथवेष्टानां कार्यं चैवोपसर्पणम् .210.. तत्र वासकसज्जा च विरहोत्कण्ठितापि वा . स्वाधीनभर्तृका चापि कलहान्तरितापि वा .. 211.. खण्डिता विप्रलब्धा वा तथा प्रोषितभर्तृका . तथाभिसारिका चैव ज्ञेयास्त्वष्टौ तु नयिकाः .. 212.. उचिते वासकए या तु रतिसंभोगलालसा . मण्डनं कुरुते हृष्टा सा वै वासकसज्जिका .. 213.. अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः . तदनागतदुःखार्ता विरहोत्कण्ठिता तु सा .. 214.. सुरतातिरसैर्बद्धो यस्याः पार्श्वे तु नायकः . सान्द्रामोदगुणप्राप्ता भवेत् स्वाधीनभर्तृका .. 215.. ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः . सामर्षवशसम्प्राप्ता कलहान्तरिता भवेत् .. 216.. व्यासङ्गादुचिते यस्या वासके नागतः प्रियः . तदनागमदुःखार्ता खण्डिता सा प्रकीर्तिता .. 217.. यस्या दूतीं प्रियः प्रेष्य दत्त्वा संकेतमेव वा . नागतः कारणेनेह विप्रलब्धा तु सा भवेत् .. 218.. नानाकार्याणि सन्धाय यस्या वै प्रोषितः प्रियः . सारूढालककेशान्ता भवेत् प्रोषितभर्तृका .. 219.. हित्वा लज्जां तु या श्लिष्टा मदेन मदनेन च . अभिसारयते कान्तं सा भवेदभिसारिका .. 220.. आस्ववस्थासु विज्ञेया नायिका नाटकाश्रया . एतासां चैव वक्ष्यामि कामतन्त्रमनेकधा .. 221.. चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च . सखीभिः सह संलापैरात्मावस्थावलोकनैः .. 222.. ग्लानिदैन्याश्रुपातैश्च रोषस्यागमनेन च . निर्भूषणमृजात्वेन दुःखेन रुदितेन च .. 223.. खण्डिता विप्रलब्धा वा कलहान्तरितापि वा . तथा प्रोषितकान्ता च भावानेतान् प्रयोजयेत् .. 224.. विचित्रोज्ज्वलवेषा तु प्रमोदोद्योतितानना . उदीर्णशोभा च तथा कार्या स्वाधीनभर्तृका .. 225.. वेश्यायाः कुलजायायाश्च प्रेष्यायाश्च प्रयोक्तृभिः . एभिर्भावविशेषैस्तु कर्तव्यमभिसारणम् .. 226.. समदा मृदुचेष्टा च तथा परिजनावृता . नानाभरणचित्राङ्गी गच्छेद्वेश्याङ्गना शनैः .. 227.. संलीना स्वेषु गात्रेषु त्रस्ता विनमितानना . अवकुण्ठनसंविता हच्छेत्तु कुलजाङ्गना .. 228.. मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना . आविद्धगतिसंचारा गच्छेत्प्रेष्या समुद्धतम् .. 229.. गत्वा सा चेद्यदा तत्र पश्येत्सुप्तं प्रियं तदा . अनेन तूपचारेण तस्य कुर्यात्प्रबोधनम् .. 230.. अलङ्कारेण कुलजा वेश्या गन्धैस्तु शीतलैः . प्रेष्या तु वस्त्रव्यजनैः कुर्वीत प्रतिबोधनम् .. 231.. कुलाङ्गनानामेवायं नोक्तः कामाश्रयो विधिः . सर्वावस्थानुभाव्यं हि यस्माद्भवति नाटकम् .. 232.. नवकामप्रवृत्ताया क्रुद्धाया वा समागमे . सापदेशैरुपायैस्तु वासकं सम्प्रयोजयेत् .. 233.. नानालङ्करवस्त्राणि गन्धमाल्यानि चैव हि . प्रिययोजितभुक्तानि निषेवेत मुदान्वितः .. 234.. न तथा भवति मनुष्यो मदनवशः कामिनीमलभमानः . द्विगुणोपजातहर्षो भवति यथ सङ्गतः प्रियया .. 235.. विलासभावेङ्गितवाक्यलीलामाधुर्यविस्तारगुणोपपन्नः . परस्परप्रेमनिरीक्षितेन समागमः कामकृतस्तु कार्यः .. 236.. ततः प्रवृत्ते मदने उपचारसमुद्भवे . वासोपचारः कर्तव्यो नायकागमनं प्रति .. 237.. गन्धमाल्ये गृहीत्वा तु चूर्णवासस्तथैव च . आदर्शो लीलया गृह्यश्छन्दतो वा पुनः पुनः .. 238.. वासोपचारे नात्यर्थं भूषणग्रहणं भवेत् . रशनानूपुरप्रायं स्वनवच्च प्रशस्यते .. 239.. नाम्बरग्रहणं रङ्गे न स्नानं न विलेपनम् . नाञ्जनं नाङ्गरागश्च केशसंयमनं तथा .. 140.. नाप्रावृत्ता नैकवस्त्रा न रागमधरस्य तु . उत्तमा मध्यमा वापि कुर्वीत प्रमदा क्वचित् .. 241.. अधमानां भवेदेष सर्व एव विधिः सदा . कारणान्तरमासाद्य तस्मादपि न कारयेत् .. 242.. प्रेष्यादीनां च नारीणां नराणां वापि नाटके . भूषणग्रहणं कार्यं पुष्पग्रहणमेव च .. 243.. गृहीतमण्डना चापि प्रतीक्षेत प्रियागमम् . लीलया मण्डितं वेषं कुर्याद्यन्न विरुध्यते .. 244.. विधिवद्वासकं कुर्यान्नायिका नायकागमे . प्रतीक्षमाणा च ततो नालिकाशब्दमादिशेत् .. 245.. श्रुत्वा तु नालिकाशब्दं नायकागमविक्लवा . विषण्णा वेपमाना च गच्छेत्तोरणमेव च .. 246.. तोरणं वामहस्तेन कवाटं दक्षिणेन च . गृहीत्वा तोरणाश्लिष्टा सम्प्रतीक्षेत नायकम् .. 247.. शङ्कां चिन्तां भयं चैव प्रकुर्यात्तोरणाश्रिता . अदृष्ट्वा रमणं नारी विषण्णा च क्षणं भवेत् .. 248.. दीर्घं चैव विनिःश्वस्य नयनाम्बु निपातयेत् . सन्नं च हृदयं कृत्वा विसृजेतदङ्गमासने .. 249.. व्याक्षेपाद्विमृशेच्चापि नायकागमनं प्रति . तैस्तैर्विचारणोपायैः शुभाशुभसमुत्थितैः .. 250.. गुरुकार्येण मित्रैर्वा मन्त्रिणा राज्यचिन्तया . अनुबद्धः प्रियं किं नु वृतो वल्लभयापि वा .. 251.. उत्पातान्निर्दिशेच्चापि शुभाशुभसमुत्थितान् . निमितैरात्मसंस्थैस्तु स्फुरितैः स्पन्दिअतैस्तथा .. 252.. शोभनेषु तु कार्येषु निमित्तं वामतः स्त्रियाः . अनिष्टेष्वथ सर्वेषु निमित्तं दक्षिणं भवेत् .. 253.. सव्यं नेत्रं ललाटं च भ्रूनासोष्ठं तथैव च . उरुबाहुस्तनं चैव स्फुरेद्यदि समागमः .. 254.. एतेषमन्यथाभावे दुर्निमित्तं विनिर्दिशेत् . दर्शने दुर्निमित्तस्य मोहं गच्छेत्क्षणं ततः .. 255.. अनागमे नायकस्य कार्यो गण्डाश्रयः करः . भूषणे चाप्यवज्ञानं रोदनं च समाचरेत् .. 256.. अथ चेच्छोभनं तत्स्यान्निमित्तं नायकागमे . सूच्यो नायिकयासन्नो गन्धाघ्राणेन नायकः .. 257.. दृष्ट्वा चोत्थाय संहृष्टा प्रत्युद्गच्छेद्यथाविधि . ततः कान्तं निरीक्षेत प्रहर्षोत्फुल्ललोचना .. 258.. सखीस्कन्धार्पितकरा कृत्वा स्थानकमायतम् . दर्शयेत ततः कान्तं सचिह्नं सरसव्रणम् .. 159.. यदि स्यादपराद्धस्तु कृतैस्तैस्तैरुपक्रमैः . upAlambhakR^iatairvAkyairupAlabhyastu नायकः .. 260.. मानापमानसंमोहैरवहित्थभयक्रमैः . वचनस्य समुत्पत्तिः स्त्रीणामीर्ष्याकृता भवेत् .. 261.. विस्रंभस्नेहरागेषु सन्देहे प्रणये तथा . परितोषे च घर्षे च दाक्षिण्याक्षेपविभ्रमे .. 262.. धर्मार्थकामयोगेषु प्रच्छन्नवचनेषु च . हास्ये कुतूहले चैव संभ्रमे व्यसने तथा .. 263.. स्त्रीपुंसयोः क्रोधकृते पृथङ्मिश्रे तथापि वा . अनाभाष्योऽपि संभाष्यः प्रिय एभिस्तु कारणैः .. 264.. यत्र स्नेहो भवेत्तत्र हीर्ष्या मदनसंभवा . चतस्रो योनयस्तस्याः कीर्त्यमाना निबोधत .. 265.. वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च . एतेषां सम्प्रवक्ष्यामि लक्षणानि यथाक्रमम् .. 266.. निद्राखेदालसगतिं सचिह्नं सरसव्रणम् . एवविधं प्रियं दृष्ट्वा वैमनस्यं भवेत् स्त्रियाः .. 267.. निद्राभ्यसूयितावेक्षणेन रोषप्रकम्पमानाङ्ग्या . साध्विति सुष्ठ्विति वचनैः शोभत इत्येवमभिनेयम् .. 268.. बहुधा वार्यमाणोऽपि यस्तस्मिन्नेव दृश्यते . संघर्षमत्सरात्तत्र व्यलीकं जायते स्त्रियाः .. 269.. कृत्वोरसि वामकरं दक्षिणहस्तं तथा विधुन्वन्त्या . चरणविनिष्ठम्भेन च कार्योऽभिनयो व्यलीके तु .. 270.. जीवन्त्या त्वयि जीवामि दासोऽहं त्वं च मे प्रिया . उक्त्वैवं योऽन्यथा कुर्याद्विप्रियं तत्र जायते .. 271.. दूतीलेखप्रतिवचनभेदनैः क्रोधहसितरुदितैश्च . विप्रियकरणेऽभिनयः सशिरःकम्पैश्च कर्तव्यः .. 272.. प्रतिपक्षसकाशात्तु यः सौभाग्यविकत्थनः . उपसर्पेत् सचिन्ह्नस्तु मन्युस्तत्रोपजायते .. 273.. वलयपरिवर्तनैरथ सुशिथलमुत्क्षेपेणेन रशनायाः . मन्युस्त्वभिनेतव्यः सशङ्कितं बाष्पपूर्णाक्ष्या .. 274.. दृष्ट्वा स्थितं प्रियतमं सशङ्कितं सापराधमतिलज्जम् . ईर्ष्यावचनसमुत्थैः खेदयितव्यो ह्युपालम्भैः .. 275.. न च निष्ठुरमभिभाष्यो न चाप्यतिक्रोधनस्तु परिहासः . बाष्पोन्मिश्रैर्वचनैरात्मोपन्याससंयुक्तैः .. 276.. मध्याङ्गुल्यङ्गुष्ठाग्रविच्यवात्पाणिनोरसि कृतेन . उद्वर्तितनेत्रतया प्रततैरभिवीक्षणैश्चापि .. 277.. कटिहस्तविवर्तनया विच्छिन्नतया तथाञ्जलेः करणात् . मूर्धभ्रमणनिहञ्चितनिपातसंश्लेअष्णाच्चापि .. 278.. अवहित्थवीक्षणाद्वा अङ्गुलिभङ्गेन तर्जनैललितैः . एभिर्भावविशेषैरनुनयनेष्वभिनयः कार्यः .. 279.. शोभसे साधु दृष्टोऽसि गच्छ त्वं किंं विलम्बसे . मा मां स्प्राक्षीः प्रिया यत्र तत्र या ते हृदि स्थिता .. 280.. गच्छेत्युक्त्वा परावृत्य विनिवृत्तान्तरेण तु . केनचिद्वचनार्थेन प्रहर्षं योजयेत्पुनः .. 281.. रभसग्रहणाच्चापि हस्ते वस्त्रे च मूर्धनि . कार्यं प्रसादनं नार्या ह्यपराधं समीक्ष्य तु .. 282.. हस्ते वस्त्रेऽथ केशान्ते नार्याप्यथ गृहीतया . कान्तमेवोपसर्पन्त्या कर्तव्यं मोक्षणं शनैः .. 283.. गृहीतायाथ केशान्ते हस्ते वस्त्रेऽथवा पुनः . हुं मुञ्चेत्युपसर्पन्त्या वाच्यः स्पर्शालसं प्रियः .. 284.. पादाग्रस्थितया नार्या किंचित्कुट्टमितोत्कटम् . अश्वक्रान्तेन कर्तव्यं केशानां मोक्षणं शनैः .. 285.. अमुच्यमाने केशान्ते संजातस्वेदलेशया . हं हु मुञ्चापसर्पेति वाच्यः स्पर्शालसाङ्गया .. 286.. गच्छेति रोषवाक्येन गत्वा प्रतिनिवृत्य च . केनचिद्वचनार्थेन वाच्यं यास्यसि नेति च .. 287.. विधूननेन हस्तेन हुंकारं सम्प्रयोजयेत् . स चावधूनने कार्यः शपथैर्व्याज एव च .. 288.. अक्ष्णोः संवरणे कार्यं पृष्ठतश्चोपगूहनम् . नार्यास्त्वपहृते वस्त्रे दीपच्छादनमेव च .. 289.. तावत् खेदयितव्यस्तु यावत्पादगतो भवेत् . ततश्चरणयोर्याते कुर्याद्दूतीनिरीक्षणम् .. 290.. उत्थाप्यालिङ्गयेच्चैव नायिका नायकं ततः . रतिभोगगता हृष्टा शयनाभिमुखी व्रजेत् .. 291.. एतद्गीतविधानेन सुकुमारेण योजयेत् . यदा शृङ्गारसंयुक्तं रतिसम्भोगकारणम् .. 292.. यदा चाकाशपुरुषपरस्थवचनाश्रयम् . भवेत्काव्यं तदा ह्येष कर्तव्योऽभिनयः स्त्रिया .. 293.. यदन्तपुरसम्बन्धं कार्यं भवति नाटके . शृङ्गाररससंयुक्तं तत्राप्येष विधिर्भवेत्.. 294.. न कार्यं शयनं रङ्गे नाट्यधर्मं विजानता . केनचिद्वचनार्थेन अङ्कच्छेदो विधीयते .. 295.. यद्वा शयीतार्थवशादेकाकी सहितोऽपि वा . चुम्बनालिङ्गनं चैव तथ गुह्यं च यद्भवेत् .. 296.. दन्तच्छेद्यं नखच्छेद्यं नीवीस्रंसनमेव च . स्तनान्तरविमर्दं च रङ्गमध्ये न कारयेत् .. 297.. भोजनं सलिलक्रीडा तथा लज्जाकरं च यत् . एवंविधं भवेद्यद्यत्तत्तद्रङ्गे न कारयेत् .. 298.. पितापुत्रस्नुषाश्वश्रूदृश्यं यस्मात्तु नाटकम् . तस्मादेतानि सर्वाणि वर्जनीयानि यत्नतः .. 299.. वाक्यैः सातिशयैः श्रव्यैर्मधुरैर्नातिनिष्ठुरैः . हितोपदेशसंयुक्तैस्तज्ज्ञः कुर्यात्तु नाटकम् .. 300.. एवमन्तःपुरकृतः कार्यस्त्वभिनयो बुधः . समागमेऽथ नारीणां वाच्यानि मदनाश्रये .. 301.. प्रियेषु वचनानीह यानि तानि निबोधत . प्रिअयः कान्तो विनीतश्च नाथः स्वाम्यथ जीवितम् .. 302.. नन्दनश्चेत्यभिप्रीते वचनानि भवन्ति हि . दुःशीलोऽथ दुराचारः शठो वामो विकत्थनः .. 303.. निर्लज्जो निष्ठुरश्चइअव प्रियः क्रोधेऽभिधीयते . यो विप्रियं न कुरुते न चायुक्तं प्रभाषते .. 304.. तथार्जवसमाचारः स प्रियस्त्वभिधीयते . अन्यनारीसमुद्भूतं चिह्नं यस्य न दृष्यते .. 305.. अधरे वा शरीरे वा स कान्त इति भाष्यते . संक्रुद्धेऽपि हि यो नार्या नोत्तरं प्रतिपद्यते .. 306.. परुषं वा न वदति विनीतः साऽभिधीयते . हितैषी रक्षणे शक्तो न मानी न च मत्सरी .. 307.. सर्वकार्येष्वसंमूढः स नाथ इति संज्ञितः . सामदानार्थसंभोगैस्तथा लालनपालनैः .. 308.. नारीं निषेवते यस्तु स स्वामीत्यभिधीयते . नारीप्सितैरभिप्रायैर्निपुणं शयनक्रियाम् .. 309.. करोति यस्तु संभोगे स जीवितमिति स्मृतः . कुलीनो धृतिमान्दक्षो दक्षिणो वाग्विशारदः .. 310.. श्लाघनीयः सखीमध्ये नन्दनः सोऽभिधीयते . एते वचनविन्यासा रतिप्रीतिकराः स्मृताः .. 311.. तथा चाप्रीतिवाक्यानि गदतो मे निबोधत . निष्ठुरश्चाहिष्णुश्च मानि धृष्टो विकत्थनः .. 312.. अनवस्थितचित्तश्च दुःशील इति स स्मृतः . ताडनं बन्धनं चापि यो विमृश्य समाचरेत् .. 313.. तथा परुषवाक्यश्च दुराचारः स तन्यते . वाचइअव मधुरो यस्तु कर्मण नोपपादकः .. 314.. योषितः किञ्चिदप्यर्थं स शठः परिभाष्यते . वार्यते यत्र यत्रार्थे तत्तदेव करोति यः .. 315.. विपरीतनिवेशी च स वाम इति संज्ञितः . सरसव्रणचिह्नो यः स्त्रीसौभाग्यविकत्थनः .. 316.. अतिमानी तथा स्तब्धो विकत्थन इति स्मृतः . वार्यमाणो दृढतरं यो नारीमुपसर्पति .. 317.. सचिह्नाः सापराधश्च स निर्लज्ज इति स्मृतः . योऽपराद्धस्तु सहसा नारीं सेवितुमिच्छति .. 318.. अप्रसादनबुद्धिश्च निष्ठुरः सोऽभिधीयते . एते वचनविन्यासाः प्रियाप्रियविभाषिताः .. 319.. नर्तकीसंश्रिताः कार्या बहवोऽन्येऽपि नाटके . एष गीतविधाने तु सुकुमारे विधिर्भवेत् .. 320.. शृङ्गाररससंभूतो रतिसंभोगखेदनः . यच्चैवाकाशपुरुषं परस्थवचनाश्रयम् .. 321.. शृङ्गार एवं वाच्यं स्यात्तत्राप्येष क्रमो भवेत् . यद्वा पुरुसंबन्धं कार्यं भवति नाटके .. 322.. शृङ्गाररससंयुक्तं तत्राप्येष क्रमो भवेत् . एवमन्तःपुरगतः प्रयोज्योऽभिनयो भवेत् .. 323.. दिव्याङ्गनानां तु विधिं व्याख्यास्यम्यनुपूर्वशः . नित्यमेवोज्वलो वेषो नित्यं प्रमुदितं मनः .. 324.. नित्यमेव सुखः कालो देवानां ललिताश्रयः . न चैर्ष्या नैव च क्रोधो नासूया न प्रसादनम् .. 325.. दिव्यानां दृष्यते पुंसां शृङ्गारे योषितां तथा . ये भावा मानुषाणां स्युर्यदङ्गं यच्च चेष्टितम् ..326.. सर्वं तदेव कर्तव्यं दिव्यैर्मानुषसङ्गमे . यदा मानुषसंभोगो दिव्यानां योषितां भवत् .. 327.. तदा सर्वाः प्रकर्तव्या ये भावा मानुषाश्रयाः . शापभ्रंशात्तु दिव्यानां तथा चापत्यलिप्सया .. 328.. कार्यो मानुषसंयोगः शृङ्गाररससंश्रयः . पुष्पैर्भूषणजैः शब्दैरदृश्यापि प्रलोभयेत् .. 329.. पुनः संदर्शनं दत्त्वा क्षणादन्तरिता भवेत् . वस्त्राभरणमाल्याद्यैर्लेखसम्प्रेषणैरपि .. 330.. ईदृशैरुपचारैस्तु समुन्माद्यस्तु नायकः . उन्मादनात्समुद्भूतः कामो रतिकरो भवेत् .. 331.. स्वभावोपगतो यस्तु नासावत्यर्थभाविकः . एवं राजोपचारो हि कर्तव्योऽभ्यन्तराश्रयः .. 332.. बाह्यमप्युपचारं तु प्रवक्ष्याम्यथ वैशिके . इति भारतीये नाट्यशास्त्रे सामान्याभिनयो नामाध्यायो द्वाविंशः .. ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}